________________
SRK-COMSANSAR
उक्तम्-"पलिमंथ महं वियाणिया, जावि य वंदण पूयणा इहं। सुहुमे सल्ले दुरुद्धरे, इति संखाइ मुणीण मजइ ॥१॥" न वा तदर्थं छद्म तत्र वा गृद्धिं विधत्ते, अत एवाल्पा-स्तोका धर्मोपकरणप्राप्तिमात्रविषयत्वेन न तु सत्कारादिकामितया महती अल्पशब्दस्याभाववादित्वेनाविद्यमाना वा इच्छा-वाञ्छा वा यस्येति अल्पेच्छः, इच्छायाश्च कषायान्तर्गतत्वेऽपि पुनरल्पत्वाभिधानं बहुतरदोषत्वोपदर्शनार्थम् , अत एव च अज्ञातो जातिश्रुतादिभिः एषति-उञ्छति | अर्थात् पिण्डादीत्यज्ञातैषी, कुतः पुनरेवम् ?, यतः 'अलोलुपः' सरसौदनादिषु न लाम्पट्यवान् , एवंविधोऽपि सरसाहारभोजिनोऽपरान् वीक्ष्य कदाचिदन्यथा स्यात् अत आह-सरसेपु-रसवतखोदनादिषु, पाठान्तरतो-'रसेषु या' मधुरादिषु 'नानुगृध्येत् नाभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्गृद्धित एव बालिशानामभिवादनादि-४ स्पृहासम्भवात् , तथा न 'तेभ्यो' रसगृद्धेभ्यः स्पृहयेन्मुनिः, पाठान्तरतश्च नानुतप्येत् तीर्थान्तरीयान्नृपत्यादिभिः| सक्रियमाणानवेक्ष्य, किमेतत्परित्यागेनाहमत्र प्रत्रजितः ? इति, प्रज्ञा-हेयोपादेयविवेचनात्मिका मतिस्तद्वान् , IA अनेन सत्कारकारिणि तोपं न्यत्कारकारिणि च द्वेषमकुर्वताऽयं परीपहोऽध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः ॥ ३९ ॥ अत्र 'अङ्गविद्य'ति द्वारमनुसरन् सूत्रोक्तमर्थ व्यतिरेकोदाहरणेन स्पष्टयनाहमहुराइ इंददत्तो पुरोहिओसाहुसेवओ सिट्टी। पासायविजपाडण पायच्छिज्जेंदकीले य॥ ११८॥ १ विघ्नं महत् विजानीयात् याऽपि च वन्दना पूजनेह । सूक्ष्मं शल्यं दुरुद्धरमिति संख्याय मुनिर्न माद्यति ॥ १॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org