SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ असंस्कृता. उत्तराध्य. मूलुत्तरकरणं मूलकरणं जमादीए । पंचण्हं देहाणं उत्तरमादीतियस्सेव ॥ १॥” इति गाथार्थः ॥ १८८ ॥ कानि |पुनस्तान्यङ्गानीत्याहबृहद्वृत्तिः सीसमुरोयरपिट्टी दो बाहू अ हुंति ऊरू अ। एए अटुंगा खलु अंगोवंगाइँ सेसाइँ ॥ १८९॥ ॥१९७॥ है हुँति उवंगा कण्णा नासऽच्छी जंघ हत्थ पाया य।अंगोवंगा अंगुलिनहकेसामंसु एमाइ ॥१९०॥ व्याख्या-तत्राद्या प्राग्वत् , नवरम् अङ्गोपाङ्गानि उपलक्षणत्वादुपाङ्गानि च शेषाणि, तानि वक्ष्यन्त इति शेषः, तत्रोपाङ्गानि कौँ नासे अक्षिणी जो हस्तौ पादौ च, अङ्गोपाङ्गानि अङ्गुलयो नखाः केशाः स्मश्रु 'एवमादीनि' एवंप्रकाराण्युत्तरकरणं, वृद्धास्त्वङ्गान्यपि मूलकरणमिति मन्यन्ते, आपेक्षिकत्वाच मूलोत्तरत्वयोरुभयथाऽप्यविरोध इति गाथाद्वयार्थः ॥ १८९-१९० ॥ इदमेवान्यथाऽऽह तेसिं उत्तरकरणं बोद्धवं कण्णखंधमाईयं । इंदियकरणा ताणि य उवघायविसोहिओ हुँति ॥ १९१॥ ___ व्याख्या-'तेषाम् ' आद्यानां त्रयाणां शरीराणामुत्तरकरणं 'बोद्धव्यम्' अवगन्तव्यं, 'कण्णखंधमादीयंति तत्रौदारिकस्य कर्णयोवृध्यापादनं स्कन्धस्य च मर्दनादिना दृढीकरणम् , आदिशब्दाद्दन्तरागादिकरणपरिग्रहः, एवं ए वैक्रियस्यापि, आहारकस्य तु नास्त्येव, गमनादिना वा तस्याप्युत्तरकरणमिति ग्राह्यं । तथा इन्द्रियाणां-चक्षुरादीनां ASSAGA-151-1 ॥१९७॥ 5 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy