SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ | जहाँ केह धातुवाइया सदीवगा अग्गिं इंधणं च गहाय बिलमणुपविद्या, सो तेसि पमाएण दीवो अग्गीवि विज्झातो, ततो ते विज्शायदीबग्गीया गुहातममोहिया इतो ततो सवतो परिभमंति, परिममंता अपडियारमहाबिसेहि सपेहि उका दुरुत्तरे अहे नियडिया, तत्थेव णिहणमुवगया ॥ एवं अनन्तः-अपर्यवसितः, तद्भवापेक्षया प्रायस्तस्यानपगमात् , मुखते घेनासी मोहो-ज्ञानावरणदर्शनावरणमोहनीयात्मकः, ततश्चानन्तो मोहोऽस्येति अनसमोहः, किमिस्साह-याउथति निश्चित आयो-लाभोन्यायो-मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्त. सम्यग्दर्शनादिकं मुक्तिमार्गमिति गम्यते, 'द8' ति अन्तर्भूतापिशब्दार्थत्वादृष्ट्वाऽपि-उपलभ्याप्यदृष्ट्वेव भवति, है तहशेनफलाभावात् , अथवा 'अदछमेव'ति प्राकृतत्वादद्रष्टेव भवति, इदमत्राकूतम्-यथेष गुहान्तर्गतः प्रमादात्प्रण टदीपः प्रथममुपलब्धवस्तुतत्वोऽपि दीपाभावे तदद्रष्टेष जायते, तथाऽयमपि जन्तुः कथञ्चित् कर्मक्षयोपशमादेः | सम्यग्दर्शनादिकं मुक्तिमार्ग भावप्रकाशदीपतः श्रुतज्ञानात्मकात् दृष्ट्वाऽपि वित्तादिव्यासक्तितस्तदाबरणोदयादद्रष्टैव भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति, किन्तु कथञ्चित् त्राणहेतुं सम्यग्दर्शनादिकमप्यवाप्तमुपह। १ यथा केचिद्धातुवादिनः सदीपका अग्निमिन्धनं च गृहीत्वा बिलमनुप्रविष्टाः, स तेषां प्रमादेन दीपोऽग्निरपि विध्यातः, ततस्ते | विध्यातदीपानयो गुहातमोमोहिता इतस्ततः सर्वतः परिभ्राम्यन्ति, परिभ्राम्यन्तोऽप्रतीकारमहाविषैः सर्दष्टा दुरुत्तरे गर्ने निपतिताः, तत्रैव निधनमुपगताः। Join Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy