SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः | देवाणं होइ नायवो ॥ १ ॥ ओदेश्य खओवसमो ओवसमिय पारिणामिओ बीओ । उदइयखइयपारिणामियखओवसमो भवे तइओ ॥ २ ॥ एए चेव वियप्पा णरतिरिणरएसु हुंति बोद्धवा । एए सबै मिलिया वारस होंती भवे भेया ॥ ३ ॥ ” पञ्चभिर्मनुष्यस्यैव तस्यैव तथोपशम श्रेण्यारम्भकत्वात्, तस्यामेव च तत्सम्भवात्, तथा चाह - "ओदंइए ओवसमिए ॥ ३६ ॥ ४ खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुणेयवो ॥" अन्यथाऽपि च त्रिभिः सम्भवति, तद्यथा - औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम्, उक्तं हि - "उदैइयखइयष्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि - " खाइय तह परिणामा सिद्धाणं होंति नायवा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत | एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहु:-"एऍ संजोएणं भावा पन्नरस होंति नायचा । १ औदयिकः क्षायोपशमिक औपशमिकः पारिणामिको द्वितीयः । औदयिकः क्षायिकः पारिणामिकः क्षायोपशमिको भवेत्तृतीयः ॥ २ ॥ एत एव विकल्पा नरतिर्यग्नरकेषु भवन्ति बोद्धव्याः । एते सर्वे मिलिता द्वादश भवन्ति भवे भेदाः || ३ || २ औदयिक औपशमिकः क्षायोपशमिकः क्षायिकश्च पारिणामिकः । उपशमश्रेणिगतस्यैष विकल्पो मुणितव्यः ॥ १ ॥ ३ औदयिकः क्षायिकः पारिणा|मिको भावा भवन्ति केवलिनामेव । ४ क्षायिकस्तथा पारिणामः सिद्धानां भवतो ज्ञातव्यौ । ५ एते संयोगेन भावाः पञ्चदश भवन्ति | ज्ञातव्याः । केवलिसिद्धोपशमश्रेणिषु सर्वासु च गतिषु ॥ १ ॥ Jain Education International For Personal & Private Use Only अध्ययनम् १ ॥ ३६ ॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy