________________
| उजाणं पलोएहि, आउहाणि ओलइयाणि दिवाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेण सवे परिसजंतेण पीलिया, तेहिं सम्म अहियासियं, तेसिं केवलणाणं उप्पण्णं सिद्धा य । खंदतोऽवि पासे धरिओ, लोहियचि
रिकाहि भरिजंतो सबतो पच्छा जंते पीलितो णिदाणं काऊण अग्गिकुमारेसु उववण्णो। तंपि से रयहरणं रुहिरलित्तं दपुरिसहत्थोत्ति काउं गिद्धेहिं पुरंदरजसाते पुरतो पाडियं, सावि तदिवसं अधितिं करेइ जहा साधू ण दीसंति, तं च णाए
दिलु, पचभिन्नाओ य कंबलो, णिसिजातो छिण्णातो, ताए चेव दिण्णो, ताए नायं-जहा ते मारिया, ताए खिंसितो राया-पाव ! विणट्ठोऽसि,ताए चिंतियं-पच्चयामि, देवेहिं मुणिसुव्वयसगास नीया, तेणवि देवेण णगरं दहूं सजणवयं, अजवि दंडगारण्णंति भण्णइ । अरण्णस्स य वणाख्या भवति, तेन द्वारगाथायां वनमित्युक्तम् । एत्थ तेहिं साहूहिं
१ उद्यानं प्रलोकय, आयुधान्यवलगितानि (गोपितानि ) दृष्टानि, ते बध्ध्वा तस्मायेव पुरोहिताय समर्पिताः, तेन सर्वे पुरुषयत्रेण| पीलिताः, तैः सम्यगध्यासितं, तेषां केवलज्ञानमुत्पन्नं सिद्धाश्च । स्कन्दकोऽपि पार्श्वे धृतः, रुधिरच्छटाभिभ्रियमाणः सर्वतः पश्चात् यत्रे पी-8 |लितो निदानं कृत्वाऽग्निकुमारेपूत्पन्नः । तदपि तस्य रजोहरणं रुधिरलिप्तं पुरुषहस्त इतिकृत्वा गृधैः पुरन्दरयशसः पुरतः पातितं, साऽपि दातद्दिवसेऽधृतिं करोति यथा साधवो न दृश्यन्ते, तच्चानया दृष्टं, प्रत्यभिज्ञातश्च कम्बलः, निषद्याश्छिन्नाः, तयैव दत्तः, तया ज्ञातं यथा ते मा
रिताः, तया खिंसितो राजा-पाप ! विनष्टोऽसि, तया चिन्तितं-प्रत्रजामि, देवैर्मुनिसुव्रतसकाशं नीता, तेनापि देवेन नगरं दग्धं सजनत्रजम् ४|| अद्यापि दण्डकारण्यमिति भण्यते । अरण्यस्य च वनाख्या भवति । अत्र तैः साधुभि
ARXISTRAREA Teste
म्वलः, निषद्याश्छिन्ना परन्दरयशसः पुरतः पश्चात् यत्रे पी-3
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org