SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ A उत्तराध्य. बृहद्वृत्तिः | समोयारो खलु दुविहो पयडिपुरिसेसु चेव नायवो। एएसिं नाणत्तं वुच्छामि अहाणुपुवीए ॥ ७२ ॥ परीषहा' व्याख्या-'समवतारः खलु द्विविधः' इति खलुशब्दस्यैवकारार्थत्वात् द्विविध एव, द्वैविध्यं च विषयभेदत इति ध्ययनम् तमाह-प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः १-प्रकृतिषु ज्ञानावरणादिरूपासु पुरुषेषु, चशब्दात् स्त्रीपण्डकेषु च, तत्तगुणस्थानविशेषवर्तिषु 'एवेति पूरणे, 'ज्ञातव्यः' अवबोद्धव्यः, 'एतेषां' प्रकृत्यादीनां 'नानात्वं' भेदं वक्ष्ये 'अर्थ' अनन्तरम् 'आनुपूर्व्या' क्रमेणेति गाथार्थः ॥ ७२ ॥ तत्र प्रकृतिनानात्वमाह-. णाणावरणे वेए मोहंमिय अंतराइए चेव । एएसुं बावीसं परीसहा हुंति णायवा ॥ ७३ ॥ व्याख्या-ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चतुर्ष कर्मसु वक्ष्यमाणखरूपेषु द्वाविंशतिः परीपहा भवन्ति ॥ ७३ ॥ अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाहपन्नान्नाणपरिसहा णाणावरणमि हुँति दुन्नेए । इक्को य अंतराए अलाहपरीसहो होइ ॥ ७४ ॥ ' व्याख्या-प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकवैक्लव्याकरणतः परीषदमाणे परीषहौ, 'ज्ञानावरणे' कर्मणि भवतो 'द्वौ' एतौ, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च (ग्रन्थाग्रम् २०००) 'अन्तराये' अन्तरायकमण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थः॥७४ ॥ मोहनीयं द्विधेति यत्र तद्भेदे वेदनीये च यत्परिषहावतारस्तमाह AAAAA%22% ॥७५॥ Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy