SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य ऽपि प्रागकृतपरिका न तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसस्तु तथा सति दूरापास्त एवेति, न च मरुदे-1 असंस्कृता. बृहद्वृत्तिः व्युदाहरणं तत्राप्यभिधेयम् , आश्चर्यरूपत्वादस्य, न ह्येवं तीव्रभावा बहवः सम्भवन्ति, यत एवं तस्मात् 'सम्' इति सम्यक्प्रवृत्त्या 'उत्थायेति च पश्चाच्छन्दो निरोत्स्याम इत्यालस्यत्यागेनोद्यमं विधाय, तथा 'पहाय कामेत्ति प्रकर्षण ॥२२५॥ -मनसाऽपि तदचिन्तनात्मकेन 'हित्वा'त्यक्त्वा कामान् इच्छामदनात्मकान् ‘समेत्य' सम्यग्ज्ञात्वा 'लोक' समस्त प्राणिसमूह, कया ?-'समतया' समशत्रुमित्रतया क्वचिदरक्तद्विष्टतयेतियावत् , तथा च महर्षिः सन् महः-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महषी वा, किमुक्तं भवति ?-विषयाभिलापविगमान्निर्निदानः सन् आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वाऽऽदीयते-खीक्रियते आत्महितमनेनेत्यादानः-संयमः तद्रक्षी 'चरमप्पमत्तो'त्ति मकारोऽलाक्षणिकः, ततश्वराप्रमत्तः-प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहि कमुदाहरणं वणिग्महिला, तत्र च सम्प्रदायःहै। एगो वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे णिजणिजभियोगेसु न नियोजयति, न य| तेसिं कालोववन्नं जहिच्छं आहारं भतिं वा देति, ते सच्चे नहा.कम्मतपरिहाणीए विभवपरिहाणी, आगतो वाणियओ, ॥२२५॥ | १ एका वणिग्महिला प्रोषितपतिका शरीरशुश्रूषापरा दासभृतककर्मकरान् निजनिजाभियोगेषु न नियोजयति, न च तेभ्यः कालोपपन्नं यथेष्टमाहारं भृति वा ददाति, ते सर्वे नष्टाः, कर्मान्तपरिहाण्या विभवपरिहाणिः, आगतो वणिक, Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy