________________
उत्तराध्य.
बृहद्वृत्तिः
॥२०८॥
|श्चित्काले 'ने'ति निषेधे 'कम्मुणो' ति कर्म्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत् - नाभिलाषमपि कुर्याद् आस्तां तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात्, तथा च वृद्धाः
ऐगंमि नयरे एगेण चोरेण रतिं दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कथं, सुबहुं च दवजायं णीणियं, णियधरं चडणेण संपावियं । पहायाए रयणीए पहाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाण णत्थं, जइ तावज लोगो मं ण याणिस्सइ ता पुणोवि पुछट्टिए चोरिस्सामीति संपहारिऊण तंमि य खत्तट्ठाणे गओ, तत्थ य लोगो बहू मिलितो संलवति - कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं कथं ? कहं च खुड्डलएणं खत्तदुवारेणं पविट्ठो ?, पुणो य सह दद्वेण णिग्गओत्ति । सो सुणेउं हरिसितो चिंतेइ - सच्चमेयं, किहऽहं एएण निग्गतोत्ति ?, अप्पणो उदरं च कडिं च पलोएडं खत्तमुहं पलोएति । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणितो,
१ एकस्मिन् नगरे एकेन चौरेण रात्रौ दुरवगाढं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं, सुबहु च द्रव्यजातं नीतं, निजगृहं चानेन संप्रापितं । प्रभातायां रजन्यां स्नात्वां समालभ्य शुद्धं वासस्तत्र गतः, कः किं भाषत इति ज्ञानार्थ, यदि तावदद्य लोको मां न ज्ञास्यति तदा पुनरपि पूर्वस्थित्या चोरयिष्यामीति संप्रधार्य तस्मिंश्च क्षत्रस्थाने गतः, तत्र च बहुलको मिलितः संलपति - कथं दुरारोहं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं ?, कथं च क्षुल्लकेन क्षत्रद्वारेण प्रविष्टः १, पुनश्च सह द्रव्येण निर्गत इति । स श्रुत्वा दृष्टश्चिन्तयति -सत्यमेतत् कथमहमेतेन निर्गत इति ?, आत्मन उदरं च कटीं च प्रलोक्य क्षत्रमुखं प्रलोकयति । स च राजनियुक्तैः पुरुषैः कुशलैर्ज्ञातः,
Jain Education International
For Personal & Private Use Only
असंस्कृता.
४
॥२०८॥
www.jainelibrary.org