SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ रासी, अज्जो ! असम्भावो तित्थयराण य आसायणा, तहावि ण पडिवज्जति, एवं सो आयरिएहिं समं संपलग्गो, ताहे आयरिया रायउलं गया, भांति - तेण मम सीसेण अवसिद्धंतो भणितो, अम्हं दुवे चेव रासी, इयाणिं सो विपडिवण्णो, तो तुम्भे अम्हं वायं सुणेज्जाह, तं पडिसुणंति, तत्थ रायसभाए मज्झे रण्णो पुरतो आवडियं ॥ ततस्तं श्रीगुप्तगुरुरवोचत् - भद्राभिधत्व, प्रत्युवाच – 'यस्मादजीववज्जीवान्नोजीवोऽपि विभिद्यते । तथैवाध्यक्षगम्यत्वादस्तु राशित्रयं ततः ॥ १ ॥ प्रयोगश्च - यद्यतो विलक्षणं तत्ततो भिन्नं, यथा जीवादजीवो, विलक्षणश्च जीवान्नोजीवः, ततश्च जीवाजीवौ द्वौ नोजीवश्चेति राशित्रयसिद्धिः, गुरुराह - असिद्धोऽयं हेतुः यस्माज्जीवान्नोजीवस्य वैलक्षण्यं लक्षणभेदेन देशभेदेन वा ?, न तावलक्षणभेदेन जीवलक्षणानां स्फुरणादीनां त्वदभिमते नोजीवेऽपि जीवदेशे गृहलोकि (कोलि) कात्रुटित पुच्छा दावभेदेन दर्शनात्, नापि देशभेदेन, स हि जीवात् पृथग्भावे भवेदन्यथा वा १, यदि पृथग्भावे | स किं विश्रसातः प्रयोगतो वा ?, विश्रसातश्चेत् पुद्गलानामिव नोजीवानां स्वतश्चटनविचरनधर्मत्वेनान्यसम्बन्धि १ राशयः, आर्य ! असद्भावः तीर्थकराणां चाशातना, तथापि न प्रतिपद्यते, एवं स आचार्यैः समं संप्रलमः, तदा आचार्या राजकुलं गताः, भणन्ति - तेन मम शिष्येणापसिद्धान्तो भणितः अस्माकं द्वावेव राशी, इदानीं स विप्रतिपन्नः, ततो यूयमस्माकं वादं शृणुत, तत् प्रतिशृणोति, तत्र राजसभाया मध्ये राज्ञः पुरत आपतितं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy