SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. निरझुगंमि विरओ, मेहुणाओ सुसंवुडो।जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥(सूत्रम्) परीपहा. बृहद्वृत्तिः ₹ तवोवहाणमायाय, पडिमं पडिवजओ । एवंपि मे विहरओ, छउमं ण णियदृति ॥ ४३॥ (सूत्रम् ) ध्ययनम् ॥१२८॥ व्याख्या-णिरटुगंमि'त्ति अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थक तस्मिन् सति, 'विरतः' निवृत्तः, कस्मात् ?-मिथुनस्य भावः कर्म वा मैथुनम्-अब्रह्म तस्मात् , आश्रवान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिनहेतुतया दुस्त्यजत्वात् , उक्तं हि-“दुपंचया इमे कामा' इत्यादि, सुष्टु संवृतः सुसंवृतः-इन्द्रियनोइन्द्रियसंवरणेन, यः | 'साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुखभावं 'कल्लाण'त्ति बिन्दुलोपात्कल्याणं शुभं 'पापकं' वा तद्विपरीतं, वेत्यस्य गम्यमानत्वात् , यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति(अणति)-प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम् , अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्ध्येन्नैवं ममाज्ञानं भवेत्।। कदाचित् सामान्यचर्ययैव न फलावाप्तिरत आह-तपो-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि आदाय' खीकृत्य चरित्वेतियावत् 'प्रतिमा' मासिक्यादिभिक्षुप्रतिमा 'पडिवजिय'त्ति प्रतिपद्याङ्गीकृत्य, पठ्यते च- ॥१२८॥ 'पडिमं पडिवजओ'त्ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्यपि १ दुष्प्रत्यजा इमे कामाः। SARVASSASSAGAR dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy