________________
उत्तराध्य. बृहद्वृत्तिः
॥४०॥
GACAA%%AA%%
ARACE
उच्यन्ते, 'भाववियाणणमणुयत्तणा उ भची गुरूण बहुमाणो। दक्खत्तं दक्खिण्णं सीलं कुलमुजमो लज्जा ॥१॥ अध्ययनम् सुस्सूसा पडिपुच्छा सुणणं गहणं च ईहणमवाजो। धरणं करणं सम्म एमाई होंति सीसगुणा ॥२॥' इति गाथार्थः ॥ ५८ ॥ इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः खरूपमुक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह
एवं नाणे चरणे सामित्ते अप्पणो उ(य)पिउणोत्ति।मज्झं कुलेऽयमस्स य अहयं अभिंतरो मित्तिा५९३|| 31 व्याख्या-'एवम्' अनन्तरोक्तवाद्यसंयोगवदाक्षेप्याक्षेपकभावेन 'ज्ञाने' ज्ञानविषयः 'चरणे' चरणविषयः, आत्म-21 न उभयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धाः, अत्र भावना-ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिनिराश्रयस्य निर्षि-1 पयस्य च ज्ञानस्थासम्भवादवश्यं ज्ञानिनं ज्ञेयं चाऽऽक्षिपतीति, ज्ञानाक्षिप्तेन च ज्ञेयेन वाद्येन तद्द्वारकः संयोग इत्युभयसंयोगः । एवं चरणेनाप्यात्मभूतेनोक्तवत्तदाक्षिप्तेन चर्यमाणेन च बाबेन संयोग इत्युमयसम्बन्धनसंयोगः, अयमाक्षेप्याऽऽक्षेपकभावे उभयसम्बन्धनसंयोग उक्तः, अमुमेव प्रकारान्तरेणाह-'खामित्वेन स्वामित्वषिषयः, उभयसम्बन्धनसंयोग इति प्रक्रमः, किंरूप? इत्याह-आत्मनः' मम 'चः' पूरणे, 'पितुः जनकख, पुत्र इति गम्यते, एवं|विधोलेखव्यङ्ग्ये, अत्रात्मनः पित्रा सहात्मकद्वारकः खखामिभावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारका, मम पितुरयं,
॥४०॥ | १ भावविज्ञानमनुबना तु भक्तिर्गुरूणां बहुमानः । दक्षत्वं दाक्षिण्यं शीलं फुलमुद्यमो लज्जा ॥ १॥ शुश्रूषा प्रतिपृच्छा श्रवणं ग्रहण चहक्मपायः । धरणं करणं सम्यक् एवमाद्या भवन्ति शिष्वगुणाः ॥२॥२ मज्झायं कुलयस्सय अहवं अभंतरोहिति य (खा).
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org