Book Title: Agam Suttani Satikam Part 16 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003320/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala सणस्स आगमरवाण (सटीकं) भाग:-16 :संशोधक सम्पादकश्च: मुनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा ललित सुशील-सुधर्मसागर गुरूभ्योनमः । आगम सुत्ताणि (सटीक) भागः-16 निशीथ-छेदसूत्रम्-2 उद्देशकाः-7.....13 पर्यन्ताः -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 45- आगम सुत्ताणि-सटीकं मूल्य रू.11000/ ममिअन् Wan आगम श्रुत प्रकाशन ॥ --: संपर्क स्थल :- - "आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रस्य पृष्ठाङ्क: 193 16 | निशीथ-छेदसूत्रस्य विषयानुक्रमः । भागः-15 - उद्देशकाः-1.....6 पर्यन्ताः गताः भागः-16 - उद्देशकाः-7.....13 अत्रे वर्तमानाः भागः-17 - उद्देशकाः-14.....20 पर्यन्ताः आगामि भागे मुद्रिता: मूलाङ्कः विषयः । पृष्ठाङ्कः मूलाङ्कः 470-560/ उद्देशकः-7 | - क्लेश उपशमन विधानं - मैथुन सेवन इच्छा । - प्रायश्चित दान - विधानं - मैथुनेच्छया माला करणं, विचरण सम्बन्धि विधानं लोहादिसञ्चय, हार निर्माणः, | - पर्युषणा सम्बन्धि विधानं कम्बलादि निर्माणः, अक्षि- |-746 | उद्देशकः-11 सञ्चालन आदि निषेध-विधानं । - धातुपात्र सम्बन्धी निषेधः -579 | उद्देशकः-8 अवर्णवाद निषेधः - स्त्रीयाः सार्धेन विहार, भय, विस्मय, विपर्यय-. स्वाध्याय, निषेध-विधानं आदिनाम् निषेध-विधानं - आरामागारादि स्थाने - आहार सम्बन्धी विधानं स्त्रीयाः सार्धं स्वाध्याय, - प्रवज्या विधानं-इत्यादि विहार, आहार, वार्ता -788| उद्देशकः-12 सम्बन्धी निषेध-विधानं - त्रसप्राणि बन्धन निषेधः - आहार-विधानं । - प्रत्याख्यानभङ्ग निषेधः |-607/ उद्देशकः-9 - पृथ्वीकायादि विराधना निषेध राजपिण्ड निषेधः । - गृहस्थ सम्बन्धे निषेध-विधानं - राज्ञस्य अन्तपुरे प्रवेश निषेधः - नदीउत्तरणे विधानं - राज्ञस्य अभिषेक दर्शने- 1-862 | उद्देशकः-13 निषेध विधानम् । - निषद्या सम्बन्धी विधानं -654 | - उद्देशकः-10 | - अन्यतीर्थिक एवं गृहस्थ आगाढ एवं फरुष वचन निषेधः सम्बन्धे निषेध विधानं - निमित्त कथन निषेधः - मुखदर्शन निषेध-विधानं शिष्य निष्केटिका । - औषध एवं उपचार निषेधः - विपरिणामकरण निषेधः - पार्श्वस्वादि सम्बन्धे - अभ्यागत साधु सम्बन्धिविधान निषेध-विधानं 305 353 Page #4 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -5.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. M -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ श्वे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक, -5.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय आचकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. 5.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -5.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -5.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -5.पू. रत्नत्रयाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. Page #5 -------------------------------------------------------------------------- ________________ -5.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेया सा.श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -5.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसम्मेतशिखर तिर्थोद्धारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैयावृत्त्वकारिका सा.श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -5.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वैयावृत्त्वकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू. सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा.श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन श्वे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नफल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #6 -------------------------------------------------------------------------- ________________ uddezaka : 7, मूलं-470, [भा. 2287] अद् नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 34.2 निशीथ-छेदसूत्रम् सटीक [प्रथमं छेद सूत्रम् उद्देशका : 7.....13 पर्यन्ताः मूलम् + (नियुक्तियुक्तेन) भाष्यम् + चूर्णिः उद्देशक :-7 चू-छदुद्देसगे सत्तमुद्देसगो एवं संबन्झति[भा.2287] आहारमंतभूसा, मालियमादी उ बाहिरा भूसा। विगती विगतिसहावा, व बाहिरं कुज संठप्पं ॥ चू- छटुद्देसगस्स अंतिमसुत्ते विगतीआहारो पडिसिद्धो, मा तेन विगतिआहारेण य पीणियसरीरस्सब्भंतरभूसा bhvissti|sttmudde sageviAimasuttemAligapaDiseho, mA बाहिरबूसा भविस्सति । अहवा-विगतीआहारातो संजमविगतसभावो बाहिरविभूसानिमित्तंतणमालियाति करेज तप्पडिसेहणत्थं इमं सुत्तं मू. (470) जे भिक्खू माउग्गामस्स मेहुणवडियाए तण-मालियं वा मुंज-मालियं वा वेत्तमालियं वा मयण-मालियं वा पिंछ-मालियं वा पोडिअ-दंत मालियं वा सिंग-मालियं वा पत्तमालियं वा पुप्फ-मालियं वा फल-मालियं वा बीय-मालियं वा हरिय-मालियं वा करेइ; करेंतं वा सातिजति । / म. (471) जे भिक्खू माउग्गामस्स मेहुणवडियाए तण-मालियं वा भुज-मालियं वा वेत्तमालियं वा मयण-मालियं वा पिंछ-मालियं वा पोंडिअदंत-मालियं वा सिंग-मालियं वा संखमालियं वा हड्ड-मालियं वा भिंड-मालियं वा कट्ट-मालियं वा पत्त-मालियं वा पुष्फ-मालियं वा फल-मालियं वा बीय-मालियं वा हरिय-मालिय वा धरेइ, धरतं वा सातिञ्जति ॥ मू. (072) जेभिक्खूमाउग्गामस्स मेहुणवडियाएतण-मालियंवाभुंज-मालियंवा वेत्तमालियं वा मयण-मालियं वा पिंछ-मालियं वा पोंडिअदंत-मालियं वा सिंग-मालियं वा संख-मालियं वा हड्ड-मालियं वा भिंड-मालियं वा कट्ट-मालियं वा पत्त-मालियं वा पुप्फ-मालियं वा फल-मालियं वा बीय-मालियं वा हरिय-मालियं वा पिणड्डइ, पिणड्डं, तं वा सातिजति । / चू-वारणातितणेहिं पंचवण्णमालियाओकीरंजहा म्हुराए। मुंजमालिया, जहा-विजातियाणं जडीकरणे । वेत्त-कट्टेसु कडगमादी कीरंति, कट्टे वा चुंदप्पडिया भवंति । मयणे मयणपुप्फा कीरंति, पंचवण्णा । भेंडेसु भेंडाकारा करेंति, मोरंगमयी वा । मक्कडहड्डेसु हड्डमयी डिंभाणं गलेसु Page #7 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-7/472 बज्झति, हस्थि-दंतेसुदंतमयी, व्राद्द्गेसुक्व्द्द्ग्म्यी|म्हिस्सिण्गेसुझा पारसियाणं, पत्तमालिया तगरपत्तेसुमाला गुज्झ्ति। ____ अहवा - विवाहेसु अनेगविहेसु अनेगविहो वंदनमालियाओ कीरंति । फलेहिं गुजातितेहिं रुद्दक्खेहिं वा पुत्तंणीवगेहिं वा वोंडीवमणे तप्फलेहि वा माला कीरति । अन्नेन वा कारवेइ, अनुमोयति वा । कयं वा अपरिभोगत्तणेणधरेति, पिणद्धतिअप्पणो सरीरं आभरेति, सव्वेसुवि मेहुन्न्प्द्दियाए। एत्थ एकेक्काओ पदात आणादिया दोसा आय-संजम-विराधना य भवति । / [भा.2288] तणमालियादिया u, जत्तियमेत्ता उ आहिया सुत्ते। मेहुण्ण-परिन्नाए, ता उधरतस्स आन्नादी॥ [भा.2289]तण-वेत्त-मुंज-कट्टे, bhiNdd-mynn-mor-picch-hddddmyii| ___ पोडियदंते पत्तादि, करे धरे पिणिद्धे आन्नादी। [भा.2290] सविकारो मोहुद्दीरणा य वक्खेव rAga'NAiNNaM । गहणं च तेन दंडिग, गोमिय भाराधिक्र्न्नादी॥ चू-सलिंगातो सविकारया लब्भति, आय-पर-मोहुदीरणंवा करेति, सुत्तत्थेसुवा पलिमंथो, सरागो वा लब्मति, अमाइण्णं तित्थकरेहि य अदिन्नं, तेणगेहिं वा तदट्ठाए घेप्पति, असाहु त्ति काउंदंडिगेहि वाघेप्पति, गोम्मिएहिंघेप्पति, भारेणयआयविराहणा, अनुवकारित्तायाधिकरणं भवति, फालण-छिंदणघंसणादिएसुंवा आतविराहणा, झुसिराझुसिरेहिं यसंजमविराहणा, लोगे य उड्डाहो । जम्हा एते दोसा तम्हा न करेति, नो धरेति, नो पिणद्धति । भवे कारणं[भा.2291] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। अभिओग असिव दुब्भिक्खमादिसू जा जहिं ज्त्न्ना॥ चू-अणप्पज्झोसव्वाण विकरेज, न य पच्छित्तं । अप्पज्जो वा दुविधतेइच्छेतारिस खरियादीणं आराहणट्ठाए करेज्ज । ताहे ताओ लोभावियाओ पडिसेवणं देज्ज । पढमंता जाओ अप्पमोल्लाओ वा पच्छा बहुमोल्लाओ । एवं दुभिक्खे विभेंडगादि कण्णपूरगादि काउं दंडियस्स उवठ्ठविजंति, सो परितुट्ठो भत्तं दाहिति॥ मू. (473)जे भिक्खूमाउग्गामस्स मेहुणवडियाए अय-लोहाणि वातंब-लोहाणि वा तौयलोहाणि वा सीसग-लोहाणि वा रुप्प-लोहाणि वा सुवण्ण-लोहाणि वा करेति, करेंत वा सातिजति ॥ मू. (474] जे भिक्खूमाउग्गामस्स मेहुणवडियाए अय-लोहाणिवातंब-लोहाणिवा तौयलोहाणि वा धरेइ, धरेतं वा सातिज्ति॥ मू. (475] जेभिक्खूमाउग्गामस्स मेहुणवडियाए अय-लोहाणिवातंब-लोहाणिवा तौयलोहाणि वा सीसग-लोहामि वा रुप्प-लोहाणि वा सुवण्ण-लोहाणि वा परि जति, परिभुंजंतं वा सातिज्ति॥ चू-हिरण्णं रुप्पं[भा.2292] अयमादी लोहा खलु, जत्तियमेत्ता उ आहिया सुत्ते । मेहुण्ण-परिन्नाए, एताइ धरेतस्स आन्नादी॥ Page #8 -------------------------------------------------------------------------- ________________ उद्देशकः 7, मूलं-475, [भा. 2292] [भा.2293] सधिगारो मोहुद्दीरणा य वक्खेव rAga'NAiNNaM । गहणंच तेन दंडिय-दिटुंतको नंदिसेणेन ॥ चू- मेहुणट्ठाए करेंते पिणिहितस्स का आणादिया य विराहणा । धमंत-फूमंतस्स संजमछक्काय-विराहणा । राउले वामूइज्जइ तत्थ ब्ण्ध्न्नातिआय्दोसा|सुव्न्न्न्न्ण् वा कारविज्ञति, लोहादि वा कुटुंतस्स आयविराहणावा, तेहिं वा धेप्पेज्॥ज्म्हा एते दोसा तम्हा नो करेति, नोधरेति, नो पिणद्धति । कारणे कारे[भा.2294] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे । अभिओग असिव दुब्भिक्खमादिसू जा जहिं जतणा । / चू-रायाभिओगेण मेहुणढेवा करेज्ज । बलामोडीएवा काराविज्जति, दुब्मिक्खे वा असंथरंतो सयं क्रेज्। मू. (176) जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा अद्धहाराणि वा एगावली वामुत्तावली वा कणगावलीं वारयणावलीं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मौडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा करेति, करेंतं वा सातिजति । / मू. (477) जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा अद्धहाराणि वा एगावली वा मुत्तावलींवा कणगावलीं वारयणावलींवा कडगाणि वातुडियाणिवा केऊराणिवा कुंडलाणि वा पट्टाणि वा मौडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा धरेति; धरेतं वा सातिजति ॥ मू. (478) जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा अद्धहाराणि वा एगावली वामुत्तावली वा कणगावलिं वारयणावलींवा कडगाणिवा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मौडाणि वा पलंबसुत्तामे वा सुवण्णसुत्ताणि वा परि जति, परि जंतं वा सातिज्ति॥ चू-कुंडलपंकण्णाभरणं, गुणं कडीसुतयं, मणी सूर्यमणीमादय, तुडियंबाहुरक्खिया, तिन्नि सरातो तिसरियं, वालंभा मौडादिसु ओचूला, अगारीणं वा गलोलैया, नाभिं जा गच्छइ सा पलंबासाय उलंवा भ्न्न्न्न्ति|अत्त्त्थार्स्ल्याओहारो, नवसुअड्डहारो, विचित्तेहिं एगसराएगावली, मुत्तिएहिं मुत्तावली, सुवण्णमणिएहिंकणगावली, रयणहिरणावली, चौरंगुलो सुवण्णओपट्टो, त्रिकूटो मुकुत्त्ः। [भा.2295] कडगाई आभरणा, जत्तियमेत्ता उ आहिया सुत्ते । मेहुण्ण-परिन्नाए, एताइ धरेतस्स आन्नादी। [भा.2296] सविगारो मोहुद्दीरणा य वक्खेव rAga'NAiNNaM । गहणंच तेन दंडिय-दिटुंतो नंदिसेणेन । धू-मेहुणपडियाएका, जच्चेव लोहेसु विराधना । कारणे[भा.2297] बितियपदमणप्पज्झे, अप्पज्झे दा विदुविध तेइच्छे। अभिओग असिव दुब्भिक्खमादिसूजा जहिं ज्त्न्ना॥ मू. (479) जे भिक्खू माउग्गामस्स मेहुण वडियाए आईणाणि वा सहिणाणि वा कल्लाणि वा सहिणकल्लाणि वा आयाणि वा कायाणि वा खोमाणि वा दुगुल्लाणि वा tirI'paTTANi वा Page #9 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-7/479 मलयाणि वा पत्तुण्णामि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अभिलाणि वा गज्जलाणि वा फाडिगाणि वा कोतवाणि वा कंबलाणि वा पावारगाणि वा कणगाणि वा कणगकताणि वा कणगपट्टाणि वा कणगखचियाणिवा कणगफुल्लियाणि वा वग्घाणि वा विवग्घाणि वा आभरणाणि वा आभरणविचित्ताणि वा उद्दाणि वा गोरमिगाईणगाणि वा किण्हमिगाईणगाणि वा नीलमिगाइंणगाणि वा पेसाणि वा पेसलेसाणि वा करेति करेंतं वा सातिज्जति । 6 मू. (480) जे भिक्खू माउग्गामस्स मेहुण वडियाए आईणाणि वा सहिणाणि वा.... जाव.... पेसाणिवा पेसलेसाणि वा धरेति धरेतं वा सातिजति । मू. (481) जे भिक्खू माउग्गामस्स मेहुण वडियाण आईणाणि वा.... जाव.... पेसलेसाणि वा परिभुंजंति परिभुजंतं वा सातिज्ञ्जति । चू-अजिणंचम्मं, तम्मि जे कीरंति ते आईणाणि, सहिणं सूक्ष्मं, कल्लाणं स्निग्धं, लक्षणयुक्तं वा, किं चि सहिणं कल्लाणं च, चउभंगो । आयं नाम तोसलिविसए सीयतलाए अयाणं खुरेसु सेवालतरिया लग्गंति, तत्थ वत्था कीरंति । कायाणि कायविसए काकजंघस्स जहिं मणी पडितो तलागे तत्थ रत्ताणि जाणि ताणि कायाणि भण्णंति । दुते वा काये रत्ताणि कायाणि । पोंडमया खोम्मा, अन्ने भणंति - रुक्खेहिंतो निग्गच्छंति, जहा "बडेहिंतो पादगा साहा " दुगुल्लो रुक्खो तस्स वागो घेत्तुं उदूखले कुट्टिजति पाणिएण ताव जाव झूसीभूतो ताहे कज्जति एतेसु दुगुल्ली, तिरीडरुक्खस्स वागो, तस्स तंतू पट्टसरिसो सो तरिलो पट्टो, तम्मि कयाणि तिरीडपट्टाणि । अहवा - किरीडयलाला मयलविसए मयलामि पत्तामि कोविज्जति, तेसु वालएसु पत्तुणा दुगुल्लातो अब्धंतरहिते जं उप्पज्जति तं अंसुयं, सुहमतरं चीणंसुयं भण्णति । चीणविसए वा जं तं चीर्णसुयं, जत्थ विसए जा रंगविधी ताएष देसे रत्ता देसरागा । रोमेसु कया अमिला । अहवा - निम्मला अमिल घट्टिणी घटिता ते परिभुजमाणा कडं कर्डेति । गीज्जतसमाण सद्दं करेंति ते गजला । फडिगपाहाणनिभा फाडिगा अच्छा इत्यर्थः । कोतवो वरको उवारसा कंबला खरडगपारिगादि पावारगा, सुवण्ण दुते सुत्तं रज्जति, तेन जं वुतं तं कणगं, अंता जस्स कणगेण कता तं कणगय, कणगेण जस्स पट्टा कता तं कणगपट्टे । अहवा कणगपट्टा मिगा, कणगसुत्तेण फुल्लिया जस्स पाडिया तं कणग-खचित्तं, कणगेण जस्स फुल्लिताउ दिन्नाउ तं कणगफुल्लियं । जहा कद्दमेण उड्डेडिज्जति । वग्घस्स चम्मं वग्घाणि, चित्तग-चम्मं विवग्घाणि । एत्थ छपत्रिकादि एकाभरणेन मंडिता आभरणत्थपत्रिकं चंदलेहिक-स्वस्तिक- घंटिक-मोत्तिकमादीहिं मंडिता आभरणविचित्ता, सुणगागिती जलचरा सत्ता तेसिं अजिणा उट्ठा । अन्ने भांति - उड्डुं चम्मं गोरमिगाणं ऐणा गोरमिगादिणा पेसा पसवा तेसिं ऐणं । अन्ने भांति - पेसा लेसा य मच्छादियाण एते [भा. 2298] सहिणादी वत्थ खलु, जत्तियमेत्ता य आहिया सुत्ते । मेहण-परिन्नाए, ताइ धरेंतम्मि आणादी ॥ [ भा. 2299] सविगारो मोहुद्दीरणा य वक्खेव rAga'NAiNNaM । गहणं च तेन दंडिय-दिट्ठतो नंदिसेणेन ॥ धू- आणादि भारो भय-परितावणादि सव्वे दोसा वत्तव्वा ॥ Page #10 -------------------------------------------------------------------------- ________________ उद्देशकः 7, मूलं-481, [भा. 2300] [भा.2300] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। अभिओग असिव दुब्मिक्खमादिसूजा जहिं ज्त्न्ना॥ मू. (482) जे भिक्खू माउग्गामस्स मेहुणवडियाए अक्खंसि वा ऊरुंसि वा उयरंसि वा थणंसि वा गहाय संचालेइ, संचालेंतं वा सातिजति ॥ चू-अक्खा नामसंखाणियप्पदेसा । अधवा-अन्नतरंइंदियजायं अकंभण्णति, उवगच्छया कक्खा भण्णति, वक्खंसिवा ऊरंसि, हत्थादिएसु वा मेहुणवडियाए संचालेति चउगुरुं । [भा.2301] अक्खादी ट्ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। जो घेत्तुं संचाले, सो पावति आणमादीणि । / चू-आणादिया दोसा, जस्स सा अविरइया रूसति । अहवा - सच्चेव रूसेज, गेण्हणादयो दोसा॥ [भा.2302] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। __ अभिओग असिव दुभिक्खमादिसूजा जहिं ज्त्न्ना॥ मू. (483) जेभिक्खूमाउग्गामस्स मेहुणवडियाए अन्नमन्नस्स पाए आमज्जेज वा पमजज्ज वा, आमजंतं वा पमजंतं वा सातिजति ॥ मू. (484) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अन्नमन्नस्स पाए संबाहेज वा पलिमद्देज वा, संबाहेंतं वा पलिमद्देतं वा सातिजति ॥ मू. (485) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स पाए तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा, मक्खेंतं वा मिलिंगेतं वा सातिज्ति॥ मू. (486) जेभिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स पाए लोद्धेण वा कक्कण वा उल्लोल्लेज वा उबट्टेज वा, उल्लोलेंतं वा उव्वटेंतं वा सातिजति ॥ मू. (87) जे भिक्खू माउग्गामस्म मेहुणवडियाए अन्नमन्नस्स पाए सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज् वा, उच्छोलेंतं वा पधोएंतं वा सातिज्ति॥ मू. (488) जभिक्खूमाउग्गामस्स मेहुणवडियाए अन्नमन्नस्स पाए फुमेज वा रएज वा, फुमेंतं वा रएंतं वा सातिज्ति॥ - मू. (489) जेभिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायं आमज्जेज वा पमजेज वा, आमजंतं वा पमजंतं वा सातिजति ॥ म.(490) जे भिक्खू माउग्गामस्स मेहुणवडियाएअन्नमन्नस्स कायंसंबाहेज वा पलिमद्देज वा, संवाहेंतं वा पलिमद्दतं वा सातिजति ॥ मू. (491) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेतं वा सातिजति । / मू. (492) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायं लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा उल्लोलेंतं वा उव्वटेतं वा सातिज्जति ॥ मू. (493) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोल्लेज वा पधोएज वा, उच्छोलेतं वा धोएंतं वा सातिज्ति॥ ____ Page #11 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - 2- 7/494 मू. (494) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायं फुमेज्ज वा रएज वा, फुमेतं वा रएंतं वा सातिज्ञ्जति । / मू. (495) जे भिक्खू माउग्गामस्सम मेहुणवडियाए अन्नमन्नस्स कायंसि वणं संबाहेज वा पलिमद्देज वा, संबार्हतं वा पलिमद्देतं वा सातिज्जति । / मू. (496) जे भिक्खू माउगस्स मेहुणवडियाए अन्नमन्नस्स कायंसि वणं संबाहेज वा पलिमद्देज वास संबार्हतं वा पलिमद्देतं वा सातिज्ञ्जति ॥ मू. (497) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमण्णस्स कायंसि वणं तेल्लेण वा, घण वा वसाए वा नवणीएण वा मक्खेज्ज वा भिलिंगेज वा, मक्खेतं वा भिलिंगेतं वा सातिज्जति ॥ मू. (498) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसि वणं लोद्धेण वा कक्केण वा उल्लोलेज व उव्वट्टेज वा, उल्लोलेंतं वा उव्वट्टेतं वा सातिजति ॥ मू. (499) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसि वणं सीओदगवियडेण वा उसिणोदग-वियडेण वा उच्छोलेज्ज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ मू. (500) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसि वणं फुमेज वा रएज्ज वा, फुमेतं वा रएंतं सातिज्जति । / मू. (501) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमण्णस कायंसि गडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदेज वा विच्छिदेज वा, अच्छिदेतं विच्छिदेतं वा सातिज्जति ॥ मू. (502) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसि गंडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएगं अच्छिंदित्ता विच्छिंदित्ता पूयं वा सोणियं वा नीहरेज वा विसोहज वा, नीहरेंतं वा विसोहेंतं वा सातिज्जति । / मू. (503) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसि गंडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता सीओदग-वियडण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज्ज वा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ मू. (504) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस् कायंसि गंडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता उच्छोलेत्ता पधोएत्ता अन्नयरेणं आलेवण-जाएणं अलिंपेज वा विलिंपेजवा, आलिंपतं वा विलिंपतं वा सातिज्जति ॥ मू. (505) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसिं गंडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिदित्ता नीहरित्ता विसोहेत्ता उच्छोलेत्ता पधोएत्ता आलिंपित्ता विलिंपित्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेज वा मक्खेज्ज वा अब्भंगेतं वा मक्खंतं वा सातिज्जति ॥ Page #12 -------------------------------------------------------------------------- ________________ उद्देशक : 7, मूलं-506, [भा. 2302] मू. (506) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायंसि गंडं वा पिलगंवा अरैयं वा असियं वा भगंदलं वा अन्नयरेणंतिक्खेणं सत्थजाएणं अच्छिदित्ता विच्छिदित्ता नीहरेत्ता विसोहेत्ता उच्छोलेत्ता पधोएत्त आलिंपित्ता विलिंपित्ता अब्भंगेत्ता मक्खेत्ता अन्नयरेण धूवणजाएण धुवेज वा पधूवेज्ज वा धूवंतं वा पधूवंतं वा सातिज्ति॥ मू. (507) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स पालु-किमियं वा कुच्छिकिमियं वा अंगुलीए निवेसिय निवेसिय नीहरै, नीहरंतं वा सातिजति ॥ मू. (508) जेभिक्खूमाउग्गामस्स मेहुणवडियाएअन्नमन्नस्स दीहाओनहसीहाओ कप्पेज वा संठवेज वा, कप्पंतं वा संठवेंतं वा सातिञ्जति ॥ मू. (509)जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाइंजंघ-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्ति॥ मू. (510) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाइंवत्थि-रोमाइंकप्पेज्ज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिञ्जति ॥ मू. (511)जे भिक्खूमाउगामस्स मेहुणवडियाएअन्नमन्नस्स दीहाइंचक्खु-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (512) जेभिक्खुमाउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाइंकक्ख-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू.(513) जभिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाई मंसु-रोमाइंकप्पेज वा संठवेज वा, कप्पेंतं वा संठवेंतं वा सातिज्ति॥ मू. (514) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दंते आघसेज वा पघंसेज वा, आघसंतंवा पघंसंतं वा सातिजति । / मू. (515) जेभिक्खूमाउग्गामस्स मेहुणवडियाएअन्नमन्नस्स दंते उच्छोलेज्ज वापधओएज वा, उच्छोलेंतं वा पधोएंतं वा सातिज्ति॥ मू. (516) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दंते फुमेज वा रएज वा, फुतं वा रएंतं वा सातिजति ॥ मू. (517) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स उडे आमजेज वा पमजेज्ज वा, आमजंतं वा पमज्जंतं वा सातिजति । / मू. (518) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स उढे संबाहेज वा पलिमद्देश वा, संबाहेंतं वा पलिमबेतं वा सातिज्जति ॥ मू. (519) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स उढे तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज्जवा भिलिंगेज वा, मक्खेंतं वा मिलिंगेतं वा सातिजति । / मू. (520) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स उढे लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा उल्लोलेंतं वा उव्वटेंतं वा सातिजति ॥ मू. (521) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स उढे सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं सातिजति । / मू. (522) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स उट्टे फुमेज वा रएज वा, Page #13 -------------------------------------------------------------------------- ________________ 10 निशीथ - छेदसूत्रम् -2-7/522 फुमेतं वा रएंतं वा सातिज्ञ्जति ॥ मू. (523) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाइं उत्तरोट्ठाई कप्पेज्ज वा संठवेज वा, कप्पेतं वा संठवेतं वा सातिज्जति ॥ मू. (524) जे भिक्खू मागउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाई अच्छिपत्ताइं कप्पेज वा संठवेज वा, कप्पेतं वा संठवेंतं वा सातिज्जति । / मू. (525) जे भिक्खू माउग्गामस्सम मेहुणवडियाए अन्नमन्नस्स अच्छीणि आमज्जेज वा पमज्जेज वा, आमजंतं वा पमज्जंतं वा सातिज्जति । मू. (526) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स अच्छीणि संबाहेज्ज वा पलिमद्देज्ज वा, संबाहेतं वा पलिमद्देतं वा सातिज्जति । / मू. (527) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स अच्छीणि तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज्ज वा भिलिंगेज्ज वा मक्खेंतं वा भिलिंगेंतं वा सातिज्जति ॥ मू. (528) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स अच्छीणि लोद्धेण वा कक्क्रेण वा उल्लोलेज वा उव्वट्टेज्ज वा, उल्लोलेंतं वा उव्वद्वेतं वा सातिज्जति । / मू. (529) जे भिक्खू माउग्गाम्स मेहुणवडियाए अन्नमन्नस्स अच्छीणि सीओदगवियडेण वा उसिणोदग-वियडेण वा उच्छोलेज्ज वा पधोएजवा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति । / मू. (530) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स अच्छीणि फुमेज्ज वा रएज वा, फुतं वा रतं वा सातिज्जति ॥ मू. (531) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाई भुमग-रोमाइं कप्पेज वा संठवेज वा, कप्पेतं वा संठवेंतं वा सातिज्जति ॥ मू. (532) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स दीहाइं पास-रोमाइं कप्पेज्ज वा संठवेज वा, कप्पेतं वा संठवेंतं वा सातिज्जति । / मू. (533) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स कायाओ सेयं वा जल्लं वा पंकं वा मलं वा नीहरेज वा विसोहेज्ज वा, नीहरेंतं वा विसोर्हेतं वा सातिज्ञ्जति । / मू. (534) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स अच्छि - मलं वा कण्णमलं वा दंत-मलं वा नह-मलं वा नीहरेज्ज वा विसोहेज्ज वा नीहरेंतं वा विसोहेंतं वा सातिज्जति ॥ मू. (535) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नमन्नस्स गामानुगामं दूइज्जमाणे सीस-दुवारियं करेइ, करेंतं वा सातिजति ॥ चू- अन्नमन्नस्स पाए पमज्जति, इमो साहू इमस्स, इमो वि इमस्स । दोण्ह वि एस संकप्पोमाउग्गामस्स अभिरमणिज्जा भविस्सामो त्ति काउं । [भा.2304] पायप्पमज्जणादी, सीसदुवारादि जो गमो छट्टे । अन्नोन्नरस तु करणे, सो चेव गमो उ सत्तमए ॥ [भा. 2305] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे। अभिओग असिव दुब्भिक्खमादिसू जा जहिं जतणा । / [भा. 2306 ] अन्नोन्न-करण- वज्जा, जे सुत्ता सत्तमम्मि उद्दिट्ठा । Page #14 -------------------------------------------------------------------------- ________________ उद्देशकः 7, मूलं-535, [भा. 2306] __ उभयस्स वि विण्णवणे, इत्थी-पुरिसाण to sunnsu॥ cU-अन्नोन्नकरणसुत्ताजेसत्तमुद्देसे वुत्ता तेवजेउंसेसगा पाय्-प्म्ज्ज्ञ्नादी-जाव्-सीस्दुवारादि|अह्वा-त्न्न्मालियादी-जाव्-सीस्दुवार्सुत्त्ण् तेउभयस्स वीत्थी-पुरिसाणं विण्णवणाए दट्ठव्वा । किमुक्तं भवति- इत्थी पुरिसं विन्नवेति, पुरिसो इत्थीं विन्नवेति ॥ [भा.2307] एसेव गमो नियमा, नपुंसगेसुपि इथि पुरिसान्न्ण्। पादादि जा दुवारं, सरिसेसुय बाल्मादीसु॥ चू-पुरिसोहत्थीणवत्थं नपुंसगं विन्नवेति । इत्थी विपुरिसनेवत्थं न्पुण्स्ग्ण्विन्न्वेति|एस्रिसेसु bAlamAdIsu"tti-इत्थी इस्थिरूवंबालं चुण्ब्ति|पुरिसोपुरिस्रूव्ण् बालं चुंबति चसद्दातो विसरिसेसु अजति मेहुणवडियाए - बालं चुंबति, आदिसद्दातो अबालं पि, तो चुगुरुण्। मू. (536) जे भिक्खू माउग्गामं मेहुणवडियाए अनंतरहियाए पुढवीए निसीयावेज वा तुयट्टावेज वा, णिसीयावेंतं वा तुयट्टावेंतं वा सातिजति ॥ मू. (537) जे भिक्खू माउग्गामस्स मेहुणवडियाए ससिणिद्धाए पुढवीए निसीयावेज वा तुयट्टावेज वा, निसीयावेतं वा तुयट्टावेतं वा सातिज्जति ॥ मू. (538) जे भिक्खू माउग्गामस्स मेहुणवडियाए ससरक्खाए पुढवीए निसीयावेज वा तुयट्टावेज वा, निसीयावेंतं वा तुयट्टावेंतं वा सातिज्जति । / मू. (539) जे भिक्खू माउग्गामस्स मेहुणवडियाए महयाकडाए पुढवीए निसियावेज वा तुयावेज वा, निसीयावेतं वा तुयट्टावेंतं वा सातिजति ॥ मू (540) जे भिक्खू माउग्गामस्स मेहुणवडियाए चित्तमंताए पुढवीए निसीयावेज वा तुयट्टावेज वा, निसीयावेंतं वा तुयट्टावेंतं वा तुयट्टावेंतं वा सातिजति । / मू. (541) जे भिक्खू माउग्गामस्स मेहुणवडियाए चित्तमंतए सीलाए निसीयावेज वा तुयट्टावेज वा, निसीयावेतं वा तुयट्टावेंतं वा सातिजति ॥ मू. (542) जे भिक्खू माउग्गामस्स मेहुणवडियाए चित्तमंताए लेलूए निसीयावेज वा तुयट्टावेज वा, निसीयावेतं वा तुयट्टावेंतं वा सातिजति ॥ मू. (543) जे भिक्खू माउग्गामस्सम मेहुणवडियाए कोलावासंसि वा दारूए जीवपैटिए सांडे सपाणे सबीए सहरिए सओसे सौदए सौत्तिंग-पणग-दगमट्टिय-मक्कडा-संताणगंसि णिसीयावेज्ज वा तुयट्टावेज वा, निसीयावेतं वा तुयट्टावेंतं वा सातिजति । / चू-अनंतरहिता नाम सचित्ता । अंते ठिता अंता, न अंता अनंता मध्यस्थिता इत्यर्थः । सा सीतवातादिएहिं सत्थेहिं रहिता ashstrphtaa|ashstrphttvaacc आद्यपदार्थत्वेन सचित्ताख्यानमित्यर्थः । तम्मि जो मेहुणनिमित्तं निसियावेति तुयट्टावेति वा तस्स ङ्का । पुहविनिष्फन्नंङ्क । एवं स्वतः अचित्ता आउक्काएणं पुण ससणिद्धा, सचित्तपुढविरयेण ससरक्खा, महंता कंदा (रूवा] सिला, सचित्ता सचेयणा सिला, लेलू लेटू, कोला धुणा, ताण आवासो धुणितं कास्स्त्त्मित्य्र्थ्ः। ____ अहवा - तं दारुं कोलेहिं विरहियं अन्नतरेसु जीवेसु पइट्ठियं, इमेसु वा पिपीलियादिअंडेसु पडिबद्धं, पाणा कुंथुमादी, सालगादी बीया, दुव्वादी हरिया, उस्सा वा तम्मि ठिता, उत्तिंगो कीलियावासो, पणगो उल्ली, दगंपामीयं, कोमारामट्ठिया |अथ्वा-उल्लियाम्त्त्त्तिया, कोलियापुडगो मक्कडसंताणओ । अहवा - संताणओ पिपीलियादीण । मेहुणपडियाए चउगुरुं । संघट्टणादि Page #15 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-7/543 कायनिप्फन्नं c। [भा.2308] पुढवीमादीएसुं, माउग्गामे उ मेहुन्न्त्त्त्थाए। जे भिक्खू निसियावे, सो पावति आणमादीणि ॥ [भा.2309] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे । अमिओग असिव दुब्भिक्खमादिसूजा जहि ज्त्न्ना॥ मू. (544) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकसि वा पलियंकंसि वा निसीयावेज वा तुयट्टावेज वा, निसीयावेंतं वा तुयट्टावेंतं वा सातिजति ॥ मू. (545) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकसि वापलियंकंसिवा निसीयावेत्ता वातुयट्टावेत्ता वाअसनंवा पानं वा खाइमंवा साइमंवा अनुग्घासेज वा अनुपाएज वाअनुग्धासंतं वा अनुपाएंतं वा सातिजति ॥ चू-एगेण ऊरूएणं अंको, दोहिं पलियंको । एत्थ जो मेहुणट्ठाए निसियावेति तुयट्टावेति वा का । ते चेव दोसा । दिढे संकादिया गेण्हणादिया दोसा । अनु पश्चादभावे, अप्पणा असितुंपच्छा तीए ग्रासं देति, एव करोडगादीसु अप्पणा पाउं पच्छा तं पाएति। [भा.2310] अंके पलियंके वा, माउग्गामं तु मेहुन्न्त्त्त्थाए। जे भिक्खू निसियावे, सो पावति आणमादीणि ॥ [भा.2311] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। अभिओग असिव दुब्भिक्खमादिसू जा जहिं ज्त्न्ना। मू. (546) जे भिक्खू माउग्गामस्स मेहुणवडियाए आगंतागारेसु वा आरामागारेसु वा गाहावै-कुलेसु वा परियावसहेसु वा निसीयावेज वा तुयट्टावेज वा, निसीयावेंतं वा तुयट्टावेंतं वा सातिज्ति॥ मू. (547) जे भिक्खू माउग्गामस्स मेहुणवडियाए आगंतागारेसु वा आरामागारेसु वा गाहावै-कुलेसु वा परियावसहेसुवा निसीयावेत्ता वा तुयट्टावेत्त वा असनं वा पानं वा खाइमं वा साइमं वा अनुग्धासेज वा अनुपाएज्ज वा अनुग्घासंतं वा अनुपाएंतं वा सातिजति । चू-दो सुत्ता । अर्थ तृतीयोद्देशके पूर्ववत् । नवरं - मेहुणवडियाएका । [भा.2312] आगंतागारादिसु, माउग्गामं तु मेहुन्न्त्त्त्थाए। जे भिक्खू निसियावे, सो पावति आणमादीणि ॥ [भा.2313] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्भिक्खमादिसूजा जहिं ज्त्न्ना॥ मू. (548) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नतरं तेइच्छंआउट्टति, आउटुंतं वा सातिज्ति॥ चू-अन्नवरंनाणचतुविधाए तिगिच्छाए-वादिय-पेत्तिय-संभिय-सन्निवातियाए आउट्टति नाम करेतिङ्का । जा वि सत्यधंसणपीसणविराहणा, जं च सा पौणा असंजमंकाहिति । अहवा - से अविरओ पासेज्ज ताहे सो भणेज्ज - केणेस तिगिच्छं कारावितं? अन्नतरस्स पदोसं गछेज्ज । [भा.2314] अन्नतरं तैच्छं, माउग्गामं तु मेहुन्न्त्त्त्थाए। Page #16 -------------------------------------------------------------------------- ________________ उद्देशक H 7, मूलं-548, [भा. 2314] जे भिक्खू कुजाहि, सो पावति आणमादीणि । / [भा.2315] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे । अभिओग असिव दुब्मिक्खमादिसूजा जहिं ज्त्न्ना॥ मू. (549) जेभिक्खूमाउग्गामस्स मेहुणवडियाए अमणुनाइंपोग्गलाईनीहरै (अवहरति), नीहरंतं (अवहरंत) वा सातिज्ति॥ मू. (550) जेभिक्खूमाउग्गामस्स मेहुणवडियाएमणुन्नाइंपोग्गलाइंउवकिरति (उवहरति), उवकिरंतं (उवहरंत) वा सातिज्जति ॥ घू-अमणुन्नो पोग्गले अवहरति । मणुन्ने उवहरति संपाडेति । [भा.2316] अमणुण्णाऽवहारं, उवहारंचेव तह मणुण्णाणं । जे भिक्खू पोग्गलाणं, देहट्ठाणे व आन्नादी। चू-अवहारो उवहारो वा एकेको दुविधो - सरीरे ठाणे य । सरीरे दुविहो -अंतो बाहिं च ॥ इमो अंतो[भा.2317] वमण-विरेगादीहिं, अब्भंतर-पोग्गलाण अव्हारो। तेल्लुव्वट्टण-जल-पुप्फ-चुण्णमादीहि ब्ज्झान्न्ण्॥ चू-असुइभूयास्स्ण्दूसिय्-सेभिय्-पित्त्-रुहिरादियान्न्व्म्न्न्-विरेय्न्नादीहिणव्हारो|बाहिरो सरीरातो पूय-सोणिय-सिंघाण-लाल-कण्णमलादि तेल्लुव्वट्टणादीहिं वजं अवहरति ॥ जत्थ ठाणे अच्छति तत्थिमं करेति । [भा.2318] कयवर-रेणुच्चारं, मुत्तं चिक्खल्ल-खाणु-कंटाणं । सद्दादमणुन्नाणं, करेज तट्ठाण अवहारं ॥ . धू-बहु झुसिरदव्वसंकरो कयवरो, रेणू धूली, उच्चार-पासवण-चिक्खल्ल-खाणु-कंटादीयं च जहा रुदियादिसद्दाणं असुभगंधाण य अहिमडादीणं तहाणातो अवहारं करेति । सुभाण य उवहारं क्रेति॥ [भा.2319] आवरिसायण उवलिंपणंच चुन्न्न्न्-कुसुमोव्यार्ण्च्। सद्दादि मणुण्णाणं, करेज्ज तट्ठाण उवहारं ॥ धू-जत्थ जत्थ अच्छति सा इत्थीतं ठाणं संपमज्जित्ता उदगेणावरिसति, छगणपाणिएणवा उवलिंपति, पडवासादिए वा चुण्णे उक्खिवति, पुष्फोवयारं वा करेति, गीयादि वा सद्दे करेज्ज, अवनेति उवहरेति वा मेहुणट्ठा ङ्गा । दिढे संकादिया दोसा, घरं संजओ सोवेति त्ति उड्डाहो ॥ [भा.2320] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे। अभिओग असिव दुब्मिक्खमादिसूजा जहिं ज्त्न्ना॥ मू. (551) जे भिक्खू माउग्गासस्स मेहुणवडियाए अन्नयर पसु-जायं वा पक्खि-जायं वा पायंसिवा पक्खंसिवापुच्छंसिवासीसंसिवागहाय उजिहति वा पब्विहति वा संचालेति उजिहेंतं वा पब्विहेत वा संचालेंतं वा सातिज्जति ॥ धू-अभिलाइया पसुजाती । हंसचकोरादिया पक्खिजाती । पक्खादिया अंगावयवा पसिद्धा । तेसु गहाय उज्जिहति उप्पाडेति, पगरिसेण वहै खिवति पब्विहति । अहवा - प्रतीपं Page #17 -------------------------------------------------------------------------- ________________ 14 निशीथ-छेदसूत्रम् -2-7/551 विहं पविहं मुंचतीत्यर्थः । मेहुणट्ठाए संचालेति वाङ्का । सा तडफडेजा, तस्स अप्पणो वाआयविराहणा । कायादीण वा उवरि पडेज्ज । [भा.2321] पक्खी-पसुमादीणं, सिंगादीएसुजो उ घेत्तूणं । उव्वीहे पव्वीहे, मेहुणट्ठाय आन्नादी॥ [भा.2322] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। ___अभिओग असिव दुभिक्खमादिसूजा जहिं ज्त्न्ना॥ मू. (552) जे भिक्खूमाउग्गामस्स मेहुणट्ठाए अन्नयरंपसु-जायंवा पक्खि-जायंवा सोतंसि कटुं वा कलिंचं वा अंगुलियं वा सलागंवा अनुप्पवेसित्ता संचालेति, संचालेंतं वा सातिजति । चू-पसूपुव्ववण्णितो, कलिंचोवंसकप्परी, घडिया सागा, अन्नतरंसोतंअहिट्ठाणं,जोणीदारं, वासो अनुकूलं पवेसो अनुप्पवेसो, थोयं वा प्वेसोऽनुप्प्वेसो। संचालनं विघट्टनं । मेहुणट्ठाका । आणादिया य दोसा, परितावणादिए मूलं, दिट्टे स्ण्कादिया। [भा.2323] पक्खी-पसुमाईणं, जे भिक्खू सोय कट्ठमादीणि । अनुपविसेउं चाले, मेहुण्णट्टाए आन्नादो॥ [भा.2324] नव सोओ खलु पुरिसो, सोया इक्कारसे व इत्थीणं । . मनुयगईसु एवं, तिरि-इत्थीणं तु भ्तिय्व्वा॥ धू-दो कण्णा, दो अच्छी, दो नासा; मुहं, अंगादानं, अधिट्ठाणं, च एते नव पुरिसस्स, इत्थीए ते चेव अन्ने दो थणा एते एक्कारस- एवं mnuygtiie। तिरिएसुइमं भाणियव्वं ॥ [भा.2325] एक्कार-तेर-सत्तर, दुत्थणि चौ अट्ठ अव भयणा तु। निव्वाघाते एते, वाघाएणंतु भइयव्वा ॥ धू-अयमादिदुत्थणि 11 गवादी 13 सूयरमादी 17 निव्वाघाए एवं । वाघाए एगच्छिणी अया दस सोत्ता, तिपयोधरा गौ॥ [भा.2326] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। अभिओग असिव दुब्मिक्खमादिसूजा जहिं ज्त्न्ना॥ धू-अणपज्झो (अप्पज्झो] दुविधतेगिच्छाए वा सुक्कपोग्गलणिग्घायणटुं, रायाभिओगेण वा, असिवे संजयपंता असंजौ त्ति काउंन मारेति, दुब्मिक्खे वा समुद्देसट्ठा कोति गाविमादी व नेजा। मू. (553] जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरंपसु-जाय वा पक्खि-जायंवा अयमित्थित्ति कटुआलिंगेज वा परिस्सएजवापरिचुंबेजवाविच्छेदेजवाआलिंगंतवापरिस्सयंतं वा परिचुंबतं वा विच्छेदंतं वा सातिज्ज्ति॥ चू-आलिंगनं स्पर्शनं, उपगूहनं परिष्वजनं, मुखेनचुंबनं, दंतादिभिः सकृत् छेदनं, अनेकशो विच्छेदः विविध प्रकारो वा छेदः वोच्छेदः, जं सा नहमादीहिं परिताविञ्जति । दिढे संकादिया दोसा। [भा.2327] पक्खीपसुमादीणं, एसा इत्थि त्ति जो करिय भिक्खू। दंत-नहादीएसुं, मेहुण्णट्ठाय aannaadii॥ tional For Page #18 -------------------------------------------------------------------------- ________________ uddezaka : : 7, मूलं-553, [भा. 2327] - मेहणट्ठाङ्का । [भा. 2328] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे। अभिओग असिव दुब्भिक्खमादीसू वा जहिं जतणा । मू. (554) जे भिक्खू माउग्गामस्सम मेहुणवडियाए असनं वा पानं वा खाइमं वा साइमं वादेइ, देतं वा सातिजति ॥ मू. (555) जे भिक्खू माउग्गामस्सम मेहुणवडियाए असनं वा पानं वा खाइमं वा साइमं वा पडिच्छइ, पडिच्छंतं वा सातिज्जति ॥ चू- मेहुणट्ठाए देति पडिच्छति यङ्क । [भा. 2329] जे भिक्खू असनादी, माउग्गामस्स मेहुणट्ठाए । देज्जा व पडिच्छेज्जा, सो पावति आणमादीणि ॥ [भा.2330] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्मिक्खमादिसू जा जहिं जतणा । / 15 मू. (556) जे भिक्खू माउग्गामस्स मेहुणवडियाए वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वादे, देतं वा सातिज्जति ॥ मू. (557) जे भिक्खू माउग्गामस्स मेहुणट्ठाए वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिजति । / चू- मेहुणट्ठा देति पडिच्छति यङ्क । [भा. 2331] जे भिक्खू वत्थादी, माउग्गामस्स मेहुणट्ठाए । देज्जा य पडिच्छेज्जा, सो पावति आणमादीणि ॥ [भा. 2332] बितिपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्भिक्खमादिसू जा जहिं जतणा ॥ मू. (558) जे भिक्खू माउग्गामं मेहुणवडियाए सज्झायं वाएइ, वाएंतं वा सातिज्जति ॥ मू. (559) जे भिक्खू माउग्गामं मेहुणवडियाए सज्झायं पडिच्छइ, पडिच्छंतं वा सातिजति ॥ चू-इह सज्झायग्गहणातो सुत्तमत्थो वा, तं उवदिसति, सव्वेपदा मेहुणट्ठाएका । [भा. 2333] पंचविधं सज्झायं, माउग्गामस्स मेहुणट्ठाए । जे भिक्खू कुज्जाही, सो पावती आणमादीणि ॥ [भा.2334] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्भिक्खमादिसू वा जहिं जतणा । चू-दुविधेतेगिच्छाए चरियाणि वा उद्दिसति । / मू. (560) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरेणं इंदिएणं आकारं करेइ करेंतं वा सातिज्जति । / तं सेवमाणे आवज्जति चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । / धू- सोआदि अन्नतरं इंदियं जो मेहुणट्ठाए करेति सो आवज्जति पावति चाउम्मासातो निप्फण्णं चाउम्मासियं, समयसण्णाए अनुग्घाइयं गुरुगं । अहवा - छेदो पर्यवकरणं उवघातो, यथा Page #19 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - 2- 7/560 उन्घातियसक्कं । नास्योद्ग्घातः अनुद्घातः । गुरुत्वात् दुस्तरत्वाच्च अनुद्घातमित्यर्थः । आगारमिंदिएमं, अन्नतराएण मातुगामस्स । जे भिक्खू कुज्जाही, सो पावति आणमादीणि ॥ [भा. 2335 ] 16 चू- अन्नतरेण इंदिएण इंदियाणि वा आगारे करेति सो आणादिदोसे पावति ॥ इत्थि अनुरत्तस्स पुरिसस्स इमे आगारा [भा. 2336] काणच्छि रोमहरिसो, वेवहू सेओ वि दिट्ठमुहराओ । नीसासजुता य कधा, वियंभियं पुरिसआयारा ॥ चू-काणच्छिं करेति । जस्स अनुरत्तो दद्धुं रोमंचो भवति, हरिसो वा भवति । अहवा - रोमाण हरिसो रोमहरिसो रोमंचेत्यर्थः, शरीरस्य ईषत् कंपो भवति । प्रस्वेदो भवति । दिट्ठीए मुहस्स रागो जायति । सनिश्वासं भाषते । पुनः पुनस्तत् कथां वा करोति, "पुनः पुनः विजुभिका भवति । एते पुरिसागारा ॥ जा पुरिसांनुरत्ता इत्थी तस्सिमे आगारा [भा. 2337] सकडक्खपेहणं वाल-सुंवणं कण्ण-नासकंडुयणं । छण्णंगदंसणं घट्टणामि उवगूहणं बाले ॥ चू-छण्णंगदंसणं । [भा. 2338] नीयल्लयदुच्चरिताणुकित्तणं तस्सुहीण य पसंसा । पायंगुट्टे मही-बिलेहणं निट्टुभणपुव्वं ॥ चू- जस अनुरत्ता तस्सग्गतो अप्पणो नियल्लगाण दुच्चरियं कित्तेति । [भा. 2339] भूसण-विघट्टणाणि य, कुवियणि सगव्वियाणि य गयाणि । इति इत्थी - आगारा, पुरिसायारा य जे भणिता ॥ चू- एते आगारे करेंतो संघाडादिमा दिट्ठो भत्तसंकादि, गेण्हणादि दोसा य । [भा. 2340] बितियपदमणप्पज्झे अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्भिक्खमादिसू जा जहिं जतणा ॥ उद्देशकः-7 समाप्तः मुन दीपरत्नसागरेण संशोधिता सम्पादिता निशीयसूत्रे सप्तम उद्देशकस्य [ भद्रबाहु स्वामी रचिता नियुक्ति युक्तं ] संघदासगणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता । उद्देशकः-8 चू-उक्तः सप्तमः । इदानीं अष्टमः । तस्स इमो संबंधो [भा. 2341 ] कहिता खलु आगरा, ते उ कहिं कतिविधा उ विन्नेया । आगंतागादिसु, सविगारविहारमादीया ॥ चू- सत्तमस्स अंतसुत्ते थीपुरिसागारा कहिता । ते कहिं हवेज्ज ? आगंतागारादिसु । ते आगंतागारादी समए कतिविहा गामे आगारा विन्नेया ? इह अपुव्वरूवियाणि । मू. (561) जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावै-कुलेसु वा परियावसहेसु Page #20 -------------------------------------------------------------------------- ________________ उद्देश : 8, मूलं - 561, [भा. 2341] वा एगो इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा खाइमं वा आहारेइ, उच्चारं वा पासवणं वा परिट्ठवेइ, अन्नयरं वा अनारियं निडुरं अस्समणपाओग्गं कहं कहेति, कहतं वा सातिञ्जति । / चू- एगो साहू एगाए इत्थियाए सद्धिं समाणं, गामाओ गामंतरो विहारा। अहवा गतागतं चंकमणं सज्झायं करेति, असणादियं वा आहारेति, उच्चार- पासवणं परिद्ववेति । एगो एगित्थीए सद्धिं वियारभूमिं गच्छति । अनारिया कामकहा निरंतरं वा अप्रियं कहं कहेति कामनिडुरकहाओ । एता चेव असमणपायोग्गा । अथवा - देसभत्तकहादी जा संजमोवकारिका न भवात सा सव्वा असमणपाउग्गा ॥ [भा. 2342 ] आगंतारागारे, आरामागारे गिहकुला वसहे । पुरिसित्थि एगनेगे, चउक्कभयणा दुपक्खे वि ॥ - एगे एगित्थीए सद्धिं, एगे अनेगित्थीए सद्धिं, अनेगा एगित्थीए सद्धिं, अनेगा अनेगित्थीए सद्धिं ॥ 17 [भा. 2343] जा कामकहा सा hota'nAriyA लोकिकी व उत्तरिया निडर भल्लीकहणं, भागवतपदोसखामणया ॥ चू- तत्थ लोइया-नरवाहणदंतकधा । लोगुत्तरिया तरंगवती, मलयवती, मगधसेनादी । निडुरं नाम "भल्लीधरकहुणं" - एगो साधू भरुकच्छा दक्खिणापहं सत्येण यातो य भागवएण पुच्छितो किमेयं भल्लीघरं ति ? तेन साहुणा दारवतिदाहातो आरब्धं जहा वासुदेवो य पयाओ, जहा य कूरचारगभंजणं कोसंवारण्णपवेसो, जहाजरकुमारागमो, जहय जरकुमारेण भल्लिणा हओ य । एवं भल्लीघरुप्पत्ती सव्वा कहिया । ताहे सो भागवतो पदुट्ठो चिंतेति- जै एयं न भविस्सति तो एस सभणो घायव्वो । सो गओ दिट्ठो ya'nena पादे भल्लीए विद्धो । ताहें आगंतूण तं साहुं खामेति भणति य मए एवं चिंतियमासी तं खमेज्जासि । एवमादी निदुरा । एवमादि पुरिसाण वि तान जुज्जेति कहिउं, किमु वा एगित्थियाणं ॥ [भा. 2344] अवि मायरं पि सद्धिं, कधा तु एगागियस्स पडिसिद्धा । किं पुन अनारयादी, तरुणित्थीहिं सह गयस्स । / चू- माइभगिणिमादीहिं अगमम्मित्थीहिं सद्धिं एगानिगस्स धम्मकहा वि काउं न वट्टति । किं पुन अण्णाहिं तरुणित्थीहिं सद्धिं । [भा. 2345] अन्ना वि अप्पसत्था, धीसु कधा किमु अनारिय असब्भा । चंकमण- ज्झाय-भोयण, उच्चारेसुं तु सविसेसा ॥ चू- अन्ना इति धम्मकधा, अविसद्दाओ सवेरग्गा, सा वित्थीसु एगागिणियासु विरुद्धा, किं पुन अनारिया, अनारियाण जोग्गा अनारिया, साय कामकहा, असभा जोग्गा असब्भा । अहवाअसब्धा जत्थ उल्लविज्जंति । चंकमणे सति विब्भम- इंगितागारं दट्टु मोहुब्भवो भवति, सज्झाए मनहरसद्देण, भोयणदाणग्गहणातो विसंभे, उच्चारे ऊरुगादि-छण्णंगदरिसणं । / भयणपदाण चउण्हं, अन्नतरजुते उ संजते संते । [भा. 2346 ] 162 Page #21 -------------------------------------------------------------------------- ________________ 18 निशीथ-छेदसूत्रम् -2-8/561 जे भिक्खू विहरेज्जा, अहवा वि करेज्ज सज्झायं ॥ धू-भयणपदा-चउब्भंगो पुव्वुत्तो। [भा.2347] असनादी वाऽऽहारे, उच्चारादि य आचरेज्जाहि । निटुरमसाधुज्जुतं, अन्नतरकधं च जो खे। [भा.2348] सोआणा अणवत्थं, मिच्छत्त-विराधनंतहा दुविधं । पावति जम्हा तेणं, एए तु पदे विवज्जेज्जा ॥ धू-दिढे संका, भोइगादि, जम्हा एते दोसा तम्हा न कप्पति विहाराद काउण्॥ कारणे पुण करेजा[भा.2349] बितियपदमणप्पज्झे, गेल्न्न्न्नुस्ग्ग्-rohg'ddhaanne। संभम-भय-वासासुय, खंतियमादी य निक्खमणे ॥ धू-अणप्पज्झो सो सव्वाणि विहारादीणि करेन्ज । / इदानि gelaNNe'[mA.2350] uddesammicautthe, gelaNNe jo विधी स्म्क्खाओ। सो चेव य बितियपदे, गेलण्णे अट्ठमुद्देसे ॥ धू-इदानि "uvasagge"tti तत्थिमं उयाहरणं[भा.2351] कुलवंसम्मि पहीणे, सस-भिसएहिं तु होइ आहरणं । सुकुमालिय-पव्वज्जा, सपञ्चवाया य फासेणं । / धू- इहेव अङ्गभरहे वाणारसीणगरीए वासुदेवस्स जेट्ठभाओ जरकुमारस्स पुत्तो जियसत्तू राया । तस्स दुवे पुत्ता ससओ भसओ य, धूया य सुकुमालिया । असिवेण सव्वम्मि कुलवंसे पहीणे तिन्नि वि कुमारगा पव्वतिता । सा य सुकुमालिया जोव्वणं पत्ता । अतीवसुकुमाला रूववतीयाजतो भिक्खादिवियारे वच्चै ततो तरुणजुआणा पिट्ठओ वच्चंति । एवंसा रूवदोसेण सपञ्चवाया जाया। एतीए गाहाए इमाओवक्खाणगाहाओ[मा.2352] जियसत्तु-नरवरिंदस्स, अंगया सस-भिसो य सुकुमाला । धम्मे जिनपन्नत्ते, कुमारगचेव प्व्विया॥ [भा.2353] तरुणाइण्णे निच्चं, उवस्सए सेसिगाण रक्खट्टा । गणिणि गुरुणो उ कहणं, वीसुवस्सए हिंडए एगो॥ धू-तं निमित्तं तरुणेहिं आइण्णे उवस्सगे सेसिगाण रक्खणट्ठा गणिणी गुरूण कहेति । ताहे गुरुणा ते सस-भिसगा भणिया-संरक्खह एयं भगिणिं । ते घेत्तुं वसुंउवस्सए ठिया |ते य बलवं सहस्सजोहिणो । ताणेगो भिक्खं हिंडति एगो तं पयत्तेण रक्खति । जे तरुणा अहिवडंति ते हयविहए काउंघाडेति । एवं तेहिं बहुलोगो विराधितो ॥ तत्थ उ तरुमिणिणगरीए पंचसताहिं साहूहिं ठिता सपक्खोमाणंच[भा.2354] हंतविहतविपरद्धे, बण्हिकुमारेहि तुर्मिन्नीन्ग्रे। किं काहिति हिंडतो, पच्छा ससओ व भिसओ वा । / [भा.2355] चक्की वीसतिभागं, सव्वे वि य केसवाओ द्स्भाग्। ___ मंडलिया छब्भाग, आयरिया अद्धमद्धेणं ॥ Page #22 -------------------------------------------------------------------------- ________________ उद्देश : 8, मूलं - 561, [भा. 2355 ] चू- एवं ते किलिस्समाणे णाउं [भा. 2356 ] भायनुकंपपरिण्णा, समोहणं एगो भंडगं बितिओ । आसत्थवणियगहणं, भाउ य सारिच्छ दिक्खा य ॥ - 19 चू- भायणुकंपाए सुकुमालिया अनसनं पव्वञ्जति । बहुदिनखीणा सा मोहं गता । तेहिं नायं कालगति । ताहे तं एगो गेण्हति, बितिओ उपकरणं गेण्हति । ततो सा पुरिसफासेण रातो य सीयलवातेण निज्जंती अप्पातिता सचेयणा जाया । तहावि तुण्डिक्का ठिता, तेहि परिट्ठविया, ते गया गुरुसगासं । सा वि आसत्था । इओ य अदूरेण सत्थो वच्चति । दिट्ठा य सत्थवाहेणं गहिया, संभोतिया रूववती महिला कया, कालेण भातियागमो, दिट्ठा, अब्भुट्ठियाय दिन्ना भिक्खा । तहावि साधवो निरक्खंता अच्छं । तीए भणियं - किं निरक्खह ? ते भणंति - अम्ह भगिणीए सारिक्खा हि, किंतु सा मता, अम्हेहिं चेव परिट्ठविया, अन्नहान पत्तियंता । तीए भणियं - पत्तियह, अहं चिय सा, सव्वं कहेति । वयपरिणया य तेहिं दिक्खिया । T एवमादिया उवसग्गेण चउब्भंगन्नतरेण वसेज्जा । / इदानिं " रोधग' त्ति दारं [ भा. 2357] सेणादी गम्मिहिती, खेत्तुपादं इमं वियाणित्ता । असिवे ओमोयरिए, भयचक्काऽनिग्गमे गुरुगा । / चू- मासकप्पपाउग्गं खेत्तं भेत्तुं सेणं गम्मिहिति, सेणाए वा अभिपडंतिए ताहे तो खेत्ताओ गम्मति, आदिसद्दाओ संवट्ठमि । वासकप्पखेत्ते इमे उवद्दवा होंति - असिवुवघातो ओमबोहिगभओप्पाओ य परचक्कागम्मुयाओ, एते नाउं जति न निग्गच्छति तो चउगुरुगं पच्छित्तं ॥ [भा. 2358] आणादिया य दोसा, विराधना होति संजमाताए । असिवादिम्मि परुविते, अहिगारो होति सेनाए । चु- अ -अनिंतस्स आणादी दोसा आयसंजमविराहणा य । जया असिवादी सव्वे प्रतिपदं परूविता भवंति तदा इह सेनापदेनाहिकारो कायव्वो । तं पुण असिवादी इमे जाणंति अनागयमेव ॥ [भा. 2359] अविसेस- देवत-निमित्तमादी अबितह पवित्ति सोऊणं । निग्गमण होति पुव्वं, अन्नाते रुद्धे वोच्छिण्णे । / चू-ओहिमादिअतिएण नायं, देवयाए वा कहियं, अविसंवादिनिमित्तेण वा नायं, पवत्तिवत्ता तं वा अवितहं नाउं ततो अनागतं निग्गंतव्वं, अणाते सहसा रोहिते, वोच्छिन्नेसु वा पहेसु न निग्गच्छति, न दोसा ॥ तम्हा अनागयं [भा. 2360] सोच्चा व सोवसग्गं, खेत्तं मोत्तव्वमनागतं चेव । इन मुयति सगाले, लग्गइ गुरुए सवित्थारे ॥ चू- नाउं जति अनागयं न मुंचति to cauguru सवित्थारं भवति । इमो वित्थारो "परिताव महादुक्खो" - कारग गाहा । इमेहिं पुण कारणेहिं अनिंतो वि सुद्धो [भा. 2361] गेलण्ण-रोह-असिवे, रायदुट्ठे भए व ओमम्मि । उवधी सरीरतेणग, नाते वि न होइ निग्गमणं ॥ चू- गिलाण पडिबद्धो, रोहिते निग्गमो नत्थि, बाहिं असिवं । अहवा - रायदुट्ठे ओमं वा बाहिं, उवहिसरीरतेणगा बाहिं ॥ [भा. 2362] एएहि य अन्नेहि य, न निग्गया कारणेहि बहुएहिं । Page #23 -------------------------------------------------------------------------- ________________ 20 निशीथ - छेदसूत्रम् - 28/561 अच्छंते होति जतणा, संवट्टे नगररोहे य ॥ चू- एतेहिं य अन्नेहिं य कारणेहिं य अच्छंताण देससंवट्टेण नगररोधे य इमा जयणा । / बोहिगादिभएण परचक्कभएण च बहू गामा संवट्टिया एक्कतो ठिता संवट्टो भण्णति, ते च्चिय रायधिट्ठिता सेना । तेसिमाजयणा [भा. 2363] संवट्टम्मि तु जतणा, भिक्खे भत्तट्ठ-वसहि थंडिल्ले । तम्मि भए पत्तम्मी, अवाउडा एगतो ठंति ॥ चू- तत्थ "भिक्खे" त्ति दारं [भा. 2364] वैयासु व पल्लीसु व, भिक्खं काउं वसंति संवट्टे । सव्वम्मि रज्जखोभे, तत्थेव य जाइ थंडिल्ले ॥ चू-संवद्वेण वा वासे सच्चित्ते सच्चित्तो पुढविक्काओ त्ति काउं न हिडंति, पुव्वट्ठितासु वतितासु पल्लीसु वा भिक्खं हिंडता ततो चेव थंडिल्ले भोत्तुं राओ संवट्टे वसंति । अध वैयादि नत्थि, सव्वम्मि रजखोभो, तो तत्थेव संवट्ठे जाणि थंडिल्लाचित्ताई तेसु भिक्खं गेण्हंति । / अह नत्थि थंडिल्लाचिता ताइमा जयणा [भा. 2365] पूअलिय सत्तु ओदण, गहणं पडलोवरिं पगासमुहे । सुक्खादीण अलंभे, अजवंते वा विलक्खणता । / चू- उल्लम्मि पडते मा पुढविकायविराहणा भविस्सति तेन मंडगादि सुक्खपूअलियाए "असंसत्त" सुत्तगाहा । सुक्खोयणं वा कुम्मासा, पगासमुहे भायणे गेण्ति, पडलोवरिट्ठिते चेव । अह सुक्खं न लब्भति, न वा सरीरस्स जावगं, उल्ले घेप्पमाणो लेवाडिते पडले लेवाडगं लक्खेति । इदानिं "भत्तट्ठे" त्ति [भा. 2366 ] पच्छन्नासति वहिता, अह सभयं तेन चिलिमिणी अंतो । असती य व सभयम्मि व, धरेंति अद्धेतरे भुंजे ॥ चू- संवट्टस्स बाहिरे पच्छण्णे भत्तट्टं करेतु, असति पच्छण्णस्स सभए संवट्ठस्स अंतो चेव चिलिमिलि दाउं भुंजति । असति चिलिमिलीए सभए वा चिलिमिली न पागडिजंति ताहे अद्धभायणाणि घरेंति, अद्धा कमढगादिसु भुंजंति ॥ [भा. 2367 ] काले अपहुप्पंते, भए व सत्थे व गंतुकामम्मि । कप्पुवरि भायणाई, काउं एक्को उ परिवेसे ॥ चू- अह वारगेण काले न पहुप्पति, भए वा तुरियं भोयव्वं, संवट्टादिसव्वो चलितो गंतुकामो ताहे भायणा कप्पुवरिं ठवेउं सव्वे कमढगादिसु भुंजंति, एक्को परिवेसति ॥ [भा. 2368 ] पत्तेयचड्डगासति, सज्झिलगा एगतो गुरू वीसुं । ओमेण कप्पकरणं, अन्नो गुरु नेक्कओ वा वि ॥ चू- सव्वेसिं चड्डुगा न पहुप्पंति ताहे सज्झिलगा - जे वा पीतिवसेण एक्कतो मिलंति एक्कतो भुजंति, गुरु वीसुं भुंजति, जाहे भुत्ता ताहे ओमेण आयामणं चड्डगाणं कायव्वं, गुरुसंतियं कमढगं न तेसि मेलिज्जति, अन्नो कप्पेति । अहवा - अपहुव्वमाणेसु एक्कतो कप्पिज्जंति ॥ इदानि भायण- कप्पविही Page #24 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-561, [भा. 2368] [भा. 2369] माणस्स कप्पकरणं, दडेल्लग-मुत्त-कडुयरुक्खेसु । tassa'sati कमढ कप्पर, काउजमीवे पदेसे वा । / चू-उदित्तगादि दढभूमीए गोमुत्तियपदेसेसु वा खारकडुयरुक्खहेड्डा वा, एवमादि थंडिलाण असति कमढगे घडादिकप्परे वा भायणस्स कप्पं काउं अन्नत्थ नेउं थंडिले, गते वा संवट्ठे पच्छा परिमिलियाजीवपदेसेसु परिठवेति । स एवातुरे थंडिलस्स वा अभावे धम्माधम्माकासाजीवपदेसबुद्धिंकाउं परिट्ठवेति । इदानिं "वसहि" त्ति दारं [भा. 2370] गोणादी वाघाते, अलब्भमाणे व बाहि वसमाणा । वातदिसि सावतभए, सयं पडालिं पकुव्वंति ॥ चू- संवट्ठस्संतो निराबाधे मिलियपदेसे वसंति, अंतो वा - गोणमहिसादिएहिं तपप्फडंतेहिं वाघातो, अलंभे वा जतो धाडीभयं ततो वज्रेउं वसंति । अह सावयभयं ताहे वायानुकूलं वजेंति, अंतो बाहिं वा वसमाणा सीत-वातातव - जल-सावतरक्खणट्ठा पुव्वकताए पडालीए ठायंति । असति फासुएहिं सयं करेंति । आगाढे वि धारणं काउं वसंति । वतिए वि एवं । / इदानिं उच्चारविधी भण्णति । "थंडिले "त्ति दारं 21 [भा. 2371] पढमासति सेसाण व, मत्तए वोसिच्च रयणिए । थंडिल्ल निवेसे वा, गतेसु, सभए पदेसेसुं ॥ चू- पढमं अनावातमसंलोअं, तस्सासति सेसाण आपायसंलोयादिया, असति दिवसतो अच्छिउं रातो मत्तए वोसिच्च पभाए थंडिले परिट्ठवेंति, तत्थ सन्निवेसे वा गते वोसिरति परिट्ठवेति वा । अह पिट्ठतो भयं अनधियासो वा ताहे धम्मादिपदेसेसु वोसिरति । दारं । इदानिं "तम्मि भए" पच्छद्रं । जो न परचक्कादिभएण संवट्टे पइट्ठा तम्मि पत्ते परचक्के घाडियागमे वा सव्वोवकरणं गुविलपदेसे ठवेउं "अवाउडा एकतो'' त्ति अन्नतो एकपदेसे ठायंति ॥ कम्हा एवं करेंति ? भण्णति [भा. 2372] जिनलिंगमप्पडिहतं, अवाउडा वा वि दट्टु वज्रेति । भणि मोहणिकरणं, कतजोगो वा भवे करणं । / चू- अचेलिया जिनलिंगं उस्सग्गे ठिया य, एवं ठिते न कोति उवद्दवेति, एस उववातो अपडिलेहितो जिनमुद्रेत्यर्थः । अहवा-ते तेणआ अवाउडे दडुं सयमेव वज्रंति, विज-मंतपभावेण थंभण-मोहणं करेति, सहस्सजोही वा तीसत्थे वा कयजोगो तस्स तारिसे आकंपं उभयगच्छसंरक्खणट्ठा करणं भवे । " संवट्टे" त्ति गतं । इदानिं " नगररोहे "त्ति दारं - [भा. 2373] संवट्टनिग्गयाणं, नियट्टणा अद्धरोधजयणाय । भत्तट्टण थंडिल्ले, सरीरभिक्खे विगिंचणता । / चू- जे मासकप्पखेत्ताण निग्गंतुं संवट्टे ठिया ते संवट्ठनिग्गया । ते इदानिं उखंदचोरएणं संवट्टतो नियत्तिउ नगरं पविट्ठा ॥ जे अनगारा तो न निग्गता तेसिं इमा अट्ठमासे रोहगजयणा भण्णति [भा. 2375] हानि जा एगट्ठा, दो दारा कडग चिलिमिणी वसभा । तं चेव एगदारे, मत्तगसुधोवणं च जतणाए ॥ Page #25 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-8/561 [भा.2375] रोहे उ अट्ठमासे, वासासु सभूमिए निवा ज्ण्ति। रुद्धे उ तेन नगरे, हावंति न मासकप्पं तु॥ चू- अट्ठ उदुबद्धिते मासे रोहेउं निवा वासासुं अप्पणो रजातिं गच्छंति, उडुबद्धे रोहिते तहाविसाधूवासकप्पोन हावियब्यो, अट्ठवसहीओअट्ठभिक्खायरियातो, अवसहीओअमंचंतेण भिक्खाय्रियाओ॥ पुणो वि सत्तवसहीओ अमंचंतेण अट्ठादी भिक्खायरिया । एवं-जाव-एगा वसही एगा भक्खायरिया । एतदुक्तं भवति "हानी जा एगट्ठा' इमा य गाहा एत्थ-अत्थे जोएय्व्वा॥ [भा.2376]भिक्खस्स व वसधीय व, असती सत्तेव चतुरो जा एक्का । laMbhAlaMbheekkevagassa'negA उस्ण्जोगा। चू-क्ण्त्था। दारं । / "addhrodhgjynn"ttigyN| इदानि "हानी jAegaTThA"tti अस्य द्वितीयं व्याख्यानं - सपक्ख - परपक्खवसहिजयणा य भण्णति । तत्थिमे विकप्पा - पत्तेया समणाणं । पत्तेया समणीणं । महाजनसम्मदेण वा दुब्लभवसहीए समण-समणीण एगट्ठा । अहवा - सव्वपासंडित्थीण एगट्ठा । सव्वपासंडपुरिसाण य एगट्ठा । अहवा- सव्वपासंड पुरिसइत्थीण एगट्ठा । अहवा - सव्वपासंड पुरिसित्थीण एगट्ठा । / पत्तेयसमणविकप्पे "पासंडित्थी' तत्थिमा जयणा[भा.2377] एगत्थ वसंताणं, पहं दुवारासती सयं करणं । मझेण कडगचिलिमिलि तेसुभओ थेर्-खुद्द्द्दीओ॥ चू-संजय-संजतीणं पत्तेयवसहिअभावे जदा एगवसहीए वसंति तहा चउसाले पिहंदुवारे वसंति पिहदुवारासति सयमेव कुटुं छेत्तुंदुवारं क्रेण्ति। गिहमज्झे कुड्डासति कडगं चिलिमिलिं वा ठावेंति कडगासणं थेरा ठायति । संजतीणं खुड्डियाओ थेराण परतो खुड्डा । खुड्डीण परतो थेरी। खुड्डाणपरओमज्झिमा संजतिवग्गेथ्रीण परतो म्ज्झिमाओ|म्ज्झिमान्न्प्र्तोत्रुन्ना। संजतिवग्गे विमज्झिमाण परतो तरुणीओ एसा विही दढकुड्डिगिहे । एवं सव्वं वसभा जयणं करेंति ॥ पुव्वद्धस्स वक्खाणं गतं । "तंचेव एगदारे" त्ति अस्य व्याख्या[भा.2378] दारदुगस्स तु असती, मज्झेदारस्स कडगपोत्ती वा। निक्खम-पवेसवेला, ससद्दपिंडेण स्ज्झाओ॥ चू-बितियदुवारस्सासति करणं वा न लब्मति तदा एगदुवारं कडगचिलिमिलीहिं दुधा वि कजति, अद्धेण संजया अण संजतीतो निग्गच्छंति । अह संकुडं न लब्भति वा विसजिउं ताहे परोप्परं निग्गमणवेलं वजेति वंदेण, ससई निष्फिडंति, पिंडेण सज्झायं करेंति, संगारकहं न करंति पढंति वा ॥"तेसु भतो थेरखुड्डीओ' त्ति अस्य व्याख्या[भा.2379]अंतम्मि व मझमि व, तरुणी तरुणा तु स्व्व्बाहिरो। ___ मज्झे मज्झिम-थेरी, खुड्डग-थेरा य खुड्डी y॥ चू-दढकुड्डे अंते सपच्चवायमागासे सझे तरुणीओ । शेषं गतार्थम् । इदानं "मत्तगे'' त्ति दारं[भा.2380] पत्तेय समण दिक्खिय, पुरिसा इत्थी य सव्वे एगट्ठा । पच्छण्ण कडगचिलिमिलि, मज्झे वसभा य मत्तेणं ॥ Page #26 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-561, [भा. 2380] 23 चू-पत्तेगा जत्थ त्थीवजा सव्वपासंडा एगवसहीए ठिया, जत्थ वा सव्वे पासंडा थीसहिया एगडिया तत्थिमा जयणा - जो पच्छण्णपदेसो तत्थ ठायंति, असतिं पच्छण्णस्स मज्झेणं कडगचिलिमिली वसभा देंति अप्पसागारियकाइयभूमीए असति दिवा रातो वा वसभा मत्तगेहिं jtiyNti। वसभगहणं ते खेतण्णा अप्पसागारियं परिठ-ति । एवं संजतीओ विपासंडिस्थिमज्झे जयंति । अहवा- "वसभा0" त्ति जत्थ संजतासंजतीणं एगदुवारा एगवसही तत्थ अप्पसागारिय काइयभूमीए असति बाहिं वा सपच्चवातो रातो तरुणीओ अंते, मझे वा वसभिणीओ, मत्तएसु काइयं वोसिरिउं मज्झिमाण अप्पेंति, ताओ थेरीण, तेरी खुड्डीणं, थेरा वसभाणं, ते परिट्ठति ॥ [भा.2381]पच्छण्ण असति निण्हग, बोडिय भिक्खू असोय सोए य । पौरदव-चड्डगादी, गरहा य सांतरं एक्को । चू-पच्छण्णकडगचिलिमिलीणासति णिण्हएसुठायंति, तेसुअसतिबोडिएसु, तेसुअसति भिक्खुपएसु, एवं पुव्वं असोयवादीण, पच्छ सोयवाइसुठिया, आयमणादिकिरियासुपौरदवेणं कजं करेति, चड्डगं कमढगं, तेसु भुंजंति, गरहापरिहरणत्थं, संतरं ठिया "एगे" त्ति खुड्डुगादि एगो चडुगाण कप्पं करेति । अहवा - एगो साधूआयमणादिकिरियासु अंतरे ठायति । / "पत्तेय समणा दिक्खिय" अस्य व्याख्या[भा.2382] पासंडीपुरिसाणं, पासंडित्थीण वा विप्त्तेगे। पासंडित्थि पुमाणं, व एगतो होतिमा ज्त्न्ना। चू-पुरिसा पत्तेयं, इत्थी पत्तेयं । अथवा - पुरिसा इत्थी य सव्वे एगतो ठिता । इमा ज्य्न्ना। "पच्छण्ण असति निण्हग' अस्यार्थस्य स्पृशनं ॥ [भा.2383]जे जहिं असोथवादी, साहम्मं वा वि जत्थ तहिं वासो। निहुता य जुद्धकाले, न वुग्गहो नेव स्ज्झाओ। चू- साधम्मिया निण्हयबोडिएसु भिक्खएसु वि कारुणियत्तं जीवातिपयत्याणि वा जेसु अत्थित्तं तेसु तेसु ठायंति, जुद्धकालो रोधगमित्यर्थः । न तत्थ सपक्ख-परपक्खेहिं सद्धिं वुग्गहं करेंति, न च सज्झायं करेंति ॥ "अद्धरोहगजयणा" सम्मत्ता । भत्तट्ठाणे वि एत्थेव गता । इदानं "थंडिले" त्ति[भा.2384] तं चेव पुब्वभणियं, पत्तेगं दिस्समत्त कुरुकूयं । थंडिल्ल-सुक्ख-हरिते, पवायपासे पदेसे वा॥ चू-पुव्वभणियं "अनावायमसंलोए" एयंचेवपत्तेयं |अह्वा - सेसं थंडिलेसुपत्वेयमग्गहणं करेंति । / "मट्टिय कुरुकुयं" च अस्य व्याख्या[भा.2385]पढमासति अमणुण्णे, तराण गिहियाण वा वि आलोए। पत्तेय मत्त कुरुकुय, दवं व पौरं गिह्त्थेसुण्॥ चू- पढमं अनावायमसंलोयं, तस्सासति अमणुन्नाय आवातं गच्छेति, तस्सासति पासत्थादियाणं । ततो बितियभंग असोअ-सोआण गिहिपासंडियाण य कमेण आलोयं गच्छेति । पच्छद्धं kNtthN॥ [भा.2386] तेन पर गिहत्थाणं, असोयवादीण गच्छ आवायं । Page #27 -------------------------------------------------------------------------- ________________ 24 निशीथ-छेदसूत्रम् -2-8/561 इत्थी नपुंणएसु वि, परम्मुहो कुरुकुया सेव । / चू-ततो ततियभंगे गिहिपासंडियासोयसोयाण कमेण आवात्ण्ग्च्छे। तेन परं बितियभंगे इत्थीनपुंसालोयं गच्छेति । परम्मुहो कुरुकुचं च करेति । ततो ततियभंगे हत्थिनपुंसावातं, तत्थ वंदेण वोलं करेंता वच्चंति । जयणाए पूर्ववत् । एसा थंडिलजयणा । बाहिं न लब्भति निग्गंतुं जं अंतोथंडिलं विदिन्नंतत्थ वोसिरे, जति नत्थ हरितंसुक्खोवोसिरेति, असतिसुक्खस्स मलियमीसेसु वोसिरति । अहो य भूमी न पासइ ताहे धम्मादिपदेसेसु वोसिरतो सुद्धो। इदानि "सरीरे" त्ति दारं[भा.2387]पच्छण्ण-पुव्वभणिते, विदिन्न थंडिल सुक्ख हरिते वा। अगड वरंडग दीहिय, जलणे पासे य देसेसु॥ चू- रोधगे सरीरपरिट्ठवणविधी अवरदक्षिणाए चेव दिसाए अनावातमसंलोयं पच्छण्णपुव्वभणियं परिट्ठावणियं से रयहरणादि उवकरणं पासे ठविज्जति । / [भा.2388] अन्नाते परलिंगे, नाउवओगद्ध मा उ मिच्छत्तं । नाते उड्डाहो वा, अयसो पत्थारदोसा वा॥ घू-अन्नाओ वा जो तस्स परलिंगं कज्जति । तं पि उवओगकालाओ परतो कजति, मा सो मिच्छत्तं गमिस्सति । जो जन-नातो तम्मि परलिंगं न कज्जति, मा जनो भणिहिति एते मातिणो, पावायारा, परोवघातिणो य, एवं उड्डाहो, पवयणोवघातो, पत्थारदोसोय । एतद्दोसपरिहरणत्यं सलिंगेण चेव विदिन्ने थंडिले परिढविज्जति । अह हरितं ताहे सुक्खसु, असति मीसमलिएसु अगडे वा अनुण्णायं, पागारोवरिएण वा खिवियव्वं, दीहियाए वा वहंतीए छुभियव्वं, जलणे वा जलंते छुभियव्वं । एतेसिं वा पासे ठविञ्जति । अह न लब्भति ताहे धम्मादिपएस त्ति काउं एतेसु खिवंति ॥ इदानिं "bhikkha"tti दारं[भा.2389]न वि कोइ किं चि पुच्छति, नितमनितं च बाहि अंतो वा । आसंकिते पडिसेहो, गमणे आणादिणो दोसा॥ घू-जत्थ रोधगे अंतो बाहिं वा न को ति पडिपुच्छति, निप्फिडंतो पविसंतो वा तत्थिच्छा, अंतो बाहिंवा अडंति । जत्थ आसंकियं "को एस? कतो वा आगतो? मा एस अंतो कहेहिति, कहिं वा निग्गच्छति? मा एस भेदं दाहिति' एरिसे आसंकिते पडिसेहे न गंतव्वं । आणादिया य दोसा॥ [भा.2390] paura'nnapAnagamaNe, चौरो मासा hvNt'nugghaataa| सो य इतरे य चत्ता, कुल-गण-संधए य पत्थारो ॥ चू-संथरंतो जति गच्छति चतुगुरु, जो गच्छति तेन अप्पा परिच्चत्तो, इतरे य अच्छंता ते य एतेन परिच्चत्ता, बाहिरा वा रिउ त्ति काउं गेण्हंति । भेदं पयच्छंति त्ति अब्भंतरा गेण्हंति । ubhao vikul-gnn-sNgh-ptthaarsNbhvo|| [भा.2391] अंतो अलब्भमानेसनमादीसु होइ जैतव्वं । जावंतिए विसोधी, अमच्चमादी अलाभे वा॥ चू- फासुए एसणिज्जे य अंतो अलब्भमाणे अंते चेव पनगपरिहानीए जयंति । जावंतिया Page #28 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-561, [भा. 2391] विसोहिकोडीएजाब- चौलहुंपत्तो |विसोहिकोद्दीए असतिअमच्चो दाणसड्डादिया वाओभासिजंति, देंताण अविसोहिकोडीए विघेप्प्ण्ति॥ [भा.2392]आपुच्छिय आरक्खिय, सेहि सेनावति अमच्च-रायाणं । निग्गमण-दिट्ठरूवे, भासा वि तहिं असाव्जा॥ चू-तहावि अलब्भंते, आरक्खितो कोट्ठपालो, तंपुच्छंति, अम्हं असंथरं निग्गच्छामो, दारं ने देहि । जति सो भणेज मा नग्गच्छह, अहं भे देमि, ताहे घेप्पंति । अह सो भणेज - "नस्थि मे भत्तं, बीहेमि य रन्नो सेट्ठि पुच्छह" / ताहे सेट्टि पुच्छंति । एवं सेनावतिं, अमच्चं, रायाणं, दितेसु गहणं । तेसिं वा अणुन्नाते निग्ग्च्छ्ण्ति। दारपालाण य साहू दरिसिज्जंति एते दिट्ठरूवे करेह । एते भत्तट्ठा नेति अतिंतिय, न किं चि तुब्मेहिं वत्तव्वा, बाहिं निग्गएहिं य असावजा भासा भासिय्व्वा॥ [भा.2393] मा नीह सयं दाहं, संकाए वा न देंति निग्ग्ण्तुण्। दाणम्मि होइ गहणं, अनुसट्ठादीणि पडिसेहे ॥ चू-आरक्खियादि पुच्छिया भणंति - "नानीह, अम्हे सयं भत्तं देमो", ते पुण भेदसंकाए निग्गंतुंन देण्ति। तेजति अविसुद्धं देति तहावि गहणं । अह नो भत्तं नो निग्गंतुं देति ताहे अनुसट्ठी धम्मकहा विजामंतादिया वा पयुजंति । / जता निग्गच्छंति तदा बहिया वि इमं विधिं पयुंजंति[भा.2394] बहिया वि गमेतूणं, आरक्खगमादिणो ततो निति । हित-नट्ठ-चारियादि, एवं दोसा जढा होति । / चू-अंतो बहिं च गमिते सव्वे चारिगादिदोसा परिचत्ता भ्व्ण्ति॥ बहिया जे साहू पट्ठविज्जति ते इमेहिं गुणेहिं जुत्ता[भा.2395] पियधम्मे दढधम्मे, saMbaMdha'vikAriNo क्र्न्न्द्खे। पडिवत्तीण य कुसले, तब्भूते पेसते भिता॥ चू-जेसिं अंतो बाहिं च सयणसंबंधो अत्थि, अविकारी न उब्भडवेसा, न कंदप्पसीला भिक्खग्गहादिकिरियदक्खा, पडिवत्ती प्रतिवचनंत प्रति कुशला बाहिं खंधारो आगतो तत्थ जे जा उप्पणा, ते बाहिं पेसिज्जंति । / "भासा वितहि असावन" त्ति अस्य व्याख्या[भा.2396] केवैय आस-हत्थी, जोधा धण्णं च केत्तियं नगरे । परितंत अपरितंता, नागरसेना व न वि जाणे ॥ चू-बाहिरच्चेहिं पुच्छितो न भणाति, न जामामि । / ते भणंति - तत्थेव वसंता कहं न याणह ? साहू भणंति[भा.2397]सुणमाणे वि न सुणिमो, सज्झाए समिति गुत्ति आउत्ता । सावजं सोऊण वि, न हुलब्भाऽऽइक्खिउंजइणो । / चू-जैकिंचि सुणिमोतहाविसावजं न युजति अक्खिउण्|अण्तोविपुच्छितो भिक्खादिउवओगे न नायं । अंतो बहिया य - इमं उत्तरं "बहु सुणेति"- सिलोगे । एवं हिंडते पडुप्पन्ने समुदाणे[भा.2395 भत्तट्टणमालोए, मोतूणं संकिताइ त्थान्नाई। - सन्निने पनि मेहो. अतिगमणं दिद्रिरूवाणं । Page #29 -------------------------------------------------------------------------- ________________ 26 निशीथ छेदसूत्रम् -2-8/561 चू- " भत्तट्टणमालोए" त्ति अस्य व्याख्या[भा. 2399] सावग सन्निठाणे, ओयवितेतर करेति भत्तङ्कं । tesa'satI आलोए, चडग कुरुयाइ नो छन्ने ॥ चू-जत्थ सड्ढो य सड्डी य उभयं पि अप्पसागारियं तत्थ भत्तट्टं करेंति, असती एगतरोयविते, इयरग्गहणेण अनोयविएवि, असति अहाभद्दएसु वा एतेसिं असतीए अडवीए असंकणिजे घणदरट्ठाणे वज्रेता, आलोए पगासे भत्तट्टं करेंति, चारिगादिसंकाए नो छन्ने करेंति । सचित्तो सेहो जै को ति पव्वाइउं ठाति तस्स पडिसेहो, न पव्वावेंति । अह कोइ काउं लिंगं पविसति, ताहे भांति - अम्हे गया नामंकिया दारेण निग्गता, तं जै तुमे घेप्पसि तो अवस्सं मारिजसि, दारे गणिया पुच्छिया भणति - न जानामो कोइ एस त्ति, पविसंता भणति दारिट्ठ "अम्हे ते चेव इमे दिट्ठरूवे करेसि" ॥ [भा. 2400 ] भत्तट्ठित पाहाडा, पुनरवि घेत्तुं अतिंति पज्जत्तं । अनुसट्ठी दारिट्ठे, अन्ने वसती य जं अंतं ॥ चू- एवं भत्तट्ठिया तदूणे भायणे पुणरवि पज्जत्तं घेत्तुं अतिंति, जति दारपालो मग्गति वा न वा पवेसंदेति, रुद्धेसु जै अन्नो कोइ अनुकंपाए देन तत्थ अनुमती, न वा वारिज्जति, अन्नदातारस्स वा असतीते तं जं अंतं पंतं दिज्जति ॥ [भा. 2401] रुद्धे वोच्छिण्णे वा, दारिट्ठे दो वि कारणं दीवे । इहरा चारियसंका, अकाल ओखंदमादीसु ॥ चू- अह निग्गताण दारं रुद्धं स्थगितमित्यर्थः, गमागमो य वोच्छिण्णो, अब्भितरा साहू बाहिरा जे भिक्खानिग्गया एते वि दो वि दारपालस्स भिक्खादि निगमणकारणं दीवेंति । इहरा अकहीए साहू निग्गता, न ते पविट्ठा, नूनं ते चारिया आगता आसी, जे ते साहू निग्गता ते न पविट्ठा, नूनं तेहिं एस उक्खंद ओकट्ठओ । / [भा. 2402] बाहिं तु वसितुकामं, अतिनेति पेल्लिया अनिच्छंतं । गुरुगा पराजय जए, बितियं रुद्धे व वोच्छिण्णे ॥ - भिक्खट्टतानिग्गताण जै कोइ साहू बाहि वसित्तुमिच्छति तं पि ते सहाया बला पवेसंति । एगे अनेगे वा निक्कारणे बाहिं वसते चुगुरुगा। अभितरिल्लाण पराजय-जए अनेगे दोसा भवंति । बितियपदेण सव्वं नित्थरं नगरं रुद्धं, गमनागमो वोच्छिण्णो, एवं अपविसंतो दारिट्ठे वा अनिवेंदेते सुद्धो । / एवं रोहकारणे - इत्थीहिं सह विहारादि पदा हवेज । "रोधगे" त्ति दारं गतं । इदानं "अद्धाणे" त्ति अद्धाणे जत्थ सपच्चवायं । तत्थ जति संजतीतो सत्थेणं पधाविता तत्थ सत्थे जति बोधियतेणाइमयं हवेज तत्थ गमणे, राओ वा सुवंताणं, इमा जयणा [भा. 2403 ] मज्झम्मि य तरुणीओ, थेरीओ तासि होंति उभयंतो । थेरि बहिट्ठा खुड्डी, खुड्डिबहिट्ठा भवे थेरा ॥ [भा. 2404] थेरबहिट्ठा खुड्डा, खुड्डबहिट्ठा उ होंति तरुणा उ । दुविधम्मि वि अद्धाणे, सपच्चवायम्मि एस गमो । / चू- तरुणीओ मज्झे कीरंति, तासिं पिट्ठतो अग्गओ य थेरीओ हवंति, तासिं उभयंते थेरा, Page #30 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-561, [भा. 2303] 27 थेराणं उभयंते खुड्डा, तेसिं उभयंतो तरुणा, दुविधं अद्धाणं-पंथो म्ग्गोय्। तम्मि सपञ्चवाए एस गमो भणितो । एवं अद्धाणे वा इत्थीहिं सद्धिं विहारादिया पदा भवे । इदानं "संभ भय वासं" तिन्नि वि दारा एगगाहाए दंसेति[भा.2405] AU अगणी वाऊ, तेणग रट्ठादि संभमो भ्न्नितो। बोहियमेच्छादिभए, गोयरचरियाए वासेणं । / चू-आऊमादिया संभमा, बोहियमेच्छादिभयं । गोयरं अडंता वासेण अब्भहता एगनिलए वि होजा । / [भा.2406] जलसंभमे थलादिसु, चिटुंताणं भवेज चुभ्ण्गो। एगतरुवस्सए वा, वूढगलंते va svvtto॥ cU-ego एगित्थीए समं हवेज, आउक्कायसंभमेणं उदगवाहगे थले एगं उण्णय थलं पव्वयं डोगरं वा, तत्थ चिटुंताणं चउभंगसंभवो हवेज . जलसंभमे वा खेत्ताओ खेत्तं संकमेन्ज । एत्थ वि चतुभंगसंभवो । एगतरवसधीए वा बूढाए जाव अन्ना वसधी न लब्मति ताव चतुभंगसंभवो, सव्वओ वा एगपक्खस्स वसधी गलति, एवं पि एगट्ठिताण चुभ्ण्गो॥ [भा.2407]एगतरझामिए उवस्सयम्मिडज्झेज्ज वा वि मा व्स्धी। ऐमेव य वातम्मि वि, तेणभया वा निलुक्कान्न्ण्॥ चू- संजत-संजतीण एगतरस्स झामिता वसधी । वसहिसंरक्खट्टा वा ताण वसधिं ग्ता। झामितवसधिए वा खेताओ खेत्तं संकामिजंति । एवं वाते विचउभंगसंभवो हवेज । तेणगभएण वा गुविले चउभंगसंभवेण निलुक्का अच्छंति । / ___भा (2408] भोइयमाइवोरेधे, रट्ठादीणं तु संभमे होज्जा । बोहिय-मेच्छभए वा, गुत्तिनिमित्तं च एगत्थ ॥ चू- भोइयस्स भोइयस्स विरोहो, एवं गामस्स गामस्स य, रहस्स रहस्स य, एरिसे संभमे चउभंगसंभमो हवेज । बोहियमेच्छभएणपलायाण चउभंगसंभवेन विहारसज्झायासणादिया, उच्चारादिमा वा एगत्थ निलुक्काण संभवो हवेज, गुत्तिं वा रक्खणं करेंताण स्ण्भ्वेजा॥ भ. (2409] पुव्वपविढेगतरे, वासभएणं विसेज्ज अन्न्त्रो। तत्थ रहिते परंमुहो, न य सुण्णे संजती ठंति ॥ चू- वासासु वासावासे par3अते संजतो संजती वा किं चि निव्वोवरिसं ठाणं पविठं हवेज, पच्छा इयरं पविसिज्ज । तत्थ जनविरहिते दो विपरोप्परं परंमुहा अच्छंति, सज्झायजुत्ता य । सुटु वि वासे पडते संजती सुण्णट्ठाणे नो पविसति । इदानिं "खंतिमाईण निक्खमणे" त्ति[भा.2410] कारण एग मडंबे, खंतिगमादीसु मेलणा होज । पव्वज्झमभुपगमे, अप्पाण चउविहा तुल्न्ना॥ चू-असिवादिकारणेणएगागिओछिन्नमडबंगतो हवेज, तत्थ य "खंतियमादी" असंकणित्थी मिलेज, सा य पव्वज्जब्भुवगमं करेज, ततो अप्पानं चउब्विहाए दव्व-खेत्त-काल-भावतुलनाए तुलेति । / एसेव अत्थो इमाहिं गाहाहिं भण्णति [भा.2411] असिवादिकारणगतो, वोच्छिन्नमडंब स्ण्ज्तीर्हिते। Page #31 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-8/561 कहिता कहित उवडिय, असंकइत्थीसिमा जयणा । / चू-अड्डाइय जोयणांतरे जस्स अन्नं वसिमं नत्थितं छिन्नमडंबं सा असंकणिज्जत्थी धम्मे कहिते अकहित वा पव्वजं उवहिता, तत्थिमा जयणा अप्पणो दव्वतो तुल्न्ना। [भा.2412] आहारादुप्पादण, दव्वे समुतिं व जाणते तीसे। जति तरति नित्तु खेत्ते, आहारादीणि v'ddhaanne॥ चू-दव्वतोजतिआहारं उवहि सेज्जं वा तरति उप्पाएतुं, समुइ नाम-जो तीसे सभावो भुक्खालू सीयालू । जति यतं पढमालियादि संपाडेउं सक्केति, महुरादि पाणगंवा एयाणि उप्पाएउं सक्केति, ततो पव्वावेति । खेत्ततो जै अद्धाणं नेउं तरति, जति य अद्धाणे आहारादी उप्पाएउं स्त्तो॥ [भा.2413]गिम्हातिकालपाणग, निसिगमणोमेसु वा वि जति स्त्तो। भावे कोधादि जई, गाहे नाणे य चरणे य । / चू-कालतो जति गिम्हकाले रिउक्खमं पाणगंपवायवसही य आदिसद्दातो सीतकालादिसु यजंतम्मिरिउम्मिदुल्लभंतंजति उप्पाएतुंसत्तो, रातो वाजतिसत्तोनेउं,ओमेवाजतिआहारुप्पादणं काउं सत्तो, भावे जति अप्पणो कोहादियाणं जयं काउं सत्तो, रत्तस्स वा जयं कारावेउं स्त्तो। नाणचरणाणि वा जति सत्तो अनिव्वेएण गाहेउं, चक्कवालसामायारिं च गाहेउं जै स्त्तो॥ [भा.2414] गुरुगणिणिपादमूलं, एवमपत्ताए अप्पुतुल्न्नाए। आवकधसमत्थो वा, पव्वावे एतरे भयणा ॥ चू- जो वा जावज्जीवं समत्थो वट्टावेउं सो नियमा पव्वावेति, इयरो असमत्थो य, तस्स भयणा । जै से अन्नो वट्टावगो अस्थि तो पव्वावेति । अह नत्थि न पव्वावेइ । एसा भयणा ॥ [भा.2415] अब्भुज्जतमेगतरं, पडिवजिउ कामो सो वि प्व्वावे। गण गणि सलद्धिते u, एमेव अलद्धिजत्तो वि॥ चू-अब्भुजियमरणंपरिन्नादि, अब्भुजिय-विहारोजिणकप्पादि । एयं एगतरं अब्भुज्जतिविहारं पडिवज्जितुकामो । इत्थिया य उवट्ठिया पव्वज्जं । जति अन्नो गणे गणी सलद्धी अत्थि तीसे परियट्टियव्वा तेताहेतं तस्स अप्पेउं अप्पणा अब्भुज्विहार्ण्प्द्दिव्ज्ज्ति|अः नथि अन्नो वट्टवगो ताए नो अब्भज्जयविहारं पडिवजइ । तं परियति । किं कारणं? अब्भज्जियविहारातो तस्स विधिपरियट्टणे बहुतरिया निजरा । अलद्धिजुत्तो वि अन्नवट्टावगसंभवे पव्वावेति, इयरहा नो । / [भा.2416] पव्वावणिज्ज-तुलणा, एमेवित्थ तदिक्खणा होति। अविदिति-तुलणा उ परे, उवट्टित-तुलणा य आतगता । / चू-जो पव्वावणिज्जो तस्स वि एसेव दव्वादिया चउब्विहा तुलणा क्ज्ज्ति। चोदग - आह - जति ता तस्स माता वा भगिनी वा तो सो तस्सा समुई जाणाति चेव, किं तुलिज्जति ? उच्यते - कताइ सो खुड्डलओ चेव तेसिं मज्झाओ फिडितो तो न जाणइ, एवं परे अविदिते तुलणा भ्व्ति|ज्स्स्पुन्न् सुह-दुह-कोहादिया समुती नजति तस्स नस्थि तुलणा । तम्मि उवट्टितै आयतुलणा भवति ॥ तस्स पव्वावणिजस्स इमा तुलणा भवति[भा.2417] पारिच्छ पुच्छमण्णह, कायाणं दायणंच दिक्खा y। तत्थेव गाहणं पंथे, नयनं अप्पाय इत्त्रिया॥ [भा.2418] पेज्जाति पातरासे, सयणासणवत्थ पाउरणदव्वे । Page #32 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-561, [भा. 2418] 29 दोसीण दुब्बलाणि य, सयणादि असक्कता एण्हि । / जू-परिच्छा नामतुलणा । सा भण्णति-पुव्वंतुममनहा davvAdieFuciyA, इयाणिं पञ्चतियाए अन्हा। पुवं अनुप्पए खीरादिपेजाओ इत्थिया (इच्छिया] पायरासा-पढमालिया त्ति वुत्तं भवति, इदानिंसा नस्थि मज्झण्हेभिक्खं अडित्ता पारेयब्वं । उदुवढे सयणभूमीए, इक्कड कड्डिणादिसंथारगेसु वासासु आस्न्न्ण्। पुचं आसंसादिस इदानिं उडुबद्धाए निसज्जाए वासासु नं स्ण्थार्ग्-भिसिगादिएसुण्। पुव्वं तुझ वत्थपाउरणा महद्धणमुल्ला सण्हा य प्रासि, इयाणिं ते अमहद्धणमुल्ला थूलकडा य । पुव्वं ते रुप्प-सुवण्णादिसु भोयणं, इदानि तेलाउ-क्म्द्धादिसु|आहारो वितेपुव्वं नेहावगाढे रिउक्खमो अनुकूलो य, इदानिं ते वोसीणो निब्बलो असंस्कृतः । एण्हि सयणादिया वि अस्ण्स्कृता। "एण्हि" ति-इदानिण्॥ [भा.2419]पडिकारा य बहुविधा, विसयसुहा आसि तेन पुण एण्हि । चंकमणण्हाण धुवणा, विलेवणा oshaaiNc॥ चू-पडियारा नाम सरीरसंस्कारा, चंकमणादि विविधरोगोवसमणियओसहाणि । एवं दव्वे गतं । इमं खेत्ते[भा.2420]अद्धाण दुक्ख सेजा, सरेणु तमसा य वसधिओ खित्ते। परपातेसु गयाणं, वुत्थाण व उदु-सुह्घ्रेसु॥ चू- मासकप्पे पुण्णे अद्धाणं निरनुवाणएहिं । दुक्खकारियाओ सेज्जाओ रेणुकज्जवाओ, अजोतिकडाओतमसाओ, एवं पव्वजाए । गिहवासे पुन तुमंसिवियादिएहिं आसादिएहिं जाणेहिं उद वातणिवातेसु य हरितोवलित्तेसु य ऊसिता, कहं पव्वज्जाए धितिं करेजह । / [भा.2421] आहारादेवभोगो, जोग्गो जो जम्मि होइ कालम्मि । सो अन्नहा न य निसिं, akAla'joggo य हीणो y॥ चू- आहारादिओ उवभोगो जो जम्मि काले जोग्गो सो पव्वज्ञाकाले अन्नहा विव्रीतो। निसिं च जावज्जीवन भोत्तव्यं, दिया विवेलातिक्कमे लब्भते, अजोग्गो अननुकूलो, सो विहीणो ओमोदरियाए । एण्हि भावे[भा.2422] सव्वस्स पुच्छणिज्जा, न य पडिकूलेइ सैरमुइतत्था । खुड्डी विपुच्छणिज्जा, चोदण-फरुसादिया भावे ॥ चू-गिहवासे राओ पच्चुट्टिता मुहसलिलादिएहिं सव्वस्स पुच्छणिज्जा आसी, गिहवासे न ते कोति पडिकूलं करेति, आगमगमादिएहिं य "सतिर" मिति सेच्छा, "उदित" मिति भाविया, इदाणी ते खुड्डी वि पुच्छणिज्जा । असामायारिकरणे फरुसवयणेहिं चोतिञ्जिहिसि । सव्वं सोढव्वं । / इमं संखेवओ भण्णति[भा.2423]जा जेन व तेन जधा, व लालिता तं तहण्णहा भणति । सोताइ-कसायण य, जोगाण य निग्गहो समिती । / चू-सुहभाविताअन्नहाभण्णति, न दुक्खभाविता |सोयादिमिण्दियान्न्ण्स्दा निग्गहो कायव्वो, कोहादिकसाया जेयव्वा, मणादि अप्पसत्थाण जोगाण निग्गहो कायव्वो, इरियादिसमित्तीसु अ Page #33 -------------------------------------------------------------------------- ________________ 30 निशीथ-छेदसूत्रम् -2-8/561 सदा समियाए होयव्वं । इयाणिं "कायाणं" ति[भा.2424]आलिहण-सिंच-तावण-, वीयण-दंत-धुवणादिकज्जेसु । कायाणानुवभोगो, फासुगभोगो परिमितो य । / चू-पुढविकाएनोआलिहणविलीहणादी कायव्वा, आउक्काए सिंचणादि, अगनीएतावणादि, वाते वीयणादि, वणस्सतीए दंतधावणादी, एवमादिसु कज्जेसुअनुवभोगो, जो भोगो सोफासुएण, तेन वि प्रिमितेन्न्॥ [भा.2425] अब्भुवगता य लोओ, कप्पट्ठग लिंगकरण दाव्न्न्ता। भिक्खग्गहणं कहेति व, नेति वहं ते दिसा तिन्नि। चू-एवं सव्वं अब्भुवगच्छति जै तो से लोचो कज्जति । दावणंच दिक्खाए त्ति, जो साधू कप्पट्ठगस्स नियंसेति, एवं से परिहरणलिंगकरमं दाइजति "तत्थेव" त्ति छिन्नमंडवे, अप्पणो समीवे गहणासेवनसिक्खं गाहेति, उग्गमादि विसुद्धभिक्खागहणं च कारेति, पंथं व नेति, संबद्धइत्थिसहिएण असंबंधीत्थीहिं वा पुरिसमीसेण वा संबंधिपुरिससत्येण वा असंबंधेहिं वा भद्दगेहि-जाव- गुरुसमीवं पत्ता ताव "इत्तरं" दिसाबंधं करेति । इमं, अहं ते दिसा तिन्नि-अहं ते आयरिओ, अहं ते उवज्झाओ, पवत्तीण y। गुरुसमीवंपुण पत्ताए गुरू वाहिति। एवं बितियपदे एगे एगित्थीए सद्धिं चउभंगसंभव इत्य्र्थ्ः॥ मू. (562) जे भिक्खू उजाणंसि वा उज्जाण-गिहंसि वा उजाण-सालंसि वा निजांसि वा निजाण-गिहंसि वा निजाण-सालंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेति, सज्झायं वा करेति, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्ठवेति, अन्नयरं वा वा अनारियं पिहुणं अस्समण-पाओग्गं कहं कहेति, कहेंतं वा सातिजति । / मू. (563) जे भिक्खू अटुंसि वा अट्टालयंसि वा चरियसि वा पागारंसि वा दारंसि वा गोपुरंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेति, सज्झायं वा करेति, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिठ्ठवेति, अन्नयरं वा अनारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कहेंतं वा सातिजति ॥ __mU. (564) जे भिक्खू दगंसि वा दग-मगगंसि वा दग-हंसि वा दग-तीरंसि वा दग-ट्ठाणंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिहवेति, अन्नयरं वा अनारियं पिहुणं अस्समणपाउग्गं कहं कहेति, कहेंतं वा सातिजति ॥ मू. (565) जे भिक्खू सुण्ण-गिहंसि वा सुण्ण-सालंसि वा भिन्न-गिहंसि वा भिन्न-सालंसि वा कूडागारंसि वा कोट्ठागारंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्ठवेति, अन्नयरं वा अणारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कहेंतं वा सातिजति ॥ मू. (566) जे भिक्खू तण-गिहंसि वा तण-सालंसि वा तुस-गिहंसि वा तुस-सालंसि वा छुस-गिहंसि वा छुस-सालंसि वा एगो एमाए इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा, परिहवेति, अन्नयरं वा Page #34 -------------------------------------------------------------------------- ________________ उद्देश : 8, मूलं - 566, [भा. 2425 ] अनारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कर्हतं वा सातिज्जति । / मू. (567) जे भिक्खू जाण-सालंसि वा जाण - -गिहंसि वा जुग्गसालंसिवा जुग्ग-गिहंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ सज्झावं वा करेइ असनं वा जाव आहारेइ, उच्चारे वा पासवणं वा परिट्टवेतिस अन्नयरं वा अनारियं विहुणं अस्समण-पाउग्ग कहं कहेति, कहेंतं वासातिज्जति ॥ मू. (568) जे भिक्खू पणिय-सालंसि वा पणिय-गिहंसि वा परिया-सालंसि वा परियागिहसि वा कुविय-सालंसि वा कुविय-गिहंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्ठवेति अन्नयरं वा अनारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कर्हतं वा सातिज्जति । / मू. (569) जे भिक्खू गोण-सालंसि वा गोण-गिहंसि वा महा-कुलंसि महा-गिहंसि वा एगो एगाए इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिट्ठवेति, अन्नयरं वा अनारियं पिहुणं अस्समण-पाउग्गं कहं करेइ, कहतं वा सातिजति ॥ 31 चू- उज्जाणं जत्थ लोगो उज्जाणियाए वच्चति, जं वा ईसि नगरस्स उवकंठं ठियं तं उज्जाणं । रायादियाण निग्गमणट्ठाणं निज्जाणिया, नगरनिग्गमे जं ठियं तं निज्जाणं एतेसु चेव गिहा कया उज्जाण - निज्जाणगिहा । नगरे पागारो तस्सेव देसे अट्ठालगो । पागारस्स अहो अड्डहत्थो रहमग्गो चरिया । बाणगं दारं, दो बलाणगा पागारपडिबद्धा । ताण अंतरं गोपुरं । जेन जनो दगस्स वच्चति सो दग पहो दग- वाहो दग-मग्गो दग-भासं दग-तीरं । सुण्णं गिहं सुन्नागारं । देसे पडियसडियं भिन्नागारं । अधो विसालं उवरुवरिं संवड्ढितं कूडागारं । धन्नागारं कोट्ठागारं । दब्भादितणट्ठाणं अदोपगासं तणसाला । सालिमादि - तुसट्ठाणं तुस- साला, मुग्गमादियाण तुसा । गोकरीसो गोमयं, गोणादि जत्थ चिट्ठति सा गोसाला, गिहं च । जुगादि जणाण अकुड्डा साला सकुडुं गिहं । अस्सादिया वाहणा, ताणं साला गिहं वा । विक्केयं भंडं जत्थ छूढं चिट्ठति सा साला गिहं वा । पासंडिगो परियागा, तेसि आवसहो साला गिहं वा । छुहादिया जत्थ कम्मविजति सा कम्मंतसाला गिहं वा । मह पाहने बहुत्ते वा, महंतं गिहं महागिहं, बहुसु वा उच्चारएसु महागिहं । महाकुलं पि इब्भकुलादी पाहण्णे बहुजन आइण्णं बहुत्ते । इमा सुत्तसंगहगाहा [भा.2426] ujjANa'TTAla दगे, सुण्मा कूडा व तुस भुसे गोमे । गोणा जामा पणिगा, परियाग महाकुले सेवं ॥ चू- एवं जहा पढमसुत्ते । एवं एतेसु उस्सग्गाववातेण चउभंगसंभवो वत्तव्वो । इमं "उज्जाणवक्खाणं" [भा.2427]सभमादुज्जाणगिहा, निग्गमणगिहा वनियमादिणं इयरे । नगरादिनिग्गमेसु य, सभादि निज्जाणगेहा तु ॥ चू- इयरे त्ति निज्जाणे, वनियमादिया निग्गमगहियं कयं णिज्जाण-गिहं । अहवा - पच्छद्धेणं बितियं वक्खाणं ॥ सालागिहाण इमो विसेसो - [भा. 2428] साला तु अहे वियडा, गेहं कुड्डसहितं tu'negavidhaM । Page #35 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-8/569 वणिभंडसाल परिभिक्खुगादिमहबहुगपाहण्णे ॥ चू-पणियसाला पणियवसवो, महाकुलं पच्छद्धेण व्याख्यातं । मू. (570)जे भिक्खू राओ वा वियाले वा इत्थि-मज्झगते इत्थि-संसत्ते इत्थि-परिवुडे अपरिमाणाए कहं कहेइ, कहेंतं वा सातिजति ॥ [भा.2429] संझा राती भणिता, संझाए उ विगमो वियालो तु। केसिंची वोच्छत्थं, पच्छन्नतरे दुविधकाले ॥ चू-रातीति राती संज्ञा, तीए विगमो वियालो । अथवा - जंसि काले चोरादिया रज्जंति सा राती संझावगमेत्यर्थः, ते च्चिय जम्मि काले विगच्छंति सो वियालो स्ण्झेत्य्र्थ्ः॥ [भा.2430] इत्थीणं मज्झम्मी, इत्थी-संसत्तेपरिवुडे ताहि । चौपंच उ परिमाणं, तेन परं कहंत आन्नादी। चू-इत्थीसु उभओ ठियासु मज्झं भवति उरुकोप्परमादीहिं संघटतो संसत्तो भवति, दिट्ठीए वा परोप्परं संसत्तो, सव्वतो समंता परिवेढिओ परिवुडो भण्णति । परिमाणं-जाव-तिन्नि चौरो पंच वा वागरणानि, परतो छट्ठादि अपरिमाणं कहं कहेंतस्स चउगुरुगं आणादिया य दोसा। एस सुत्तत्थो । इदानि निजुत्ती[भा.2431] मज्झंदोण्हतगतो, संसत्तो ऊरुगादिघ्त्त्त्त्तो। चतुदिसिठिताहि परिवुडो, पासगताहि va aphusNto॥ cU-अहवा - एगदिसिठियाहिं वि अफुसंतीहिं परिवुडो भण्णति । [भा.2432] दुविधं च होति मज्झं, संसत्तो दिहि दिट्ठि अंतो वा। भावो वि तासु निहतो, एमेवित्थीण पुरिसेसु । / चू-च सद्दाओ संसत्तं पि दुविधं - ऊरुगादिघटुंतो संसत्तो दिट्ठीए वा, इत्थीण वा मझे, दिट्ठीण वा मज्झे । अहवा - संसत्तस्स इमं वक्खाणं - तेन तासु भावो निहतो निवेसितो, ताहिं वा तम्मि निसेवितो, परस्परं गृद्धानीत्यर्थः । इमे दोसा[भा.2433] इत्थीमातिसुहीणं, अचियत्तं आसि आवणा छेदो। आत-पर-तदुभए वा, दोसा संकादिया चेव । / चू-इत्थीणंजो नायओ भाया पिया पुत्त भच्चयमादी ताण वा जे सुही मित्ता एतेसिं अचियत्तं हवेज, अचियत्तं वा उप्पन्ने दिया असिवावेंतिङ्क । रातो का । तेसिं अन्नेसिं वा तसहिमादियाणं वोच्छेदं करेज आय-पर-उभयसमुत्थाणा एक्कतो मिलियाण दोसा हवेज । अह संकंति एते रातो मिलिता किं पुण अनायारं करेज, संकिते चउगुरुं, निस्संकिते मूलं । गेण्हणादिया दोसा तम्हाणो रातो इत्थीणं धम्मो खेय्व्वो॥भ्वे कारणं[भा.2434] बितियपदमणप्पज्झे, नातीवग्गे य सन्निसेज्जासु । णाताचारुवसग्गे, रन्नो अण्तेपुरादीसु॥ चू- अणवज्झो वा नातिवग्गं वा सो चिरस्स गतो ताहे भणेज - रत्तिधम्मं कहेह, ताहे सो कहेज-वरं; कोइ धम्मंपव्वजं वा पडिवज्जेज्ज । सावग-सेज्जातर-कुलेसुवाअसंकणिज्जेसुअदुट्ठसीलेसु वा नायायारेसु । उवसग्गो वा जहा अंतेपुरि अभिवुत्तो|अह्वा-राया भणेज-अंतेपुरस्स मे धम्म Page #36 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-570, [भा. 2434] कह, ताहे अक्खे ॥ तत्थिमं विधानं [भा. 2435] नच्चासण्णम्मि ठिओ, दिट्ठिमबंधंतो ईसि व किढीसु । वेरग्गं पुरिसविमिस्सियासु किढिगाजुयाणं वा ॥ चू- नासण्णे ठितो, भण्णि य-दूरे ठायह, माय मे संघट्टेह, तासु दिट्ठि अबंधंतो ईसि वुड्ढासु दिट्ठी बंधेंतो वेरग्गकहं कहेति, पुरिसविमिस्साण वा कहेति । अहवा. - सव्वा इत्थीओ ताहे थेरविमिस्साण कहेति । / 2435 / / मू. (571) जे भिक्खू सगणिच्चियाए वा परिणिच्चियाए वा निग्गंधीए सद्धिं गामाणुग्गामं दूइमामे पुरओ गच्छमाणे पिट्ठओ रीयमाणे ओहयमणसंकप्पे चिंता-सोय-सागरसंपविट्टे करतलपल्हत्थमुहे अट्टज्झाणोवगए विहारं वा करेइ, सज्झायं वा करेइनं असनं वा पानं वा खाइमं वा साइमं वा आहारेइ, उच्चारं वा पासवणं वा परिट्ठवेइ, अन्नयरं वा अनारियं पिहुणं अस्समण-पाउग्गं कहं कहेइ, कहेंत वा सातिज्जति ॥ [भा. 2436] स-गणिच्चया स-सिस्सिणि, अधवा वि स गच्छवासिणी भणिता । पर - सिस्सिणि पर- गच्छे, नायव्वा पर गणिच्चीओ ॥ चू- सगणिच्चिया, ससिस्सिणी वा, सगच्छवासिणी वा । परसिस्सिणी वा, परगणवासिणी वा परिगणिच्चिया । / 2436 / / [भा. 2437] पुरतो व मग्गतो वा, सपच्चवाते अपच्चवाते य । वच्चंताणं तेसिं, चउक्कभयणा अवोच्चत्थं । / 33 चू- पुरोत अग्गतो ठितो साहू वच्चति । अहवा- पिट्ठतो मग्गतो ठितो साधू वच्चति । / एत्थ चउभंगो इमो [भा. 2438] पुरतो वच्चति साधू, अधवा पिट्ठेण एत्थ चउभंगो । अहव न पुरओ वाओ, पिट्टे वा एत्थ वा चतुरो ॥ चू- पुरतो साधू vaccati no mggto| no purato maggao vaccati / बहूसु पुरतो वि मग्गतो वि । नो पुरतो नो मग्गतो पक्खापक्खी सुण्णो वा । अहवा - इमो चउभंगो- पुरतो सावायं, नो पित्त्त्थ्तो। नो पुरतो, पितो सावायं । पुरतो वि सावायं, पिट्ठतो वि सावातं । नो पुरतो नो पिट्ठतो सावातं । निब्भए '"अव्वोच्चत्यं " गंतव्वं पुरओ साधू, पिट्ठतो संजतीतो ॥ [भा. 2439] भयणपदाण चतुण्हं, अन्नतरातेण संजतीसहिते । ओहतमनसं कप्पो, जो कुञ्ज विहारमादीणि ॥ चू-संजतिसहिओ जति ओहियमणसंकप्पो विहरति ङ्का ॥ [भा. 2440] सो ANA अणवत्थं, मिच्छत्त-विराधनं तधा दुविधं । पावति जम्हा तेणं, एते तु पदे विवज्जेज्जा । / चू- सो पुण किं ओहयमणसंकप्पो विहरति ? भण्णति[भा. 2441] अद्धितिकरणे पुच्छा, किं कहितेणं अनिग्गहसमत्थे । दुक्खमणा किरिया, सिट्टे सत्तिं न हावेस्सं ॥ 163 Page #37 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-8/571 चू- ताओ ओहयमणसंकप्पं दट्टु पुच्छंति, jeTTha'jjo ? किं अधिति सरेह ? ताहे संजतो भजा - जो निग्गहसमत्थो न भवति तस्स किं कहिएण ? ताहे संजतीओ भांति - "दुक्खे अनाते किरिया न कजति, माए पुण दुक्खपडियारो सोढा, अप्पणो सत्तिं न हावेस्सं । एवं भणिते तह वि गारवेण अकहेंते संजतीतो इमं भांति - 34. [भा. 2442 ] अम्हवि करेति अरती, सूइतदुक्खं इमं असीसंतं । इति अनुरत्तं भावं, नातुं भावं पदंसेति । / चू- असीसंतं अकहिजंतं । ताओ अमुगतभावाओ नाउं अब्भुट्ठधम्मो अप्पणो भावं दंसेति । आकारविकारं करेज्ज । एवं सपरोभय- समुत्थादोसा भवंति ॥ किं चान्यत् [मा. 2443] पंथे ति नवरि नेम्मं, उवस्सगादीसु एस चेव गमो । निस्संकिता हु पंथे, इच्छमनिच्छे य वावत्ती ॥ चू- निब्भमेत्तं नेमं ताण पुरतो, नो उवस्सए वि ओहियमणसंकप्पेण अच्छियव्वं, संजती जै इच्छति ताहे चारित्रविराहणा, जै नो इच्छइ ताहे संजयस्स आयविराहणा, चिंताए वेहानसं करेज ॥ कारणे [भा. 2444] बितियपदमणप्पज्झे गेलण्णुवसग्ग-दुविधमद्धाणे । उवध सरीर - तेणग, संभम-भय-खेत्त संकमणे । / चू- अणप्पज्झो ओहयमणसंकप्पो भवे ॥ गेलणे इमं - [भा.2445] पाउग्गस्स अलंभे, एगागि- गिलाण खंतियादिसु वा । सिस् माउवसग्गा, मुझे कधं च इति चिंता । / चू- गिलाणपाउग्गं न लब्भति ताहे अधितिं करेज्ज । खंतियादिसु वा गिलाणीसु वा अधितिं करेज । उवसग्गे इमं डंडिएण उवसग्गिजंतो उवसग्गिजंतीसु वा चिंतं करेज, उवसग्गे डंडिएण अप्पणो संजतीण वा उवसग्गे कीरंति कहं मुचेज्जामो त्ति चितंत करेज्ज । / "उवही सरीरतेणग" त्ति अस्य व्याख्या [भा.2446] उवधी सरीर चारित्त भाव मुच्चेज किह नुहु अवाया । ववसायसहायस्स वि, सयती चित्तं धितिमतो वि ॥ चू-उवधीतेणगा सरीरतेणगा य । संजतीण वा चारित्ततेणगा । कहिं एतेहिंतो अविग्घेण नित्थरेज्ज । एरिसे कज्जे समत्यस्स वि चित्तं सीदति ॥ [भा. 2447] परिसंतो अद्धाणे, दवग्गिभयसंभमं च नाऊणं । वोहियमेच्छभए वा इति चिंता होति एगस्स । / - अद्धाणे परिस्संतो तण्हा खुहत्तो वा अद्धाणं कहं नित्थरेज्ज । दगवाहसंभमे अग्गिसंभमे भयादिसंभमे वा चिंता भवति । वोहियमेच्छभएण वा चिंतापरो भवेज । इदानं "खेत्तसंकमेण " त्ति दारं [ भा. 2448 ] निग्गंधीणं गणधर परूवणा खेत्तपेहणा वसधी । सेज्जातर वीयारे, गच्छस्स य आणणा दारा ॥ चू- एरिसो संजतीणं गणधरो भवति - [ भा. 2449] पियधम्मे दढधम्मे, संविग्गेऽवज्ज ओयतेयंसी । Page #38 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-571, [भा. 2449]] संगहुवग्गह-कुसलो, सुत्तत्थविदू ग्न्नाधिप्ती॥ चू-पियधम्मो नामेगे नो दढधम्मे । एवं चउभंगो । ततियभंगिल्लो गणधरो । संविग्गो दव्वे भावेय्|द्व्वे मिगो, भावेसाधू। संसारभौव्वग्गोमाकतो विपमाएणछलिज्जीहामित्तिसततोवउत्तो अच्छति । वज्जं पावं तस्स भीरू । ओयतेयस्सि त्ति॥ [भा.2450] आरोह-परीणाहो, चितमंसो iNdiyaai'pddipunnnno| अह ओयो तेयो पुण, होइ अनोत्तप्पता देहे ॥ चू- उस्सेहो आरोद्दे भण्णति, वित्थारो परिणाहो भण्णति, एते जस्स दो वि तुल्ला, चियमंसोबलियसरीरो, इंदियपडिपुण्णो नो विपलिंदिओ, न चक्खुविगलादीत्यर्थः । अहेति-एस ओओभ्न्न्न्न्ति। तेजो सरीरे |अन्नोत्त्प्प्त्ता "त्रपूष" लज्जायां (a] लज्जनीयमित्यर्थः । वत्थादिएहिं जो संगहकरो, ओसहभेसजेहिं उवग्गहकरो, क्रियापरो कुसलो, सुतत्थे जाणंतो विदू भण्णति । एरिसो गणाहिवती भण्णति ॥ गणधरपरूवणे त्ति दारं ग्त्ण्। इदानि "khettapehaNe"tti दारं[भा.2451] खेत्तस्स उ पडिलेहा, कायव्वा होइ आनुपुब्बीए। किं वच्चती गणधरो, जो वहती सो तणं च्रि॥ चू-खेत्तपडिलेहणकमो जो सो चेव आन्नुपुव्वी। संजतीणं खेत्तं संजतेहिं पडिलेहियव्वं नो संजनीहिं, तत्य वि गणधरेण । चोदगाह - किं वच्चति गणधरो ? उच्यते - जो वहती सो तणं चरति । एवं जो गणभोगं मुंजति सो सव्वं गणचिंताभरं वहति ॥ [भा.2452]संजतिगमणे गुरुगा, आणादी sunni-pesi-pellnntaa| तुच्छालोभेण य आसियावणादी भवे दोसा ॥ चू-संजतीओ खेत्तपडिलेहगा गच्छंति, तो आयरियस्स चउगुरुं आणादिया य दोसा । जहा सौणी वीरल्लस्सउणस्स गंमा नवत, एवं ताओ विदुट्ठगम्माओ भवंति । सव्वस्स अभिलसणिज्जा भवंति, मंसपेसि व्व विसयत्थीहि य पेल्लिजंति । तुच्छं स्वल्पं, तेन वि लोभिज्जंति । आसियावणं हरणं, एवमादि दोसा भ्व्ण्ति। [भा.2453] तुच्छेण वि लोहिज्जति, भरुयच्छाहरण नियडिसड्डेणं । नितनिमंतण वहणे, चेइयरूढाण अक्खिवणं । / धू- भरुयच्छे रूववतीतो संजतीओ दटुं आगंतुगवणियओ नियडिसड्डित्तणं पडिवण्णो, वीसंभिया गमणकाले पव्वत्तिणिं विन्नवेति । वहणट्ठाणे मंगलट्ठानंतादि विवत्तेमि, संजतीओ पट्टवेह । प्त्त्त्त्विया। व्ह्न्नेचेइय्व्ण्द्न्न्द्वाआरूद्धा। पयट्टियं वहणं । "अक्खिवणं" तिएवंहरणदोसा भवंति ॥ 2453 ॥ [भा.2454] एमादिकारणेहिं, न कप्पती संजतीण पडिलेहा । गंतव्वं गणधरेणं, विहिणा जो वण्णितो पुट्विं ॥ चू-पुव्वति-ओहनिज्जुत्तीए । दारं । इदानि "वसहि" दारं[भा.2455] घणकुड्डा सकवाडा, सागारिय भगिणिमाउ perte। निप्पच्चवाय जोग्गा, विच्छिण्ण पुरोहडा vsdhii। Page #39 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-8/571 चू- पक्किट्टगादि घणकुड्डा, सह कवाडेण सकवाडा, सेज्जातरमातुभगिणीणं जे घरे ते संजतिवसहीए परंतेण ठिता, दुट्ठतेणगादि पच्चवाया नत्थि, महंत पुरोहडा y॥ [भा.2456] णासण्ण नाइदूरे, विधवा-परिणतवयाण प्द्दिसेवे। मज्झत्थ विकाराणं, अकुतूहलभाविताणं च । / चू-विहवा रंडा, प्रमहंता परिणतवया, मज्झत्था न कंदप्पसीला, गीतादिविगाररहितातो, संजतीण भोयणादिकिरियासु अकोतुआ, धम्मे साधुसाधुणीहिं वा भाविता एरिसा पडिसेवे सवासिणीओ ॥vshi त्ति गतं । / इदानि "सज्जायरे" ति दारं[भा.2457] गुत्तागुत्तदुवारा, कुलपुत्ते सत्तिमंत गंभीरे । भीत परिसमद्दविते, अज्जासज्जायरे भणिता ॥ चू-कुलुपत्ते ति तिन्निपदा पढियसिद्धा ॥ सो य इमो[भा.2458] भोइय-महयरमादी, बहुसयणो पेल्लओ कुलीणो य । परिणतवओ अभीरू, अनभिग्गहितो अकोहल्ली ॥ चू- सत्तिमंतो महंतमवि पओयणं अज्ज वसही उप्पन्ने पओयणे अभिरू अन्भिग्घित्मिच्छ्ण्तो। सेसं कंठं । इयाणिं "वीयारे'"त्ति, अनावायमसंलोगादी चतुण्हं भंगाणं तेसिं कयमो पसत्थो? तेसिं कि वियारभूमी ? अंतो पसत्था, बाहिं पसत्था ? भण्णति[भा.2459] वीयारे बहि गुरुगा, अंतो विय तैयवज्जते चेव्। ततिए विजत्थ पुरिसा, उति वेसित्थियाओ y॥ चू-उस्सग्गेण संजतीणं अंतो वियारभूमी, जै बाहिं वियारभूमी गच्छंति तो आयरियस्स चउगुरुं । अंतो ततियभंगे अनुन्नायं, तत्थ विही-आवां अंतो वि सेसभगेसु चउगुरुं । ततिए वि जै पुरिसा आवयंति वेसित्थियाओ य तहावि चुगुरुण्॥ [भा.2460] जत्तो दुस्सीला खलु, वेसित्थि नपुंस हेह्र तेरिच्छा। सा तु दिसा पडिकुट्ठा, पढमा बितिया चउत्थी y॥ चू-परदाराभिगामी दुस्सीला हेट्ठोवासणहेउंजत्थलोयकरा ठाअंतिजत्थ यवाणरादि तिरिया बद्धा घिटुंति तत्थ इमे उति॥ [भा.2461] चार भड घोड मेंठा, सोलग तरुणा य जे य दुस्सीला। उब्भामित्थी वेसिय, अपुमेसु य एंति तु त्द्त्त्त्थी॥ . चू-पंचालवट्टादि घोडा, सोला तुरगपरियट्टगा, उडभामगवेसित्थिय अपुमेसु य तदट्ठिणो अन्ने वा आगच्छंति ॥ "heTuM"tti अस्य व्याख्या[भा.2462] हेउवासणहेउं, नेगागमणम्मि गहण उद्द्द्दाहो। वानर मयूर हंसा, छ्ग्ल्ग्-सुन्न्गादि-तेरिच्छा। चू-गुज्झादेसोवासणहेउं ते जति उदिण्णमोहा संजति गेण्हंति तो उड्डाहो । "तेरिच्छि" त्ति अस्य व्याख्या- "वानर" पच्छद्धं । एते किल इत्थियं abhilsNti॥ [भा.2463] जै अंतो वाघातो, बहिया सिंततियया अनुन्न्न्नाता। सेसा नाणुन्नाया, अजाण वियार्भूमीओ॥ Page #40 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-571, [भा. 2463] चू- बहिया वि इत्थियावातो ततियभंगो तो अनुण्णाओ । / इदानं " गच्छस्स आणण" त्ति दारं [भा. 2464] पडिलेहियं च खेत्तं, संजतिवग्गस्स आणणा होंति । निक्कारणम्मि मग्गतो, कारण पुरतो व समगं वा ॥ चू- जया खेत्ताओ खेत्तं संजतीतो संचारिनंति तदा निभए निराबाहे साधू पुरओ ठिता ताओ य मग्गतो ठिता आगच्छंति । भयातिकारणे पुण साधू पुरतो मग्गतो पक्खापक्खियं वा समंतओ वा ठिया गच्छंति ॥ [भा. 2465] निप्पच्चवाय संबंधि-भाविते गणधरप्पबितिय-ततिओ । ति भए पुण सत्थेण, सद्धिं कतकरणसहितो वा ॥ चू- संजतीण संबंधिणो जे संजता तेहिं सहितो गणधरो अप्पबितिओ अप्पततिओ वा निप्पच्चवाए नेति । सपच्चवाए सत्थेण सद्धिं नेति । जो वा संजतो सहस्सजोही सत्थे वा कयकरणो तेन सहितो नेति ॥ 37 [भा.2466] उभयट्ठातिनिविट्टं, मा पेल्ले वैणि तेन पुरएगे । तं तु न जुज्जति अवणय, विरुद्ध उभयं च जतणाए । धू- एगे आयरिया भणति - पुरतो वि ठिया संजतीतो गच्छंतु । किं कारणं ? आह काइयसण्णानिवेट्टं संजयं मा वैणी पेल्लिहिति, सो वा वैणिं, तम्हा पुरओ गक्छंतुं । " तं न जुज्जति । कम्हा ? तासिं अविणतो भणति, लोगविरुद्धं च । तम्हा उभयं जयणाए करेज्ज । का जया ? जत्थ एगो काइयं सण्णं वोसिरति तत्थ सव्वे वि चिट्ठति, ततो वि चिट्टंते दद्धुं मग्गतो चेव चिट्ठति, ताओ वि पिट्ठतो सरीरचिंतं करेति । एवं दोसा न भवंति ॥ - मू. (572) जे भिक्खू नायगं वा अनायगं वा उवासयं वा अनुवासयं वा अंतो उवस्सयस्स अद्धं वा राति कसिणं वा रातिं संवसावेइ संवसावेंतं वा सातिज्जति ॥ मू. (573) जे भिक्खू नायगं वा अनायगं वा उवासयं वा अनुवासयं वा अंतो उवस्सयस्स अद्धं वा रातिं कसिणं वा रातिं पडियाइखै न पडियाइक्खंतं वा सातिज्जति ॥ चू- "नायगो" स्वजनो, "अनायगो" अस्वजनः, "उवासगो" श्रावकः, इयरो अनुवासगो । "अर्द्ध" रातीए दो जामा, "वा" विकप्पेण एगं वा जामं, चौरो जामा कसिणा राती, वा विकप्पेण तिन्नि जामा । एगवसहिए संवासो "वसाहि" त्ति भणाति, अन्नं वा अनुमोदति । जो तं न पडिसेधेति, अन्नं वा अपडिसेघंतं अनुमोयति तस्स चउगुरु । [भा.2467] नातगमनातगं वा, सावगमस्सावगं च जे भिक्खू । अद्धं वा कसिणं वा, रातिं तू संवसाणादी । / - ANA अनवत्थिया दोसा । / [भा. 2468] साधुं उवसमाणो, उवासतो सो वती य अवती वा । सो पण नात इतरे, eva'nuvAse वि दो भंगा ॥ चू- साधुं उवासतीति उवासगो, धूलगपाणवहादि वता जेन गहिता सो वती, इयरो अवती । सो दुविहो वि सयणो असयणो य । एवं अनुवासए वि दो भंगा । "भंगा" इति प्रकारा Page #41 -------------------------------------------------------------------------- ________________ 38 इत्यर्थः । निशीथ - छेदसूत्रम् -2-8/573 इमं पुन सुतं इत्थं पडुच [भा. 2469 ] इत्थिं पडुच्च सुत्तं, सहिरण्ण सभोयणे च आवासे । जति निस्साय जेवा, मेहुण- णिसिभोयणे कुज्जा । चू- जै इत्थी उवसग्गे संवसति, सइत्थीओ वा पुरिसो, अनित्थीओ वा सहिरन्नो, गहियभत्तपाणो जो, एते साधुवसहीए आवासेति, रातो साधुं वा पडुच्च आगता वसधिठिया मेहुणं करेंति रातो वा भुंजति, एएसु सुत्तणिवातोङ्का । एतद्दोसविप्पमुक्के पुरिसे ङ्क । / कहं पुन अद्धराइए एगं वा जामं तिन्नि वा जामा संभवंति ? - [भा. 2470] जति पत्ता तु निसीधे, पए व नितेसु अद्धमन्नयरे । एगतरमुभयतो वा, वाघातेणं तु अद्धनिसिं ॥ चू- जै अड्ढरत्ते वा एगम्मि वा जामे गते तिहिं वा जामेहिं गतेहिं पत्ता हवेज "एगतर" त्ति गिहत्था संजता वा, "ubhaya'tti गिहत्था संजता य । एवं वाघायकारणेण वा अप्पणो वा रुतीए पए निग्गच्छंताण अद्धनिस्सादि संभवो भवति ॥ गिहिणा सह वसंताणं इमे दोसा[ भा. 2471] सागारिय अधिकरणे, भासादोसा य वालमातंके । आय - वाघातम्मिय, सपक्ख- परपक्ख - तेणादी ॥ चू-काइयसण्णावोसिरणे उदगस्स अभावे कारणतो मोयायमणेण वा पादपमज्जणे वा सागारियं भवति, आउज्जोवणवणियादि अधिकरणं । अहवा - निंतानिंते चलणादिसंघट्टिते "अधिकरणं" कलहो हवेज्ज . जति संजतिभासाहिं भासंति तो गिहत्था गेण्हंति । अह गारत्थियभासाहिं भासति तो असंजतो वोलिंति । सो गिहत्थो सप्पेण खइतो आयंकेण वा मतो अधायुकालेण वा मतो ताहे संका ॥ [भा. 2472] किंचण अट्ठा एएहिं, घातितो ग्रहण- दोस-गमणं वा । अन्ने वा वि अवहिते, संका गहणादिया दोसा । / चू- नूनं एयस्स गिहत्थस्स किंचणं आसि तं आयु संजएहिं उद्दविओ, गेण्हणादिया दोसा । "सपक्खे" त्ति कोइ सेहो असेहो वा अब्भुट्ठधम्मो तं हिरण्णं जाणित्ता तं से हरिडं नासेज्जा । एयं गमणग्गहणं । "परपक्खे" त्ति सहिरण्णगं जाणित्ता तं गिहत्थं अन्नो कोइ गिही हरेज ताहे संजता संकिज्जति । ताहे सो रायकुलं गंतुं कहेज्ज, संजएहिं मे हिरण्णं आसियावियं । तत्थ गेण्हणादिया दोसा । आदिग्गहणातो वा उभयं हरेज्ज । / जम्हा एते दोसा [भा. 2473] तम्हा न संवसेज्जा, खिप्पं निक्कामते तओ ते उ । जे भिक्खन निक्खामे, सो पावति आणमादीणि ॥ चू- निक्खमणं निप्फेडणं, "ततो" त्ति आश्रयात्, ते इति गृहस्थाः साधूहिं वत्तव्वा "निग्गच्छह "त्ति ॥ भवे कारणं [भा. 2474] बितियपदं गेलण्णे, पडिणीए तेन सावयभए वा । सेहे अद्धाणम्मि य, कप्पति जतणाए संवासो ॥ चू- गिलाणट्ठा वेजो आनितो, पडिनीए वा उवद्दवेंते कोति बीजो आनिजति । एवं Page #42 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-573, [भा. 2474] तेनसावयभएसु वा सेहो वा जाव न पव्वाविज्जति, अद्धाणीए वा सह आगतं न निक्खामे "अद्धाणपवण्णा वा समगं पविट्ठा" ॥ [भा.2475] आगंतुगंतु वेखं, अन्नट्ठाणासती य स्ण्व्स्ते। पडिणीए तु गिहीणं, अल्लियति गिही व आनेति ॥ खू-गतार्थाः । जयमा जहा अधिकरणं उड्डाहादी न भवंति तहा जयंतीत्यर्थः । / मू. (574) जे भिक्खू नायगंवा अनायगंवा उवासयं वा अनुवासयंवा अंतो उवस्सयस्स अद्धं वा राति कसिणं वा रातिं संवासावेति, तं पडुच्च निक्खमति वा पविसति वा, निक्खमंतं वा पविसंतं वा सातिज्ति॥ धू-"paDucca"tti जाहे सोगिहत्थो काइयादिनिग्गच्छति ताहे संजतो विचिंतते "एस काइयं गतो अहमवि एयन्निस्साए काइयं गच्छामि, उट्ठावेति वा एहि, व्च्चामो। [भा.2476] संवासे जे दोसा, निक्खमण-पवेसणम्मि ते चेव्। . नातव्वा तु मतिमता, पुव्वे अवरम्मि य प्द्म्मि॥ चू-जे संवासे अधिकरणादी दोसा भवंति ते निग्गच्छंते वि॥ इमे अधिकतरा[भा.2477]गिहिसहितो वा संका, आरक्खिगमादि गेण्हणादीया । उभयाचरणदवासति, अव्न्न्न्न्-अप्म्ज्ज्ञ्नादीया॥ धू-गिहत्थसहितो त्ति काउं चोरपारदारिओ त्ति काउं संका भवति, ताहे दंडवासियादीहिं गेण्हणादी दोसा । काइयसण्णा-उभयं, तंवोसिरतो दवादिअसतीए उड्डाहो लोगो अवण्णंभासति, पादथंडिलादी य न पम्जति स्ण्ज्म्विराह्न्ना॥ मू. (575) जे भिक्खूरन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं समवाएसुवा पिंड-नियरेसु वा इंद-महेसु वा खंद-महेसु वा रुद्द-महेसु वा मुगुंद-महेसु वा भूत-महेसु वा जक्ख-महेसुवा नागमहेसु वा थूम-महेसु वा चेइय-मदहेसु वा रुख-महेसु वा गिरि-महेसु वा दरि-महेसु वा अगडमहेसुवा तडाग-महेसुवा दह-महेसु वा नदि-महेसु वा सर-महेसुवा सागर-महेसुवा आगर-महेसु वा अण्मयरेसु वा तहप्पगारेसु विरुवरुवेसु महा-महेसु असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति ॥ . धू-खत्तिय इति जातिग्गहणं, मुदितोजाति-सुद्धो, पितिमादिएणाभिसित्तो मुद्धाभिसित्तो, समवायो गोट्टिमत्तं, पिंडनिगरो दाइभत्तं, पिति-पिंडपदानं वा पिंडनिगरो, इंदमहो, खंधो स्कंद कुमारो, भागिनेयोरुद्रः, मुकुंदो बलदेवः, चेतितंदेवकुलं, कहिं चिरुक्खस्स जत्ताकीरइगिरिपब्वइए जत्ता, नागदरिगादि धाउवायविलं वा सेसा पसिद्धा । एतेसिं एगतरे महे जत्थ रन्नो अंसिया, पत्तेगं वा रन्नो भत्ते जो गेण्हति का। [भा.2478] समवायाई तु पदा, जत्तियमेत्ता उ आहिया सुत्ते। तेसिं असनादीणं, गेण्हंताऽऽणादिणो दोसा॥ [भा.249] गणभत्तं समवाओ, तत्थ न कप्पं जहिं nivssNsii। पितिकालो पिंडनिवेदणं तु निवनीयसामण्णो । . घू-पितृपिंडप्रदानकालो मधा (यथा] श्राद्धेषु भ्व्ति॥ [भा.2480] इंदमहादीएसुं, उवहारे निवस्स जनवतपुरे वा । Page #43 -------------------------------------------------------------------------- ________________ 40 निशीथ-छेदसूत्रम् -2-8/575 वितिमिस्सितो न कप्पति, भद्दग-पंतादि दोसेहिण्॥ धू-इंदादीणमहेसुजेउवहार निजंति बलिमादियाजनेनपुरेणवा, तेजइ मिवपिंडवैमिस्सितो न संकप्पंति, भद्रपंतादिया दोसा॥ [भा.2481] रन्नो पत्तेगंवा, वि होज्ज अहवा वि मिस्सिता ते तु। गहणागहणेगस्स u, दोसा उ इमे पसजंति ॥ चू-अन्नसंतियंगेण्हंति, रन्नोसंतियस्साग्गहणं अह रन्नस्सेगसंतियस्स वागहणे अग्गहणे विदोसा । / गहणे दुविधा - भद्द-पंतदोसा इमे[भा.2482] भद्दगो तण्णीसाएष पंतो घेप्पंत दणं भणति । अंतो घरे इच्छध, इह गहणंदुट्टधम्मोत्ति ॥ चू भद्दतो चिंतेति एएण उवाएण गेहंति ताहे अभिक्खणं समवायादिसंखडीतो करेति, लोगेण वा समं पत्तेगंवा । पंतो तत्थ समवायादिसुघेपंतं दह्ण भणति-अंतो मम घरेन इच्छह इय मम संतियं जनवयभत्तेणसह गेण्ह, अहो ! दुट्ठधम्मो, ततो सो रुत्त्त्थो॥ [भा.2483] भत्तोविधिवोच्छेदं, णिव्विसय-चरित्त-जीवभेदं वा । एगमनेगपदोसे कुजा पत्थारमादीणि ॥ चू-मत्तादी वोच्छेदं करेज, मा एतेसिं को उवकरणं देज, णिव्विसए वा करेज, चरित्ताओ वा भंसेज, जीवियाओ वा ववरोवेज, एगस्स वा पदुस्सेज अनेगाण वा । कुल-गण-संघे वा पत्थारं करेज ॥ इमे अगहणे दोसा[भा.2484] तेसु अगेण्हतेसू, तीसे परिसाए एवमुप्पज्जे । को जाणति किं एते, साधू घेत्तुं न इच्छंति ॥ चू- साधूहि अगेण्हंतेहिं तीसे गोट्ठि परिसाए एवं चित्तमुप्पज्जति को पुन कारणं जाणेज, किमितिक्स्माद्धेतोरित्य्र्थ्ः॥ [भा.2485] इतरेसिं गहणम्मी, निव-चोल्लग-वजणे ज्ञास्ण्का। जातीदोसं से ते, जाणंतागंतओ सोय्॥ धू-इयरे गोटिजयणा तेसिंचोल्लगस्स गहणे निवचोल्लगस्स वजणेजणस्सआसंका भवतिएते साधु नूनं से हीनजाति त्ति जाणंति दोसं । सोय तत्थ आगंतुगो करकंडुवत् |ज्ञेन् घूसियं, रन्ना उवालद्धं, ताहे पदुट्टो भत्तोवहिवोच्छेदादिए दोसे करेज्ज ॥ . [भा.2486] तम्हा न तत्थ गमणं, समवायादीसुजत्थ रन्नो उ । पत्तेगंवा भत्तं, अन्नेन जनेन वा मिस्सं ॥ धू-गोट्ठियसमवायभत्तेसु वा पत्तेयभई कुलगणसम्मिसंवा रन्नो नो गेण्हे । / [भा.2487] बितियपदं गेलण्णे, निमंतणा दव्वदुल्लभे असिवे। ओमोयरियपदोसे, भए य गहणं अनुन्नात्ण्॥ चू-आगाढे गेलण्णे अन्नतो न लब्भति ताहे घेप्पंति, अभिक्खणं निमंतमाणस्स घेत्तुं पसंगं वारेंति, जं वा से नस्थि तं मग्गति, दुल्लभं दव्वं च अन्नतो नत्थि, असिवगहिया अन्ने गिहा, नो र्न्नो|ओमेर्न्नो गेहेलब्भति, अन्नोअधिकतरोराया पदुट्ठो, अन्नतो बोहिगादि भयं, एवमादिएहिं Page #44 -------------------------------------------------------------------------- ________________ उद्देशक : 8, मूलं-575, [भा. 2487] कारणेहिं गहणं अनुन्नायं ॥ मू. (576) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उत्तर-सालंसि वा उत्तरगिहंसि वा रीयमाणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ॥ चू-अत्थानिगादिमंडवो उत्तरसाला, हयगयाण वा साला उत्तरसाला, मूलगिहमसंबद्धं उत्तर गिहं । [भा. 2488] उत्तर- साला उत्तर-गिहा य रन्नो हवंति दुविधा तु । गणगहणे तत्थ u, दोसा ते तं च बितियपदं ॥ सालत्ति नवरि नेमं, उज्जाण-पवेसण सव्वहिं वज्जे । सालाणं पुण गहणं, हतादि हितणट्ठमासंका ॥ [भा. 2489 ] चू - निभमेत्तं "नेमं" उदाहरणमात्रं, हयादि हिते नट्टे वा संका भवति । कल्ले एत्थ संजया आगया, तेहिं हडं हडेतु वा अन्नेसिं कहियं, तेहिं वा हडं । उत्तरसालागिहाणं" इमं वक्खाणंमूलगिहमसंबद्धा, गिहा य साला य उत्तरा होंति । जत्थ व न वसति राया, पच्छा कीरंति jAva'NNe ॥ [भा. 2490 ] चू- जत्थ वा कीडा पुव्वं गच्छति न वसति ते उत्तरसालागिहा वत्तव्वा । जे वा पच्छा कीरंते ते उत्तरसालागिहा । एतेसु ठाणेसु मीसं अमीसं वा जो गेण्हति ते चेव दोसा । तं चैव पच्छित्तं । तं चेव बितियपदं ॥ 41 मू. (577) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं हय-सालागयाण वा गयसालागयाण वा मंत-सालागयाण वा गुज्झ-सालागयण वा रहस्स-सालागयाण वा मेहुण-सालागयाण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेतं व सातिज्जति । / चू- हयगयसालासु हयगयाण उवजेवण पिंडमानिंय देति, तत्थ रायपिंडो अंतरायदोसो य सेससालासु पइट्ठा भत्ता । अहवा सुत्ताऽभिहियसालासु ठितादीण अणाहादियाण भत्तं पयच्छंति । जो गेहति ङ्का । [भा. 2491] हयमादी साला खलु, जत्तियमेत्ता उ आहिया सुत्ते । गणगहणे तत्थ u, दोसा ते तं च बितियपदं । / - - रन्नो रायपिंडो त्ति न गेण्हति, अननेसि गेण्हति ? जे ईसरादिया दंसणपट्टगे आणेंति । अन्नेसिं तस्स गहणसंभवो भवति ॥ मू. (578) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं सन्निहि-सन्निचयाओ खीरं वा दहिं वा नवनीयं वा सप्पिं वा गुलं वा खंड वा सक्करं वा मच्छंडियं वा अन्नयरं वा भोयणजातं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्ञ्जति ॥ चू- सन्निही नाम दधिखीरादिजं विणासि दव्वं, जंपुण घय-तेल्ल-वत्थ- पत्त - गुल- खंड- सक्कराइयं अविनासि दव्वं, चिरमवि अच्छइ न विणस्सइ, सो सचतो । विडं कृष्णलवणं, सामुद्रकादि उद्भिज्जं । [भा. 2492] सन्निधिसन्निचयातो, कीरादी वत्थपत्तमादी वा । Page #45 -------------------------------------------------------------------------- ________________ 42 निशीथ-छेदसूत्रम् -2-8/578 गहणागहणे तत्थ u, दोसा ते तं च बितियपदं ॥ [भा.2493] ओदण-गोरसमादी, विनासि दव्वा तु सन्निधी होति। . सक्कुलि-तेल्ल-घय-गुला, अविनासी संचइय द्व्वा॥ चू-"सक्कुली' प्र्प्त्तिः॥ मू. (579)जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उस्सट्ट-पिंडं वा संसट्ठपिंड वा अनाह-पिंडं वा किविण-पिंडं वणीमग-पिंडं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइय्ण्॥ [भा.2494] ओसट्टे उज्झिय-धम्मिए उ संसढे सावसेसे सु । वणिमग जातणपिंडो, अनाहपिंडे अब्ण्धून्न्ण्॥ चू-ऊस्द्धेउज्झिय्-ध्म्मिए|स्ण्स्त्त्पिण्द्दोभुत्ताव्सेस्ण्|व्न्निम्ग्पिण्द्दोनाम् जोजायणवित्तिणो, दानादि फलं लवित्ता लभंति, तेसिंजंकडं तं वणिमगपिंडो भण्णति । अनाहाअबंधवा, तेसिंजो कओ पिंडो । एतेसिं जो गेण्हतिङ्का ॥ [भा.2495] एतेसामण्णतरं, जे पिंडं रायसंतियं गिण्हे । तेचेव तत्थ दोसा, तंचेव य होइ बितियपदं । / चू- दोसा ते चेव, बितिय्प्द्ण्॥ उद्देशकः-8 समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशोथसूत्रे अष्टमोद्देशकस्य (नियुक्ती युक्त) भाष्यं, एवं चूर्णिः स्माप्ता। (उद्देशकः-9) चू-अट्ठमुद्देसगस्स अंतमसुत्ते पत्थिवपिंडविचारो, इहावि नवमस्स आदिसुत्ते सो चेवाधिकतो । एस संबंधो मू. (580) जे भिक्खू रायपिंडं गेण्हइ, गेण्हतं वा सातिजति ॥ मू. (581) जे भिक्खू रायपिंडं भुंजइ, भुंजतं वा सातिजति ॥ [भा.2496] पत्थिव-piMDa'dhikAro, अयमवि तस्सेव एस न्व्म्स्स्। सो कतिविधोत्ति वा, केरिसस्स रन्नो विवजो u॥ चू. सो कतिविहो पिंडो? केरिसस्स वा रन्नो व्जेय्व्वो॥ [भा.2497] जो मुद्धा अभिसित्तो, पंचहि सहिओ पभुंजते र्ज्ज्ण्। . तस्स तुडो वजो, तव्विवरीयम्मि भयणा तु॥ चू-सुद्धं परंप्रधानमाद्यमित्यर्थः, तस्स आदिराइणा अभिसितो मुद्धो मुद्धाभिसित्तो, सेनावै अमच्च पुरोहिय सेट्टि सत्यवाहसहिओ रज्जं भुण्ज्ति। एयस्स पिंडो वज्जणिज्जो । सेसे भयणा । jati attha doso to vaje, aha natthi doso to no vajje / / [भा.2498] मुदिते सुद्धभिसित्तो, मुदितो जो होति जोणितो सुद्धो। अभिसित्तो च परेहिं, सयं च भरहो जधा राया । / Page #46 -------------------------------------------------------------------------- ________________ 43 उद्देशक : 9, मूलं-581, [भा. 2498] चू- मुइए मुद्धाभिसित्ते । मुइते, नो मुद्धाभिसित्ते । नो मुइए, मुद्धाभिसत्ते । नो मुइते नो मुद्धाभिसित्ते । मुइतो जो उदितो उदियकुल-वंस-संभूतो, उभयकुलविसुद्धो, मुद्धाभिसित्तो मौडपट्टबंधेन पि (प] याहिं वा अप्पणा वा अभिसित्तो जहा भरहो । एस मुद्धाभिसित्तो। [भा.2499] पढमग-भंगो वज्जो, होतु व मा वा वि जे तहिं दोसा। सेसेसु होति पिंडो, जहिं दोसा तं व्व्ज्ण्ति॥ चू-पढमभंगो वज्जो, सेस-ति-भंगे अपिंडो, अपिंडे विजत्थ दोसा सो वजणिज्जो ॥ राय-पिंडस्स इमो भेओ[भा.2500] असनादिया चौरो, वत्थे पाए य कंबले चेव । पाउंछणगायतहा, अट्ठविहो राय-पिंडो u॥ [भा.2501] अट्ठविध-राय-पिंडे, अन्नतरागंतु जो प्द्दिगाहे। सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-अन्नतरं जो गेण्हतिङ्का । आणादिया य दोसा॥ [भा.2502] ईसर-तलवर-माइंबिएहिं सेट्ठीहिं स्त्थ्वाहेहिण्। नितेहि य अनितेहि य, वाघाओ होइ भिक्खुस्स ॥ [भा.2503] ईसरभोइसमादी, तलवरपट्टेण तलवरो होइ। . वेंटणबद्धो सेट्ठी, पच्चंतणिवो तु माद्द्ण्बी॥ चू- दश ऐश्वर्ये, ऐश्वर्येण युक्तः ईश्वरः, सो य गामभोतियादिपट्ठबंधो । रायप्रतिमो चामरविरहितो तलवरो भण्णति । जम्मिय पट्टे सिरिया देवी कज्जति तं वेंटणगं, तं जस्स रन्ना अनुन्नातं सो सेट्ठी भण्णति । जो छिण्णमंडवं भंजति सो माडंबिओ, पञ्चंतविसयणिवासी राया माडंबिओ जो सरज्जे पररज्जे य प्न्य्च्भिन्न्न्नातो। सत्यं वाहेति सो सत्थवाहो ॥ [भा.2504] जा निति इंति tAva'cchaNe उ सुत्तादिभिक्ख्प्रिहान्नी। रीया अमंगलं ति य, पेल्ला हणणा इहरधा वा॥ चू-एतेहिं एवमादीएहिं पविसंतेहिं वा निक्खमंतेहिं वा वाघातो भिक्खुस्स भवति । आसहत्थि-पाय त्ति-रहसंघट्टे पविसंतस्स भायणाणि भिज्जेज । अन्नतरं वा इंदियाजायं लुसेज । अह जाव ते अतिंति निति वा ताव उदिक्खंते तो सुत्तत्थभिक्खापरिहाणीय भवति । इरिओवउत्तस्स अभिधाओ भवति, आसादि निरिक्खंतस्स संजमविराधना, कस्स "amaMgalaM"tikAuMassAdiNA पेल्लणं, कस्सादिणा वाघातं देज्जा । "iharaha"tti- जनसम्मद्दे अहाभावेणं पेलणं घातो वा भवे ॥ अहवा- तत्थिमे दोसा[भा.2505] लोभे एसणघातो, संका तेन नपुंस इत्थी y। इच्छंतमनिच्छंते, चातुम्मासा भवे गुरुगा। [भा.2506] अन्नत्थ एरिसं दुल्लभं तिगेण्हे अनेसणिज्जं पि । अन्नेन वि अवहरिते, संकेजति एस तेणो त्ति ॥ [भा.2507] वाघातो सज्झाए, सरीरवाघात भिक्ख्वाघातो। राखत्तिय चउभंगो, इत्थं वाघातदोसा य । / Page #47 -------------------------------------------------------------------------- ________________ 44 निशीथ-छेदसूत्रम् -2-9/581 चू-रायकुलघरं पविठ्ठस्स अंतेपुरियाहिं उक्कोसंदव्वं नीणियं, तंच अनेसणिज्जं । सो चिंतेति - अन्नत्थ एरिसं नत्थि, दुल्लभं वा दव्वं, ताहे लोभेण अनेसणिज्जं पि गेण्हेज्जा । "संका tena"tti रन्नो वा घरे उच्छुद्धविप्पइण्णे अन्नेन वि अवहडे संजतो आराती त्ति संकिज्जति । लुद्धो वा अप्पणोचेवकए गेण्हणादिया दोसा । अथवा- तेणगो चिंतेति-एतेण लिंगेण पवेसोलब्भिहिति, लिंगं काउं पविसेज्ज । / "napuMsaitthiya"tti अस्य व्याख्या[भा.2508] अलभता पवियारं, इथि नपुंसा बला pi gennhNti। Ayariyakula-गणे वा, संधे व करेज पत्थारं । / धू-इत्यि-नपुंसा तत्य निरुद्धंदिया विरहितोगासे बला वि साहू गेण्हेज, जति पडिसेवति चरित्तविराहणा, अह तीए भणितो नेच्छति ताहे सा कूवेज्ज - एस मे समणो बला गेण्हति, तस्स पंतावणादिया दोसा । एवं आय-पर-उभयमुत्था य दोसा भवंति । अहवा - रुट्टो राया आयरिय- . कुल-गण-संघ-पत्थारं करेज्ज ॥ [भा.2509] अन्ने वि होंति दोसा, आइण्णे गुम्म्र्य्न्न्मादीया। तन्नीसाए पवेसो, तिरिक्ख-मणुया भवे दुट्ठा । चू-रयणादि-आइण्णे गुम्मिय तिहाणइल्ला ऐभूमिं पविट्ठो तेहिंघेप्पइ हम्मति वा, तन्नीसाए वा अवहरणट्ठा अन्नो पविसति, वाणरादि वा तिरिया दुट्ठा तेहिं उवद्दविजंति, अणारियपुरिसा वा दुट्ठा वा हणिज्ज । / "आइण्णे" त्ति अस्य व्याख्या[भा.2510] आइण्णे रयणाई, गेण्हेज सयं परो व तन्नीस । गोमिय-गहणा हणणा, रन्ना य णिवेदिते जे तु ॥ चू-रन्नो वावाओ, रन्नो वा उवन्नीए जं राय पंतावणाइ क्रिस्स्ति॥ [भा.2511] चारिय-चोराभिमरा, कामी पविसंति तत्थ तन्नीसा । वाणर-तरच्छ-वग्घा, मिच्छादि-नराव घातेजा। चू- एते साधुणिस्साए पविसेज्ज । जति वि साहुस्स पवेसो अनुन्नातो तहा वि मेच्छमनुया अयाणंता धाएज ॥ भवे कारणं[भा.2512] दुविधे गेलण्णम्मिय, निमंतणा दंव्वदुल्लभे असिवे । ओमोयरियपदोसे, भए य गहणं अनुन्नातं । चू-आगाढं अनागाद्ध्ण्च्|अनागाद्धे तिखुत्तोमग्गिऊणजतिन लब्मतिताहेपनगपरिहाणीए जाहे चउगुरुं पत्तो ताहे गेण्हंति, आगाढे खिप्पमेव गेण्हति । "भिक्खं गेण्हाहि" ति निमंतिओ रन्ना, भणाति- "जै पुणो न भणिहिसितो गेण्हामो" निबंधेवा gennhti। दव्वंवा किंचि दुल्लभं तित्तमहातित्तगादी, असिवे वा अन्नतो अलब्भमाणे राजकुलं वा असिवेण नो गहियं तत्थ गेण्हति । ओमे वा अन्नतो अलब्भंते, अन्नम्मि वा असिवे, राया न पदुट्ट, कुमारे वा, ताहे रन्नो धरातो अभिग्गच्छंतो गेण्हति । बोहिग-मेच्छ-भए वा तत्थ ठितो गेण्हति । एवमादिएहिं कारणेहिं गहणं रायपिंडस्स अणुन्नातं ॥ मू. (582) जे भिक्खू रायंतेपुरं पविसति, पविसंतं वा सातिञ्जति ॥ [भा.2513] अंतेउरं च तिविधं, जुण्ण नवं चेव कण्णगाणं च । Page #48 -------------------------------------------------------------------------- ________________ 45 उद्देशक : 9, मूलं-582, [भा. 2513] एक्ककं पि य दुविधं, सट्ठाणे चेव प्र्त्थान्ने॥ चू-रन्नो अंतेपुरं तिविधं - एहसियजोव्वणाओ अपरिभुज्जमाणीओ अच्छंति, एयं जुण्णंतेपुरं । जोव्वणयुत्ता परिभुजमाणोओ नवंतेपुरं । अप्पत्तजोव्वणाण रायदुहियाण संगहो कन्नतेपुरं । तं पुण खेत्ततो एक्केकं दुविधं - सट्ठाणे परट्ठाणे य । सट्ठाणत्थं रायघरे चेव, परट्ठाणत्यं वसंतादिसु उज्जान्नियाग्य्ण्॥ [भा.2514] एतेसामननतरं, रन्नो अंतेउरंतु जो प्विसे। सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.2515] दंडारखिय दोवारेहिं वरिसधर-कंचुइज्जेहिं । नितेहि अनितेहि य, वाघातो चेव भिक्खुस्स । / चू- एतीए गाहाए इमं वक्खाणं[भा.2516] दंडधरो दंडारक्खिओ उ दोवारिया उ दारिट्ठा । वरिसधर-बद्ध-चिप्पिति, कंचुगिपुरिसा तु म्ह्त्र्गा॥ चू-दंडगहियग्गहत्थो सव्वतो अंतेपुरंरक्खइ |र्न्नोव्य्न्नेन्न् इत्थिं पुरिसंवाअंतेपुरं नीनेति पवेसेति वा, एस द्ण्द्दार्क्खितो|दोवारिया दारेचेव निविट्ठा rkkhNti|vrisdhraajesijaatmettaann ceva दोभाउयाच्छेनं दाउणं गालिता ते वड्डिता । जातमेत्ताण चेद जेसि मेलिंतेहिं चोतिआ ते चिप्पिसा । रन्नो आणत्तीए अंतेपुरियसमीवं गच्छंति, अंतेपुरियाणत्तीए वा रन्नोसमीवं गच्छंति ते कंचुइया । जे रन्नोसमीवं अंतेपुरियं नयंतिआनेति वा रिउण्हायण्हातंवा कहं कहेंति, कुवियं वा पसादेंति, कहेंतिय रन्नो, विदिते कारणे अन्नतो विजं अग्गतो काउंवयंति, तेम्ह्त्र्गा॥ अन्ने य इमे दोसा[भा.2517] अन्ने वि होंति दोसा, आइण्णे गुम्म्र्य्न्नित्थीओ। तन्नीप्साए पवेसो, तिरिक्ख-मणुया भवे दुट्ठा । [भा.2518] सद्दाइ इंदियत्थोवओगदोसा न एसणं सोधे। सिंगारकहाकहणे, एगतरुभए य बहु दोसा ॥ चू-तत्थ गीयादिसद्दोवओगेण इरियं एसणं वान सोहेति, तेहिं पुच्छितो सिंगारकहं कहेज, तत्थ य आयपरोभयसमुत्था दोसा ॥ इमे परट्ठाणे[भा.2519] बहिया वि होति दोसा, केरिसिया ख्न्न्-गिन्न्ह्न्नादीया। गव्वो बाउसियत्तं, सिंगाराणं च संभरणं ॥ च-उज्जाणादिठियासुकोइसाधूकउगेणगच्छेज, तेचेवपुव्ववण्णियादोसा, सिंगारकहाकहणे वागेण्हणादिया दोसा, अंतेपुरेधम्मकहणेण गव्वंगच्छेन, ओरालसरीरोवा गव्वंकरेज्ज, अंतेपुरे पवेसे उब्भातितोऽम्हि हत्थपादादिकप्पंकरेते बाउसदोसा भवंति, सिंगारे यसौंपुव्वरयकीलिते सरेज । अहवा- ताओ da8 अप्पणो पुव्वसिंगारे संभरेज, पच्छा पडिगमणादि दोसा हवेज ॥ [भा.2520] बितियपदमणाभोगा, वसहि-परिक्खेव सेज्-स्ण्थारे। हयमाई दुट्ठाणं, आवतमाणाण कज्जे व ॥ चू-अनाभोगेन्न्प्वित्त्त्थो। अहवा-अंतेपुरंपरट्ठाणत्थं साधुणान नातं- "एयाओअंतेपुरिओ" Page #49 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-9/582 आमजान त्ति, पुव्वाभासेण पविट्ठो अयान्न्ण्तो। अहवा - साहू उज्जाणादिसु ठिता, रायतेउरं च सवओ समंता आगतो परिवेढिय ठियं, अन्नवसहि-अभावे यतं वसहिं अंतेपुरं मज्झेण अतिंति niti vaa|ahvaa-sNthaargsspccppnnheuNpviddhe| अहवा-सीह-वग्ध-महिसादियाणदुट्ठाणपडिनीयस्स वा भया रायंतेपुरं पविसेज्ज |अन्न्तो नत्थिनीसरणोवातो, "kajje"tti कुल-गण-संधकज्जेसुवा पविसेज, तत्थ देवी दट्ठव्वा, सा रायाणं उपनेति ॥ मू. (583) जे भिक्खू रायंतेपुरियं वदेज्जा - "आउसो रायंतेपुरिए! नो खलु अम्हं कप्पति रायंतेपुरं निक्खिमित्तए वा पविसित्तए वा इमम्हं तुमंपडिग्गहणंगहाय रायंतेपुराओ असनं वा पानं वा खाइमं वा साइमं वा अभिहडं आहटु dalayAhi"jotaMevaM वदति वदेतं वा सातिजति । / घू-नीहरिय निष्क्रिआम्य, गृहीत्वा आहत्य मम ददातीत्यर्थः । [भा.2521] जे भिक्खू वएजाहि, अंतेउरियं न कप्पते म्ज्झ्ण्। अंतेउरमतिगंतुं, आहारपिंडं इहान्नादी॥ च-अंतेपुरवासिणो अंतेपुरिया रन्नो भारिया इत्यर्थः । इहेव बाहिं ठियस्स मम आहाराति any॥ime दोसा[भा.2522] गमनादि अपडिलेहा, दंडियकोवे हिर्न्न्न्न्स्च्चित्ते। अभिओग-विसे हरणं, भिदे विरोधेय लेवकडे ॥ चू- गच्छंती आगच्छती य छक्कायविराहेज, अपडिलेहिए य गमागमे भिक्खा न कप्पति, अपडिलेहिए वा भायणे गेण्हेज, दंडिओ वा दटुं पदुसेज, संकेज वा अनायारं, हिरन्नादि वा किंचितेणियंपच्छतीया तत्थ छुभेज्ज, पलंबादिवा सचित्तंछुभेज, ओरालियसरीरस्स वा वसीकरणं देज, अप्पणा पदुट्टा अन्नेन वा पौत्ता विसं देज, भायणं वा हरेज, अजाणंती वा भायणं भिंदेज, खीरंवि हवी विरोहिदव्वे एकत्तो गेण्हेज्ज, पोग्गलादि वा संजमविरुद्धं गेण्हेज, लेवाडेज वा पत्तगपंधं ॥ [भा.2523] लोभे एसणघातो, संका तेणे चरित्तभेदे य । इच्छंतमनिच्छंते, चाउम्मासा भवे गुरुगा। धू- उस्सोसगलोभेण एसणघातं करेज, नूनं से उब्भामगो संकितो का, निस्संकिते मूलं, तेणढे वा संकेज - किं पि हरिउं एयस्स पणामियं, आयपरोभयसमुत्थेहिं दोसेहिं चरित्तभेदो, अगारीए य बला गहिहे इच्छंते चरित्तभेदो, उड्डाहभया अनिच्छंतोङ्का । [भा.2524] दुविधे गेलण्णम्मि, निमंतणा दव्वदुल्लभे असिवे। ओमोयरियपदोसे, भए सा कप्पते भ्न्नितुण्॥ मू. (584) जे भिक्खू नोवएजा, रायंतेपुरिया वएजा- "आउसंतोसमणा! नो खलु तुझं कप्पइ रायंतेपुरं निक्खमित्तए वा पविसित्तए वा आहरेयं पडिग्गहगं अतो अम्हं रायंतेपुराओ असनं वा पानं वा खाइमं वा साइमंवा अमिहडं आहट्ट दलयामि" जोतं एवं वदंती, पडिसुणेति, पिडसुणेतं वा सातिजति ॥ चू-साहूण आयरगोयरं जाणमाणी भणेज्ज[भा.2525] एसेव गमो नियमा, नायव्वो होति बितियसुत्ते वि । ___ Page #50 -------------------------------------------------------------------------- ________________ 47 उद्देशक : 9, मूलं-584, [भा. 2525] पुव्वे अवरे य पदे, दुविहे उवहिम्म वि तहेव ॥ चू-दुविहो उवही - ओहीओ उवग्गहितो । तत्थ वि एसेव गमो व्त्त्व्यो। मू. (585) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धासित्ताणं दुवारियं भत्तं वा पसुभत्तं वा भयग-भत्तं वा बल-भत्तं वा कयग-भत्तं वा हय-भत्तं वा रय-भत्तं वा कंतार-भत्तं वा दुब्भिक्खभत्तं वा दमग-भत्तं वा गिलाण-भत्तं वा वदलिया-भत्तं वा पाहुण-भत्तं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्ति॥ [भा.2526] रन्नो दुवारमादी, भत्ता वुत्ताय जत्तिया सुत्ते । गहणागहणे तत्थ, दोसा उ इमे पसज्जति ॥ [भा.2527] दोवारियपुव्वुत्ता, बलं पयादी पसु हयगयादी । सेवग-भोइगमादी, kaya'kayavittI नव पुराणा वा । / [भा.2528] कंतार-निग्गताणं, दुभिक्खे दमग व्रिस्व्द्द्लिया। पाहुणग अतिहियाए, सिया य आरोग्ग्सालित्र्ण्॥ चू-दोवारिया दारपाला । बलं चउव्विहं-पाउक्कबलं आसबलं हत्थिबलं रहबलं । एतेसिं कयवित्तीण वा अकयवित्तीण वा णावालग्गाण वाजं रायकुलातो पेट्टगादि भत्तं निग्ग्च्छ्ति। कंताराते अडविनिग्गयाणं भुक्खत्ताणं जंदुभिक्खे राया देति तंदुभिखभत्तं, दमगा रंका तेसिं भत्तं दमगभत्तं, सत्ताहवद्दले पडते भत्तं करेति राया अपुव्वाणं वा अविधीण भत्तं करेति राया। अहवा - रन्नो को ति पाहुणगो आगतो तस्स भत्तं आदेसभत्तं, आरोग्गसालाए वा "इतरमि" तिविणावि आरोग्गसालाए जं गिलाणस्स दिज्जति तं गिलाण-भत्तं । / [भा.2529] भद्दो तन्निस्साए, पंतो घेप्पंत दगुणं भ्न्न्ति। अंतो घरे न इच्छह, इह गहं दुट्टधम्म त्ति । / [भा.2530] भत्तोवहिवोच्छेयं, निम्विसिय चरित्त-जीवभेदं वा। एगमनेगपदोसे, कुजा प्त्थार्मादीन्नि॥ [भा.2531] तेसुअगिण्हतेसू, तीसे परिसाए एवमुप्पज्जे । को जाणति किं एते, साहू घेत्तुंन इच्छ्ण्ति॥ [भा.2532] दुविहे गेलण्णम्मी, निमंतणा दव्वदुल्लभे असिवे । ओमोयरियपदोसे, भए व गहणं अनुन्नातं । / मू. (586) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाइं छद्दोसाययणाई अजाणिय अपुच्छिय अगवेसिय परं चौराय-पंचरायाओ गाहावति कुलं पिंडवायपडियाए निक्खमति वा पविसति वा निक्खमंतं वा पविसंतं वा सातिज्जति, तंजहा-कोट्ठागार-सालाणि वा भंडागारसालाणि वा पाण-सालाणि वा खीर-सालाणि वा गंज-सालाणइ वा महानस-सालाणि वा॥ चू-"ime"tti प्रत्यक्षीभावे, षडिति संख्या, दोसाणं आययणं ठाणं निलए त्ति, अविज्ञाय भिक्षायै प्रविशति, चतुरात्रात् परतः, आदेशेन वा पंचरात्रात् परतः का, सपरिखेवातो अंतो पविसति, अंतातो वा बाहिरियं निग्गच्छति, धण्णभायणं कोट्ठागारो, "भांडागारो" - हिरण्ण Page #51 -------------------------------------------------------------------------- ________________ 48 निशीथ-छेदसूत्रम् -2-9/586 सुवण्णभायणं, जत्थ उदगादि पानं सा पाणसाला भण्णति, खीरघरं खीरसाला, जत्थ धण्णं दभिजति सागंजसाला, उवक्खडणसाला महाणसो, पुव्वदिढेपुच्छा, अपुव्वेगवेसणा, अपुच्छंतस्स का |इमा निजुत्ती[भा.2533] छद्दोसायतणे पुण, रन्नो अविजाणिऊण जे भिक्खू । चौराय-पंचरायं, परेण पविसाणमादीणि ॥ [भा.2534] कोट्ठागारा य तहा, भंडागारा य पानगारा y। खीर-घर-गंज-साला, महानसाणंच छाय्त्न्ना॥ चू-जत्थ सण-सत्तरसाणि घण्णाणि कोट्ठागारो । भंडागारो जत्थ सोलसविहाइं र्य्न्नाई। पानागारं जत्थ पाणियकम्मं तो सुरा-मधु-सीधु-खंडगं-मच्छंडिय-मुद्दियपभित्तीण पानगाणि । खीरघरंजत्थ खीरं-दधि-नवनीय-तक्कादीणि अच्छ्ण्ति|ग्ण्ज्सालाज्त्थ् सण-सत्तरसाणि-धण्णाणि कोट्टिजंति । अहवा - गंजा जवा ते जत्थ अच्छंति सा गंजसाला । महानससाला जत्थ असनपान-खातिमादीणि नानाविहभक्खे उवक्खडिजंति ॥ एतेसुइमे दोसा[भा.2535] गहणाईया दोसा, आययणं संभवो त्ति वेग्त्त्त्था। दिद्वेयर पुच्छि गविसण गंजसाला उ कुट्टणिया ॥ धू-गहणादियाणं दोसाणं आययणं ति वा संभवट्ठाणं ति वा एगटुं, पुव्वदिढे पुच्छा तत्येव ताणिजत्थपुरा आसीत्यर्थः, "इतरे"-अदिढे गवसणं-कवतियाणि? कतोमुहाणि वा? कम्मि वा ठाणे? किं चिंधाणि वा? शेषं गतार्थम् ॥ [भा.2536] पढमे बितिए ततिए, चउत्थमासावि caugurU aNte। उच्चातो पढमदिने, बितिया एगेसि तापंच ॥ चू-जत्थ पढमदिवसे न पुच्छति मासलहुं, बितियदिवसे न पुच्छति मासगुरुं, ततियदिवसे न पुच्छति चौलहुं ति । तिण्हं परेमं अंते त्ति चतुर्थदिवसे चउगुरुं । एगे भणंति - पढमदिने परिसंतो वक्खेण वा अपरिसंतोताहे बितियदिणातो आरब्म पंचदिने चउगुरुं, एवं चौराउ त्ति वुत्तं भ्व्ति॥ ... [भा.2537] अहवा पढमे दिवसे, भिन्नमासादि पंचमे गुरुगा। वीसादी व एगेसिं, परेण पंचण्ह दिवसाणं ॥ चू-पढमदिवसे भिन्नमासे ॥का । पंचमे चउगुरुंङ्का । अथवा - पढमदिने वीसादि ॥ का । छट्ट दिवसे चउगुरुं, का । एवं सुत्ते वण्णियं पंच गता । / ततो परं. [भा.2538] भद्देसु रायपिंडं, आवज्जति घ्न्न्मादिप्ण्तेसु। असिवे ओमोयरिए गेलण्णपदे य बितियपदं । धू-भद्देसु रायपिंडदोसा, पंतेसु गेण्हणादयो दोसा, जे रक्खगा ते भद्दपंता । भद्दा भणंतिकिं अजो! अतिगता? पंताचारिय चोर त्ति काउंपंतावणगेण्हणादी करेज । बितियपदे असिवादियं पणगपरिहाणीए जइउं जाहे चउगुरुं पत्तो ताहे गेण्हेज्ज । / मू. (587) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं ऐगच्छमाणाण वा निग्गच्छमाणाण वा पयमवि चक्खुदंसणपडियाए अभिसंधारेंति, अभिसंधारेतं वा साति Page #52 -------------------------------------------------------------------------- ________________ उद्देशक : 9, मूलं-587, [भा. 2438] जति ॥ चू-अतियानं प्रवेशः, बहिनिर्गमो निर्याणं, cakSu'saNANa दद्धुं प्रतिज्ञा । अथवा - चक्षुषा दर्शयामीति प्रतिज्ञा, एगपदं पि गच्छति तस्स आणादिया दोसा । [ भा. 2539] जे भिक्खू रातीणं, निग्गच्छंताण अहव निंताणं । चक्खुपडियाए पदमवि, अभिधारे आणमादीणि ॥ चू- अतिंति प्रविशंति, एकमवि पदं अभिधारेंतो आणादिदोसे पावति ॥ [भा. 2540 ] संकष्पुट्ठियपदभिंदणे य दिट्ठेसु चेव सोही तु । लहुओ गुरुगो मासो, चौरो लहुगा य गुरुगा य ॥ [भा. 2541] मणउट्ठियपदभेदे, य दंसणे मासमादि चतुगुरुगा । गुरुओ लहुगा गुरुगा, दंसणवज्रेसु य पदेसु ॥ [ भा. 2542 ] पडिपोग्गले अपडिपोग्गले य गमणं नियत्तमं वा वि । विजए पराजए वा, पडिसेहं वा वि वोच्छेदं ॥ चू- "रायाणं पासामि'' त्ति मनसा चिंतेति मासलहुं, उट्ठितै मासगुरुं, पदभेदे चौलहुं, दिट्ठे चउगुरुं । अहवा - बितियादेसेण - मनसा चिंतेति मासगुरुं, उट्ठितै चौलहुं, पदभेदे चउगुरुं, एगपदभेदे विचउगुरुगा किमंग पुण दिट्ठे । आणादि विराधना भद्दपंता दोसा य । जो भद्दतो सो पडिपोग्गले त्ति - साधुं दृष्ट्वा ध्रुवा सिद्धि अच्छिउकामो वि गच्छइ ताहे अधिकरणं भवति, जंच सो जुज्झाति-करेस्सति, जति से जयो ताहे निच्चमेव संजए रतो काउं गच्छति । "अपडिपोग्गले" ति इमेहिं लुत्तसिरेहिं वि दिट्ठेहिं कतो मे सिद्धि, गंतुकामो वि नियत्तेति । अह कहं वि गतो पराजिओ ताहे पच्चागतो पदूसति, पउट्ठो य जं काहिति भत्तोवकरणपव्वयंताण य पडिसेहं करेज, उवकरणवोच्छेदं वा करेज्ज । अपहरतीत्यर्थः ॥ अहवा - इमे दोसा हवेज[भा. 2543] 49 दवण य रायडिं, परीसहपराजितोऽत्थ कोती तु । आसंसं वा कुजा, पडिगमणादीणि वा पदानि । / चू- आसंसा निदानं कुज्जा । अहवा तस्समीवे अलंकियविभूसियाओ इत्थीओ दडुं पडिगमणं -अन्नतित्थिणीं सिद्धपुत्तिं संजती वा पडिसेवति, हत्थकम्पं वा करेति । अहवा - कोई ईसरपुत्तो कुमारो पव्वैतो, सो तं रायाणं थी- परिवुडं दद्रूण चिंतेइ लद्धं लोइयं अम्हेहिं एरिसीणं नानुभूतं, ताहे पडिगच्छेजा ॥ भवे कारणं [भा. 2544 ] बितियपदमणप्पज्झे, abhidhAra'vikovite व अप्पज्झे । जाणते वा वि पुणो, कुल-गण-संघाइकज्जेसु । / चू- कुलादिकज्जे जै राया पधाविओ ताहे न अल्लियंति मग्गतो गच्छति । एवं पडियरिऊण जतिते पडिपुग्गलादयो दोसा न भवंति तो जहिं ठिओ तहिं अलियंति ॥ मू. (588) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धामिसित्ताणं इत्थीओ सव्वालंकारविभूसियाओ पयमवि चक्खुदंसणपडियाए अभिसंघारेति, अभिसंघारेंतं वा सातिज्जति । / जे भिक्खु इत्थियाए, सव्वंकारभूसियाए उ । [भा. 2545] 164 Page #53 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-9/588 चक्खुवडियाए पदमवि, अमिधारे आणमादीणि ॥ [भा.2546] मणउट्ठियपयभेदे, यदसणे मासमादि च्तुगुरुगा। ___ गुरुओ लहुगा गुरुगा, सणवजेसु य प्देसु॥ [भा.2547] केइत्थ भुत्तभोगी, अभुत्तभोगी य केइ निक्ख्ता। रमणिज्जलोइयं ति य, अम्हं पेयारिसं आसि । / चू-भुत्तभोगिणो सति विभवे निक्खंता पुणो संभवंता vcNti॥ [भा.2548] पडिगमण अन्नतित्थिय, सिद्धी संजति सलिंगहत्थे y। वेहानस ओहाणे, एमेव अभुत्तभोगी वि॥ चू-पेढे पूर्ववत् । अभुत्तभोगी वि उप्पन्नकौओ पडिगमणादी पदे करेज्जन । / किं चान्यत्[भा.2549] रीपाति अनुवओगो, इत्थी-नाती-सुहीणमचियत्तं । अजितिंदिय उड्डाहो, आवडणे भेद प्द्द्न्न्ण्च्॥ खू-तन्निरिक्खंतोरीयाए अनुवउत्तो भवति, इत्थीएजे सयणा सयणाण वाजे सुहीणो तेसिं अचियत्तभवति, जहा से अनुरत्ता दिट्ठी लक्खिज्जतितहासे अंतगओविभावो नजति अजींदिओ एवं उड्डाहो । तं निरिक्खंतो खाणगादिसु आवडेज, भायणं वा भिंदेज, सयं वा पडेज, हत्थं पादंवा लूसेज, आय्विराध्ना॥ [भा.2550] बितियपदमणप्पज्झे, abhidhAra'vikovite व अप्प्ज्झे। जाणंतो वा विपुणो, मोह-तिगिच्छाइ-कज्जेसु । / चू-मोहतिगिच्छाए वसभेहिं समं अप्पसागारिए ठितो निरिक्ख्ति॥ . ___ -- सो इमं विधिमतिकतो पासइ[भा.2551] निव्वीयमायतीए, दिट्ठीकीवो असारिए पेहे । अद्धाणाणि व गच्छति, संवाहणमणादि दच्छंति ॥ - चू-निव्वीतियादियं जाहे आतीतो ताहे अप्पसारिए दिद्वितो दिट्ठीए कीवो पासति, जै से पोग्गलपरिसाडो जाओ तो लटुं, अनुवसमंते संबाधादिए वा देच्छति, अद्धाणं गच्छेन, तत्थ दच्छंति पदभेदे वि नस्थि पच्छित्तं ॥ मू. (589) जेभिक्खूरन्नोखत्तियाणंमुदियाणंमुद्धाभिसित्ताणंमंस-खायाणंवामच्छखायाणं वा छवि-खायाणं वा बहिया निग्गयाणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्ति॥ बू-मिगादिपारद्धिनिग्गतामंसखादगा-दह-नै-समुद्देसुमच्छखादगा, छवी कलमादिसंगा, ता खामोत्ति निग्गया उज्जाणियाए वा निय्कुलान्न्। [भा.2552] मंस छवि भक्खणट्ठा, सव्वे उड्डनिग्गया स्म्क्खाया। गहणागहणे सत्थौ, दोसा तेतंच बितियपदं ॥ चू- तेसु छसु उड्डसु राइण निग्गताणं तत्थेव असन-पान-खाइम-सातिमं उक्काति तडियकप्पडियाण वातत्येव भत्तं करेज्ज । तत्थ भद्दपंतादयो दोसा पूर्ववत् । अन्नेसिं गहणे, रन्नो अग्गहणे इमं व्क्खान्न्ण्॥ [भा.2553] मंसक्खाया पारद्धिनिग्गया मच्छ-णति-दह-समुद्दे । Page #54 -------------------------------------------------------------------------- ________________ उद्देशक : 9, मूलं-589, [भा. 2553] छवि-कलमादीसंगा, जे य फला जम्मि उय उद्दुम्मि। चू-तत्थ गया पगते कार्वेण्ति॥ मू. (590) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं अन्नयरं उववूहणियं समीहियं पेहाए तीसे परिसाए अनुट्टियाए अभिण्णाए अव्वोच्छिन्नाए जो तमन्नं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्ज्ति॥ अहपुण एवंजाणेज्ज- "इहज्ज रायखत्तिए परिवुसिए" जे भिक्खूताएगिहाएताए पयसाए ताए उवासंतराए विहारं वा करेइ, सज्झायं वा करेइ. असनं वा पानं वा खाइमं वा साइमं वा आहारेइ, उच्चारं वा पासवणं वा परिहवेइ, अन्नयरं वा अणारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कहेंतं वा सातिजति ॥ चू-क्षतात्त्रायन्तीति क्षत्रिया, अन्नतरग्गहणेन भेददर्शनं, शरीरं उपबृहयंतीति उपबृहणीया, समीहिता समीपमतिता, तं पुण पाहुडं, पेहाए प्रेक्ष्य । उववूहणिय त्ति अस्य पदस्य व्याख्या "athe"tyayaM निपातः, उक्तः पिंडः, वसहिविसेसणो पुण सद्दो यथावक्ष्यमाणं एवं जाणेज्जा - "ज्ञा' अवबोधने, "इह" भूप्रदेशे "ajje"tti वर्तमानदिने, परिवुसे पर्युषिते वसतेत्यर्थः । जे भिक्खूतस्मिन् गृहे निकृष्टतरो अपवरकादिप्रदेशः, तस्मिन्नपिनिकृष्टतरःखद्धास्थानं अवकाशः विहारादि करेज्ज तस्सङ्का [भा.2554] मेहा धारण इंदिय, देहाऊणि विवज्जए ज्म्हा। उववूहणीय तम्हा, चउब्विहा सा उ असनादी । / चू-शीघ्रं ग्रन्थग्रहणं मेघा, गृहीतस्याविस्मरणेन धृति धरिणा, सोतिंदियमाइंदियाणं सविसए पाडवजणणं, देहस्सोपचओ, आउसंवट्टणं, जम्हा एते एवं उववूहति तम्हा उववूहणिया । सा य चउव्विहाअसणादि । "तीसे परिसाए अनुट्ठिए" त्ति अस्य व्याख्या[भा.2555] आसन्नमुक्का उट्ठिय, भिन्न उ विनिग्गया ततो केई। वोच्छिन्ना सव्वे निग्गया उ पडिपक्खओ सुत्तं ॥ चू-जेणंतस्स रन्नो उववूहणिया आनिया, पिठ्ठओ त्ति वुत्तं भवति, तं जो ताए परिसाए अनुट्ठिताए गेहति तस्स का । रायपिंडो चेव सो। आसणाणि मोत्तुं उद्धडिताए अच्छंति, ततो केति निग्गता भिण्णा, असेसेसुं निग्गतेसु वोज्छिन्ना, एरिसे न रायपिंडो । पडिपक्खे सुत्तं - अनुट्ठिताए अभिण्णाए अव्वोच्छिण्णाए इत्यर्थः । / [भा.2556] रन्नो उववूहणिया, समीहितो वक्खडा त दुविहातु। छिन्नाच्छिन्ने तत्थ u, दोसा ते तं च बितियपदं ॥ चू-उवक्खडा अनुव्क्ख्द्दाय्|ओद्न्कुस्न्नादि उवक्खडाय, खीरदहिमादि अनुवक्खडा, सव्वेसुपरिविढेसु छिन्ना परिविस्समाणी अच्छिन्ना साउव्वूह्न्निया|तीए परिसाए अनुवट्टिताए अभिण्णाए अव्वोच्छिन्नाए उववूहणियाए घेप्पमाणीए तेचेव भद्दपंते दोसा तंचेव बितिय्प्द्ण्॥ [भा.2557] राया उ जहिं उसिते, तेसु पएसेसु बितिय्दिव्सादि। जे भिक्खू विहरेज्जा, अहवा वि करेज्ज सज्झायं । / [भा.2558] असनादी वाहारे, उच्चारादीणि वोसिरेज्जा वा। Page #55 -------------------------------------------------------------------------- ________________ 52 निशीथ-छेदसूत्रम् -2-9/590 सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-आणादिणो दोसा, तस्मिन् गृहे यस्मिन् राजा स्थितः आसीत्, ततो रायोच्छरियाओ रक्खिजंति, तत्थ गहणादयो दोसा । अह उच्चारपासवणं परिठ्ठवेति ताहे तमेव छ्न्नाऽऽविज्ज्ति॥ . [भा.2559] पम्हुट्ठ अवहए वा, संका अभिचारुगं च किं कुन्न्ति। इति अभिनववुत्थम्मि, चिर vutth'ciyttghnnaadii|| चू-तत्थ किं चि पम्हुटुं । पम्हुटुं नाम पडियं, वीसरियं वा किं चि होज्ज, अन्नेन वि अवहरिते संकिज्जति, पम्हटुस्सहरणवुद्धीएइंदियठिया उच्चाटण-वसीकरणामि, एस एत्थ ठितोअभिचारुअं करेति । अहिणवपवुत्थे एते दोसा, चिरपवुत्थ अपत्तियं, गहणादिया दोसुवि । [भा.2560] . अहवा सचित्तकम्मे, दद्दूणोधारिते तु ते दिव्वे । अत्थाणी वासहरे, निवण्णसंबाहिओ व ईह । / घू-तासु सचित्तकम्मासु वसहीसु अन्नारिसोभावो समुप्पज्जति-एत्थ अत्याणि मंडवो, एत्थ से वासघरं, एत्थ निवण्णो, एत्थ संबाधितो, एवमादि ठाणा द्त्तुण्॥ [भा.2561] भुत्तभुत्ताण तहिं, हवंति मोहुब्भवेण दोसा उ । पडिगमणादी तम्हा, एए उपए वि वज्जेज्जा । / चू-भुत्तभोगीण तं सुमरिउं मोहुब्भवो भवे, इतरेसिं कौएन्न्॥कार्न्नेन्न्[मा.2562] बितियपदमणप्पज्झे, उस्सण्णाइन-संभमभए वा। जयणाएऽणुन्नवेत्ता, कप्पंति विहारमादीणि ॥ चू-अनवजो सव्वाणि विकरेज्ज, उस्समनामन तत्थ कोतिवावारंवहति, प्रोज्झितमित्यर्थः, आइण्णं - सव्वलोगो आयरति, अन्नवसहीए अभावे अग्गमादिसंभमे वा बोहिगादिभये वा जयणाए तप्पडियरगे अनुन्नवेत्ता विहारमादीणि करेति ॥ मू. (591) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं बहिया जत्ता-संठियाणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (592) जे भिक्खूरन्नोखत्तियाणं मुदियाणं मुद्धाभिसित्ताणंबहिया जत्ता-पडिनियत्ताणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ चू- जाहे परविजयट्ठा गच्छति ताहे मंगलसंतिनिमित्तं दियादीण-भोयणं काउं गच्छंति, पडिनियत्ता वि विजए संखडिं क्रेण्ति। [भा.2563] जत्तुग्गतरादीमं, अहवा जत्ता उ प्द्दिनिय्त्तान्न्ण्। गहणागहणे तत्थ u, दोसा ते तंच बितियपदं ॥ चू-गहणागहणेभद्दपंतदोसा, रन्नो न गेण्हंतिअन्नेसिंगेहंति, अन्नेहिं वा अत्तट्ठियंगेण्हंति, तेचेव दोसा, तं चेव बितियपदं ॥ [भा.2564] मंगलममंगलिच्छा, नियत्तमनियत्तमे य अहिक्र्न्न्ण्। . जावंतिगमादी वा, एमेव य पडिनियत्ते vii॥ चू- जत्ताभिमुहस्स नियत्तस्स वा मंगलबुद्धीए अमंगलबुद्धीए वा । मंगलबुद्धीए गच्छति Page #56 -------------------------------------------------------------------------- ________________ 53 उद्देशक H 9, मूलं-592, [भा. 2564] पविसतिवा, अमंगलबुद्धीए न्ग्च्छ्तिन्वागिह्ण्प्विस्ति|दुहा विअधिक्र्न्न्ण्|जाव्ण्तिय्मादीन्नि वा दोसेण दुटुं भत्तं गेण्हेज्जा ॥ मू. (593) जे भिक्खूरन्नो खत्तियाणं मुदियाणं मुद्धामिसित्ताणं नै-जत्ता-पट्ठियाणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (594) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं नै-जत्ता-पडिणियत्ताणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्ति॥ मू. (596) जेभिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं गिरि-जत्ता-पडिनियत्ताणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्ति॥ [भा.2565] गिरिजत्तपट्ठियाणं, अहवा जत्ताओ प्द्दिनिय्त्तान्न्ण्। गहणागहणे तत्थ u, दोसा ते तं च बितियपदं । [भा.2566] गिरिजत्ता गयगहणी, तत्थ उ संपट्ठिया नियत्ताणं । गहणाहणे तत्थ u, दोसा ते तं च बितियपदं । / चू-चारिबंधं हत्थिगहणी तीए ग्च्छ्ति॥ मू. (597) जे भिक्खू रन्नो खत्तियाणं मुदियाणंमुद्धाभिसित्ताणं महाभिसेयंसि वट्टमाणंसि निक्खमति वा पविसति वा, निक्खमंतं वा पविसंतं वा सातिज्ति॥ चू- जे त्ति निद्देसे, भिक्खू पुव्ववण्णिओ, "राजू दीप्तो", ईसरतलवरमादियाणं अभिसेगाणमहंततरोअभिसेयो महाभिसेओ, अधिरायत्तेणाभिसेयो, तम्मिवढेंतेजो तस्समीवेण मज्झेण वा निक्खमति वा तस्स आणादी दोसाङ्क । [भा.2567] रन्नो महाभिसेगे, वटुंते जो उ निक्खमे भिक्खू । अहवा वि पविसेज्जा, सो पावति आणमादीणि ॥ [भा.2568] मंगलममंगले वा, पवत्तण निवत्तणे य थिरमथिरे । विजए पराजए वा, वोच्छेयं वा वि पडिसेहं । / धू-मंगलबुद्धीएपवत्ताणाधिकरणं, अमंगलबुद्धीए नियत्तणेअधिकरणदोसा, वोच्छेदादिया य, जैसेथिररज्जं विजओवाजातोपुणोपुणोमंगलिएसुअत्थेसुसाहवोतत्थ ठविजंति अधिकरणं च । अथिरे पराजए वा वोच्छेदं पडिसेहं वा, निविसयादि करेज्ज । अहवा[भा.2569] दह्ण य रायडिं, परीसह-पराजिओऽत्य कोई तु। आसंसं वा कुज्जा, पडिगमणाईणि व पयाणि ॥ [भा.2570] बितियपदमणप्पज्झे, abhicAra'vikovite व अप्प्ज्झे। जाणते वा विपुणो, अनुन्नवणादीहिं क्ज्जेहिण्॥ चू-काए विधीए अनुन्नवितव्वो? किं पुव्वं पच्छा मज्झे अनुन्नवेयव्वो? उच्यते[भा.2571] नाउणमणुननवणा, पुट्विं पच्छा अम्ण्ग्ल्म्व्न्न्न्ना। उवओगपुच्छिऊणं, न नाए मझे अनुन्न्न्न्व्न्ने॥ [भा.2572] ओहादीयाभोगिणि, निमित्तविसएण वा वि नाऊणं । भद्दे पुव्वाणुण्णा, पंतमणाए य मज्झम्मि । Page #57 -------------------------------------------------------------------------- ________________ 54 निशीथ-छेदसूत्रम् -2-9/597 .. चू-ओहिमादिणा नाणविसेसेण आभोगिनिविजाए वा अवितहनिमित्ते वा उवौज्जिऊण, अप्पणो असतिअन्नं वा पुच्छिऊणं थिरंति रज्जंनाऊणं अनुन्नवणापुर्दियं भ्व्ति। अथिरं वा रज्जं नाऊण पुचि अनुन्नाविजंतो अमंगलबुद्धी वा से उप्पज्जति, पच्छा अवज्ञाबुद्धी उप्पज्जति, ओहिमादिनामाभावे वा मज्झे अनुन्न्वेति॥ [भा.2573] अनुन्नविते दोसा, पच्छा वा अप्पियं अवण्णो वा। पंते पुव्वममंगल, निच्छुभण पओस प्त्थारो॥ चू-मम रज्जाभिसेए अट्ठारस पगतीओ सवपासंडा य अग्वे घेत्तूमागया इमे सेयभिक्खुणो णागतातंएते अप्पथद्धा आलोकज्ञा |अह्वा-अह्मेतेसिणप्पिओ, निव्विसयादी करेन्ज, पच्छा वि अवज्ञादोषा भवंति, पुव्वं अमंगलदोसो, तम्हा ते अनुन्नवेयव्वा ॥ [भा.2574] आभोएत्ताण विदू, पुट्विं पच्छा निमित्त्विसेन्न्। राया किं देमि त्ति य, जं दिन्नं पुव्व्रादीहिण्॥ चू-धम्मलाभेत्ता भणंति - अनुजाणह पाउग्गं, ताहे जै जाणति पाउग्गं, भद्दग वा ताहे भणाति - जाव अनुन्नायं । अयाणगो राया भणति - किं देमि? ताहे साहवो भणंति - जं दिन्नं पुव्व्रातीहिण्॥ [भा.2575] जाणंतो अनुजाणति, अजाणतो भणति तेहि किं दिन्नं । पाउग्गं ति य वुत्ते, किं पाउग्गं इमं सुन्न्सु॥ चू-किं दिन्नं पुव्वरातीहिं ? साहवो भणंति- इमं सुणसु[भा.2576] आहार उवहि सेज्जा, ठाण निसीयण तुय्त्त्त्त्-ग्म्न्नादी। थी-पुरिसाण य दिक्खा, दिन्ना ने पुव्व्रादीहिण्॥ [भा.2577] भद्दो सव्वं वितरति, दिक्खावज्जमनुजाणते प्ण्तो। अनुसठ्ठातिमकाउं, निते गुरुगा य आन्नादी। चू-पंतोभणाति-मा पव्वावेह, सेसं अनुण्णायं, जै तुब्भे सव्वं लोगंपव्वावेह,किं करेमो? एवं पडिसिद्धा अनुसट्ठादी अकाउं ततो रज्जातो णिति चउगुरुं, आन्नादिन्नो॥ इमे य दोसा[भा.2578] चेइय-सावग-पव्वतिउकामातरं-बाल-वुड्डा y। चत्ता अजंगमा वि य, अभत्ति तित्थस्स हानी y॥ चू-एते सव्वेपरिचत्ता भवंति, चेतियतित्थकरेसुअभत्ती, पवयणे हानी कता, एत्थपडिसिद्धं अन्नत्थ वि पडिसिद्धं, एवं न कोति पव्वयति एवं हानी ॥ [भा.2579] अच्छंताण वि गुरुगा, अभत्ति तित्थे य हानी जा वुत्ता। भणमाण भाणवेंता, अच्छंति anicche vcNti॥ cU-पडिसिद्धे वि अच्छंताण चउगुरुं । अन्नत्थ वि भविय जीवा बोहियव्वा । ते न बोहेति । औ तत्थाच्छंता सयंभणंता अन्नेहियभणाविता किं चि कालं उदिक्खंति, सव्वहाअनिच्छंते अन्नरजं ग्च्छ्ति॥ [भा.2580] संदिसह य पाउग्गं, दंडिगो निक्खमण एत्थ वारेति । गुरुगा अनिग्गमम्मी, दोसु वि रज्जेसु अप्पबहुं । Page #58 -------------------------------------------------------------------------- ________________ उद्देशक : 9, मूलं-597, [भा. 2580 ] 55 चू "पुव्वभणियं तु जं भण्णति - कार - गाहा " एत्थ पिडसेहे देसाणुन्ना । का अनुन्ना ? इमा, "दो वि रजेसु अप्पबहु" त्ति तस्स दो रज्जे हवेज्ज ॥ [भा. 2581] एक्कहि विदिण्ण रज्जे, रज्जे एगत्थ होइ अविदिन्नं । एत्थ इत्थियाओ, पुरिसज्जाता य एगत्थ । / चू- अहवा- सो भणेज - मम दो रज्जे, एगत्थ पव्वातेह, एगत्थ मा । तत्थ साहवो रज्जेसु अप्पबहुंजाणिऊण जत्थ बहुय पव्वयंति तत्थ गच्छंति । अहवा - एगत्थ रजे इत्थियाओ अब्भुणुन्नाया, एत्थ पुरिसा, दोसु वि रज्जेसु एगतरं वा ॥ [भा. 2582] तरुणा थेरा य तहा, दुग्गयगा अड्डगा य कुल्पुत्ता। जवयगा नागरगा, अब्यंतरबाहिरा कुमरा ॥ चू- अहवा - भणेज्ज - थेरे पव्वावेह, मा तरुणे । अहवा - मा थेरा, तरुणा । दुग्गए पव्वावेह, मा अड्डे अहवा - अड्डे मा, दुग्ग्ते। कुलपुत्ते कुलपुत्तगहणाओ सुसीला, सुसीले पव्वावेह, मा दुस्सले । अहवा - दुस्सीले, मा सुसीले । एवं जानपदा, नागरा, नगरब्धंतरा, बाहिरा, कुमारा अकतदारसंगहा ॥ [ भा. 2583 ] ओहीमाती नातुं, जे दिक्खमुवेंति तत्थ बहुगा उ । ते वेंति समनुजाण, असती पुरिसे य जे य बहु ॥ - असति त्ति ओहिमादीण, पुरिसे पव्वावेंति जो वा थी - पुरिसादियाण बहुतरो वग्गो तं पव्वावेति ॥ [भा.2584] एताणि वितरति तहिं, कम्मघण कक्खडो उ निव्विसए । भरहाहिवो na'si तुमं, पभवामी अप्पणो रज्जे । / चू-कोति एयाणिवितरति, कोति पुण अतिपंतो "कम्मघणो " त्ति - कम्मबहुलो ऽकक्खडो" तिब्वकम्मोदए वट्टमाणो निव्विसए आणवेज्ज । तत्थ पुलागलद्धिमादिणा वत्तव्वं - भरहाहिवो na'si तुमं । सो भणति - जै वि णो भरहाहिवो तहावि अप्पणो रज्जे पभवामि ॥ सो पण णिव्विस इमेण कज्रेण करेति [ भा. 2585 ] दिक्खेहिं अच्छंता, अमंगलं वा मए इमे दिट्ठा । मा वा न पुणो देच्छं अभिक्खणं चेति निव्विसए । चू- मा अच्छंता दिक्खेहिति, अमंगलं वा, इमे मए दिट्ठा मा पुणो अभिक्खणं देच्छामि, एतेण कारणेण निव्विस ॥ भणति तत्थ [भा. 2586 ] अनुसट्ठी धम्मकहा, विज्जनिमित्ते पभुस्स करणं वा । भिक्खे अलब्भाणे, अद्धाणे जा जहिं जयणा ॥ चू- अनुसट्ठी धम्मका विज्जा-मंत-निमित्तादिएहिं उवसामिज्जति । अनुवसमंते जति पभूतो करणं करेति ॥ [भा. 2587] वेव्वियलद्धी वा, ईसत्थे विज्जओरसबली वा । तवलद्धि पुलागो वा, पेल्लेति तमेतरे गुरुगा ॥ चू- जहा भगवया "विण्हुणा" अनगारेण, ईसत्थए क जो कयकरणो, विजासमत्थो वा Page #59 -------------------------------------------------------------------------- ________________ 56 निशीथ - छेदसूत्रम् - 2-9/597 जहा "अज्जखौडो", सहस्सजोही वा उरस्सबलेण जुत्तो, तवसा वा जस्स तेलद्धी उप्पणा, लागलद्धी वा एरिसो समत्थो वंधिता पुत्तं सरज्जे ठवेति । अहवा-अप्पणा वट्टावेति जावरायपुत्तो जोग्गो लद्धो । इतरो पुण asamattho jai pelleti to cugurugaa| अनुवसमंते निग्गंतव्व, निग्गएहिं उग्गुमुप्पायणेसणासुद्धं भुंजतेहिं गंतव्वं, जाहे न लब्भइ ताहे पणगपरिहाणीए जतितुं घेप्पति, अद्धाणे जा जयमा वृत्ता सा जयणा इहा वि दट्ठव्वा । मू. (598) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाओ दसाभिसेयाओ रायहानिओ उद्दिट्ठाओ गणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खूत्तो वा निक्खमति वा पविसति वा, निक्खमंतं वा पविसंतं वा सातिज्जति । तं जहा-चंपा महुरा वाणारसी सावत्थी सायं कंपिल्लं कोसंबी मिहिला हत्थिणपुरं रायगिहं वा ॥ चू- "इमा' प्रत्यक्षीभावे, दस इति संख्या, राईण ठाणं रायधाणि त्ति उद्दिद्वातो, गणियाओ दस, देजियाओ नामेहिं, अंतो मासस्स दुक्खुत्तो तिक्खुत्तो वा निक्खम-पवेसं करेंतस्स ङ्क । [भा. 2588 ] दसहिं य रायहाणी, सेसाणं सूयणा कया होइ। माससंतो दुग-तिग, ताओ अतितम्मि आणादी । / चू- अन्नाओ वि नयरीओ बहुजनसंपगाढाओ नो पविसियव्वं ॥ इमा सूत्रस्य व्याख्या[मा. 2589] इम इति पच्चक्खम्मी, दस संखा जत्थ राइणो ठाणा । u-रायहाणी, गमिता दस वंज चंपादी ॥ चू- नामेहिं वंजियाओ चंपादि ॥ [ भा. 2590] चंपा महुरा वाणारसी य सावत्थिमेव साएतं । हथिणपुर कंपिल्लं, मिहिला कोसंबि रायगिहं । / चू- बारसचक्कीण एया रायहाणीओ ॥ [भा. 2591] संती कुद्दूय अरो, तिन्नि वि जिनचक्की एक्कहिं जाया । तेन दस होंति जत्थ व, केसवजाया जणाइण्णा । / चू- जासु वा नगरीसु केसवा अन्ना वि जा जणाइण्णा सा वि वज्जणिज्जा । / तत्थ को दोसो ? [भा. 2592] तरुणा वेसित्थि विवाहरायमादीसु होति सतिकरणं । आउज्ज- गीयसद्दे, इत्थीसद्दे य सवियारे ॥ चू- तरुणे हातविंलित्ते थीगुम्मपरिवुडे दङ्कण, वेसित्थीओ उत्तरवेउब्वियाओ, वीवाहे य विवाहरिद्धिसमिद्धे आहिंडमाणो, रायाऽनेयविविहरिद्धिजुत्ते निंतानिंते दठ्ठे भुत्तभोगीणं सतिकरणं, अभुत्ताणं कौयं पडिगमणादी दोसा । आदिसद्दातो बहु नडनट्ठादि आओज्जाणि वा ततविततादीणि गीयसद्दाणि वा ललिय-विलासहसिय-भणियाणि, मंजुलाणि य इत्थीसद्दाणि, सविगारग्गहणातो मोहोदीरगा ॥ [भा. 2593] रूवं आभरणविहिं, वत्थालंकार भोयणे गंधे । मत्तुम्मत्तविउव्वण, वाहण-जाणे सतीकरणं ॥ चू-सिंगारागाररूवाणि, hAra'ddhahArAdiyA आभरणविधी, वत्था "आजीनसहिणादिया" सत्तमुद्देसगाभिहिता, केसपुष्पादि अलंकारो, विविधं वंजणोववेयं भोयणजायं भुंजमाणं पासित्ता, Page #60 -------------------------------------------------------------------------- ________________ उद्देशक : 9, मूलं-598, [भा. 2553] मिगंड-कप्पूरागरु-कुंकुमचंदण-तुरुक्खादिए गंधे, तहा मत्तेविलोलधोलंतनयमे, उत्प्राबल्येन मत्ते उन्मत्ते दरमत्तो वा उन्मत्तो, विविधवेसेहिं विउब्विया, आसादिवाहणारूढा, सिबियादिएहिं जाणेहिं गच्छमामे पासित्ता, सतिकरणादिएहिं दोसेहिं संजमाओ भज्जेज्ज । अहवा - वेहनसं गद्धपटुं वा करेज्ज । / इमे य विराधनादोसा[भा.2594] हय-गय-रह-सम्मद्दे, जणसम्मद्दे य आय्वाव्त्ती। भिक्ख वियार विहारे, सज्झायज्झाणपलिमंथो । चू- हय-गय-रह-जाणसम्मद्देण आयविराहणा भवेत बहुजणसम्मद्देण रोहिय-रत्थासु दिक्खंतस्स भिक्खवियारे विहारेसु सज्झाएसु य पलिमंथो अच्चाउले झाणपलिमंथो । जम्हा एते दोसा तम्हा एत्थ न गंतव्वं । भवे कारणं[भा.2595] बितियपदे, असिवादी, उवहिस्स वा करणे व लेवस्स । बहुगुणतरंच गच्छे, आयरियादि व्व आगाढे ॥ चू- अन्नो असिवं तेन अतिगम्मति, उवही वा अन्नओ न लब्मति, तत्थ सुलभो लेवो, गच्छवासीण वा तंबहुगणं खेत्तं, आयरियाणवा तत्थजवणिज्जंपाउग्गंवा ल्ब्भ्ति|आदिस्दाओ बाल-वुह-गिलाणाण वा अन्नतरे वा आगाढे पोय्न्ने॥अह्वा[भा.2596] रायादि-गाहणट्ठा, पदुट्ठ-उवसामणट्ठ-कज्जे वा। सेहे अतिच्छंता, गिलाण वेज्जोसहठ्ठा वा॥ दू-र्न्नोध्म्म्गाह्न्न्त्त्त्था। रन्नोअन्नस्सवा पदुद्रुस्स उवसमट्ठा । सेहोवा तत्थठितो सण्णायगाण य अगम्मो, तम्मज्झेण वा गच्छिउकामो, गिलाणस्स वा वेजोसह - निमित्तं ॥ मू. (599)जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्तामं असनं वा पानं वा खाइमं वासाइमंवा परस्स नीहडं पड्डिग्गाहेति, पडिग्गाहेंतं वा सातिजति । तंजहा-खत्तियाण वा राईण वा कुराईण वा राय-संसियाण वा राय-पेसियाण वा॥ बू-क्षतात् त्रायन्तीति क्षत्रिया आराक्षकेत्यर्थः, अधिवो राया, कुस्सितो राया कुराया। अहवा-पञ्चंत-नि कुराया, जे एतेसिंचेव प्रेष्या पेसिता, एतेसिं मीहडं-निसटुं-दत्तमित्यर्थः । [भा.2597] खत्तियमादी ठाणा, जतियमेत्ता उ आहिया सुत्ते। तेसूनीहड-गहणे, दोसा ते तं च बितियपदं । / मू. (600) जे भिक्खूरन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमंवा परस्स नीहडंपडिग्गाहेति, पडिग्गाहेंतं वासातिजति । तंजहा-नडाण वा नट्टाणवा कच्छुयाण वा जल्लाण वा मल्लाण वा मुट्ठियाणवावेलंबगाण वा कहगाण वा पवगाण वालासगाण वा दोखलयाण वा छत्ताणुयाण वा॥ चू-नाडगादि नाडयंता नडा, नट्ठा अकेल्ला, जल्ला राज्ञःस्तोत्रपाठकाः,अनाहमल्लगाणं पविट्ठा मल्ला, मुट्ठिया जुज्झणमल्ला, वेलंबला खेलं वा (?] अक्खातिगा कहाकारगा कहगा, नदीसमुद्दादिसु जे तरंति ते पवगा, जयसद्दपयोत्तारो लासगा भंडा इत्यर्थः । [भा.2598] नडमादी ठाणा खलु, जत्तियमेत्ता य आहिया सुत्ते। तेसूनीहड-गहणे, दोसा ते तं च बितियपदं । / Jain Education international Page #61 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - 2-9 / 600 मू. (601) जे भिक्खू रन्नो खत्तियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहे, पडिग्गाहेतं वा सातिजति । तं जहा- आस-पोसयाण वा हत्थि-पोसगाहेतं वा सातिज्जति । तं जहा- आस-पोसयाण वा हत्थि-पोसयाण वा महिस-पोसयाण वा वसह-पोसयाण वा सीह-पोसयाण वा वग्घ-पोसयाण वा अय-पोसयाण वा पोय-पोसयाण वा मिगपोसयाण वा सुण्ह-पोसयाण वा सूयर-पोसयाण वा मेंढ- पोसयाण वा कुक्कुड- पोसयाण वा चीरल्ल-पोसयाण वा हंस-पोसयाण वा मयूर-पोसयाण वा सुय-पोसयाण वा ॥ 58 चू- बृहत्तरा रक्तपादा वट्टा, अल्पतरा लावगा । [भा. 2599] पोसगमादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । ते नीहड- गहणे, दोसा ते तं च बितियपदं ॥ मू. (602) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति । तं जहा- आस-दमगाण वा हत्थि - दमगाण वा । / मू. (603) जे भिक्खू रन्नो खत्तियाणं मुदियामं मुद्धाभिसित्ताणं वा असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ, पडिग्गार्हतं वा सातिज्जति । तं जहा- आस-मिठाण वाहत्थ - मिंठाण वा ॥ मू. (604) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ, पडिग्गाहेतं वा सातिज्जति । तं जहा आस-रोहाण वा हत्थि - रोहाण वा । / [भा. 2600 ] दमगादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते । तेसू नीहड-गहणे, दोसा ते तं च बितियपदं ॥ [भा. 2601] आसाण य हत्थीण य, दमगा जे पढमताए विनियंति । परियट्टमेंठ पच्छा, आरोहा जुद्धकालम्मि । / चू- जे पढमं वियणं गार्हेति ते दमगा, जे जना जोगासणेहिं वावारं वर्हेति ते मेंठा, जुद्धकाले जे आरुंहति ते आरोहा ॥ मू. (605) जे भिक्खू रन्नो खत्तियाणं मदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति । तं जहा - सत्थवाहाण वा संवाहावयाण वा अब्भंगावयाण वा उव्वद्वावयाण वा मज्जावयाण वा मंडावयाण वा छत्त-ग्गहाण वा चामर-ग्गहाण वा हडप्प-ग्गहाण वा परियट्ट-ग्गहाण वा दीविय-ग्गहाण वा असि-ग्गहाण वा धणुग्गाहाण वा सत्ति-ग्गहाण वा कोंत-ग्गहाण वा ॥ चू-ईसत्थमादियाणि रायस्त्थाणि आहयंति कथयंति ते सत्थवाहा, पडिमद्दंति जे ते परमद्दा शयन -काले परिपिंट्टंति, शतपाकादिना तैलेन अब्भंगेति पादेहिं, उवट्टेति ण्हावेति जे ते मज्जावका, मौडादिणा मंडेति जे ते मंडावगा, वस्त्रपरावर्तं गृण्हन्ति जे ते परियट्टगा, आभरणभंडय "हडप्पो", चावं धणुयं, असी खग्गं । [भा. 2602] सत्थवाहादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । Page #62 -------------------------------------------------------------------------- ________________ उद्देशक : 9, मूलं-605, [भा. 2602] तेसूनीहड-गहणे, दोसा ते तं च बितियपदं । मू. (606) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति । तं जहा - वरसि-धराण वा कंचुइजाण वा दोवारियाण वा डंडारक्खियाण वा॥ [भा.2603] वरिसधरट्ठाणादी, जत्तियमेत्ता उ आहिया सुत्ते। तेसूनीहड-गहणे, दोसा ते तं च बितियपदं ॥ मू. (607) जे भिखू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असनं वा पानं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति । तं जहा - खुजाण वा चिलाइयाण वा वामणीण वा पडभीण वा बब्बरीण वा पाउसीण वा जोणियाण वा पल्हवियाण वाईसणीण वा थारुगिणीण वा लौसीण वा लासीण वा सिंहलीण वा आलवीण वा पुलिंदीण वा सबरीण वा परिसणीण वा, तं सेवमाणे आवजति चाउम्मासियं परिहारहाणं अनुग्घाइयं ॥ चू-शरीरवक्राखुज्जा, पट्ठिवदुगाहारा (पट्टी कुजागारा] निग्गता वडभं, सेसा विसयाभिहाणेहिं वत्तव्यं । [भा.2604] खुजाई ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। तेसूनीहड-गहणे, दोसा ते तं च बिहियपदं । [भा.2605] अद्धाण-सद्ददोसा, दुगुंछिता loe sNkstikrnnN| Ata-परसमुत्थेहिं, कड्डणगहणादिया दोसा । / धू-खुजादियासु गच्छंतस्स अद्धा (ट्ठा]णदोसा । गीयादिया य सद्ददोसा । दुगुं छिताओ य ताओ लोए, अप्पायारसेवणे संकिज्जति । भुत्ताण सतिकरणादिया दोसा |इत्रान्न्कौय्ण् । आयपर-उभयसमुत्था य दोसा । सो वा इत्थं, इत्थी वा तं बला गेण्हेज । गेन्न्ह्न्न्-क्द्द्द्द्न्न्दोसा॥ उद्देशकः-9 समाप्तः मुनिदीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे नवमौद्देशकस्य [भद्रबाहु स्वामिरचिता नियुक्ति युक्तं] संघदास गणि विरचितं भाष्यं एवं जिनदास महत्तरविरिचता चूर्णिः प्रिस्माप्ता। (उद्देशकः-10) चू-उक्त- नवमोद्देशकः । इदानीं दशमः । तस्सिमो संबंधो[भा.2606] मा भुंज रायपिंडं, ति चोइतो तत्थ मुच्छितो गिद्धो। खुजाती मा वच्चसु, आगाढ च उप्पती दसमे । / चू-गुरुणा चेतितो मुच्छिय गिद्धे एकार्थवचने । अहवा-तं भुंजतो संजमासंजमं न याणति मूर्छितवत्, मुच्छितो अभिलाषमात्रगृद्धः । अहवा - खुजादियाणमालयं वच्चेति । चोदितो आगाढवयणं भणेज्ज । एस उप्पत्ती आगाढवयणस्स । dasamuddesagassa esa sNbNdho|| mU. (608) je भिक्खू भदंतं आगाढं वदति, वदंतं वा सातिजति ॥ चू- "जे'' इति निद्देसे, "भिक्खू" पुव्ववण्णिओ, "भदि कल्याणे सुखे च दीसिस्तुतिसौख्येषु ___ Page #63 -------------------------------------------------------------------------- ________________ 60 निशीथ - छेदसूत्रम् - 210/608 वा", माहात्म्यस्य सिलोकः "भदंतो" आचार्यः । अत्यर्थः गाढं आगाढं । "वद् व्यक्तायां वाचि" अन्नं वा वदंतं अनुमोदेति । निजुत्ती [भा. 2607 ] आगाढं पि य दुविहं, होइ असूयाइ तह य सूयाए । एएस पत्तेयं, दोहं पि परूवणं वोच्छं । / चू- आगाढं द्विविधं - असूताए सूताए वा ॥ आगाढफरुसोभयसुत्ताण तिन्न वि इमं सरूवं[भा. 2608] गादुत्तं गूहणकरं, गाहेतुम्हं व तेन आगाढं । नेहरहितं तु फरुसं, उभ संजोयणा नवरं ॥ चू- गाढं उक्तं गादुत्तं तं केरिसं ? "गूहणकरं" अन्यस्याख्यातुं न शक्यते । अहवा सरीरस्योष्मा येनोक्तेन जायते तमागाढं । नेहरहियं निष्पिवासं फरुसं भण्णति । गाढफरुसं उभयं ततियसुत्ते- संजोगो दोह वि ॥ सूयासूयवयणाणं इमेहिं दारेहिं सरूवं जाणियव्वं [भा. 2610] [मा. 2609] जाति-कुल- रूव-भासा, धन बल परियाग जस तवे लाभे । सत्त-वय-बुद्धि धारण, उग्गह सीले समायारी ॥ अम्हे मो जातिहीना, जातीमंतेहि को विरोहो ने । एस असूया सुया, तु नवरि परवत्थु निद्देसो । / चू-लोकप्रसिद्धं उल्लिंगितवचनं सूचा । अत्र ताद्दसं न गृहीतव्यं, इह तु परं दोषेण सूचयति स्पष्टमेव दोषं भाषतीत्यर्थः । परवत्थु निद्देसो नाम भंतं चैव भणति - तुमं जातिहीणो त्ति । [भा. 2611] अम्हे मो कुल - हीणा, को कुलपुत्तेहिं सह विरोहो ने । [भा. 2612] एश: असूया सूया, तु नवरि परवत्थु निद्देसो ॥ अम्हे मो रूव-हिणा, सरूवदेहेसु को विरोहो ने । एस असूया सूया, तु नवरि परवत्थु निद्देसो । / [ भा. 2613] अम्हे मो अकतमुहा, अलं विवाएण ने कतमुहेहिं । एस असूया सूया, तु नवरि परवत्थु निद्देसो । / चू- वाग्मी - कृतमुखः । भासाए द्वितीयव्याख्यानम् [ भा. 2614] खर-फरुस-निट्ठरं ने, वक्कं तुज्झं मिय-महुर-गंभीरं । एस असूया सूया, तु नवरि परवत्थु निद्देसो । / चू- सरोसवयणमिव अकंतं खरं, प्रणय- नेह - नित्तण्हं फरुसं, जगारादियं अनुवयारं निडुरं, "ने" इत्यात्मनिर्देशे, अक्खरेहिं मितं, अत्याभिधाणेहिं मधुरं, सरेण गंभीरं ॥ अम्हे मो धन-हीना, आसि अगारम्मि इडिमं तुम्मे । [ भा. 2615] [भा. 2616] एस असूया सूया, तुणवरि परवत्थु निद्देसो ॥ एमेव सेसएस वि, जोएयव्वा असूय-सूयाओ । आतगता तु असूया, सूया पुण पागडं भणति । / अप्पणो दोसं भासति, न परस्स एसा असूया । न अप्पणी, परस्स फुडमेव दोसं भासति एसा सूया, सूयंतीत्ति सूया । ओरसबल-युक्तो बलवान् । परियायो प्रव्रज्याकालः । लोके ख्यातिर्महात्मा Page #64 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-608, [भा. 2616] इति यशः, संजमो वा चउत्थादिओ तवो । आहारोवकरणादिएसु लद्धिमं लाभो । सत्वेन युक्तः शक्तो वा शक्तः । प्रथमे वयसि वर्तमानः त्रिदशवत् वयवं, जो वाजम्मिवए ठितो तस्स तहा गुणं भास्ति|उप्प्त्तियादिबुद्धिजुत्तो बुद्धिम्ण्|धार्न्ना द्ध्स्मृति। बहुबहुविधक्षिप्रानिश्रितासंदिग्धध्रुवाणां उग्गहं करेति । अवकोहादिणा सीलेण जुत्तो सीलवं । चक्कवालसामायारीए जुत्तो कुसलो वा । एते अत्था सव्वे सूयासूएहिं भाणियव्वा । / [भा.2617] एक्केक्का सा दुविहा, संतमसंता य अप्पणि परे य । पच्चक्ख परोक्खा विय, असंत पञ्चक्ख दोस्य्रा॥ चू-आतगता असूया, परगता सूया |असूया संतासंताय । सूया वि संतासंता य । जहत्थेण ठियं संतं । अभूतार्थं अनृतं असंतं । परस्सजंपभासति तं (परोखं] पच्चक्खं वा असंतं पच्चखं महंतदोसतरं भवति ॥अह्वा-इमेहिण् अप्पानं परं वा पसंसति निंदति वा[भा.2618] गणिवायते बहुसुते, मेधा वायरिय धम्मकहि वादी। अप्पकसाए थूले, तेणुए दीहे य मडहे y॥ [भा.2619] अम्हे खमणा न गणी, को गणिवसहेह सह विरोहो ने । एस असूया सूया, तुनवरि परवत्थु-निद्देसो । / [भा.2620] अगणिं व गणिं बूया, गणिं व अगणिं तु हासमादीहिं । एवं सेसपएसुवि, सप्पडिवक्खं तु नेयव्वं । / धू- सेसा पदा भुस्सुयादिया। विचित्तं बहुयं च सुयं बहुस्सुतो । तिविधो मेधावी-गहणधारणा-मेरामेधावी य । आयरिओ गच्छाहिवती, तत्थेवं भासति अम्हे के आयरियत्तस्स जे सामायारिं पि न यानामो । अहवा भणाति - तुम को आयरियत्तस्स, जो सामायारि पि न याणसि । चउबिहाए अक्खेवणिमादियाए धम्मकहालद्धीए जुत्तो। ससमयपरसमएसुकतागमो उप्पन्नप्पतिमो वादी । बहुअल्पकषायं । क्रियासु अदक्षः स्थूरः । तनुर्दक्षः । जड्डामो थूर देहा को तनुदेहेहिं ने सह विरोहो। घट्टेमो निच्च उवरिं, 2मडहसरीरेहिं को विरोहो ने। निंदं वा करेति थुती y। परमप्पणो कहंतरं नाउं परवयणपयोगवसा पच्चत्तरमप्पणा देति॥ एतेसामण्णतरं आगाढं जो वदति तस्सिमा सोही। [भा.2621] छेदादी आरोवण, नेयव्वा जाव मासियं लहुयं । आयरिए वसभम्मि य, भिक्खुम्मि य खुड्डए चेव । / [भा.2622] आयरिओ आयरियं, आगाढं वयति पावैच्छेयं । वसभे छग्गुरु भिक्खुम्मिच्छलहू खुड्डए गुरुगा। चू-आयरिओ आयरियं आगाढं वदति छेदो । आयरिओ वसभं फ्रम । आयरिओ भिक्खुं फ्रर्की । आयरिओ खुड्का । / [भा.2623] वसभे छगुरुगाई, छल्लहुगा भिक्खू खुड्ड गुरुगाई। अंतो पुण सिं चौलहू, मासगुरु मासलहुओ y॥ चू-वसभो आयरियं आगाढं वदेति (गु)| वसभो वसभं (ल) वसभो भिक्खं का । वसभो खुडं ङ्क । भिक्खू आरियं आगाढं वदति ph'| भिक्खू वसभंका । भिक्खू भिक्खुं । भिक्खू खुडं Page #65 -------------------------------------------------------------------------- ________________ 62 निशीथ-छेदसूत्रम् -2-10/608 मासगुरु । खुडओ आयरियं आगाढं वदति का । खुड्डओ वसभंङ्क । खुड्डो भिक्खु मास लघु । खुड्डुओ खुड्डयं मासलघु । अहवा - अन्यः प्रायश्चिततक्रमः । [भा.2624] पंचण्हायरियाई, चेया एक्केक्क हासणा अहवा । राइंदियवीसंतं, चउण्ह चत्तारि वि विसिट्ठा ॥ चू- आयरिय वसभ भिक्खू थेरो खुड्डो य छेदादी वीसराइंदियाइ अंते एतेणं चेव चारणियप्पओगेणं चारेयव्वं । जत्थ जत्थ चउगुरुगं तत्थ तत्थ सुत्तणिवाओ द्त्त्त्थ्व्वो॥ अहवापुव्वुत्ताण चउण्हं चउगुरुगंतवकालविसेसियं । अहवा- सव्वेसिं अविसिटुं चुगुरुण्॥ [भा.2625] जंचेव परट्ठाणे, आसायंतो उ पावए ओमं । तंचेव य ओमो विय, आशाइंतो वि रायणियं ॥ चू-परट्ठाणं पर प्रधानं ज्येष्ठामित्यर्थः । जसो ओमं आसादेंतोपावति, ओमो वितंचेवजेटुं आसादेंतो पावति । / 2625 ॥ [भा.2626] एएसामण्णयरं, आगाढं jo vade bhdNtaarN| so ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-असंखडयादयो दोसा, पक्खापक्खग्गहणे य ग्च्छ्भेदो॥कार्न्ने भणेजा वि[भा.2627] बितियपदमणप्पज्झे, appajjhe vA vaejja khiNsNto| उवलंभट्ठा य तधा, सीयंते वा वदेज्जा हि॥ चू-अणवज्झोवा साहू भणेजा, अणवज्झो वा भदंतोभणेज्ज |अप्प्ज्झो वा भणेज खिसणपरं भदंतं । सो आयरिओ बहुस्सुओ जातिहीनो सीसपडिच्छए अभिक्खं जातिमावीहिं खिंसति, सो सुत्तत्थे उवजीविउंन सक्केति, ताहे तस्स जातिसरणाए खिंसं उवालंभंवा करेज्ज । जो आयरिओ जाइहीणो "अहं न najjAmi"tti अन्ने साहू जातिमातिएहिं खिंसति । / तस्स अन्नापदेसेणैमा खिंसा[भा.2628] जातिकुलस्स सरिसयं करेहि न हि कोद्दवो भवे साली। आसललियं वराओ, चाएति न गद्दभो काउण्॥ चू-तुज्झ वि जं कुलं जाती वा तं अम्हेहिं परिन्नायं तो अप्पणो चेव जातिकुलं सरिसं करेहि । मा कोद्दवसमाणो हौं अप्पानं सालिसरिसं भण्णतु । नो वा गद्दभसमाणेहिं हौं जाती अस्सललितं काउं स्क्क्ति॥ विरूवेण खिंसमाणो इमं भण्णति[भा.2629] रूवस्सेव सरिसयं, करेहि न हु कोद्दवो भवे साली। आसललियं वराओ, चाएति न गद्दभो काउं । / चू-वायगो-गणी, आयरिओ वा, जेण कतो तस्सिमा खिंसा[भा.2630]अह वायगो त्ति भण्णाति, एस किर गणी अयं च आय्रिओ। सो वि मण्णे एरिसओ, जेण कओ एस आयरिओ ॥ चू-इमो उवालंभो खिंसते । सीतते वा[भा.2631] जाती-कुलस्स सरिसं, करेहि मा अप्पवेरिओ होहि । होज्ज हु ते परिवातो, गिहि-पक्खे साहु-पक्खे य । / ___ Page #66 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-589, [भा. 2631] चू-परिवयणं परिवातो अयसो अगुणकित्तणं इत्यर्थः । अहवा - इमो उवालंभो[भा.2632] जुत्तं नाम तुमे वायएण गणिया व एरिसं काउण्। आयरिएण व हौं, काऊणं किं च काहामो ॥ खू-जुत्तमितियुज्यते योग्यंवा, नामशब्दः पादपूरणे, इदं, नेति निर्देशे, वाचको वा आयरियस्स वा हौं किं एरिसं काऊण जुजति । अह तुब्भे चेव मज्जायरवखगा होतुं करेह तो अम्हे किं काहामो ॥ सीदंते वा इमो उवालंभो[भा.2633] अहवा न मज्ज जुत्तं, भदंत एयारिसाणि वोत्तुंजे । गुरुभत्तिं-चोइतमणो, भणामि लज्जं प्व्हिऊन्न्ण्॥ [भा.2634] वरतर मए सि भणितो, न यावि अन्ने पच्चुवालद्धे । छन्ने मम वेण्णप्पं, भणेज्ज अन्नो पगासेंतो । / खू-अहंतेपच्छण्मे दोसपच्छायणंकरेंतोभणामि, अन्नो पुणदोसकित्तणं करेंतो बहुजणमज्झे भणेज्ज, तेन वरतरं मए सि भ्न्नितो॥ एवं भणिज्जंतो जति रूसेज तो इमं भण्णति[भा.2635] तुम्हे मम आयरिया, हितोवएसि त्ति तेन सीसोऽहं । एवं वियाणमाणा, न हुजुञ्जति रूसिउं भंते । / घू-जेण मे हितोवएसं देह तेन तुब्बे ममं आयरिया, हिओवदेसिणो त्ति काउं अहं वि सीसत्तणं मे पडिवण्णो । किं च -जो जेण जम्मि ठाणम्मि ठावितो दंसणे व चरणेवा, सो तंतओ चुतं तम्मि चेव काउं भवे निरिणो । एवं वियाणमाणा तुब्भे किं रूसह ॥ [भा.2636] एमेव सेसएसुवि, तस्सेव हितट्ठिया व्दागाद्ध्ण्। रागं कुसुंभओ muyaina vihu avakoio sNto|| cU- एतं पायसो खिसंत-सीदंते भणति । "सेसेसु वि" अणप्पज्झादिएसु तस्सेव गुरुस्स हियट्ठता वदे आगाद्धं । अहवा - एयं आगाढवयणंच भदंते भणियं, सेसेसुवि उवज्झायादिएसु हियट्ठता वदे आगाढं । चोदगाह - जाणंतेहिं गुरु कहं आगाद भण्णति? उच्यते - कुसुंभगो अविकोवितो रागं जहा न मुंचति तहा गुरु वि एगंते जाव फुडोवदेसेण न विकोवितो ताव अनायारसेवणं न मुंचति । / किं चान्यत्[भा.2637] वत्थु वियाणिऊणं, एवं खिसे उवालभेजा वा । खिंसा तु निप्पिवासा, सपिवासो हो उवालंभो । / चू-आयरिय-उवज्झायादिया खर-मौयसज्झा वा रायमाईड्डि-मंता एते वत्थु जाणिऊण खिसा उवालंभो वा पयुंजियव्यो । निट्ठरं निण्हेहवयणं खिंसा, मौयसिणेहवयणं उवाल्ण्भो॥ [भा.2638] खिंसा खलु ओमम्मी, खरसज्झे वा विसीयमाणम्मि । रायणिय-उवालंभो, पुव्वगुरु महिड्डि माणी y॥ चू-ओमे खरसझे खिंसा पउज्जति । रातिणिओ आयरिओ जेठो वा पुव्वं गुरू आसी सो य कम्मभारिययाए पासत्थादी जातो, उन्निक्खंतो वा, रायादिमहिड्डिओ वा, अनिड्विमं पिजोमाणी, एतेसु उवालंभो पयुजतिं ॥ Page #67 -------------------------------------------------------------------------- ________________ 64 निशीथ-छेदसूत्रम् -2-10/609 मू. (609) जे भिक्खू भदंतं फरुसं वयै, वयंतं वा सातिज्ति॥ [भा.2639] जंलहुसगं तु फरुसं, बितिओद्देसम्मि वण्णितं पुव्वं । तेचेव निरवसेसं, दसमुद्देसम्मि नायव्वं ॥ चू-जहा बितिओद्देसे फरुसंतहा इहं पि ussagga'vavAtehiM वत्तव्वं । नवरं - इह आयरिये सुत्त्निवाओ॥ मू. (610) जे भिक्खू भदंतं आगाढं फरुसं वयै, वयंतं वा सातिज्जति । / [भा.2640] एसेव गमो नियमा, मीगसुत्ते वि होति नाय्व्वो। __ आगाढ-फरुसगम्मि, पुब्वे अवरम्मिय पदम्मी । / चू- जो एतेसु दोसु पुव्युत्तेसु सुत्तेसु गमो सो चेव इह मीसगसुत्ते गमो दट्ठव्वो । नवरं - संजोगपच्छित्तं भाणियव्वं ॥ मू. (611) जे भिक्खू भदंतं अन्नयरीए अच्चासायणाए अच्चासाएति, अच्चासाएंतं वा सातिजति ॥ चू- दसासु तेत्तीसं आसादणा भणिता, तासिं अन्नतराए आसादणाए आसादेति । आङित्युपसर्गो मर्यादावाचकः "सद्" विसरणगत्यवसानेषु । गुरुं पडुच्च विनयकरणे ज फलं तमायं सादेतीति आसादना । सा य आसादणा चउबिहा[भा.2641] दव्वे खेत्ते काले, भावे आसायणा मुणेयव्वा । एएसिं नाणत्तं, वोच्छामि अहानुपुवीए । / चू-चउण्ह दव्वादियाण इमा वक्खा[भा.2642] दव्वे आहारादिसु, खेत्ते गमणादिएसु नायव्वा । कालम्मि विवच्चासे, मिच्छा पडिवज्जा भावे ॥ चू-दव्वे आहारादिएसु । सेहे रातिणिएण सद्धिं असनं वा पानं वा खाइमं वा साइं वा आहारेमाणे तत्थ सेहतराए खलुखद्धं आहारेति। सेहेराइणिएण सद्धिं असनं वापानं वाखाइमं वा साइमं वा पडिग्गाहेत्ता तं रातिनियं अनापुच्छित्ता जस्स इच्छेत्ति तस्स खद्धं खद्धं dlyti। आदिग्गहणाओ वत्थादिया गुरुणोअदंसियापडि ज्ति। खेत्तेपुरतोपासतोमग्गओवाआसन्नं गमणं करेति, आदिग्गहणातो चिट्ठणनिसीयणादी आसन्ने करेति । कालम्मि विवच्चासो नाम सेहो रातिनियस्स रातो वा वियाले वा वाहरमाणस्स अपडिसुणेत्ता भवति । विणयेण पडिंसुणेयव्वं । तस्स पुण विनएण अपडिसुणेमाणस्स उस्सुत्तं भवति, तेन विवच्चासो भवति । भवे जंगुरू भणति तं न पडिवज्जति, अपडिवजंते य मिच्छा भवति । [भा.2643] काले उ सुयमाणे, अपडिसुणेतस्स होति आसयणा । मिच्छादिफरुसभावे, अंतरभासा य कहणा y॥ चू-"kAle"tti रातो वा वियाले वा गुरुणो वाहातस्स सुणेतो वि असुणेतो विव अच्छ्ति। एसा कालासादणा । इदानं भावासादणा - मिच्छा पडिवत्तितो भावे त्ति हिसि त्ति वत्ता, किं तुम ति वा, फरुसंभणाति, गुरुणो वा धम्मकहं कहेंतस्स अंतरभासा एसा भावासायणा ॥ दव्वादिएसुचौसु वि इमो अविनयदोसो Page #68 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं- 611, [भा. 2644] [भा. 2644 ] गुरुवच्चैया आसयणा तु धम्मस्स मूलछेदो तु । चतुपददोसा एते, एत्तो व विसेसियं वोच्छं । / चू- गुरुविनयकरणे कम्मक्खए जो आतो तं सादेति । अहवा - गुरुपञ्च्चतितो नाणादिया आयो, तं अविनयदोसेण सादेति न लभतीत्यर्थः । विनओ धम्मस्स मूलं, सो य अविनयजुत्तो तस्स छेदं करेति ॥ अहवा - धम्मस्स मूलं सम्मत्तं, गुरुआसादणाए तस्स छेदं करेति । दव्वादिएसु चउसु वि एते तो दोसा भणिया । एत्तो एक्केक्स्स विसेसेण भणाति[भा. 2645] सच्चित्तखद्धकारग, अविकडणमदंसणे भवे दोसा । इंगाल अविहि तेणिं, गलग्गुछूढात्ति सेसेसुं ॥ - गुरुणो अनालोतियं अपडिदेसियं vA jai bhujati to ime दोसा - सच्चित्तं फलकंदादी भुजेज्ज, अतिप्पमाणे वा भुंजेज्ज, तं अजीरंतं आदिज्ज वमेज्ज मारेज्ज व सरीरस्स वा अकारगं भुंजेज तेन से वाही भवेज, इंगालसघूमं वा भुंजे, अविधीए वा भुंजे सुरसुरं चवचवं, दुअं विलंबितं सपरिसाडिं मणवयकाएसु वा अगुत्तो भुंजे, सत्तविहालोयवज्जिते तेणियं भवति, ठाणादिसपगासणया भायणपक्खेवणया गुरुभावे सत्तविहो आलोगो, सता विजयणा सुविहियाणं । "सेसेसु" त्ति राइणिएण सद्धि खद्धं खद्धं, डायं डायं, रसियं रसियं, अमणुन्नं मणुन्नं इत्यादि गलए लगेज्जा, तुरिए अतिप्पमाणेण वा कवले उच्छूढ आयविराहणादिया दोसा ॥ दव्वासादणा गता । इदानि खेत्तासादणा दोसा [भा. 2646 ] घट्टण- रेणु-विनासो, तिपास ओभावणा भवे पुरतो । खेत्ते काल-पलित्ते, गिलाण असुणेंत अधिकरणं । / चू- आसन्नं गच्छंतस्स गुरुणा संघट्टणा भवति, पादुट्ठियरेणुना य वत्थविनासो भवति सो जति पासतो वामतो दाहिणतो मग्गतो य पुरतो गच्छंते ओभावणा आयरियस्स । एस खेत्तासादणा गता । इमे काले रातो वियाले वा पेलते आयरियस्स वाहरंतस्स अपडिसुणेमाणस्स सीसस्स गिलाणविराहणा हवेज, उवकरणदाहो वा अजंगमो आयरिओ डज्झे, अपडिसुणेमाणो वा अन्नेन साहुणा भणितो - कीस अकण्णसुएण अच्छसि त्ति, उत्तरादुत्तरेण अधिकरणसंभवो ॥ कालासादना गता । इदानिं भावासादना [भा. 2647] सेहादीण अवण्णा, परौत्थियगम्म परिभवो लोए । भावासायण दोसा, सम्ममनाउंटणा चेव ॥ 65 चू- सेहादिणो विचिंतेज्ज जहा - एते अम्हं जेङतरा आयरियस्स अवज्ञां करेंति तहा नज्जति नूनं एस पतितो, ते वि सेहा अवज्ञां करेज, एवं ससिस्सेहिं परिभूतो परतित्थियाण वि गम्मो भवति, लोगे य परिभूतो भवति । एते भावासादणा दोसा । गुरुणो उवदेसपदाणे सामणाउट्टंतस्स भावासादणा चेव ॥ "मिच्छा पडिवज्जणा भावे" त्ति अस्य व्याख्यामिच्छापडिवत्तीए, जे भाव जत्थ होंति सब्भूया । [भा. 2648 ] ते वित पडिवज्जणा य आसायणा तम्हा ॥ चू-मिच्छा अनृतं प्रतिपदनं प्रतिपत्ति, जत्थेति दव्वादिएसुजीवादिपदत्थेसु वा सुत्तज्झयण 165 Page #69 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/611 सुयक्खंधेसुवा, सब्भूया जे जिनपन्नत्ता भावा, ते गुरु अयाणंतो परिसामज्झे पन्नवेति, तत्थ उवदेसो सीसो तुण्हिक्को अच्छति, जाहे उढिओ वक्खाणाओ ताहे सीसो एगंते गुरुणो सब्भावं साहति । अह सीसो तेसु पदत्येसुपरिसामग्झे चेव वितहपडिवज्जणा एत्थ वुत्थाणं करेज्ज ताहे अविनयो भवति, अविनयपडिवत्तीए य तम्हा आसायणा भवति । अहवा - परिसामज्झे गुरू चोदितो वितहपडिवजणं करेज्ज, न सम्यक्प्रतिपद्यतीत्यर्थः । तम्हा सीसस्स आसायणा भवति । अहवा - गुरू जाणतो चेव अन्नहा अत्थं पन्नवेति, मा परप्पवादी दोसंभोग जहा सव्वस्स केवलिस्सा जुगवं दो नत्थि वोगा। एगोपयोगप्रतिपादनमित्यर्थः । तं च सेहतरातो जाणति - जहा अप-सिद्धंतं पन्नति, तत्थ जति वितहं पडिवज्जति आसादना sehss। चोदगाह - जमत्थं आयरिओ न याणति तमत्थं सीसो कहं जाणति? भण्णति[भा.2649] jaM'gAranagAratte, सुत तु सहसंभुतं य जं किं चि। तंगुरु अन्नहकहणे, नेवमिदं मिच्छ्प्द्दिव्त्ती॥ धू-जंतेन सेहतराएणगिहत्थत्तणे सुएल्लयं, अनागारत्ते वाअन्नतोसुयं, अप्पणा वाऊहितं, तं गुरुस्स अन्नहा कहिंतस्स सो भणेज्जा - न एयं भवति त्ति, निच्छापडिवत्तिओ आसादणा भ्व्ति॥ [भा.2650] एवं भणतो दोसो, इमं सुतं va'nnahiM मए एवं । सब्भूयमसब्भूए, एवं मिच्छाउप्द्दिव्त्ती॥ चू-एवं गुरुपडिकूलं भणतो आसादना दोसो भ्व्ति|अह्वा-सीसो गुरुं भणइ-तुज्झएवं पन्नवेंतस्स समयविराहणा दोसो भवति । मम एयं सुयं अन्नायरियसमीवे । एवं पन्नविजेते समयविराहणा दोसोन भ्व्ति। एवंसीसस्ससब्भूयमसब्भूयएवापरिसामझे मिच्छापडिवत्तिओ आसादना भ्व्ति। [भा.2651] जितियं पढमे ततिए, यहोति गेल्न्न्न्न्क्न्ज्मादीसु। अद्धाणादी बितिए, ओसन्नादी चुत्थ्म्मि॥ चू-बितियंति अववायपदं, पढमेत्ति दव्वासायणा, ततिए त्ति कालासादना, बितिए त्ति अद्धाणादिसु खेत्तासादणा, cautthe tti ओसन्नादिसु ठियस्स । तत्थ पढमततिय त्ति गेलण्णं पडुच्च बितियपदं भ्व्ति॥ [भा.2652] होज्ज गुरुओ गिलाणो, अपत्थदव्वं वतंच से इत्तुण्। अविगडमदंसितं वा, भुंजे खद्धं व दलएज्जा ॥ धू-गुरु गिलाणो, तस्स यजंअपत्थदव्वंतं लद्धं, ताहेतं अवियडितं अदंसियंवा सयंभुंजे, annassa vA anaapucchaaekhddhNkhddhNdlyti|maa सोरातिणिणो सयंभुंजिहिति, एवं गुरुरक्खणट्ठा अविनयं पि करेंतो सुद्धो॥ [भा.2653] कंटाइ-साहणट्ठा, अवथंभट्ठा va'lIno अद्धान्ने। संबाधुवस्सए वा, विस्साम-गिलाण छेद्सुए॥ धू-खेत्तासादणंपडुच्च अववातो भण्णति-अद्धाणे कंटादि-साहणट्ठा पुरतो गच्छति |विस्मे वा अवलंबणट्ठा पासतो अल्लीणो गच्छति । गिलाणस्स वा अवथंभणट्ठा अल्लीणो अच्छति । ww Page #70 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-611, [भा. 2653] संबाधुवस्सए वा आसन्नठितो अच्छति गच्छति वा |आय्रिय्स्स् वा विस्सामणं करेंतो आसन्नं चिट्ठति संघटेति वा । गिलाणस्स उव्वत्तणादी करेंतो संघट्टणादी करेति आसन्नं वा चिट्ठति । छेयसुयं वा वक्खाणेतो अप्पसदं वक्खाणेति मा अपरिणया सुणेहिंति, ताहे सोतारा आसन्नं त्थ्विज्ण्ति॥इमो कालाववादो[भा.2654] काले गिलाणवावड, सेहस्स व सारियं भवे बाहिं । संबाधुवस्सए वा, अधिकरणाई उ मा दोसा॥ चू-राओ वा दिया वा गिलाणवावडो गुरुस्स वाहरंतस्स न देज सई, सेहस्स वा सागारियं बाहिं अंतोठितो सुणेतो वि सदं न देज्ज, मा सण्णायगा सरंपच्चभिजाणित्ता उप्पवाहिति । साहूहिं वा ओतप्रोतं संबाधुवस्सए या सज्जं अलंभंतो उल्लंधिउं वयंतस्स वा अधिकरणादी दोसा तम्हा तत्थ ठियो चेव सदं करेज्जा । अहवा - गिहत्थसंबद्धे उवस्सए कारणठिया न मे अधिकरणादि दोसा भाविस्संति तम्हा आयरिओ सणियं वाहरति, तं च असुणंतो तुसिणीओ सुद्धो, अधिकरणदोसभया वा तुसिणीओ अच्छति तहा वि सुद्धो॥ [भा.2655] उल्लावं तु असत्तो, दाउं गिलाणो तहेव उठेउं । तुसिणी तत्थ गओ वा, सुणेज सो वाहरंतस्स ॥ चू-दिवा रातोवावाहरंतस्स गुरुस्स गिलाणउल्लावं दाउमसत्तो गिलाणोतुसिणीओअच्छेज्ज, उठेउं वा असत्तो तत्थ गतो पडिसुणेज्ज । शब्दं ददातीत्यर्थः । / इदानिं भावस्स अववादो भण्णति[भा.2656] भणति रहे जै एवं, हवेज्ज णिहोसमिहरहा दोसा। तुझे वि ताव ऊहह, भणति पगासे विदढमूढे ॥ चू-सेहतराएण आयरिओ परिसामझे न वत्तव्यो जहा तुमंपन्नवेसि एवं न भवति त्ति|तो कहिं तेन भाणियव्वं ? उच्यते - "रहे' एगंते भणति जहाहं पन्नवेमि । जति एवं भण्णति तो निद्दोस । "इहरहा" जहा तुमं पन्नवेह एवं समयविराहणा दोसो भवति । तुब्भे विमयाभिहितं अत्थं ऊहह-किं घडति न घडतीति, ताव शब्दः परिमाणवाचकः, जहा इमेण मे पहेण गंतव्वं जावतितंदटुं, एव इणमत्थं पुव्वावरेण ताव ऊहह जाव भ्वेअभिगो। अहवा-पदपूरणे (वा] दढं-हेडं जो मडू भूतत्थं अपडिवज्जंतो पगासं परिसामज्झे वि भ्न्न्न्न्ति॥ "ओसन्नादी चउत्थम्मि" अस्य व्याख्या[भा.2657] विरहे उ मठायंतं, ओसन्न भणति परिसमझे वि । न वि जामसि हित्तादि व, नडपढियं किं tuhNtennN॥ cU- osanno Ayario, virahe एगंते बहु भणितो - "sagoravaviramAhi"tti अट्ठायतो अविरमंतेत्यर्थः, परिसामझे विभण्णति-नयाणसि तुमं हितं वा अहियं वा नडपढितेण वा किं तुझतेण, पादेहिं वा संघट्टिजतिजेण सो अवमाणितो चिंतेति एते मं देवयमिव पेक्खंता इदानं मंओसन्नदोसेण दासमिव पासंति तं न एतेसिं दोसो,मज्झ दोसो, उज्जमामि ॥ मू. (612) जे भिक्खू अनंतकाय-संजुत्तं आहारं आहारेइ, आहारेंतं वा सातिजति ॥ चू-अनंतकातो मूलकंदो, अल्लगफलादि वा एवमादिसम्मिस्सं जो भुंजति तस्स चुगुरुण्। [भा.2658] जे भिक्खू असनादी, भुंजेज्ज अनंतकायसंजुत्तं । Page #71 -------------------------------------------------------------------------- ________________ 68 सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- आणादिया दोसा भवंति । इमे दोसा[भा. 2659 ] निशीथ - छेदसूत्रम् - 2 - 10/612 तं कायपरिचयती, तेन य भुत्तेण संजमं चयती । अतिखद्ध अनुचितेण य, विसूइगादीणि आयाए ॥ चू-इमा आयविराहणा तेन रसालेण अतिखद्धेण अनुचित्तेण य विसूतियादी भवे मरेज्ज रोगातंको भवेज्ज, एवं आयविराहणा । जम्हा एते दोसा तम्हा न वा, अजीरंते वा अन्नतरो भोत्तव्वं ॥ कारणे भुंजेज्जा[भा. 2660] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाणरोह वा, जयण इमा तत्थ कायव्वा ॥ धू- इमा वक्खमाण- जयणा[ भा. 2661] ओमं ति-भागमद्धे, ति-भाग आयंबिले चउत्यादी । निम्मिस्से मिस्से या, paritta'naMte य जा जतणा ॥ - जहा पलंबसुत्ते वक्खमाणा, जहा वा पेढे भणिया तहा वत्तव्वा । इमो से अक्खरत्थो - ओम एसणिज्जं भुंजति तिभागेण वा ऊणं एसणिज्जं भुंजति, अद्धं वा एसणिज्जं तिभागं वा एसणिज्जं, आयंबिलेण व अच्छति, चउत्थं वा करेति, न य अनंतकायसम्मिस्सं भुंजति, जाहे निमिस्सं न लब्भति ताहे परित्तकायमिस्सं गेण्हति, जाहे तं पि न लब्भति ताहे अनंतकायमिस्सं गेण्हति, जा य पणगादि जयणा सा दट्ठव्वा ॥ मू. (613) जे भिक्खू आहाकम्मं भुंजइ, भुंजंतं वा सातिज्ञ्जति । / चू-आधाकडं आहाकम्मं, तं जो भुंजति तस्स चउगुरुं आणादिणो य दोसा । तस्स आहाकम्मस्स कह संभव हवेज ? इमो भण्णति [ भा. 2662 ] साली - घय- गुल-गोरस, नवेसु वल्लीफलेसु जातेसु । पुण्ण दाणसड्डा, आहाकम्मे निमंतणया । / चू- कस्स ति दानरुइणो अभिगमसङ्घस्स वा नवो साली घरे पवेसितो ताहे दानसड्डो चिंतेति - पुव्वं जतीण दाउं पच्छा अप्पणा परिभोगं काहामि त्ति आहाकम्मं करेज । जहा सालीए एवं घृते गुडे गोरसे वा तुं बादिवल्लिफलेसु जातेसु पुण्णिनिमित्तं दाणसङ्घाति आहाकम्मं काउं साहुणो निमतेज ॥ तस्स य आहाकम्मस्स इमे दोसा [भा. 2633] आहाकम्मे तिविहे, आहारे उवधि वसहिमादीसु । आहाराकम्मं, चउव्विधं होइ असनादी । / चू- आहाकम्मं तिविधं - आहारे उवधि वसहीए य । आदिसद्दो नामादिभेप्रदर्शनार्थ, उत्तरभेदप्रदर्शनार्थ वा । आहाराहाकम्मं चउव्विधं असनादियं ॥ [मा. 2634] वही आहाकम्मं, वत्थे पाए य होइ नायव्वं । वत्थे पंचविधं पुण, तिविहं पुण होइ पायम्मि । / चू- उवधिआहाकम्मं दुविधं - वत्थे पादे य । तत्थ वत्थे पंचविह जंगियं भंगियं सणियं पत्तयं तिरीडपट्टं च । पादे तिविहं - लाउय दारुय मट्टियापादं च । एतेसिं वक्खाणं पूर्ववत् ॥ वसही आधाकम्मं, मूलगुणे चेव उत्तरगुणे य । [भा. 2665 ] Page #72 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-613, [भा. 2635] एक्केकं सत्तविहं, नायव्वं आनुपुव्वीए । चू-वसहीआहाकम्मं दुविध- मूलगुणाहाकम्मं उत्तरगुणाहाकम्मं च । मूलगुणे सत्तविहं इमं - पट्टीवंसो दो धारणाओ चत्तारि य मूलवेलीओ । उत्तरगुणे इमे सत्त- वंसग-कडण-ओकंचणछावण-लेवण-दुवार-भूमिकम्मे य । एतेसिं वक्खाणं पूर्ववत् ॥आहाक्म्म्स्स् इमे एगट्टिया[भा.2636] आहा अधे य य कम्मे, आयाकम्मे य अत्तकम्मे y। __तं पुण आहाकम्मं, नायव्वं कप्पती kss। cU-आहाए नामादिचउब्विहो निक्लेवो । दव्वाहा धणुं आहियं जीवा अग्गे आरोपिता इत्यर्थः, बैल्लाण वा खंधे जुगं आहितं । भावाहा आहाकर्मग्रहणादात्मनि कर्म आहितं, आत्मा वा कर्मणि आहितः । अहे कम्मे वि चउब्विहो निक्खेवो । उच्चानीचे नीचतरे च द्रव्यं क्रियते तं दव्वाहे कम्मं । आहाकम्मग्गहणातो जम्हा विसुद्धसंजमट्ठाणेहिंतो अप्पाणं आवसुद्धठाणे अहो अहो करेति तम्हा भावाहोकम्मं । ___आयाहम्मे विचउब्विधो निक्खेवो । दव्वायाहम्मे अनुवउत्तो पाणातिवायं क्रेण्तो। भावाते नाण-दंसण-चरणा, तं हणंतो भावाताहम्मं । अत्तकम्मे विचउव्विहो निक्खेवो । दव्वे अत्तकम्म अनुवउत्तस्स किरिया। भावे अत्तकम्मं अनुवउत्तस्स किरिया। भावेअत्तकम्मंआहाकम्मपरिणतो परकम्मं अत्तकम्मी करति । तं पुण आहाकम्मं कस्स पुरिसस्स कप्पति न कप्पति वा? अहवाकस्स तित्थे कथं कस्स कप्पति न कप्पति वा । / आधाकम्मकारी इमं दुविधं उद्दिस्स करेजा - ओहेण विभागेण वा । सो पुण ओहविभागो इमेहिं चौहिं दारेहिं अनुगंतव्यो[भा.2667] संघस्स पुरिम-पच्छिम-समणाणं चेव होइ समणीणं । चउण्हं उवस्सयाणं, कायव्व परूवणा होति। चू-आहाकम्मकारी सामण्णेण वा विसेसेण वा संघुद्देसं क्रेति। एवंसमणं-सामण्ण-विसेसेणं वा उद्दिस्सति । चउण्हं उवस्सयाणं सामण्णेण विसेसेण वा उद्देसं करेति । ते य इमे चौरो उवस्सया-पंचयामसमणाण एगो, समणीण बितिओ, एवं चाउज्जामियाण विदो, एवं चुरो॥ [भा.2668] संघं मसुद्दिसित्ता, पढमो बितिओ य समण-समणीणं । ततिओ उवस्सए खलु, चउत्थओ एग्पुरिस्ण्तु॥ चू-आहाकम्मकारी सामण्णे चौरो संकप्पेउं आहाकम्मं करेति- एगो संघ, बितिओ समणसमणीओ, ततिओ उवस्सए उद्दिसिउं करेति, चउत्थो एगपुरिसं उद्दिस्सति । / [भा.2669] जदि सव्वं उद्दिसिउं, संघं तु करेति दोण्ह विन कप्पे । अहवा सव्वे समणा, समणी वा तत्थ वितहेव । / चू-यदीत्यभ्युपगमे, सर्वमिति सामान्येन सर्वसंघ उद्दिसिउं करेति तो दोण्ह वि चउजामपंचजामाण न कप्पति । अहवा - दो पुरिम-मज्झिमा । अहवा - सव्वे समण-समणी य मण्णेण उद्दिस्ति|त्त्थेत्तिसाम्नुद्देसे तहेवजहा कडं संघस्सतहासमण-समणीण विचउजाम-पंचजामाण वि सव्वेसिं अकप्पं भवति । / विभागुद्देसे मं विहाणं[भा.2670] जै पुण पुरिमं संघ, उद्दिसती मज्झिमस्स तो कप्पे । __ मज्झिम उद्दिढे पुण, दोण्हं पि अकप्पियं होइ । Page #73 -------------------------------------------------------------------------- ________________ 30 निशीथ-छेदसूत्रम् -2-10/613 चू-जै पुरि उसभसामिसंघं उद्दिसिउं करेति तो मज्झिम-बावीस-तित्थकराण संघस्स कप्पं भवति, पच्छिमाण अकप्पं । अह मज्झिम-संघस्स उद्दिसिउं कडं तो दोण्ह विपुरिम-मज्झिमाण अकप्पं । अहवा- चउजाम-पंचजामाणं दोण्ह विअकप्पं । पच्छिमुद्दिद्वे पुरिम-पच्छिमाण अकप्पं मज्झिमाण कप्पं ॥ [भा.2671] एमेव समणवग्गे, समणीवग्गे य पुव्व्निद्दिवे। मज्झिमगाणं कप्पे, तेसि कडं दोण्ह विन कप्पे । / चू-पुव्वमिति रिसभसामिणो तित्थे जे समणा समणीओ वा ते उद्दिसिउं करेंति, तो तेसिं अकप्पं, मज्झिमाण पुण कप्पं । तेसिं मज्झिमाण कडं दोण्ह विपुरिमाण मज्झिमाण अकप्पं ॥ [भा.2672] पुरिसाणं एगस्स वि, कयं तु सव्वेसि पुरम-चरिमाणं । न वि कप्पे ठवणा मेत्तगंतु गहणं तहिं न्त्थि॥ चू-ओहेण एगपुरिसं समुद्दिस्स जं कयं तं सव्वेसिं पुरिम-पच्छिमाण अकप्पं । मज्झिमाण विसेसो - एगेण गहिएण सेसाण तत्थ कप्पं भवति । पुरिम-पच्छिमाण पुण एगेण वि गहिए सेसाण वि सव्वेसिं अकप्पं भवति "ठवणा" इति प्रज्ञापनमात्र नात्र संभवोऽस्तीत्यर्थः । अह मज्झिमगं एगं उद्दिसिउं करेति पुरिम-पच्छिमाणं समण-समणीणं सव्वेसिं अकप्पं । मज्झिमाणं पुण तस्सेवेगस्स अकप्पं सेसाणं भ्व्ति॥ [भा.2673] एवमुवस्सयपुरिमे, उद्दिद्वंतं न पच्छिमा भुण्जे। मज्झिमतव्वजाणं, कप्पे उद्दित्त्त्थ्स्म्पुव्वा॥ चू-एवं जति सामण्णेण उवस्सयाणं करेति तो सव्वेसिं अकप्पं भवति । अह पुरिमोवस्सए उद्दिसिउं करेति तो पुरिमाण-पच्छिमाण यसव्वेसिं अकप्पं, मज्झिमाणं पुण कप्पं भवति । अह मज्झिमोवस्सए सव्वउद्दिसिउं करेति तो मज्झिमाण पुणपुरिम-चरिमाण यसव्येसिंअकप्पंचेव भ्व्ति। "मज्झिमतव्वजाणं कप्पे'"त्तिअस्य व्याख्या- जतिमज्झिमसमणाण उवस्सए उद्दिसिउं करेति ते चेव समणे वज्जेउं मज्झिमाण चेव सेसगाण समण-समणिउवस्सगाण कप्पं भवतीत्यर्थः । "uddiThThasamapuvva"tti अस्य व्याख्या - पुव्व इति रिसभसामि वा । अहवा-पंचजामा ते उदिट्ठसमा, तेषां न कल्पयतीत्यर्थः । एवं प्रायसं पुरिम-मज्झिमाण भ्न्नित्ण्॥ इमं तु प्रायसं मज्झिम-पच्छिमाणं भण्णति[भा.2674] सव्वे समणा समणी, मज्झिमगा चेव पच्छिमा चेव्। मज्झिमग-समण-समणी, पच्छिमगा स्म्न्न्-स्म्न्नीओ। चू- "सव्वे समणा समणी" एत्थ सामण्णेण भणिते सव्वेसिं अकप्पं । "मज्झिमगा चेव" मज्झिमगाण समण-समणीण यौद्दिडंपच्छिमाणसव्वेसिंअकप्पं, मज्झिमपासावच्चिजाण सव्वेसिं कप्पं । मज्झिम-समणाण उद्दिर्3ह मज्झिम-समणीण कप्पं, सेसाणं सव्वेसिं अकप्पं । मज्झिमसमणीण उद्दिर्3ह मज्झिम-समणाण चेव कप्पं, सेसाण सव्वेसिं अकप्पं । पच्छिम-समणा उद्दिलं पच्छिमगाण समणाण समणीण य अकप्पं, मज्झिमगाण दोण्ह वि कप्पं । पच्छिम-समणीण उद्दिढे वि एवं चेव भाणियव्वं ॥ [भा.2675] उवसग-गणित-विभावित, उज्जुगजड्डा य वंकजड्डा य । Page #74 -------------------------------------------------------------------------- ________________ 71 उद्देशक : 10, मूलं-613, [भा. 2675] मज्झिमग उज्जुपन्ना, पेच्छा सण्णाइयागमणं । / चू-बहूणंउवस्सगाणंमज्झेपंच इतिगणिया |अमुगितिनामेहिण् विभातियागणियविभातिएसु चउभंगो काय्व्यो। मज्झिमाणपढमभंगे गणियविभातिताणचेअकप्प, सेसाण कप्पं । मज्झिमाण बितियभंगे जाव गणियप्पमाणेहिं न गहियंताव स्ववेसिं अकप्पं, तप्पमाणेहिंगहिते सेसाण कप्पं भवति । मज्झिमाणततियभंगजावतिया सरिसनामा सव्वेसिंअकप्पंसेसाण क्प्ण्भ्व्ति|म्ज्झिमान्न् चउत्थभंगे सव्वेसिं अकप्पं भवति । चोदग आह - किं कारणं - चउज्जामाण उद्दिट्टवजाण कप्पं, पंचाजामाण सव्वेसिं चेव अकप्पं ? अत्रोच्यते - पुरिमा रिज्जु जड्डा य । पच्छिमा वंक जड्डा य । मज्झिमा उज्ञुपन्ना नाणमंता य । तिविधाण वि साहूण नडपेच्छग-दिलुतेण निदरिसणं कज्जति । साहूण सण्णायगकुलागयाण गिहिणो उग्गमादिदोसे करेज्ज । तत्थ वि तिहा निदरिसणं क्ज्ति॥ [भा.2676] नडपेच्छंदटूणं, अवस्स आलोयणा न से कप्पे । कौगाती सोपेच्छति, न ते वि पुरिमाण तो सव्वे ॥ चू-न्द्द्बिल्ण्विन्नोन्न्द्दा|पुरिमान्न् साहूभिक्खादिनिग्गता, नडंटूण उज्जुत्तणेणंआयरियाणं अवस्स आलोयणं देंति, आयरिएण य भमिओ न वट्टति, न साहूण नडपेक्खणा कप्पते काउण्। आमंति अब्भुवगता पुणो अडतो कौआदी पेच्छति, छत्तो कौगो भण्णति - आलोइए गुरूहिं भणितो - न तुमं पेच्छसु । सो भण्णति - नडो वारितो न कौगो, एस मया कौओ दिट्ठो । आयरिओ भणइ - कौओ विन कप्पते दटुं । एवं उज्जुत्तणेण जावतितं पडिसिज्झति तावतियं वजेति । जाहे न सव्वं कप्पति त्ति वारितो ताहे सव्वे नडा वजेति ॥ [भा.2677] एमेव उग्गमादी, एकेक्कणिवारितेरते गिण्हे । . सव्वे विन कप्पंति, त्ति वारिओ जा जियं च्य्ति॥ चू- एमेव पुरिमाण उग्गमादिदोसं वारितो वजेइ, इतरं गेण्हति, जाहे वारिओ सव्वे वि उग्गादिदोसा न कप्पंति ताहे सव्वे जावजीवं परिचयति । / एवं सण्णायगा साहू वि एक्केक्को वारितो ठायति[भा.2678] सण्णातगा वि उज्जुत्तणेण कस्स कडं तुज्झ एयं ति। मम उद्दिछ न कप्पति, कीतं अन्नस्स वा प्क्रे। चू-जहा साहू सण्णायगावलोयणेण सण्णायगकुलंगतोतदा सण्णायगा वि किंचिअब्भुच्चयं करेज्ज । साहुणा पुच्छिया कस्सेयं तुम्हे कयं, ते उज्जुत्तणेण कहयंतितुज्झमेयं ति|सो साहू भणति -ममौदिटुंभत्तंन कप्पति, ताहे सोगिही कीयकडादिय करेति, अन्नस्स वा साहुस्स आहाकम्मादि करेज ॥ [भा.2679] सव्वेसि संजयाणं, उग्गमदोसा निवारिया सव्वे । इति कहिते पुरिमाणं, सव्वेसिं ते उ न क्रेण्ति॥ चू-एवं गिहीण जाहे कहियं सव्वे उग्गमदोस सव्वेसिं साहूणं न कप्पंति ताहे ते गिहिणो सव्वे उग्गमदोसे सव्वेसिं साहूणं न करेंति । इति उपप्रदर्शनार्थे । पुरिमा एव तिष्ठन्तीत्यर्थः ॥ "उज्जु-जड्डत्तणाण' इमं वक्खाणं[भा.2680] उज्जत्तणं से आलोयणाए जड्डत्तणं से जं भुंजे । Page #75 -------------------------------------------------------------------------- ________________ 72 निशीथ-छेदसूत्रम् -2-10/613 तज्जातिए न जाणति, गिही वि अन्नस्स अन्ने वा॥ चू-जं से आलोएतितं से उज्जुत्त्न्न्ण्|ज्ण्त्जातीए सव्वे दोसे न वजेति एयं से मतीए ज्द्द्त्त्न्न्ण्। गिहिणो वि जं अन्नस्स निवारियस्समण्णं करेंति, अन्नो व उग्गमदोसे करेति, एवं सिं मतीए जडत्तणं, जंपुणपुच्छित्ता फुडं साहति एवं सिं उज्जुत्तणं । "मज्झिम-उज्जुपन्नाणं" इमंवक्खाणं[भा.2681] उजुत्तणं से आलोयणाए पन्ना तु सेसवजणया । सण्णायगा वि दोसेण करेंतण्णेण स्व्वेसिण्॥ घू-जं रहे पडिसेविउं आलोएति, एयं से उज्जुत्तणं । जंतजातीए सव्वे दोसे वज्जति, एयं से प्न्न्त्त्न्न्ण्। गिहिणो विजहा एस एयस्सदोसोअकप्पो तहातजातीया सव्वे अकप्पा, जहा एयस्स तहा सव्वसाहूणं । अन्ने उग्गमदोसे अन्नेसिं साधूणं न कप्पंतीत्यर्थः ॥ "पच्छिमा vaMkajaDDa"tti अस्य व्याख्या[भा.2682] वंका उ न साहंती, पुट्ठा य भणंति उण्ह-कंटादी । पाहुणग-सद्ध-ऊसव, गिहिणो वि य वाउलं तेव्ण्॥ चू-वंकत्तणतो दोसे पडिसेविउंन साहंति, नालोचयंति, जडत्तणं से जं जाणंतो अजाणतो वा आत्मा' तिचारे प्रवर्तते । पुच्छिओ - तुमे नडो दिट्ठो? भणति - न मे दिट्ठो । तो किं तत्थ चिट्ठितो? भणति - त उण्हेणाभिहतो चिट्ठतो, कंटगो वा लग्गो, सो तत्थ चित्त्त्थ्तेन्नाव्न्नीतो। गिहिणो विपुच्छिताभणंति-पाहुणा आगता तेनमए अब्भुच्चओकओ, अप्पणो कओवा एरिसे भत्ते सद्धा उस्सवो वा अज्ज अम्हाणं, एवं गिहिणो वाउलेंति-व्यामोहमुत्पादयंति, न स्ब्भाव्माख्याय्ण्तीत्य्र्थ्ः। एतेण कारणेण चाउजाम-पंचजामाणआकम्मग्गहणे विसेसो क्तो। एवं संजतीण वि संजयसरिसगमो द्त्त्त्थ्व्वो॥ [भा.2683] एतेसामण्णतरं, आहाकम्मं तु गेण्हती जो उ । सो ANA अनवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-बितियपदेण इमेहिं कारणेहिं भुंजेज्जा[भा.2684] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, धितिं पडुच्चा व आहारे॥ चू-असिवगहिओ त्ति, तो पच्छा भोयणट्ठा । असिवगहितो वा, अलंभंतो बाहिं वा असिवं तेन अनिंतोओमे वि अकव्वंतोराअदुढे अप्पसारियंअच्छंतो, बोहिगभए भिक्खाए अनिग्गच्छंतो, गेलण्णे ओसधं पत्थभोयणं वा, अद्धाणे अद्धाणकप्पो असंथरंतो वा आहाकम्मलंभे गहणं करेज्ज । रोहए वि अप्फव्वंतो दुब्बलधिती वा प्राणसंधारणट्ठा आहारे, अन्नतरं वा कारणं पडुच्च आहारेज्ज । / गिलाण अद्धाणेसुइमा वक्खा[भा.2685] आयरिए अभिसेए, भिक्खुम्मि गिलाणगम्मि भ्य्न्नाओ। तिक्खुत्तो अडविपएसे, चतुपरियट्टे ततो घ्न्न्ण्॥ [भा.2686] गुरुगो जावजीवं, सुद्धमसुद्धण होइ कायव्वं । वसभे बारसवासा, अट्ठारस भिक्खुणो मासा । / चू-आयरिओ गिलाणो सुद्धस्स अलाभे आहाकम्मं भयति सेवतीत्यर्थः । एवं अभिसेओ Page #76 -------------------------------------------------------------------------- ________________ 73 उद्देशक : 10, मूलं-613, [भा. 2686] भिक्खूय्|अद्धान्ने पडिसेवणा पवेसउत्तिण्णा मज्झेवा तिक्खुत्तो हिंडिउंचपरियट्टे पणगहाणीए असंथरंतो जाहे चउगुरुं पत्तो ताहे गेण्हति । एवं न तस्स दोषेत्यर्थः ॥ मू. (614) जे भिक्खू पडुप्पन्नं निमित्तं वागरेति, वागरेतं वा सातिज्जति ॥ मू. (615) जे भिक्खू अनागयं निमित्तं वागरेति, वागरेंतं वा सातिजति ॥ चू-पडुप्पन्नं नाम वट्टमाणंलाभालाभाति वट्टमाणेवागरेति |annaagtNessyN निमित्तं वागरेतिआगामस्स काले लाभाति वागरेति । छव्विहं निमित्तं इमं[भा.2687] लाभालाभ-सुह-दुक्ख-जीवित-मरण तीत्व्जाई। गिहि-अन्नतित्थियाण व, जे भिक्खू वागरिजाणा । / चू-लाभालाभं सुहं दुक्खं जीवितं मरणं-एताणि छ अतीतकालवजामि वागरेति वर्तमान एष्ये इत्यर्थः । गिहीणं अन्नतित्थियाणं वा जो वागरेज भिक्खू सो आणादिदोसे पावेज । / छविह-वट्टमाणगप्रदर्शनार्थ[भा.2688] पट्ठविओ मे अमुओ, लभति न लब्मति व तस्सिमा वेला । वीमंसा दुक्खीहं, सुहीति अमुअंचते दुक्खं ॥ चू-अमुगो मया अमुगसमीवं पेसितो लाभनिमित्तं सो तत्थ तं लभेज न लभेज ? अहवाइमा तस्स आगमनवेला, सो लद्धलाभो अलद्धलाभो वा आगच्छति न वा? वीमंसट्टा वा कोइ पुच्छेज्ज - किमहं सुही दुक्खी वा ? अहवा - वट्टमाणकाले चेव वागरेति इमं ते सारीरं दुक्खं माणसंवा व्त्त्त्त्ति॥ [भा.2689] जीवति मओ त्ति वा, संकितम्मि एगतरगस्स निद्देसं । . एवं होहिति तुझं, तस्स व लाभादओ एस्से॥ चू-कोतिविदेसत्थोन नजति जीवतिमतोवा, एरिसे संकिते पुच्छितोएगतरनिद्देसंकरेज्ज, एवं वट्टमाणे । एस्से विजस्स पुच्छिज्जति - सो पच्चक्खो परोक्खो वा । पच्चक्खो भण्णति-तुझं एस्से काले एवं होहिति । लाभो अलाभो वा, सुहं दुक्खं वा, जीवियं मरणं वा । परोक्खे तस्सएस्से काले इमो लाभो अलाभो वा, सुहं दुक्खं, जीवितं मरण वा भविस्सति ॥ जीविय त्ति भणिते[भा.2690] आनंदं अपडिहयं, संखडिकरणं च उभयधा होइ। खेत्तादि मरण कोट्टण, अधिकरणमणागयं च ॥ चू-आनंदं अपडिहयं करेति वर्धमानकमित्यर्थः । मतो त्ति भणितो संखडिकरणं करेज्ज । एवं उभयहा अवि अधिकरणदोसो भवति । अहवा-मतो त्ति भणिते खित्तचित्तो भवे मरतिवा, उर-सिर-कुट्ठणादि वा करेज, मत्तिकिच्चकरणेसु वा अधिकरणं भवे । अहवा-अनागते निमित्ते वागरिते एते खित्तचित्तादिया दोसा भ्व्ण्ति॥ जंच निमित्त-बलेण कज्जसंघमं करेज्ज । / [भा.2691] उच्छाहो विसीदंते, अगंतुकामस्स होति ग्म्न्न्ण्तु। अहिकरण थिरीकणं, कय विक्कय सन्नियत्ती y॥ चू-अणागतनिमित्तवागरणेण कज्जे विसीदंतस्स उच्छाहो कतो भवति । लाभत्थिणो परदेसं Ford Page #77 -------------------------------------------------------------------------- ________________ 74 निशीथ-छेदसूत्रम् -2- 10/615 अगंतुकामस्सावस्स ते लाभो भविस्सतित्तिगमणं क्रेति। किसिमादि अधिकरणेसुविसीदंतस्स अवस्स वुड्डी भविस्सतित्ति वागरिए अधिकरणे स्थैर्यं भ्व्ति। अहवा-परदेसंगंतुकामस्स इहेव लाभो भविस्सतित्तिथिरीकतेअधिकरणं भवति । इमंकिणाहि इन्न्ण्विक्किन्नाहि|इतो कम्मारंभातो सन्नियत्ताहि इमम्मि कम्मारंभे पयट्टसु, एवं ते लाभो भविस्सति । एवं अधिकरण दोसा ॥ इमेय दोसा[भा.2692] आएस विसंवादे, पोस्-निच्छुभ्न्नादी-वोच्छेओ। अहिकरणं अन्नेन व, uDDAha'nnANa-वातो y॥ चू-आएसे य विसंवतिए पदोसं गच्छेज्ज । वसहीओ वा निच्छुभेज । आहारादिवसहाण वा वोच्छेदं करेज्ज । अन्नेन वा निमित्तिएण सद्धिं अधिकरणं भवे, अन्नेन वा निमित्तिएण संवादिते साधूण अन्नाण-वादो भवति, उड्डाहो य भवेज ॥ [भा.2693] नियमा तिकालविसए, निमित्ते छव्विहे हवति दोसो। सज्जं उ वट्टमाणे, आतुभए तत्थिमं नायं ॥ चू-नियमाअवस्संदोसो भवति, तिकालविसए अतीतेवट्टमाणे एस्सेय, छव्विहे लाभादिए सयमेव वर्तमानकाले आदेसे दोसो भवति, उभयमिति अप्पणो परस्स वा, तत्थिमं नातं दृष्टांत इत्य्र्थ्ः॥ [भा.2694] आकंपिता निमित्तेण, भोइणी होतिए चिरगतम्मि । पुव्वभणितं कधंते, आगतरुट्ठो य व्ल्वाते॥ [भा.2695] दाराभोगण एगागि, आगमो परियणस्स pcconniiN। पुच्छा य खमणकहणं, सादीय्ण्कार्सुविन्नादी। [भा.2696] कोहो बलवा-गभं, च पुच्छितो भणति पंचपुंडासो । फालण दिढे जति नेवं तुह अवितहं कति वा ॥ चू- एगो निमित्तिओ तेन भोतिणी गामसामिणी आकंपिता अविसंवातिनिमित्तेन आउत्त्त्तिता। अन्नता सा भोतिणी भोतियं चिरगतं पुच्छति - कया सो भोतितो आगच्छति? तेन कहियं-अमुगदिने अमुगवेलाए आग्च्छ्ति|ताहे तस्स नेमित्तियपुव्वभणितंइत्थिमादिपरियाणे सव्वं कहेति । सती असती त्ति मे दारं, तस्सआभोगणट्ठा एगागी आगतोपेच्छति-सव्वपरियणो पच्चोणीए निग्गतो a, मग्गति ता प्च्चोन्नी। तेन पुच्छियं - कहं ते णायं? तेहिं कहियं - एरिसो तारिसो खमगो नेमित्तिओ, तेन कहियं । सो गतोतं बाहिरित्ता निमित्तं पुच्छ्ति। तेन विसे सुविणादिसादीयंकारं निमित्तं अवितहं कहियं । सो भोतिओ तंमि कहिते ईसालुयभावेण रुट्ठो वडवाएसंपुच्छति-एस वलवा गब्भिणी, एतीए किं भविस्सति ? तेन भणियं-पंचपुडो आसो भविस्सति । तेन तक्खणा चेव फालविया दित्त्त्था|ताहे भोतितोभणति-"जइएवंन होतंतोतुह एवंपोर्ट्स फालिय्ण्होत्ण्|" एवंअवितनेमित्तिया केत्तिया भविस्संति, जम्हा एते दोसा तम्हा न वागरे ॥ भवे कारणं[भा.2697] असिवे ओमोयरि, रायदुटुं भए व गेल्न्न्न्ने। __ अद्धाण रोहए वा, जयणाए वागरे भिक्खू॥ [भा.2698] एतेह संथरंतो, पणगादी kamma'icchito sNto| Page #78 -------------------------------------------------------------------------- ________________ uddezaka : 10, मूलं-615, [भा. 2698] 75 एस्सेव पडुप्पन्न, व भणति भद्देसु उवुत्तो॥ चू-एतेहिंकारणेहिंअसंथरंतोपणगपरिहाणीए जाहे आहाकम्मंऐक्वंतोताहे पुव्वंआगमिस्स निमित्तं वागरेति भद्दगेसुअतीव उवउत्तो, पच्छा आगमिस्स पडुप्पन्नं । / मू. (616) जे भिक्खू सेहं अवहरै, अवहरेंतं वा सातिन्य्ज्ति॥ चू-सेहणिज्जो सेहो, जो तं अणोभव्वं अवहरति तस्स चउगुरुं । तं च सेहं न लभति । [भा.2699] seha'vahAro दुविहो, पव्वावियए ya'pavvayaMte y| एक्केको वि य दुविहो, पुरिसित्थिगतोय नाय्व्यो। चू-सेहावहारो दुविहो - पव्वतिते अपव्वतिते वा । पुणो दुविहो - एकेको पुरिसित्थिभेदेण नाय्व्यो। किहं पुण तस्सावहारो हवेज्ज?[भा.2700] पव्वावणिज बाहिं, ठवेत्तु भिक्खुस्स अतिगते संते । सेहस्स आसिआवण, अभिधारेते य पावयणी । / चू-कोति पव्वावणिज्जं ससहि सेहं घेत्तुं पट्टितो । तं भिक्खाकाले एगत्थ गामे बाहिं ठवेउं भिक्खट्ठा पविट्ठो, सो य अन्नेन साहुणा सेहो दिट्ठो । ततो स तेणं विप्पयारेउं आसियावितो। साधुविरहितो वा एगागी अभिधारेंतो वयंतो अंतरा अन्नेन विप्पयारेउं पव्वावितो । एते दो वि जया पावयणी जाता तदा अप्पणा चेव अप्पणो दिस-परिच्छेदं करिस्संति । / जेन सो बहि-द्वितो दिट्ठो सो इमो[भा.2701] सन्नातिगतो अद्धाओ व वंदणगपुच्छ सेहो मि। सो कत्थ मज्झ कज्जे, छायपिवासुस्स वा अद्द्ती॥ चू-सण्णाभूमिनिग्गतेन दिट्ठो,आदिसद्दातो भत्तादिपरिट्ठावणा-निग्गतेण दिट्ठो । अहवा - केणै अद्धाणनिग्गतेण दिट्ठो । सेहेण वंदितो साधू पुच्छति -को सि तुमं? कतो वा आगतो? कहिं वा पट्टितो? सेहेण भणियं - अमुगेण साहुणा सद्धिं पट्टितो पव्वजाभिप्पाएण । सो कत्थ साधू ? सेहो भणति - मज्झ कज्जे छायस्स पिवासियस्स वा भत्तपाणट्ठा अद्दि॥ सो साधू भणाति[भा.2702]मज्झमिणमन्नपानं, भुंजसु (उवजीव]'नुकंपयाए सुद्धो उ । पुट्ठमपुढे कहणे, एमेव य इयरहा दोसा । / चू-जति सो साहू साहम्मिउ त्ति अनुकंपाते भत्तपानं ददाति तो सुद्धो । सेहेण पुच्छितो अपुच्छितो जै धम्मं अनुकंपाए कहेति तो एमेव सुद्धो। अह अवहणट्ठा भत्तं पानं वा देति, धर्म वा अक्खति, तो से चउगुरुं पच्छित्तं, सेहंच न लभति ॥ इमे य अवहरणपयोगा[भा.2703] भत्ते पन्नवग निगृहणा य वावार झंपणा चेव । पट्ठवण सयं हरणे, सेहेऽव्वत्ते य वत्ते y॥ चू-अवहरणट्ठाए- "मम संबंधं essai"tti भत्तं से देति, धम्मंवा से पन्नवेइ । सो सेहो तस्स आउट्टो भणति- तुझ समीवे निक्खमामि, किंतु कहिं विमे गुविलपदेसे निगूहह, तस्स हंपुरतो न ठायामि । ताहे सोतं वावारेति -अमुगत्थ नलुक्काहिति । तत्थ निलुक्कं साघूपलालादिणा झंपेति - स्थगयतीत्यर्थः । अहवा - अन्नेहिं सद्धिं अन्नगामं पट्ठवेति । एगागिं वा पट्ठवेइ - "अमुगत्थ Page #79 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/696 वच्चह अहमवि अमुगदिने तत्थण्हामि" / अहवा-सयमेव घेत्तुंअवहरति । एतेसछसु पदेसु सेहे अव्वत्ते वत्ते य ॥ इमं पच्छित्तं[भा.2704] गुरुओ चौलहु चउगुरु, छल्लहु छग्गुरुगमेव छेदो य । . भिक्खूगणाइरियाणं, मूलं अणवठ्ठ पार्ण्ची॥ चू-भिक्खू जति अव्वत्तसाहुस्स अवहरणट्ठा भत्तं देति मासगुरुं । धम्मस्स पन्नवणाते चौलहुं । निगृहणवयणे चुगुरुण्। वावारणे छल्लहुं । झंपणे छ्ग्गुरुण्। पट्ठवणे सयं हरणे छेदो । एवं अव्वत्ते । वत्तेपुण चौलहुगाओआढत्तं मूले त्थाय्ति। गनिग्गहमातो उवज्झातो तस्स चौलहुगा आढत्तं अणवढे ठायति । आयरियस्स चउगुरुगाढत्तं पारंचिए त्थाय्ति॥एव्ण् ससहाए अवहरणं भणियं । जो पुण असहाओ अभिधारतो वयति तत्थिमं[भा.2705] अभिहारेंत वयंतो, पुट्ठो वच्चामहं अमुगमूलं । पन्नवण भत्तदानं, तहेव सेसा पया नस्थि । / चू-कोइ सेहो असहाओ एगागी कंचि आयरियं अभिधारतो वच्चति । तेन अंतरा गामे पंथे वा साधू दिट्ठो, नीयावत्तं से वंदणं कतं । तेन साहुणा पुच्छितो - कहिं वच्चसि? कतो वा आगओ? तेन कहियं - अमुगायरियस्स सगासे पव्वयणट्ठा वच्चामि । जति भिक्खू वुग्गाहणट्ठा अव्वत्तस्स भत्तदानं धारेति तो मासगुरुं, धम्म-पन्नवणाते चौलहुं । वत्ते चौलहुं चुगुरुगा। उवज्झायआयरियाणंछल्लहु उग्गुरुगा । हेढे एक्केक्कपदं हुसति । सेसा निगृहणादिया पदा नत्थि । अवराहपदाभावातो पच्छित्तं पिन विज्जति । / एस अपव्वाविए विधी भणितो । इमो पव्वाविते[भा.2706] पुरिसम्मि इत्थिगम्मि य, पव्वावितगम्मि एस चेव ग्मो। नायव्वो निरवसेसो, अव्वत्ते तहेव वत्ते य । / चू-जो अपव्वाविए विही पव्वाविएविएसचेव विधी |अव्व्त्ते वत्तेय निरवसेसो द्त्त्त्थ्व्यो। [भा.2707] एवं तु सो अवहितो, जाहे जातो सयंतु पाव्य्न्नी। निक्कारणे य गहितो, वच्चति ताहे पुरिल्लान्न्ण्॥ चू- एवं जो अवहितो सो जाहे सयमेव पावयणी जातो अधीतानुयोगीत्यर्थः । एसो अन्नो वा जो निक्कारणे केणति गहितो सो अप्पणो सयमेव दिसापरिच्छेदं काउं पुणो बोहिलाभठ्ठताए पुरिल्लाण चेव वच्चति ॥ भत्तदानादि अवहडस्स इमो अववादो भण्णति[भा.2708] अन्नस्स व असतीए, गुरुम्मि अब्भुजतेगतरजुत्ते । धारेति तमेव गणं, जो यहडो कार्न्न्ज्जाए। चू-जेणावहडो तस्स गच्छे अन्नो आयरिओ-नत्थि । अहवा - अस्थि सो अब्भज्जयमरणेणं अब्भुज्जयविहारेण वा जुत्तो प्रतिपन्नेत्यर्थः । ताहे सो अवहडोतंचेव गणं धरेइन पुरिल्लाणं ग्च्छ्ति। जै केणै आयरिएणं कारणजाएण अवहडो सो तं चेव गणं धरेइ, न पुरिल्लाणं गच्छति ॥ एवं चेव विसेसियतरं भण्णति[भा.2709] कारणजाए अवहडो, गणं धरेमाणा so hrNtss। जावेगो निम्मातो, पच्छा से अप्पणो इच्छा। चू-जो कारणेण अवहडो अन्नाभावे सो गणं धरेंतो हरंतस्स आभव्वो भवति । सो जेण Page #80 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 616, [ भा. 2709] कारणेण अवहडो जति तं कारणं न पूरेति तो पुरिल्लाण चेव आभव्वो हवति, न हरंतस्स । जो कारणेण अवहडो सो तम्मि गणे ताव अच्छति जाव एगो गीयत्थो णिम्मातो, पच्छा से अप्पणी इच्छा, तत्थ वा अच्छति, पुरिल्लाण वा गच्छति । इतरो पुण निक्कारणावहडो एगम्मि निम्माए पुरिल्लाण गच्छति, न तस्येच्छा इत्यर्थः ॥ [ भा. 2710] 77 एतेसामन्नतरं, अवहारं जो करेज्ज सेहस्स । सो ANA अणवत्थं, निच्छत्त-विराधनं पावे ॥ चू- किं पुण तं कारणं जेण अवहारं करेति ? [भा. 2711] नाऊण य वोच्छेदं, पुव्वगते कालियाणुजोगे य । सुत्तत्थजाणगस्सा, कप्पति सेहावहारो उ ॥ चू- कस्स ति आयारयस्स पुव्वगते वत्युं पाहुडं वा कालियसुत्ते वि सुतक्खंधो अज्झयणं उद्देसो वा अत्थि, तमन्नस्स नत्थि । जति तं अन्नस्स न संकामिज्जति तो वोच्छिज्जति । एवं नाऊण भत्तपाणपन्नवणादिएहिं अव्वत्तंवत्तं वा सुत्तजाणओ पुरिसो सेहावहारं करेज्ज । एवमादिकारणेसु कल्पते इत्यर्थः ॥ [भा. 2712] एमेव य इत्थीए, अभिधारंतीए तह वयंतीए । त्तव्वत्तागम, जव पुरिसस्स नायव्वो । चू- एवं इत्थी वि अभिधारंती जा गच्छति ससहाई वा जा वयति । वत्ताए अव्वत्तए वा जहेव गमो पुरिसाण तहेव इत्थीए वि नायव्वो बोधव्वमित्यर्थः ॥ मू. (617) जे भिक्खू सेहं विप्परिनामेति, विप्परिणामेतं वा सातिज्जति ॥ चू-कोति सेहो अहमेतस्स आयरियस्स समीवे पव्वायामित्ति परिणतो, तं विविधैः प्रकारैरात्मानं तेन परिनामयति त्ति विपरिनामेति । अहवा- विविधप्रकारैरात्मानं परिनामयति । विगतपरिनामेति विगतपरिनामं वा करोतीति विप्परिनामेति । [भा. 2713] विप्परिनामणसेहे, पव्वावियए ya'pavvayaMte य । एक्केक्का सा दुविहा, पुरिसित्थिगया य नायव्वा ॥ तह चेव भिहारंते, वंदिय पुच्छा य भत्तपन्नवणा । तह वि असंबज्झते, विप्परिनामो इमेहिं तु । / [भा. 2714] चू- तत्थेति जहाऽवहारे सहायो अभिधारंतो वा कस्सइ आयरियस्स पासं वच्चै, अंतरा य अन्नेन साहुना दिट्ठो । सेहेण य विनयपुव्विं तस्स वंदणयं कयं । साहुणा पुच्छितो कहिं वच्चसि ? तेन भणियं - अमुगायरियस्स सगासं पव्वतिउं वच्चामि । ताहे सो तं विप्परिनामेति भत्तदानधम्मपन्नवणाए य । / तह वि अपडिवज्रमाणं इमेहिं विप्परिनामेति [भा. 2715] आहिंडए विवित्ते, मद्दविए जाति लाभ सुत अत्थे । पूइय महणे नेता, संगहकुसो कहक वादी ॥ चू- "AhiMDae"tti अस्य व्याख्या[भा. 2716] आहिंडति सो निच्चं वयं तु नाहिंडगा न वत्थव्वा । अहवा वि स वत्थव्वो, अम्हे पुण अनियता वासा । / चू- सो तम्मि विप्परिनामंतो भणइ- "मम पासे निक्खमाहि । सो आहिंडिओ इओ इओ Page #81 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-10/617 पडिहिंडइ, डालं डालिओ, तुमं पि तेन समं हिंडतो सुत्तत्थाणं अनाभागी भविस्ससि । अम्हे पुण न आहिंडगा, न वत्थव्वा, जतो मासकप्पविहारेण विहरामो, तो अम्हेहिं समाणं सुहं अच्छिहिसि, अनिग्गच्छंतो सुत्तत्थाणं य अभागी न भविस्ससि । " अहवा - तस्स भावं नाऊण भणेज्जा- "सो वत्थव्वो एगगामणिवासी कूवमंडुक्को इव न गामनगरादी पेच्छति । अम्हे पुण अनियतवासी, तुमं पि अम्हेहिं समाणं हिंडतो नानाविध-गाम-नगरागर-सन्निवेसरायहाणिं जानवदेय पेच्छंतो अभिधानकुसलो भविस्ससि, तहा सर वावि-वप्पिणिनदि-कूप-तडाग-काणणुजाण - कंदर-दरि-कुहर-पव्वते य नानाविह-रुक्खसोभिए पेच्छंतो चक्खुसुहं पाविहिसि, तित्थकराण य तिलोगपूइयाण जम्मण-निक्खमण-विहार- केवलुप्पाद-निव्वाणभूमीओ य पेच्छंतो दंसणसुद्धिं काहिसि, तहा अन्नोन्नसाहुसमागमेण य सामायारिकुसलो भविस्ससि, सव्वापुव्वे य चेइए वंदंतो बोहिलाभं निजित्तेहिसि अन्नोन्न- सुय-दाणाभिगमसड्ढेसु संजमाविरुद्धं विविध-वंजणोववेयमण्णं घय-गुल-दधि-क्षीरमादियं च विगतिपरिभोगं पाविहिसि" ॥ [ भा. 2717] एमेव सेसएसु वि, पडिपक्खगएन निंदती तं तु । वि यसो होति तहा, तह वि य विस्सासणा साउ ॥ 78 चू- सेसा विवित्तमादिया प्दा। जे तस्स सेहस्स अनुकूला ते अप्पणा दंसेति, पडिपक्खपदेहिं तं निंदति । जस्स पासं पट्ठितो जहा सो निंदति जै वि तहा भवति तहावि विस्सासणा विपरिनामणा इत्यर्थः । अम्हे विवित्ता निरतियारा गुणाधेया । सो अविवित्तो मूलगुणातियारेहिं संपन्नो सारंभी सपरिग्रह इत्यर्थः । अम्हं आयरिओ अम्हे य म्द्द्व्जुत्ता। सो अप्पणो परिवारो य से कोहणो, अप्पे वि अवराहे कते भणति, निच्छुब्भति वा । इमे अम्हाणं आयरिया जातिकुलेन य संपन्ना, सव्वजनस्स पूणिज्जा, गुरुगाय । सो पुण जाइहीणो । किं च इमे अम्हाणं आयरिया लद्धिसंपन्ना, आहारोवकरणवसहीओ य जहा अभिलसिया उपज्जंति पकामं च निच्चितेहिं अच्छियव्वं । सो पुण अलद्धिओ, तस्स जे सीसा ते निच्चं आहारोवकरणमादियाण अडंता सुत्तत्थाणं अभागिणो अगीयत्था य, तुमं पितारिसी भविस्ससि । इमे य अम्हाणं आयरिया बहुस्सुया अहो य रातो य वायणं पयच्छंति । तस्स पुण नमोक्कार, चेइअवंदन-पडिक्कमणेसु वि संदेहो । इमे य अम्हाणं आयरिया अत्थधारिणो अत्थपोरिसिं पयच्छंति सीसपडिच्छएहिं आकुला । सो पुण अगीयत्थो, एगानिएहिं तस्स समीवे अच्छियव्वं । इमो य अम्हाणं आयरिओ रातीसरतलवरमादिएहिं महाजनेन य पूजिओ । तं पुण नको ति जाणति पूएति वा, मय-मायवच्छओ विवाहेंडलो, अनाढितो सव्वलोयस्स । इमो य अम्हाणं आयरिओ महाजननेतारो । सो यएगागी, नथ से कोति । इमे अम्हाणं आयरिया बाल-वुड- सेह-दुब्बल - गिलाणादियाण संगहोवग्गहकुसला । सो पुण न किंचि अनुअत्तेति, असंगहितो अप्पापोसओ । इमो य अम्हाणं आयरिओ अक्खेवणिमादियाहिं कहाहिं सरायपरिसाए धम्मं कहेउं समत्थो । सो पुण वायकुंठी । इमो परवादिमहणो न कोइ उत्तरं दाउं समत्थो । सो पुण एक्कं पि अक्खरं निरवेक्खं वोत्तुं असत्तो । एवं ताव अपुच्छितो विप्परिनामेति ॥ अह सो सेहो पुच्छेज्जा [भा. 2718] दिट्ठमदिट्ठे विदेसत्थ गिलाणे मंदधम्म appasue । Page #82 -------------------------------------------------------------------------- ________________ उद्देशकः 10, मूलं-617, [भा. 2718] 79 निष्फत्ति नत्थि तस्स, तिविहं गरहं च सो कुन्न्ति॥ चू-कोति सेहो कंचिआयरियं अभिधारेंतो वच्चति, तेन अंतरा को ति साहू पुच्छितो-अमुगा मे आयरिया कहिं चि दिट्ठा, सुता वा? सोसाहू भणति किं तेहिं ? सेहो भणाति-पव्वतितुकामो हं ताण समीवे । ताहे सो दिढे वि भणाति - न मे दिट्ठा । सुते वि भणाति - न मे सुता । धवा - सदेसत्थे विभणाति विदेसं ग्ता। अहवा- अगिलाणे विभणाति गिलाणा |सो वच्चसे बितिज्जतो किं चि काहिसि? अधवा भणाति-जो तस्स पासे पव्वयति सो अवस्सं गिलाणो भवति । अहवा जो तस्स पासे पव्वयति सो निच्च गिलाणवेयावच्चवावडो भवति । अहवा भणति-सो मंदधम्मो, किंतुझमंदधम्मतारुच्चति? किं च ते मंदधम्मेहिं सह संसग्गीए? अहवा भणति-सो अप्पसुतो, तुमंच गहणधारणा समत्थो । तस्स पासगतो समाणो किं काहिसि? अहवा-तुमंचेवते पढाविहिसि । अहवा भणाति - तस्स निप्फत्ती नत्थि । जं सो पव्वावेति सो मरति, उन्निक्खमति वा। अहवा- सेतिविधं-मनोवाक्कायगरहणं करेति |अह्वा - नाणेदंसणचरणे । एवं विप्परिणामेति, न तम्हा एवं वदेज । दिट्ठादिएसु समावं चेव कहेज्ज । / इमा विही जै पुच्छिते[भा.2719] जति पुण तेन न दिट्ठा, नेव सुया पुच्छितो भणति अन्ने । जदि वा गया विदेसं, सो साहति जत्थ ते विसए । चू-जो सेहेण पुच्छितो जति तेन आयरिया नदिट्ठा, नेव सुता कत्य गामेणगरे विसए वा, तो पुच्छितो भणति - अहं न याणामि, अन्ने साहू पुच्छसु । अह जाणति जहा ते विदेसं गतो ताहे कहयति- जत्थ ते विसए एवं गाम नगरं पि कहयति । / [भा.2720] सेसेसु तु सब्भावं, नाऽतिक्खति मंदधम्मवज्जेसु । गृहंते सब्भावं, विप्परिणति हीनकहणे य । / चू-सेसेसुत्तिगिलाणादिएसुपदेसुजैविएसोगिलाणादिभावेवट्टति तहाविगिलाणादिभावे नाइक्खतिमंद-धम्मं वज्जेउं, mNd-dhmmNpunnaatikkhti|naann-द्ण्स्न्न्-चित्त्स्ण्प्न्नोवादी धम्मकही मद्दवो विनीतो संगहोवग्गहकरी-एरिसे भावे गूहेंतस्स विप्परिनाममा भवति, अधिकं पि अन्नायरिएहिं तो जै हीनं कहेति ॥अह्वाइमा गरहा[भा.2721] सीसोकंपिय गरहा, हत्थविलंबिय अहो य ह्क्कारे। अच्छी कण्णा य दिसा, वेला नामं न घेत्तव्वं ॥ चू-पुच्छितो सीसं कंपेति, हत्थे वा धुणति, विलंबिए वा कुणति, अहो कटं ति वा भणति, अहो न नज्जति वा, हा हा अहोऽकजं ति वा भणति, अच्छीणि वा मिल्लावेइ, अनिमिसनयनेन वा खणमेकं अच्छति, तम्मामग्गहणे वा हत्थेहिं कण्णे ठएविति । अहवा - भणाति - जाए दिसाए सो, ताए दिसाए वि न ठायव्वं । निरन्नेहिं इमाए वेलाए तस्स नामपि न घेत्तव्वं ॥ अहवा[भा.2722] पव्वयसी आमं कस्स त्ति सगासे अमुगस्स निद्दिढे । आयपराहिकसंसी, उवहणइ परं इमेहिं तु॥ चू- कोइ सेहो कंचि अभिधारेंतो वच्चति, अंतरा अन्नो आयरिओ साहू वा दिट्ठो, वंदिओ पुच्छिओ तुमं पव्वयसि ? सेहो भणाति - "आमं" ति अनुमयत्थे । साहुणा भणियं - "कस्स सगासे?" सेहो भणाति - "अमुगायरियस्स" त्ति निद्दिढे । ताहे सो साधू अप्पानं परसमीवातो Page #83 -------------------------------------------------------------------------- Page #84 -------------------------------------------------------------------------- ________________ 81 uddezaka : 10, मूलं-617, [भा. 2728] संवज्झणट्ठा एवं विप्नामेण्ति। किति उवही? तिविहा-कम्मोवधी भावोवधी सरीरोवधी । इह तु कम्मोवधीपहाणा तीव्रकर्मोदए वर्तमाना इत्यर्थः । परस्य व्यंजकत्वेन अधिका कायक्रिया नियडी भण्णति । ऋजुभावविरहिता अनुज्जता ते एवं विप्परिनामणं कुर्वन्ति । [भा.2729] एएसामण्णतरं, विस्ससणं जे करेंति sehss। so ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-एतेसिंपगाराणंजो अन्नतरेण विस्सासेइ-विप्परिनामेति सेहं सो आणादि दोसे पावति, चउगुरुयं च से पच्छित्तं, तं च सेहं न लभति, पुरिल्लाणं चेव सो आहव्वो, साहम्मियतेणियंच दुल्लभबोधियं च कम्मं बंधति । असंखडे य आयसंजमविराहणा भवे । सेहविप्परिनामे य मिच्छत्तं । जम्हा एते दोसा तम्हा नो विप्परिनामे । / एवंपव्वइउकामे, पव्वइए वि एवंचेव, इत्थीए विएवं चेव । बितियपदं चेवं[भा.2730] नाऊण य वोच्छेयं, पुवकए कालियानुओगे य । सुत्तत्थजाणगस्सा, कप्पति विस्सासणा ताहे ॥ मू. (618) जे भिक्खू दिसं अवहरति, अवहरंतं वा सातिजति ॥ चू-दिशेतिव्यपदेशःप्रव्रजनकालेउपस्थापनाकाले वा|योआचार्य् उपाध्यायोवा व्यपदिश्यते सा तस्य दिशा इत्यर्थः । तस्यापहारी - तं परित्यज्य अन्यमाचार्य उपाध्यायं वा प्रतिपद्यते इत्यर्थः । संजतीए पवत्तिनी अवि या। [भा.2731] रागेण व दोसेण व, विसावहारं करेज्ज जे भिक्खू । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-रागेण किंचिनीयल्लगंपासित्ता रागोजातोताहेतं दिसंगेण्हति, पुरिल्ले आयरिओवज्झाए उड्डेति । दोसेण कोति कम्हि त्ति कारणे उ दुसद्धो, समणो अन्नं aayriyNsNdipti|tss चउगुरुं पच्छित्तं आणादिणो दोसा भवंति ॥अह्वा - इमेण रागेण उद्दिसति[भा.2732] जाति कुल रूव भासा, धण बल परिवार जस तवे लाभे । सत्त वय बुद्धि धारण, उग्गहसीले स्मायारी॥ चू- मातिपक्खविसुद्धा दब्भजाइ, पियपक्खविसुद्धं इक्खागुमादियं कुलं, सुविभत्तंगोवंग अहीनपंचेंदियत्तणं रूवं, मियमधुरफुडाभिहाणा भासा, धणिमं पव्वतितो पव्वतियस्स वा तत्थ धनमत्थि, उवचिय-मंस-सोणिओ बलवं, विरियंतरायखयोवसमेन वा बलवं, ससमय-परसमयविसारयत्तनेन लोगे लोगुत्तरे य जसो, चउत्थादिणा बाहिरब्भंतरेण वा तवेण वा जुत्तो, आहारोवकरणलाभसंपन्नो, विद्धि-आवतीसुअनुस्सुओअविक्कमा यसत्तमंतो, दुदारज्झवसाणो वा सत्तमंतो, तीसति-वरिसो तिदसो इव वयवं, उप्पाइयादिचउब्विहबुद्धिउववेदो बुद्धिमं, बहुं धरेति, बुहविधं धरेति, अनिस्सियं धरेइ, असंदिद्धं धरेइ, धुवं धरेइ, दुद्धरं धरेइ, एवं उग्गहणे वि, खमादिसीलौववेतो सीलवं, चक्कवालसमायारीए जुत्तो कुसलो y॥एव्ण् [भा.2733] एएहिं तु उववेयं, रागेण परंतु उद्दिसति कोई। 166 Page #85 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/618 जच्चाइविहणं वा, उज्झति कोई प्रिभ्वेन्न्ण्॥ चू-एतेहिं उववेयं कोइ रागेण अन्नं आयरियं उद्दिसति । एतेहिं चेव जच्चादिएहिं विहूणं कोति परिभवेण परिचयति, दोषेण इत्यर्थः ॥ [भा.2734] अहवण मेत्तीपुव्वं, पूया लद्धि परिवारतो रागे। अहिगरणमसम्माणे, सभावनिद्रं च दोसेणं ॥ च-अहवणशब्दोविकल्पप्रदर्शने.मित्तभावो मैत्री. तत्पूर्वंतनिमित्तं,महायणपइयं तेन वा सो पूतितो, आहारादिलसिद्धसपन्न परिवारसंपन्नं वा । एतेहिं गुणेहिं उववेयं रागेण आयरियं प्द्दिव्ज्ज्ति। आयरिएण पुण सद्धिं अधिकरणे उप्पन्ने, आयरिएण वा असम्माणिओ, सभावेण वा अनिढुंआयरियं परिचयति, एस दोसेण । पुरिसांतरियं परिच्चाए अन्नमुद्दिसणेय इमे दोसा[भा.2735] आणादिया य दोसा, विराधना होति स्ण्ज्मायाए। दुल्लभबोहियत्तं, बितियवयविराहना चेव । / चू-तित्थकराणं आणाभंगो, आदिसद्दातो अनवत्था, जहा एयस्स एयमसञ्चं तहा अन्नं पि। एवं मिच्छत्तंजणयति । बितियपयविराहणे संजमविराहणा । अन्नेन भणितो "किमायरियं pariccayasi"tti, उत्तरोत्तरेण अधिक्र्न्न्ण्। एत्य आय्स्ण्ज्म्विराह्न्ना|दुल्ल्भ्बोधीय्त्त्ण्च् निव्वतेति । तम्हा दिसावहारं नो करे । बितियपदेण अन्नमायरियं उद्दिसेज्जा वि[भा.2736] बितियपदं आयरिए, ओसन्नोहाइए य काल्ग्ते। ओसन्नो छव्विहो खलु, वत्तमवत्तस्स म्ग्ग्न्न्या॥ घू-जै आयरिओ ओसन्नो जातो, ओधावितो वा, कालगतो वा, एए तिन्नि दारा । एत्थ ओसन्नो छव्विहो- पासत्थो, ओसन्नो, कुसीलो, संसत्तो, अहाछंदो, नितिओ य । तम्मि अच्छे आयरिओ जो संकप्पिओ वत्तोअनत्तो वा । सो वत्तावत्तो कहं गणंधरेति त्ति चउभंगेण मग्गणा कज्जति । सोलसवरिसारेणवयसाअवत्तो, प्रेन्न्व्त्तो|अन्धीय्निसीहोअगीय्त्थो सुत्तेणाव्वत्तो, सुत्तेण गायत्थो व्त्तो। सुत्तेण वि वत्तो, वएण वि वत्तो, पढमभंगो । बितिओ - सुअ-वत्तो, न वएण । ततिओ-सुए नावत्तो, वएण वत्तो । चउत्थो-दोहिं वि अव्त्तो॥ [भा.2737] वत्ते खलु गीयत्थे, अव्वत्ते वएण ahv'giiytthe। . वत्तित्थ सार पेसण, अहवाऽऽसण्णे सयं गमणं । / धू-वएणवत्तीगीयत्थेएस पढमभंगो, khludpuurnne|avvttevennes बितियभंगोपढमभंगो अहवा-अगीयत्थे एस ततियभंगो pddhmbhNgillo। ubhayavatto tassa इच्छा अण्ममायरियं उद्दिसति वा न वा । सो वत्तो तमोसण्णायरियं सारेति-चोदयतीत्यर्थः । कहं ? अन्नंगीतं पेसेति । अहवा - आसण्णे उ सयं गंतुंचोदेति, तं पेसेति, सयं वा गच्छति ॥ 2737 ॥ [भा.2738] एगाह पणगपक्खे, चाउम्मासे वरिसे जत्थ वा मिलति । चोदेति चोदवेतिव, अमिच्छे वट्टावते सयंत ॥ चू-एगाहो त्ति, आसन्ने दिने दिने गंतुं सारेति, एगाहो वा एगतरं, पंचण्हं दिनान वा सारेति । एवं पक्खे चाउम्मासे वरिसंते य जत्थ वा समोसरणादिसु मिलति तत्थ वा सारेति । सव्वहा अनिच्छंते तं गणं सयमेव वट्टावेत ॥ [भा.2739] अन्नं च उद्दिसावे, पयावणट्ठा na sNghttttaae। .. Page #86 -------------------------------------------------------------------------- ________________ uddezaka : 10, मूलं - 618, [भा. 2739] जति नाम गारवेणं, मुज' निट्टे सयं ठाति । / चू- सो उभयवत्तो अन्नं वा आयरियं उद्दिसति । स्यात् किमर्थ ? पतावणट्ठा, न गच्छस्स संगहोवग्गहट्ठता, स्वयमेव शक्तमत्वात् । मम जीवंते चेव अन्नमायरियं उद्दिसति, जति नाम एरिसेण गारवेण ओसन्नत्तणं मुएजति तहावि साधु, सव्वहा अनिच्छे सयमेव आयरियपदे ठायति । / गतो पढममंगो । इदानिं बितियभंगो [भा. 2740] सुयवत्तो वयावत्तो, भणति गणं तेऽहं धारिउमसत्तो । सारेहि सगणमेयं, अन्नं च वयासु आयरियं ॥ चू- सो सुत्तेण वत्तो वएण अव्वत्तो । सो तं आयरियं भणति एयं ते गणं अहं अपडुप्पन्नवयतणाओ य धारेउं असत्तो, एहि तुमं एयं सगणं सारेहि । अहवा - न सारेहि तो अम्हे अन्नं आयरियं वयामो इत्यर्थः ॥ [भा. 2741] आयरिय उवज्झायं, इच्छंते अप्पणो य असमत्थो । तिगसंवच्छरमद्धं, कुल-गण-संघे दिसाबंधो ॥ चू- अपडुप्पन्नवयत्तणातो गणं वट्टावेउमसत्थो अन्ने आयरिओ वज्झाए उद्दिसिउमिच्छंतो पुव्वायरियं भणाति अम्हे अन्नस्स आयरियस्स नो उवसंपज्जामो, सो ने उवसंपन्नाण अम्हं सचित्तादी हरति, तुमं जति सगणं न सारेसि तो अम्हे निसडुं चेव अन्नं आयरियं पडिवज्जामो । कुलिचं कुलसमवायं दाउं कुले उवट्ठायंति, ताहे कुलेण जो दत्तो स तेसिं तिन्नि वरिसाणि सचित्तादि नो हरति ॥ तिन्हं वरिसाणं परतो इमा विधी - 83 * [भा. 2742 ] सच्चित्ताति हरंति न, कुलं पि नेच्छामो जं कुलं तुज्झं । वच्चामो अन्नगणं, संधं वा जति तुमं न ट्ठासि । / चू- पुव्वायरियस्स अग्गतो भणितं - जं तुह कुलं तं कुलिचो अहं तिह वरिसाणं उवरि सचित्तादि हरति, जै तुमं अमहायरिओ न ठासि तो अम्हे अतो वि परतो गणं संघं वा दूरतरं वयामो । ताहे गणायरियं उद्दिसावेति, गणसमवाए वा उव्त्त्त्थाय्ण्ति। सो वि संवच्छरं सचित्तादी न हरति, एवं संघे उवट्ठायंति, सो वि छम्मासं सचित्तादी न हरति, एवं बितियपदेन दिसावहारं करेति ॥ [भा. 2743] एवं पि अठायेंतो, तावेतुं अद्धपंचमे वरिसे । सयमेव धरेति गणं, अनुलोमेणं च णं सारे । / चू-एवं अद्धपंचमे वरिसे पुव्वायरियं चोदणाहिं "तावेउं" अवतावेउं जाहे सो न ठाइ ताहे अद्धपंचमेहिं वरिसेहिं वयवत्तीभूतो सयमेव गणं धरेति, जत्थ य पासति तत्थ य पुव्वायरियं अनुलोमेहिं वयणेहिं सारेति - चोदयतीत्यर्थः ॥ [भा. 2744] अहव जति अस्थि थेरा, सत्ता परियट्टिऊण तं गच्छं । दुहतो वत्त सरिसओ, तस्स उ गमओ मुणेयव्वो । चू- अहवित्ययं विकल्पवाची, अप्पणा गीयत्थो, अन्ने य से थेरा गच्छपरियट्टगा अत्थि, तो अन्नं आयरियं न उद्दिसंति । कम्हा न उद्दिसंति ? भण्णति - जतो से पढमभंगसरिसो चेव एस गमो भवति ॥ गतो बितियभंगो । / इदानिं ततियभंगो [भा. 2745 ] वत्तवतो उ अगीओ, जति थेरा तत्थ केइ गीयत्था । Page #87 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/618 तेसंतिए पढंतो, चोदिति सिं असति अन्नत्थ ॥ चू-जो पुण वयसा प्राग्प्रौढवयो वत्तो अगीयत्थो पुण जै य सगच्छे थेरा गीयत्था तो सो तहिं थेराणं अंतिए समीवे पढंतो गच्छस्स चोदनातिसारणं करेति, ओसन्नायरियं च चोदेति, तेसि गीयत्थथेराणं असति गणंघेत्तुं अघेत्तुं वा अन्नायरियसमीवे उवसंपञ्जति सुत्तट्ठाणं अत्त्त्था। गतो ततियभंगो । इदानिं चउत्थो[भा.2746] जो पुण उभयावत्तो, पवट्टावग असति सो उ उद्दिसति । सव्वे वि उद्दिसंता, मोत्तूण इमे तु उद्दिसति । / चू-जो सुत्तेण वएणाव्वत्तोसोगणवट्टावगस्सासतिअन्नंआयरियंउद्दिसति-उवसंपज्जते इत्यर्थः एते चउभंगिल्ला सव्वे वि इमे मोत्तुं उद्दिसंति ॥ [भा.2747] संविग्गमगीयत्थ, असंविग्गं खलु तहेव गीयत्यं । असंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा ॥ चू-संविग्गं अगीयत्थं, असंविग्गंगीयत्यं, असंविग्गं अगीयत्थं एते आयरि-उवज्झायत्तेण उद्दिस्संतस्स चउगुरुगं भवति । तस्स य चउगुरुगादि । तस्स कालपरिमाणं इमं[भा.2748] सत्तरत्तं तवो होइ, तओ छेदो फाव्ती। छेदेण छिन्नपरियाए, ततो मूलं ततो दुग्ण्॥ चू- एते अजोग्गे उद्दिसिउं अन्नाउटुंतस्स सत्तदिने चउगुरु भवति । अन्ने सत्तदिने छल्लहु~, अन्ने सत्तदिने छग्गुरुं । ततो परं अन्ने सत्तदिने चउगरुछेदो । एवं छल्लहु छग्गुरुगा वि छेदा सत्तदिने नेया । ततो एक्केकं दिणं मूलं अणवठ्ठा पारंचीया भवंति । अहवा - छग्गुरुगतवोवरि छग्गुरुगो चेव छेदो सत्तदिने, ततो मूलाणवठ्ठपारंचिया एक्केकं दिनं । अहवा-छग्गुरुगतवोवरि पणगादिओछेदोसत्तसत्तदिनेसुनेयो, ततोपरं मूल्णन्न्व्त्थ्त्थ्पार्ण्चिया। एयंपच्छित्तं वियाणमाणेण संविग्गो गीयत्यो उद्दिसिय्व्वो॥ [भा.2749] छट्ठाणविरहियं वा, संविग्गंवा वि वयति गीयत्थं । चौरो य अनुग्घाया, तत्थ वि आणादिणो दोसा॥ चू-छट्ठाणविरहियं संविग्गंगीयत्थंसदोसंजति उद्दिसति तोचउगुरुगापायच्छित्तंआणादिया यदोसा भवंति । / "छट्ठाणविरहियं" अस्य व्याख्या[भा.2750] छट्ठाणा जा नितिओ, तविरहितकाहियादिया चुरो। तेविय उद्दिसमाणा, छट्ठाणगयाण जे दोसा॥ चू-पासत्थो उस्सण्णो कुसीलो संसत्तो अहाच्छंदो नितितो य-एतेहिं छहिं ठाणेहिं विरहितो सदोसो को भवति? भण्णति - काहियादिया चौरो । काहीए मामाए संपसारए पासणिए । अहवा- काहिए पासणिए माणाए अकयकिरिए । एते उद्दिसमाणस्स ते चेव दोसा जे छट्ठाणगते भ्न्निया॥ओस्न्ने त्ति गयं । इदानि "ओहातिय-kAlagate"tti दो दारा[भा.2751] ओहातिय-कालगते, जाहिच्छा ताहे उद्दिसावेति । __ अव्वत्तेतिविहे वी, नियमा पुण संगहट्टाए । चू-जति विआयरिओ ओहातितो|ओहाव्न्न्ण्च् दुविधं-सारूवियत्तणेण वा गीहत्थत्तणेण Page #88 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-618, [भा. 2751] वा । कालगए वा आयरिए जो पढमिल्लेसु तिसु भंगेसु अव्वत्ता तिन्नि भणिया तेसिं जाहे इच्छा आयरियौद्देसे ताहे उद्दिसावेति अन्नमायरियं पडिवजंत त्ति । (जे उभयतो अवत्ता) ते पुण अव्वत्तत्तणाए नियमा गच्छसंगहठ्ठताए अन्नमायरियं पडिवजंति । / एस भिक्खू भणितो । आयरिय उवज्झाएसु इमो विधि[भा.2752] तीसु वि दीवितकज्जा, विसज्जिया जति य तस्स तं नत्थि । निक्खिविय वयंति दुवे, भिक्खू किं दानि निक्खिवितुं ॥ [भा.2753] दोण्हट्ठाए दोण्ह वि, निक्खिवणा होति उज्जमंतेसु । सीयंतेसुतु सगणो, वच्चति मा ते विणासेज । / [भा.2754] वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आय्रिए। निक्खमणे तम्मि वत्ता, जमुद्दिसे तम्मि ते पच्छा ॥ चू-इह ग्न्नाव्च्छेतितउव्ज्झाओ|ज्याउव्ज्झाओ आयरिओवाअन्नंआयरियं उद्दिसति ताहे जो उभयवत्तम्मि भिक्खुम्मि विधी, सच्चेव गणावच्छेए आयरिए य विधी दट्ठव्यो । nvrNgnnnikkhevNkaauNvyNti|sgnneje अन्नआयरिय-उवज्झाया संविग्गा गीयत्था तेतेसिंगणनिक्खेवं करेंति । असंविग्गा अगीता तेसु जति निक्खिवंति तो तेन निक्खिप्पमाणा चत्ता भवंति । तम्हा असंविग्गाऽगीतेसु न निक्खिवे । अन्नाभावे सगणो चेव वच्चति । समुद्दिसति आयरियं तम्मिते "tammi"tti तस्य, ते सर्वे शिष्या भवंति - पच्छित्तण उवसंपन्नकालाओ पच्छाउवसंपज्जणकालादारभ्येत्यर्थः । / [भा.2755] ओहावित ओसन्ने, भणति अणाहा वंय विणा तुज्झे । कम-सीसमसागरिते, दुप्पडियरगंजतो तिण्हं । / चू-ओहाइयं ओसन्न वा आयरियंजत्थ पासति तत्थिं भणति-तुज्झेहिं विणा अणाहा वयं, वयमित्यात्मनिर्देशे, असागारियपदेसे, तस्स ओसन्नोहातितायरियस्स कमेसु पादेसु सीसेण निवडति, भणइ- "एहि ! पसादेणाब्भुढेह, सणाहीकरेह अम्हे, मा मुमाउ य डिंभयं पिव इओ तओ दुलुदुलेमो । सीसो पुच्छति - तस्स गिही-भूयस्स आचारित्तिणो किं पादेसु निवडिजति ? आयरिओ भणति-दुप्पडियरगंजओ तिण्ह मातु पितु धम्मायरियस्स य । एते परमोवकारिणो । एतेसिं दुक्खेण पञ्चुवकारो काउं सक्कति । / किं चान्यत्[भा.2756] जो जेण जम्मि ठाणम्मि ठावितो दंसणे व चरणे वा। सोतं ततो चुयं, तम्मिचेव काउं भवे निरिणो । / चू-जो जेण धम्मोवदेसप्पदाणादिणा दंसमे चरणे वा ठावितो सो तं गुरुं दंसण-चरणेहितो चुयं तेसुचेव दंसण-चरणेसु ठाविउं निग्गयरिणो निरिणी भवति-कृतप्रत्युपकारेत्यर्थः ॥ज्या आयरिय उवज्झाया गणपरिवुडा अन्नायरियं उवसंपजंति तदा इमो विधी[भा.2757] निक्खिवणा अप्पाणे, परे य संतेसु तस्स ते देति । संघाडते असंते, सो वि न vAvAra'NA पुच्छा॥ चू-जदा तेहिं आयरिय-उवज्झाएहिं आलोयणप्पदाणेण अप्पा उवनिक्खित्तो भवति, तदा भणंति-इमे य मे साहू, एस परिनिक्खेवो । तेन विआयरिएण अप्पणो संतेसु साहुसुन घेत्तव्वा, Page #89 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2- 10/618 तस्स चेव ते देति । अह वत्थव्वायरियस्स असती साहूण ताहे सव्वे ते घेत्तुंपडिच्छायरियस्स एगं संघाडगं कप्पागं देति । सो कि अपाडिच्छायरिओ वत्थव्वायरियस्स अणापुच्छाए ते सिस्से न वावारेति पेस्न्नादिसु॥ मू. (619) जे भिक्खू दिसं विप्परिनामेइ, विप्परिनामेंतं वा सातिज्ति॥ चू-इमा सुत्तस्स सुत्तेण सह संबंधगाहा[भा.2758] सयमेव य अवहारो, होति दिसाए न मे गुरू सो तु। अह भणिता विप्परिनामणा उ अन्नेसिमा होति । चू- सयमिति स्वयं अतिक्रान्तसूत्रे विप्परिनामणा आत्मगता अभिहिता, इमा पुण वक्खमाणसुत्ते अन्ने अन्नस्स दिसाविप्परिनामणं करेति ॥ [भा.2759] रागेण वदोसेण व, विप्परिनामं करेति जे भिक्खू । दुविहं तिविह दिसाए, सो पावति आणमादीणि । / - चू-दिसं विप्परिनामेति स रागेण वा दोसेण वा । रागेण तम्मि सेहे अज्झोववातो गाढं ताहे तेन रागेणविप्परिनामेउं अप्पणोअंतेण क्द्देति|दोसेन्न् पदुट्ठोमा तस्स सीसोभवउत्ति विप्परिनामेति । आयरियोवज्झाया दुविहा दिसा साहूणं । आयरियोवज्झाया पवत्तिणी य तिविहा संजतीण दिसा, एया दिसा विप्परिनामेंतस्स आणादिया दोसा । / सो पुण इमेहिं विप्परिनामेति[भा.2760] डहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धि त्ति । अवि ya'ppalAbhaladdI, सीसो परिभवति आयरियं । चू-"Daharo"tti अस्य व्याख्या[भा.2761] डहरो एस तव गुरू, तुमंच थेरो न जुज्जते जोगो। अविपक्कबुद्धि एसो, वए करेज्जा व जं किं चि ॥ चू-कोति सेहोपरिणयवओतरुणायरियस्ससमीवे पव्वतितुकामोअन्नेन भण्णति-"डहरो एस तव गुरु तुमंच परिणयवओ, नेसआयरिय-सीससंजोगो जुज्जति, कहं पुत्त-नत्तुअ-समाणस्स सीसो भविस्सति? कहं वा विनयं काहिसि? किं च ते सयणादिजणो भणीहिति' त्ति । अहवा भणाति - सो डहरो अविपक्कबुद्धि, अविपक्कबुद्धित्तणेण य अकजं पि कजं वदति अविपक्कबुद्धित्तणातो जं किं चि दोसं करेज्ज । एवं विप्परिनामेति । अहवा - सो विप्परिनामंतो सब्भूतं वा किंचि दोसं वदे, असब्भूतं वा किंच दोसं वएज ॥ [भा.2762] एमेव सेसेएसुवि, तं निंदतो सयं परं वा वि । संतेण असंतेण व, पसंसए तं कुलादीहिं । / चू-सेसा कुलादिया पदा, तेहिं कुलादिएहिं पदेहिं त जिंदति । जस्स उवट्ठितो सो पुण सओ परओ वा संतेहिं वा असंतेहिं कुलादिएहिं जस्स पदुट्ठो सयं परं व तं निंदति । तस्स सेहस्स जमुद्दिसति तम्मि संतेहिं वा संतेहिं वा सयं परायगंवा संसति । इमो कुलीणो, सो अकुलीन्नो। इमो मेहावी, सो दुम्मेहो । इमो ईसर-निक्खंतो, सो दमगो । अहवा-इमो वत्थपत्तादिएहिं ईसरो, सो दमगो । ईमो बुद्धिसंपण्मो, सो अबुद्धिमं । अपि चासो अल्पलाभल्धी, इमो सलद्धिमं । इमेहिं Page #90 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-619, [भा. 2762] 87 कारणेहिं सिस्सो, परो वा परिभवति आयरिय । अहवा-पसंसते कुलादीहिं सेहं-तंकुलमंतो सो अकुलजो । एवं सेसपदेसु वि । / कारणे विप्परिनामणं पि करेज्ज[भा.2763] नाऊण य वोच्छेयं, पुव्वकए कालियानुजोगे y। सुत्तत्थ जाणगस्सा, कप्पति विस्सासणा ताहे ॥ मू. (620) जे भिक्खू बहियावासियं आदेसं परं ति-रायाओ अविफालेत्ता संवसावेति, संवसावेंतं वा सातिञ्जति ॥ ___ चू-आगतोआदेसंकरोतीति आएसो, प्राघूर्णकमित्यर्थः । सोयान्नगच्छवासी बहियावासी भ्न्न्न्न्ति|त्माग्त्ण् परोत तिरायातो, परतो तिण्हं दिणाणं ति, अविफालिय "विष्फालणा" नाम वियडणा - किं निमित्तं आगता? अणज्जंतो वा भदंत? कतो आगता? कहिं वा वच्चह ? एवं अविफालेंतस्स चत्थदिमे चउगुरुं भवति, आणादिणो य दोसा। [भा.2764] bahiya'NNagacchavAsI, आदेसं आगयं तु जो संतं । तिण्ह दिवसाण परतो, न पुच्छति संवसाणादी । चू-आरतो अप्फालेंतस्स दोसा[भा.2765] पढमदिन बितिय-तति, लहु गुरु लहुगा य सुत्त तेन परं । संविग्गमणुन्नितरे, व hota'puDhe इमे दोसा । / चू-पढमदिने अविफालेंतस्स मासलहु~, बितियदिने मासगुरुं, ततियदिने चौलहुं, "तेन परं" ति - चउत्थ दिने सुत्तणिवातो चउगुरुमित्यर्थः । संविग्गो उज्जमंतो, मणुण्णो संभोतितो, इयरो असंभोतितो पासत्थादिणो वा । एए जति अपुच्छितो संवासेइ to ime दोसा भवंति ॥ [भा.2766] उवचरग अहिमरे वा, छेवतितो तेन मेहुणट्टी वा । रायादवकारी वा, पौत्तओ भावतेणो वा॥ चू-कताइ सोतेन वेसग्गहणेणंउवचरोभंडितो गच्छति, अहिमरोबंदिओगच्छति, छेवतितो असंविग्गहितो भण्णति, सपक्खपरपक्खतो, तेणगोवा गच्छति, मेहुणं सेवित्तुमागतो, मेहुणट्ठी वा गच्छति रन्नो वा अवकारं काउमागतो, रन्नो वा अवकारकारणाए गच्छति, वा विकप्पो, आयरियस्स वा उदायिमारकवत्, भावतेणो सिद्धतावहरणट्ठताए केणतिपउत्तोआगतो, अप्पणा वा गोविंदवाचकवत्, एवमादि दोसा भवंति । / अपुढे पुच्छितो वा इमं भणे[भा.2767] उवसंपयावराहे, कज्जे कारणिय अट्ठजाते वा। बहिया उ गच्छवासिस्स दीवणा एव्मादीहिण्॥ चू-तुझं चेव उवसंपज्जणट्ठा आगतो, अवराहालोयणं वा दाहामि त्ति आगतो, कुल-गमसंघकज्जेणवा, असिवादीहिं वा कारणेहं आगतो, अट्ठजायनिमित्तेण वा आगतोऽहं । सो बहिया गच्छवासी विष्फालितो एवमादी कारणे दीविजा, आयरिओ वि विप्फालणा एवमाइकारणे सुहं जाणति । कारणे तिण्ह दिणाणं परतो न विप्फाले, आलयणं वा न प्द्दिच्छे॥ [भा.2768] कज्जे भत्तपरिन्ना, गिलाण राया य धम्मकही वादी। छम्मासादुक्कोसा, तेसिं तु वैक्कमे गुरुगा। चू-कुल-गण-संघ-कज्जेणआयरिओ वावडो न विष्फोलेति । भत्तपरिण्णी, अनसनोवविट्ठो, Page #91 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/620 तत्थ वा वाउलो, गिलाणकज्जेण वावडो, दिनं वा सव्वंधम्ममाइक्खत्, वरवादिणा वा सद्धिं वादं करेति, एवमादिकारणेहिं तिण्ह दिणाणं परतो अविफालेंतो विसुद्धो। उक्कोसेण जाव छम्मासा, छम्मासातिक्कमपढमदिने अविफालेंतस्स चुगुरुगा। [भा.2769] अन्नेन पडिच्छावे, tassa'sati सतंपडिच्छते रत्तिं । उत्तर-वीमंमासुं, खिन्नो व निसिं पिन प्द्दिच्छे। चू-तिराति-वक्कमे अन्नेन वि आलोयणं पडिच्छावेति |annss vA आलोयणारिहस्सासति सयमेव राओ पडिच्छति । अह राओ वा परवादुत्तरवीमसाए वावडो, दिवा वादकारणेण खिन्नो विमंसंतो रातो विन पडिच्छति । एवं छम्मासा पत्ता । छम्मासंते वि अन्नेहिं पडिच्छावेति, एसेव भाव इत्य्र्थ्ः॥2769॥ [भा.2770] दोहि तिहि वा दिनेहिं, जति छिज्जति तो न होइ पच्छित्तं ! तेणपरमणुण्णवणा, कुलाइ रन्नो व दीवेण्ति॥ चू-छण्ह मासाणं परतो जति दोहिं तिहिं वा दिनेहिं कज्जं छिज्जति परिसमाप्यते इत्यर्थः, तो पच्छित्तं न भवति । अध छम्मासा परतो दोहिं तिहिं वा दिनेंहि कजं न समप्पति तो कुल-गणसंघस्स रन्नो वा णिदेदेति तहिं जो हं वावडो भविस्सामि तेन नागमिस्सं ॥कार्न्नेन्न् विष्फालेज्जा[भा.2771] बितियपदमणप्पज्झे, अन्नगणादागयं न विप्फाले । अप्पज्झंच गिलाणं, अच्छितुकामंच वच्चंतं । / चू-अणवज्झो "न विप्फाले" त्ति, न विप्फालिज्जति वा, अवज्झो वा गिलाणो न पुच्छति, गिलाण वावडोवा,सो वा आदेसो गिलाणोन पुच्छिज्जति,निलाणवावडोवाआएसोन पुच्छिज्ज्ति। अहवा-तेन अपुच्छिए चेव कहियं-जहा तुज्झसगासेअच्छिउकामोआगतो । अहाव-अपुच्छिएण चेव कहियं - इहाहं वसितं इमिणा कारणेण गच्छामि चेव । एवं अविफालेंतो सुद्धो॥ मू. (621) जे भिक्खू साहिकरणं अविओसविय-पाहुडं अकड-पायच्छित्तं परंति-रायाओ विष्फालिय अविष्फालिय संभुंजति, संभुंजंतं वा सातिज्जति ॥ चू-जे त्ति निद्देसे । भिक्खू पुव्ववण्णितो । सह अधिकरणेण साधिकरणो, कषायभावाशुभभावाधिकरणसहिते इत्यर्थः । विविधं विविधेहिं पगारेहिं वा ओसवियं उवसामियं, किंतं पाहुडं-कलहमित्यर्थः । न विओसविअं अविओसवियं पाहुडं, तम्मि पाहुडकरणे जंपच्छित्तं तं कडं जेण सो कडपच्छित्तो, अ मा नो ना प्रतिषेधे न तत् कृतं प्रायश्चित्तं अकृतप्रायश्चित्तं, जो तं संभुजण संभोएणसं जति-एगमंडलीए संभुंजति त्ति वुत्तं भ्व्ति। अहवा-दानग्गहणसंभोएण भुंजति, तस्स चउगुरुगा आणादिणो य दोसा । इमे अधिकरणनिरुत्ता एगट्ठिया य[भा.2772] अहिकरणमहोकरणं, अहरगतीगाहणं अहोतरणं । अद्धितिकरणंच तहा, अहीरकरणंच अहीक्र्न्न्ण्॥ चू-भावाधिकरणं कर्मबन्धकारणमित्यर्थः । अहवा - अधिकं अतिरित्तं उत्सूत्रं करणं अधिकरणं, अधोअधस्तात् आत्मनः करणं, अधराअधमा जघन्या गति, तामात्मानंग्राहयतीति, अधो-अधस्तादवतारभूमिगृहमिश्रेण्यानिवा, न धृतिःअधृतिरित्यत्यर्थः अस्याः करणं, अधीरस्य Page #92 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-621, [भा. 2772] असतमंतस्य करणं अधिकरणं । अहवा - अधीः अबुद्धिमान् पुरषः, सतं क्रोतीत्य्धिक्र्न्न्ण्॥ [भा.2773] साहिकरणो य दुविहो, सपक्ख-परपक्खतो य नाय्व्यो। एक्केको वि य दुविहो, गच्छगतो निग्गतो चेव ॥ चू- साधिकरणो साधू दुविधेन अधिकरणेन भवति । तं चैमं दुविधं सपक्खाधिकरणं प्र्प्क्खाधिक्र्न्न्ण्च्। सपक्खाधिकरणकारी गच्छगतो गच्छनिग्गतो वा । एवं परपक्खाधिकरणं दुविधं ॥ तं पुण अधिकरणं इमेहिं, कारणेहिं उप्पज्जति[भा.2774] saccitta'cittamIso, वयोग-परिहारिओ य देस्खा। सम्ममणाउट्टते, अहिकरणमतो समुप्पज्जे । / चू-"sacitte"tti अस्य व्याख्या[भा.2775]किमणाऽऽभव्वं गिण्हसि, गहियं वन देसि मज्झ आभव्वं । सच्चित्तेतरमसे, वितहा पडिवज्जओ क्ल्हो॥ चू- सेहो सेही वा एगस्स उप्पन्नो ! तमन्नो गिण्हमाणो भणिओ - किमाभव्वं गिण्हसि? पुव्वगहियं वा मग्गितो मज्झ आभव्वं किं न देसि? एवं स्चित्ते। एवं इयरे अचित्तेमीसेय वितहं विवरीयं पडिवज्जतो अधिकरणं भवति ॥ तिन्नि दारा गता । इदानि "वयोगते" त्ति[भा.2776] विच्चामेलण सुत्ते देसी भासापवंचणे चेव । अन्नम्मिय वत्तव्वे, हीनाहियमक्खरे चेव ॥ चू-सुत्ते विच्चामेलणा - अन्नोन्नज्झयणसुयक्खंधेसु घडमाणे आलावए विवितुं जोएंते - विच्चामेलणाभवति |देसी भासा-मरहट्टविसए चोद्दिति, कुणियंवा भणंतो हसिजसि-वेयणचेट्ठाहिं एवं कुणं kur3हिवा करोतीत्यर्थः । अन्नम्मि यवत्तव्वे - कुंदंचदं, हीनक्खरे - भास्कर इति वक्तव्वे भाकर इति, अधिअक्खरे सुवनं सुसुवन्नं । / "parihAriya"tti अस्य व्याख्या[भा.2777] परिहारिगमठवेंते, ठविए अणट्ठाए निव्विसंते y। कुच्छियकुले य पविसति, codita'nAuTTaNe कलहो । चू-गुरु-गिलाण-बाल-वुड्ड-आदेसभादियाण जत्थ पाउग्गं लभति ते परिहारियकुले, ते न ठवेति, अणट्ठा वा निविसति-प्रविशतीत्यर्थः । अहवा - परिहरणिज्जा परिहारिया, ते य कुला, ते विसंतो चोदितो anAusa'te usa'te वा कलहो भवे । / "desakahe"tti अस्य व्याख्या[भा.2778] देसकहा परिकहणे, एक्के एक्के य देस्राग्म्मि। मा कर देसकहं वा, अठायमाणंमि अहिगरणं । / चू- दस-इत्थि-भत्त-रयकहा करेंतो चोदितो- "मा करे देसकहं, न वट्टति" ति । "कोऽसि तुमं? जेणमं वारेसि", अट्ठायंते-अधिकरणं भवे । अहवा - एक्को सुर8 वण्णेति, लाटो विसओ बितिओ, भणाति- "किं तुमंजाणेसि कूवमंडुक्को, दक्खिणावहो पहाणो" एवं एक्वेक देसरागेण उत्तराउत्तरेण अधिकरणं भवति । एवमादिएसु कज्जेसु चोदिज्जते sammamAusa'te अधिकरणं समुप्पजे ॥ एवं उप्पन्ने अधिकरणे[भा.2779] जो जस्स उ उवसमती, विज्झवणं तेन तस्स कायव्वं । जो उ उवेहं कुजा, आवजति सो इमे त्थान्ने॥ Page #93 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/621 चू-साधू जस्स साहुस्स उवसमति सो तेन साहुण उवसामेयव्यो विज्झवेयव्यो । जो पुण उवेहिं करेति सो इमेहिं ठाणेहिं पच्छित्तं आवजति । उवेहं करेति, ओहसणं करेति, उत्तुअति सहायकिच्चं वा क्रेति॥ [भा.2780] लहुओ उ उवेहाए, guruo so ceva uvhsNtss| uttuyamANe lahuyA, sahAyagatte srisdoso|| cU- उवेहं करेंतस्स मासलहुं । उवहसंतस्स सो चेव मासो गुरुओ । उत्-प्राबल्येन तुदति उत्तुदतिप्रचोदयतीत्यर्थः । तस्स चौलहुगा |shaaygttNpunnkreNto अधिकरणकारिणा सरिसदोसो सपिसपायच्छित्ती य भवति । / उवेहाए त्ति इमं वक्खाणं[भा.2781] परवत्तियाण किरिया, मोत्तु परढंच जयसु आय्द्दे। अवि य उवेहा वुत्ता, गुणा य दोसा य एवं तु॥ चू- अधिकरणं करेंतो दटुं तुण्हिक्को मज्झत्येण वा भावेण अच्छति । अन्ने वि भणंति - "परप्रत्यया परभवा क्रिया कर्मसंबंधः सो अस्माकं न भवति, उवसामंतेण परट्ठो कओ भवति, तम्हा तं परटुं मोत्तुं- "jayasu"tti परं जत्तं करेह झाणादि-नाणादिए आयटे आत्मार्थे । अविय ओहनिज्जुत्तीए वुत्तं - "उवेहेत्ता संजमो वुत्तो", एवं उवक्खेवेण सज्झ यादि गुणा भवंति, परट्ठवक्खेवेण सुत्तत्थपलिमंथादिया दोसा भ्व्ण्ति॥अह्वा-आय्रिओ अन्नो वा साधूअन्नेन साहुणा भणिओ - एतेहिं अधिकरणं करेहि किं न उवसमेह ? ताहे भणाति[भा.2782] जति परोपडिसेविञ्जा, पावियं प्द्दिसेव्न्न्ण्। मज्झ मोनं चरेंतस्स, के अढे प्रिहाय्ति॥ चू-एवं भणतो मासलहुं । सेसं कंठं । "ओहसण-उत्तुअणा" एकेकगाहाए वक्खाणेति[भा.2783] एसो विताव दमयौ, हसति व तस्सोम्मता य ओहसणा । उत्तरदानं मा उसराहि अह होति उत्त्य्न्ना॥ चू-दोण्हं अधिकरणं करेंताणं एवम्मि सीदंते आयरिओअन्नो वा भणति-एसो विताव एवं दमयतु । उत्तरेण वा एगं अपोहंतो तं अट्टहासेहि हसति । एस ओहसणा । इमा उत्तुअणा - उत्तरदाण सिक्खावणं । अहवाभणाति-मा यस्सओसराहिमा वा एतेण जीप्पीहिसि । एवमादि उत्तुअणा । / इमं "सहायत्तस्स" वक्खाणं[भा.2784] वायाए हत्थेहिं, पाएहिं dNt-लुद्द्मादीहिण्। जो कुणति सहायत्तं, समाणदोसं तयं बिण्ति॥ चू-दोण्ह कलहं करेंताणं तत्थेगस्स एगो साहू सहायत्तणं करेति, वायाए कलहेति, हत्थेण वा हणति, पाएण वा पण्हि देति, दंतेहिं वा खायति, लौडेण वा हणेति । एवमादिएहिं जो सहायत्तं करेति सो तेन अधिकरणसाधुणा समाणदोसो । आयरियाण उवेहाए इमे दोसा । सामण्णेण (समाणे] वा अधिकरणे अनुवसामिजंतो इमं दोसदरिसणतं उदाहरणं-खहचरथलचराणि य सत्ताणि आसिताणि । तत्थ य एगं महल्लं हत्थिजूहं परिवसति । अन्नता पासुत्तं चिट्ठति । तत्थ य अदूरे दो सरडा भंडिउमारद्धा । वणदेवयाए य ते दटुंसव्वेसिसभाए आघोसियं[भा.2785] नागा जलवासीया, सुणेह त्स्-थाव्रा। Page #94 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं- 621, [भा. 2785] 91 सरडा जत्थ भंडंति, अभावो परियत्तई ॥ [भा. 2786 ] वनसंडसरे जल थल खहच वीसमण देवयाकहणं । वारेह सरडुवेक्कण, धाडण गयनास चूरणता ॥ चू- देवयाए भणियं मा एते सरडे भंडते उवेक्खह, वारेह । तेहिं जलचर-थलचरेहिं चिंतियंकिमहं एते सरडा भंडता काहिंति ? तत्थ य एगो सरडो भंडतो भग्गो पेल्लितो सो धाडिजंतोसुहसुत्तस्स हत्थिस्स बिलं ति काउं नासावुडं पविट्ठो । बितिओ वि पविट्ठो । ते सिरकवाले जुद्धं लग्गा । हत्थी विउलीभूतो महतीए असमाहीए वेयणट्टो य "चूरणं" ति तं वनसंडं चूरियं, बहवे तत्थ वासिणो सत्ता घातिता । जलं च आडोहंतेण जलचरा घातिता । तलागपाली भेदिता । तलागं विणट्टं । जलचरा सव्वे विन्न्त्त्त्था। एवं साहुस्स वि उवेहं करेमाणस्स महंतो दोसो उप्पज्जति । तेन उवेक्खित्ता पिट्ठापिट्ठी करेज्ज । पक्खापक्खिएणय रायकुलं बंण निच्छुभण- कडगमद्दगं करेज । किचान्यत्[भा. 2787] तावो भेदो असो, हानी दंसण-चरित्त-नाणाणं । साहुपदोसो संसारवद्धणो साहिकरणस्स ॥ चू- चतुर्थोद्देशके पूर्ववत् । अयं विशेष बा. (2788] अतिभणिय अभणिते वा, तावो भेदो य जीवचरणाणं । रूवसरिसं न सीलं, जिन्हं मन्ने भवे अयसो ॥ चू- जसत्थापसत्थो तावो भवति, सो साधू मया बहुविधेहिं असब्भदोसेहिं अब्भक्खातो आकुट्ठो वा वा परितप्पइ । एस पसत्थो । इमो अप्पसत्थो - "किं वा मए तस्स जातिसारणं न कतं, हा चुक्कोमि' त्ति परितप्पि । रूवाणुरूवं से सीलं नत्थि त्ति अयशः । अहवा लोगाववातो भवति । जिम्हमनेन कृतं - लज्जनीयमित्यर्थः, "मन्ने" त्ति एवं मन्यामहे, एवमादि अयशो भवति । / [भा. 2789 ] अक्कुट्ठतालिते वा, पक्खापक्खिकलहेण गणभेदो । एगतर - सूयएहि य, रायादीसिट्टे गहणादी । / चू- जारजातो त्ति वयणेण अक्कुट्ठो, हस्तदंडादिना प्रहारदानं ताडनं, अन्नोन्नपक्खपरिग्गहकरणेण गणभेदो भवति । एगपक्खेण रायकुले कहिते । अहवा सूचएहिं चाडएहिं कहिए - तत्थ गेण्हणादिया दोसा भवंति ॥ " हानी दंसण-चरित्त-नाणाणं" ति अस्य व्याख्या[भा. 2790] चत्तकलहो वि न पढति, अवच्छलत्ते य दंसणे हानी । कोहाइ विवड्डी, तह हानी होति चरणे वि । चू-कलहुत्तरकालं पि कसायदोससंतावियमणो न पढति, साहुपदोसकरणत्तणेण अवच्छल्लत्तं भवति, अवच्छल्लंते य दंसणहाणी भवति । जहा जहा कोहादियाण वड्डी तहा तहा चरित्तहाणी भवति । / जम्हा एते दोसा तम्हा उवेहा न कायव्वा । तो किं कायव्वं ? भण्णइ [भा. 2791] आगाढे अहिगरणे, उवसम ओकड्डणा उ गुरुवयणं । उवसमह कुणह झायं, छड्डुणता सागपत्तेहिं ॥ चू- अधिकरणे आगाढे - कक्खडे उप्पन्नो कोहाभभूता उवसामेयव्वा, कलर्हेता य पासट्ठिएहिं अवकड्ढेयव्वा । गुरूहिं उवसमणट्ठा इमं वयणं भणियव्वं - अजो ! उवसमेह । अनुवसमंताण कओ संजम ? कओ वा सज्झाओ ? तम्हा उवसमेह, उवसमित्ता य सज्झायं करेह । मा दमग Page #95 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/621 पुरिसा इव कणगरससंठाणियं संजमं कसाय-साग-रुक्ख-पत्तेसु निस्सारयाए संजमं छड्डेह ॥ अहवा गुरू भणंति[भा.2792] जं अञ्जियं समीख-ल्लएहिं तव-नियम-बंभमइएहिं । तं दानि पेच्छ नाहिह, छड्डेता साग-पत्तेहिं । / चू- "छड्डणया sAgapattehiM"ti, अत्र दृष्टान्तो जहा- एगो परिवायगो दमगपुरिसं चिंतासोगसागरपविठं करतल-पल्हत्थमुहं अत्थोवज्जणमुपायचिंतनपरं पासति । पुच्छति य - किमेवं चिंतापरो? तेन से सब्भावो कहिओ - "दारिद्दाभिभूओ मि" त्ति|तेन् भणियं- "इस्सरं ते करेमि, जतो भणामि ततो गच्छाहि, जं च भणामि तं सव्वं कायव्वं । " ताहे ते संबलं घेत्तु पव्वयणिगुंजंपविट्ठा । परिव्वायगेणय भणितो-एस कणगरसो सीतवातातवपरिसमंअगणंतेहिं तिसाखुहावेदणं सहंतेहिं बंभचारीहिं अचित्त-कंद-मूल-पत्त-पुप्फ-फलाहारीहिं समीपत्तपुडेहिं भावओ अरुस्समणेहिं घेत्तव्यो । एस से उव्चारो। तेन दमगेण सो कणगरसो उवचारेण गहितो कडुयदोद्धियं भरियं । ततो निग्गतो तेन परिव्वायगेण भणियं-सुरुटेण वितुमे एस सागपत्तेण न छ्द्द्द्दिय्व्वो। तओ सो परिवायगो गच्छंतो तं दमगपुरिसं पुणो पुणो भणति- ममं पभावेणं इस्सरो भविस्ससि । सो य पुणो पुणो भणमाणो रुट्ठो भणति-जंतुज्झ पभावेण इस्सरत्तणं तेन मे न कज्जं, तं कणगरसं सागपत्तेण छड्डेति । ताहे परिव्वायगेण भणियं - हाहा दुरात्मन् ! जं अज्जियं समीख-ल्लएहिं तव-नियम-बंभमइएहिं । तं दानि पेच्छ नाहिह, छड्डेता साग्प्त्तेहिण्॥ अहवा - गुरू ते अधिकरणकरे साहू भणति[भा.2793] जं अज्जियंचरितं, देसूणाए विपुव्वकोडीए । तंपिकसाइयमेत्तो, नासेइ नरो मुहुत्तेणं । / चू- "samIkhallaehiM"ti दिटुंतो दव्वखल्लगा य गहिया, "तवनियमबंभमतिएहिं" ति दिटुंतोवसंहारो भावखल्लगा गहिता । तेन परिव्वायगेण सो दमगपुरिसो भण्णति - तुम इदानिं परिव्वायकालातो पच्छा परितप्पमाणो जाणेहिसि - "हा दुटु मे कयं जं कनगरसो सागपत्तेहिं छ्द्द्द्दितो"|आय्रितो वितेअधिकरणकरे भणाति-तुब्भे विमा क्ल्हेः|माप्च्छा परितप्पिहिह, जहाबहुकालोवज्जितो संजम-कनगरसो साग-रुक्ख-पत्तसंठाणिएसु कसाएसु छड्डितो निरत्थयं अप्पा एत्तियं कालं पव्वजाए किलिट्ठो त्ति । एवं आयरिओ सामण्णतो भणाति ॥ अह अविधीए वारेति[भा.2794] आयरिओ एगं न भणे अह एग निवारे मासियं लहुयं । राग-दोस-विमुक्को, सीयघरसमो य आय्रिओ॥ चू-आयरिओजतिएगंअविकरणिसाहुंअनुसासति, बितियं नानुसासति ततो, आयरियस्स मासलहुं । तम्हा आयरिएण रागदोसविमुक्केण भवियव्वं । दिलुतो - "सीयधरं' - वड्डकीरयणनिम्मियं चक्किणो सीयघरं भवति, वासासु निवाय-पवातं, सीयकाले सोम्हं, गिम्हे सीयलं । जहा तं चक्किणो सीयघरं सव्वरिउक्खमं भवति तहा पाययपुरिसस्स वि ते सव्वरिउक्खमा भ्व्ण्ति। जहा तं विसेसं न करेति तहा आयरिओ वि विसेसं न क्रेति॥ Page #96 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-621, [भा. 2794] विसेसं पुण करेंतस्स इमो दोसो भवति[भा.2795] वारेइ एस एयं, ममं न वारेइ पक्खराएणं । ___ बाहिरभावं गाढतरगं च मं पेक्खसी एक्कं । / चू-एस आयरिओ एयं साहुं अत्तबुद्धीए वारेति । मम पुण परभावबुद्धीए न वारेति । एवं पक्खगरागे कज्जमाणे सो एगो साहू बाहिरभावं गच्छति, गाढतरं वा अधिकरणं करेति । अहवा -आयरियंभणेज्ज- "तुमं मंएकं bAhiraMpecchasi"tti अप्पानं उब्बद्धिउंमारेति (तो] आयरियस्स पारंचियं, उन्निक्खमति वा तो मूलं । / अह अधिकरणं काउं अनुवसंतो चेव अच्छति गच्छे तो इम विधी[भा.2796] गच्छा अनिग्गयस्सा, अनुवसमंतस्सिमो विही होति । सज्झाय भिक्ख bhattaTTha'vAsate चतुरहेक्केके । / चू-पुव्वद्धं kNtthN|suurode सज्झायकाले चोइज्जइ, बीयं भिक्खोत्तरणकाले, तैयं भत्तट्ठकाले, चउत्थं पदोसे आवस्सयवेलाए । एवं चौरो वारा एकेक अहे चोदिज्जति ॥ गोसे पडिक्कंताणं सज्झाए अपट्टविए अंतरे एसमादि कारणे अधिकरणं उप्पज्जे । [भा.2797] दुष्पडिलेहियमादीसु, चोदितो सम्मं अप्द्दिव्ज्ण्ते। न वि पट्टवेति उवसम, कालो न सुद्धो छि(जि]यं वासी॥ चू-दोसदुटुं पडिलेहणं करेंतो, आदिसद्दातोअपडिलेहंतो coditotammianAusa'teadhikaraNaM भवे, जति अपठ्ठविति सयंचेव उवसंतो ल्हूं। अह एक्को, दो विवा न उवसमंति, ताहे आयरिया पट्ठवणवेलाए इमं भणंति-इमे साहू न पट्टवेंति । उवसमह अज्जो ! सो पच्चुत्तरं देति - "अवस्सं कालो न सुद्धो, छि(जि) यं वा साहूहिं सुतं, गज्जियं वा साहूहि सुतं, ततो न पट्ठवेंति", एवं वुत्ते सव्वे पट्ठवेंति, सज्झायं करेंति । अनुवसमस्स मासगुरुं पच्छित्तं । / भिक्खोत्तरण-वेलाए पुणो आयरिया भणंति[भा.2798] नो तरती अभत्तट्ठी, न च वेलाऽभुंजणे न तिन्नं सि। नपडिक्कमंति उवसम, निरतीचारा नु पच्चाह । / चू-अज्जो ! साहवो भिक्खाए नो तरति, उवसमाहि । सो पच्चुतरं देति "नूनं" न भत्तट्ठी, न वा भिक्खावेला, तेन नो तरंति" / एवं वुत्ते भिक्खाए अवतरंति । तस्स अनुवसंतस्स बितियं मास्गुरुण्। सन्नियट्टेसुगुरूभणाति - अज्जो ! न भुंजंति साहू, उवसमह । सो पच्चुत्तरं देति "सूर्णन जीर्त्न्न्हे"|एव्ण् वुत्ते सव्वे एगततो भुज्ण्ति। त्स्स्त्तिय्ण्मासुगुरुण्|पुन्नोगुरूप्दोसेप्द्दिक्क्म्न्न्काल् भणाति - "अज्जो ! साहू न पडिक्कमंति, उवसमाहि । पच्चुत्तरमाह "नूनं निरतियारा" / ittha cautthe ठाणे अनुवसमंतस्स चउगुरुं । एवं गोसकाले अधिकरणे उप्पन्ने विधी भणिओ । / [भा.2799] अन्नम्मि व कालम्मि, पढंत हिंडंत म्ण्द्द्लाऽऽवासे। तिन्नि व दोन्नि व मासा, होति पडिक्त गुरुगा u॥ चू-अन्नम्मिकाले सज्झाए पट्ठवितेजति अधिकरणं उप्पन्नं पढंताण, तोतिन्निचोदणाकाला, दोन्नि मासगुरू । भिक्खं हिडताणं अधिकरणे - दोन्नि चोदणाकालो, एगं मासगुरुं । भुत्ताण अधिकरणे उप्पन्ने-एगोचोदनाकालो, एत्थ नत्थि मास्गुरुण्|anuvsNtss पडिक्कमंतेचउगुरुमेव Page #97 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/621 भवति । / [भा.2800] एवं दिवसे दिवसे, चाउक्कालं तु सारणा तस्स । जति वारेन सारेती, गुरूण गुरुगो उ ततिवारे । / चू-पुव्वद्धं कंठं । जति वारा आयरिओ तं सारणट्ठाणेसुन सारेति तति गुरुणो मासगुरुगा भवन्ति ॥ [भा.2801] एवं तु अगीयत्थे, गीयत्थ सारिते गुरू सुद्धो । जति तं गुरू न सारे, आवत्ती होइ दोण्हं पि॥ चू-एवं दिने दिने सारणाविधी अगीयत्थस्स । गीयत्थं पुण एगदिणं चउसु ठाणेसु सारेतो, परतो असारेंतो वि सुद्धो । जति पुणतं गीयं अगीयं वा गुरूण सारेति तस्स यानुवमंतस्स, एवं दोण्ह वि आवत्ती-पच्छित्तं भवति । अन्ने भणंति-अगीयस्स अनुवसमंतस्स वि नत्थि पच्छित्तं, अगीयं अचोदेंतस्स गुरुस्स पच्छित्तं । गीतं पुण जति गुरूनचोदेति तो आवत्ती दोण्ह विभ्व्ति॥ [भा.2802] गच्छो य दोन्नि मासे, पक्खे पक्खे इमं प्रिह्वेती। भत्तटुं सज्झायं, vaMdaNa'lAvaM ततो प्रेन्न्ण्॥ चू- एवं अनुवसमंतं गच्छो दोन्नि मासे सारेति । इमं पुण गच्छे पक्खे पक्खे परिहवेति । अनुवसमंतस्स पक्खे गते गच्छो तेन समंभत्तटुं न करेति । बितियपक्खे गते सज्झायं तेन समाणं न करेति । ततियपक्खे तस्स वंदनं न क्रेति। चउत्थपक्खे गते आलावं पितेन समाणं व्जेति॥ [भा.2803] आयरिओ चउमासे, संभुंजइ चौरो देति स्ज्झाय्ण्। vaMdana'lAvaM चतुरो, तेन परं मूल निच्छुभ्न्ना॥ चू-आयरिओपुणानुवसमंतस्स विचौरोमासे भत्त-पान-दान-ग्गहण-संभोगेण संभुंजति, चउण्हं उवरि भत्तं वजेति । चौरो सज्झायं देति, तओ सज्झायं वजेति । वंदनालावपदे दो वि चौरो मासे करेइ, ततो वरिसे पुण्णे संवच्छरिए पडिकंते मूलं पच्छित्तं, गणाओ य निच्छुभति ॥ [भा.2804] एवं बारसमासे, दोसु तपो सेसए भवे छेदो । परिहायमाण तद्दिवसे, तवो मूलं प्द्दिक्क्तो॥ चू-एवं बारसमासे अनुवसमंते अच्छंते दोसु तवो आदिमेसु जाव गच्छेण वज्जितो सेसेसु दससु मासेसु छेदा पंचराइंदिओ जाव संवत्सरं पत्तो । पज्जोसवणारातिपडिक्कंताणं अधिकरणे उप्पन्ने एसा विधी । दिवसमासे परिहावेत्ता 'तद्दिवस' इति पञोसवणादिवसे अधिकरणे उप्पन्ने तवो मूलं च भवति, न छेदो । पडिक्कमणकाले वा उप्पन्ने मूलमेव केवलं पडिक्कमंते भवति ॥ eseva'ttho भण्णति[भा.2805] एवं एक्वेक्कदिणं भवेत्तु ठवणा दिने वि एमेव । चेइयवंदणसारिते, तम्मिय काले तिमासगुरू ॥ चू-भद्दवयसुद्धपंचमीए अनुदिए आइच्चे अधिकरणे उप्पन्नेसंवच्छरोभवति,छट्ठीएएगदिणूणो संवच्छरो भवति, एव एक्केक्कदिणं परिहवंतेण आणेयव्वंजाव ठवणादिणो त्ति पर्युपासमादिवस इत्य्र्थ्ः। तम्मि ठवणादिनेअनुदिए आइच्चे अधिकरणे उप्पणे एवमेवचोदणा सज्झायपट्टवनकाले चोदिज्जति, पुणो चेइयवंदणकाले चोइजति, अनुवसमंतो पुणो पडिक्कमणवेलाए, एवं तम्मि Page #98 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-621, [भा. 2805] पज्जोसवणकालदिवसे तिमासगुरू भवति । [भा.2806] मूलं तु पडिक्कते, पडिक्कमंते व होज अहिगरणं । संवच्छरमुस्सग्गे, कयम्मि मूलं न सेसाई॥ चू-पडिक्कते मूलं भवति । एसा ठवणदिवसविधी । अह अद्धपडिक्कंताण चेव अधिकरणं भवे संवत्सरीए काउस्सगे कते मूलमेव केवलं, न सेसा पच्छित्ता भ्व्ति॥ [भा.2807] संवच्छरंच रुटुं, आयरिओ रक्खती पयत्तेमं । जति नाम उवसमेज्जा, पव्वतराजी स्रिस्रोसो॥ चू- एवं आयरिओ तं रुटुं संवत्सरं पयत्तेण रक्खति । किमर्थं ? उच्यते-जति नाम उवसमेज । अह नो उवसमति संवच्छरेण वि तो सो पव्वतराईसरिसरोसो भ्व्ति॥ [भा.2808] अन्नदो आयरिया, एक्केकं vrismuvsmeNtss। tena परं गिहि एसो, बितियपदं राय्प्व्व्तिए। चू-मूलायरियसमीवावो निग्गयंअन्ने दोआयरिया कमेण एकेक्कवरिसंपयत्तेणचेव विधिणा संरक्षति । जेण उवसामितो तस्सेव सीसो । तेणं ति तस्मात् तृतीयवर्षात् परतः "so"tti स गृही क्रियते । संघस्तस्य लिंगमवहरतीत्यर्थः । बितियपदेण वा दंडियपव्वैयस्स लिंगं न हिजति ॥ एसा विही भिक्खुस्स भणिया । उवज्झायरियाण वि एसेव विही । नवरि-इमो विसेसो[भा.2809] एमेव गणायरिए, गच्छम्मि तवो तु तिन्नि प्क्खाइ। दो पक्खा आयरिए, पुच्छा य कुमार्दित्तुण्तो॥ चू-इह गणाचार्यग्रहणादुपाध्यायः परिगृह्यते, तस्स अनुवसमंतस्स गच्छे वसंतस्स तिन्नि पक्खा तव भवति, परतो छेदो । आयरियस्स अनुवसमंतस्स दो पक्खतवो भवति, परतो छेदो। सीसोपुच्छति-"किं सरिसावराहे विसमं पच्छित्तं देह? तम्हा रागदोसीभवंतो" एत्थ आयरिओ कुमार-दिलुतं देति ॥जे ते उवज्झायस्स तिन्नि पक्खा ते दिव्सीक्ता। [भा.2810] पणयालदिने गणिणो, चौहा काउं सपाय एक्कारा। भत्तट्ठणसज्झाए, vaMdana'lAve य हावेण्ति॥ चू-तेचउभागेण कता सपाता एक्कारसदिवसा भ्व्ण्ति|त्त्थ् गच्छो उवज्झाएणं समंवसधीए एक्कारसदिणं भत्तह~ करेति एवं सज्झायवंदनालावे वि, परतो पणयालदिणाण दसगो छेदो । आयरियस्स दो पक्खा दिवसीकता । [भा.2811] तीसदिने आयरिए, अद्धट्ठदिना उ हावणा तत्थ । परतो गच्छेण चौपदेहिं तु, निजूढे लग्गती छेदो॥ चू-ते चउभाएण विभत्ता अद्धट्ठमादिणा भवंति, तत्थ गच्छो आयरिएण सह अट्ठमे दिने भत्तं करेति, एवं सज्झाए वंदनालावे य, गच्छेण निसेहो चौहि भत्तट्ठाणादिएहिं पदेहिं । पन्नरसराइंदिए छेदे लग्गति । / भिक्खू उवज्झायायरियाणंअन्नगमसंकंताणं सामण्णं भण्णति[भा.2812] संकमतो अन्नगणं, सगणेण य वज्जितो चौपदेहिं । आयरिओ पुण वरिसं, vaMdana''lAvehiM सारेति । / चू-सगच्छेणंजदा भत्तट्ठानादिएहिं पदेहिं वञ्जितोतदा अन्नगणं sNketo|tNanngnnaayrio Page #99 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/621 वंदनाऽऽलपदेहिं भुंजंतो सारंतो य वरिसं रक्खंति ॥ [भा.2813] सज्झायमातिएहिं, दिने दिने सारणा परगणे vii। नवरं पुण नाणत्तं, तवो गुरुस्सेतरो छेदो॥ चू-परगणेवि संकेतस्स ज्झायमादिएहिंचउहि ठाणेहिं सारणा क्ज्ज्ति। नवरं-परगणसंकमणे इमो विसेसो - गुरुस्स असारंतस्स तवो इयरोत्ति साधु, तस्स अन्नगणे अनुवसमंतस्स पढमदिने चे छेदो भवति ॥ "पुच्छा य कुमारदिटुंतो" त्ति अस्य व्याख्या[भा.2814] सरिसावराहदंडो, जुगरन्नो भोगहरण ब्ण्धादी। मज्झिमे बंधवहादी, अव्वत्ते कण्णादि खिंसा y॥ चू-आयरितो भणाति- सरिसे वि अवराहे विसरिसं दंडं दलयंता जहा य नो रागदोसिल्ला भवामो तहा कुमारेहिं दिटुंतो कज्जति-एगस्स रन्नो तिन्नि पुत्ता -जेट्ठो मज्झिलो कनिट्ठो । तेहिं य तिहिं वि आमंतियं "पियरं मारित्ता रज्जं तिहा विभ्यामो"|त्ण्च्र्न्ना नायं । तत्थ जेट्टोजुवराया, एस पहाणवत्थु त्ति काउं किमेरिसं अज्झवसति त्ति तस्स भोगहरणबंधण-ताडण-खिंसणा य सव्वे पगारा क्ता। मज्झिमो अवहडो eya'ppahANo त्ति काउंन तस्स भोगहरणं कतं, बंध-वह-खिसणादिया क्ता|अव्व्त्तोक्नित्त्त्थो एतेहिं वियारिओ त्तिकाउंकण्णचवेडयंदंडोखिसादंडोकतो, नभोगहरणंबंधणदंडा कता । जहा लोगो तहा लोगुत्तर वि वत्थुसरिसो दंडो कज्जति ॥ पमाणपुरिसे अकिरियासु वटुंते इमे अप्पच्चयमादी बहुतरगा दोसा भवंति[भा.2815] अप्पच्चय वीसत्थत्तणंच लोगगरहा य दुर्भिग्मो। आणाए य परिभवो, नेव भयंतो तिहा द्ण्द्दो॥ चू- एते चेव आयरिया भवंति, अकसायं चारित्त भवति, एवं सच्चुवदेसेसु अप्पच्चयो भवति । सेसा साहवो वि कसायकरणादिसु वीसत्था भवंति । लोगा गरहंति-एमेव कलीमूलो त्ति । रोसणो य गुरू सीसपाडिच्छयाणंदुरहिगमो भवति, रोसणस्स य आणं परिहांवेंति सिस्सा नेव से सीसा बीहंति । अतो वत्थुविसेसकारणतो तिहा दंडो क्तो॥ [भा.2816] गच्छम्मि य पट्टविते, जेन पदे निग्गता ततो बितियं । . भिक्खु गणायरियाणं, मूलं अणवठ्ठ पार्ण्ची। चू-जति तवे पट्टविते निग्गच्छति तो मूलं पावति, एवं भिक्खुस्स । गणावच्छेतियस्स य अणवढे ठायति । aayriysscrime| अहवा-पट्टवियं प्रारब्धं, जेण पदेण प्रारब्धण गच्छातो निग्गता ततो जंपदं बितियंतं अन्नगणे गयस्स पारब्भति । निदरिसणं-जति गच्छातो भत्तट्ठपदेण निग्गतोतोअन्नगणंगयस्स गणोतेन समाणन भुंजति, सज्झायंपुन क्रेति|एव्ण्ज्तिस्ज्झाय्प्देन्न् निग्गतो वंदनं करेति । वंदने निग्गयस्स आलावं करेति |आलाव्पेन्न् निग्गयस्स परागच्छो चौहिं वि पदेहिं वजेति । एवं भिक्खुस्स, गणी उवज्झाओ, आयरियस्स, एतेसिं चेव मूलाणवठ्ठ-पारंचिया अंतो पच्छिता सगणातो अनिग्गताण निग्गयाण y॥ एवं सामण्णेण भणियं । इमं निग्गताण भण्णति [भा.2817] खर-फरुस-निदुराई, अह सो भ्न्नितुणभान्निय्व्वाई। Page #100 -------------------------------------------------------------------------- ________________ 97 उद्देशक : 10, मूलं-621, [भा. 2817] ____ 97 निग्गमण कलुसहियए, सगणे अट्ठापरगणे y॥ चू-"खर-फरुस-nidurAI"ti अस्य व्याख्या[भा.2818] उच्चसर-सरोसुत्तं, हिंसयं मम्मवयणं ख्र्ण्त्ण्तु॥ अक्कोस-निरुवयारुत्तमसब्भ निट्ठरं होति ॥ चू-उच्चेण महंतेण सरेण जं सरोसं उक्तं तं खरं । जं पुण हिंसगं मम्मघट्टणं च तं फरुसं । जगारादियं अक्कोसवयणं । ककार-डकारादियं च निरुवयारं । असभाजोग्गं असब्भं जहा कोलिकः । एरिसं निट्ठरं होइ । एरिसाणि अभाणियव्वाणि । / भणिओ कालुसहियओ, निग्गतो सगच्छातो सो। सगणे अट्ठफड्डया, परगणियव्वया वि अत्त्त्थ्फ्द्द्द्द्या|जे परनियव्वा ते संभोइया अट्ट, असंभोइएसु वि अट्ठ, जे अन्नसंभोतिया ते उज्जयचरणा ओस्न्ना। सो एतेसुगतो[भा.2819] अट्ठ अट्ठमासा, मासा दो होति अट्ठसु प्यारो। वासासुअसंचरणं, न चेव इयरे विपेस्ण्ति॥ चू-सगणिच्चएसु अट्ठफड्डएसु पक्खे पक्खे संचरंतस्स अट्ठ मासा भवंति, परगणच्चिएसु फड्डएसु अट्टमासा, एते सव्वे विअट्टमासा । अट्ठसु उदुबद्धिएसुमासेसु भिक्खू विहारो भवति तेन अट्ठगहणं कयं । वासासुचौसुमासेसु तस्स अधिकरणसाहुस्स संचरणं नत्थि-वासाकालो त्ति काउं । "इअरे वि" तिजम्मि फड्डए सो संकमति तेवि तंपन्नवेत्ता वर्षाकाल-इति कृत्वा न प्रेषयंति । जतो आगतो तत्थ जे तस्स गणो अट्ठफड्डगा तेसुसंकमंतस्स तेहिं असज्झाय-भिक्खभत्तट्ठणापडिक्कमणवेलासु सो सारेतव्यो, उवसमति त्ति । जति न सारेति तो मासगुरुं पच्छित्तं, तस्स पुन अनूवसमंतस्स दिवसे दिवसे पंच रातिदिया छेदो भवति ॥ [भा.2820] सगणम्मि पंचराईदियाइं दस परगणे मणुण्णेसु । अन्नेसु होति पन्नर-वीसा तु गयस्स ओस्न्ने॥ चू- परगणे संभोतिएसु संकेतस्स दसराइंदिओ छेदो, अन्नसंभोतिएसु पन्नरसराइंदिओ छेदो । ओसन्नेसु वीसराइंदिओ छेदो । एवं भिक्खुस्स भणियं । / इमं उवज्झायरियाणं[भा.2821] एमेव उवज्झाए, दसदिवसादी तुभिन्न्न्न्मास्ण्तो। पन्नरसादी उगणी, चउसु वि त्थान्नेसुमास्ण्ते॥ चू-एवं उवज्झायस्स वि, नवरं - दसराइंदिओ छेदो आदि, भिन्नमासो छेदो अंते । गुरुस्स आयरियस्स तस्स चउसु ठाणेसु सगण-परगण-संभोइय परगण-अन्नसंभोतिय ओसन्नेसु य पन्नरसरातिंदिओ छेदोआदी, मासिओ छेदो अण्ते॥ __एयंपुरिसेण सगणादिट्ठाण विभागपच्छित्तं दंसियं । इदानिएवंचेव ठाणेसुपुरिसविभागठाणं पच्छित्तं दंसिज्जति[भा.2822] सगणम्मि पंचराईदियाई भिक्खुस्स त्द्दिव्स्छेदो। दस होति उवज्झाए, गणि आयरिए य पन्नरस ॥ चू-सगणे संकेतस्स भिक्खस्स पंचर इंदिओ छेदो, उवज्झायस्स दस, आयरियस्स पन्नरस रातिंदिया छेदो॥ 167 Page #101 -------------------------------------------------------------------------- ________________ 98 [भा. 2823] [भा. 2824] [भा. 2825] निशीथ - छेदसूत्रम् -2-10/621 अन्नगणे भिक्खुस, दस तु रातिंदिया भवे छेदो । पन्नरस उवज्झाए, गणि आयरिए भवे वीसा ॥ संविग्गमन्संभोइएहिं भिक्खुस्स पन्नरसछेदो । वीसा य उवज्झाए, गणि आयरिए य पणवीसा । / एवं एक्क्कदिणं, हवेत्तु ठवणादिने वि एमेव । चेइयवंदनसारिते, तम्मि वे काले तिमासगुरू । / पासत्थादिगयस्सा, वीसं राइंदियाए भिक्खुस्स । पणवीस उवज्झाए, गणि आयरिए भवे मासो ॥ [भा. 2826] चू- गणस्य गणे वा आचार्यः । अहवा - गणित्वमाचार्यत्वं च यस्याऽसौ गणि आयरिओ ॥ इदानं सगणादि ठाणे भिक्खुमादिपुरिसपक्खविभागेण य छेदसंकलणा भण्णति [भा. 2827] अड्डाइज्जा मासा, पक्खे अट्ठहिं मासा हवंति वीसं तु । पंच उमासा पक्खे, अट्ठहि चत्ता उ भिक्खुस्स । / चू- अधिकरणं काउं अनुवसंतो भिक्खु सगणं संकंतो तस्स पक्खेणं दिने दिने पंचरातिंदिएण छेदणे अड्डाइजमासा परियागस्स छिज्जूंति, पन्नरसएण पंचगुणिउं, तीसाए भागे हिते अड्डाइज्जा मासा हवंति । अट्ठ सगणफड्डुया । तेसु तस्सेव पणगच्छेदणं वीसं मासा छिज्जूंति, पन्नरस अट्ठहिं गुणितो पुणो पंचहिंगुणिता तीसाए भागे हिते वीसं मासा भवंति । परगणसंभोइएस संकंते पक्खेण (दसएण ] छेदेण पंचमासा छिज्ज्ण्ति। तस्सेव (दसएण ] चेव छेदेण परगणे अट्ठहिं पक्खेहि वत्तालीसं मासा छिज्जूंति । एवं भिकखुस्स । / उवज्झायस्स सगणे [भा. 2828] पंच उ मासा पक्खे, अट्ठहि मासा हवंति चत्ता उ । अद्धट्टमास पक्खे, अट्ठहि सट्ठी भवे गणिणो ॥ - पुव्वद्धं पूर्ववत् । उवज्झायस्स परगणे पन्नरसेण छेदेण पक्खेण अद्धट्ठमासा छिचंति पंचदसहिं गुणता पंचदसा पंचवीसुत्तरा दोसया भवंति, ते तीसाए भागे हिते अद्धट्ठमासा भवंति । उवज्झायरस परगणे अट्ठसु फड्डएस अट्ठहिं पक्खेहिं पन्नरसेण छेदेण सट्ठि मासा छिज्जूंति, पन्नरस पन्नरसेहिं गुणिता पुणो अट्ठहिं गुणिता तीसाए भागे हिते सट्ठी भवंति । एवं गणिणो उपाध्यायस्येत्यर्थः । / इदानिं आयरियस्स सगणे [भा. 2829] अद्धट्टमास पक्खे, अट्ठहि मासा हवंति सट्टीओ । दसमासा पक्खेणं, अट्ठह सीती उ आयरिए । चू- पूर्ववत् पुव्वद्धं । आयरियस्स परगणे संकंतस्स पक्खेण वीसएण छेदेण दसमासा छिज्जंति, पन्नरस वीसहिं गुणिता तीसाए भागे हिते दसमासा भवंति । परगणट्ठफड्डुगेसु अट्ठसु आयरियस्स अट्ठपक्खेहि वीसएण छेदेण असीति मासा छिज्जति । पन्नरस अट्ठहि गुणिता पुणो वीसहि गुणिता तीसाए भागे हिते असीति मासा भवंति ॥ इदानिं - एतेसिं चेव भिक्खु उवज्झायायरियाणं संविग्ग - अन्नसंभोतिएसु ओसन्नेसु य संकलिछेदो भणति । तत्थ भिक्खुस्स अन्नसंभोतियओसन्नेसु [भा. 2830] अद्धट्टमास पक्खे, अट्ठहि मासा भवंति सट्ठीओ । दसमासा पक्खेणं, अट्ठह सीती य भिक्खुस्स ॥ Page #102 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-621, [भा. 2830] चू-गुणगार-भागहारेहिं मासुप्पादणं पूर्ववत् । / उवज्झायस्स अन्नसंभोइएसु[भा.2831] दसमासा पक्खेणं, असि अट्टहि य हवंति नाय्व्वा। अद्धत्तेरसपक्खे, अट्ठहि य सयं भवे ग्न्निन्नो॥ घू-पुव्वद्धं पूर्ववत् । उवज्झायस्स ओसन्नेसु संकेतस्स पक्खेण पणवीसएण छेदेन अद्धतेरसमासा छिजंति, पन्नरस पणुवीसाए गुणिता तीसाए भागे हिते अद्धतेरसमासा भ्व्ण्ति। तस्सेवाट्ठसुओसन्नेसुफड्डएसुअट्टहिं पक्खेहिं पणुवीसएणछेदेण सतंमासाणं छिज्जति, पन्नरस अट्ठहिं गुणिया पुणो पणुवीसगुणिता तीसाए भागे हिते सयं मासाणं भ्व्ति॥ आयरियस्स अन्नसंभोतिएसु संकंतस्स[भा.2832] अद्धं तेरस पक्खे, मासाण सयं च अट्टहिं भवति । __पन्नरस-मास-पक्खे, अट्टहि वीसुत्तरं गणिणो । चू- पूर्वार्धं पूर्ववत् । आयरिस्स ओसन्नेसु पक्खेण तीसेण छेदेन पन्नरस मासा छिज्जेति । आयरियस्स ओसन्नफड्डएसु तीसेण छेदेण अहिं पक्खेहिं वीसुत्तरं माससयं छिज्जति, गुणगारभागाहारा पूर्व्व्त्॥ [भा.2833] चोएति रागदोसे, सगण-परगणे इमंतु नाणतं । पंतावण निच्छुभण, परकुल घरघाडिए न ग्ता। चू-सीसो चोदेति- "रागदोसी भवति, जं सगणे थोवं-पच्छित्तं देह परगणादिसु बहुयं, एस सगणे भे रागो, परगणे भे दोसो' आयरिओ भणति-इमंतुचेदणाणत्तं करेंता दिटुंतसामत्येण नरागदोसी भवामो सुण, जहा अगस्स गिहिणो चौरो भ्ज्जाओ|ताओ यतेन कम्हि एगे अवराहे कते पंतावेत्ता "नीह ममं गिहाओ' त्ति निच्छूढा । तत्थेगा कम्हि यि परघरम्मि ग्या। बितिया कुलघरं । ततिया भत्तुणो - एगसरीरो, घाडिउत्ति वयंसो, तस्स घरंगता । चउत्था निच्छुभंती वि बारसाहाए लग्गा हम्ममाणी विनगच्छति, भणतिय "कतोणं वच्चामि, नत्थि मेअन्नोगतविसओ, जति वि मारेहि तहावि तुमंचेव गतीसरणं ति" तत्थेव त्थिता। तुत्त्त्तेन्न्चुत्थीघ्र्सामिन्नीक्ता|त्तियाएघाद्दियाघ्र्ण्ज्ण्तीए सोचेवानुवत्तिओविगयरोसेण खरंटिया आन्नियाय्। बितियाए कुलघरंजंतीए "avatAvei"ttiannehiM भणिएण विगयरोसेण खरंटिया दंडिया य । पढमा दूरणट्ठ त्ति न ताए किं चि पओअणं, महंतेण वा पच्छित्तं दंडेउ आन्निज्ज्ति|एव्णुव्स्ण्हारो-प्र्घ्र्स्ण्त्थान्नियाओस्न्ना, कुलघरसंठाणियाअसंभोइआ, घाडियसमा संभोइया, अनिग्गमे घरसमो स्ग्च्छो|जाव् दूरतरं ताव महंततरो दंडो भवित इत्यर्थः । / भणियं पक्खाधिकरणं । इदानि परपक्खाधिकरणं भण्णति । तस्स पुण उप्पत्ती कहं हवेज ? -अतो भण्णति[भा.2834] अचियत्त-कलपवेसे, ऐभूमि anesnnijj-pddisehe| avahAra'maMgaluttarasa भावचित्त्मिच्छ्त्ते॥ चू-कम्मिय कुले साहू पविसंता अचियत्ता, तंच अजाणंता अनाभोगओ वा पविठ्ठा, तत्थ सो गिहवती आउसेज्ज वा हणेज वा । साधू वि असहंतो पञ्चाउसे, अतो अधिकरणं उप्पज्जति । एवं अतिभूमिपविढे । भिक्खा वा अनेसणिज्जा पडिसिद्धा, सेहो वा से सण्णाततो अवहडो, जत्तानिग्गतो वागिहत्थो साहुंदटु "amaMgalaM"tibhaNNati, समयविचारे वा गिही उत्तरदाउमसत्यो, Page #103 -------------------------------------------------------------------------- ________________ 100 निशीथ-छेदसूत्रम् -2-10/621 सहावेण वा कोति साधू अचियत्तो तं दटुं, अभिग्गहीयमिच्छद्दिट्ठी वा। [भा.2835] अहिगरण गिहत्थेहिं, ओसरणं कड्डणा य आगमनं । आलोयण पेसवणं, अपेसणे होति चौलहुगा ॥ चू-एवमादिएहिं कारणेहिं गिहत्थेण समानमधिकरणमुप्पज्जति । अधिकरणं करेंतो साधू बितियसाहुणा ओसारेयव्यो, अनोसरंतो बाहाए गहाय कड्डियव्यो । "आगमनं" ततो चिय सन्नियटुंति, आलोएति य गुरुणो "अधिकरणं कतं" ति, ताहे गुरू वि उवसमणट्ठा तत्थ वसभे पट्ठवेति, जति न पेसवेति तो गुरुणो चौलहुं प्च्छित्त्ण्॥ [भा.2836] आणाइणो य दोसा, विराहणा होति स्ण्ज्माताए। वुग्गाहण सत्येणं, वारण अगनी विसं उव्धी॥ चू-सो गिही अनुवसमंतो संजमायविराहणं करेज्ज । जति पभूतो उन्निक्खमावेज्ज, अप्पभू वापभुणा उन्निक्खमावेज, एव्मादि-स्ण्ज्म्विराध्ना|क्सादिन्नाघाएज् एवमादि आयरिवाधणा भवेज |गिह्त्तोअमुव्स्म्ण्तो लोगंबुग्गाहेज-नत्थि एतेसिण्ध्म्मो|अह्वा भणेज्ज-सणं वोसिरित्ता एते विक्खिरंति, न निल्लेवेति वा, एसा पवयणविराधना । खग्गादिणा वा सत्थेण हणेज, भिक्खं वा वारेति, अगनिना वा उवहिं उवस्सयं वा हेज्ज, विसगरादि वा देज्ज, उवहिं वा हरावेज्ज । / एसा संजमायविराहणा दट्ठव्वा । तं पुन वारणं इमेसु ठाणेसु करेज्ज[भा.2837] रज्जे देसे गामे, निवेसणगिहे य वारणं कुणति । जा तेन विना हाणी, कुल-गण-संधे य पत्थारो ॥ चू-भत्तोवकरणवसहिमादिणावारितेतेम विणा जापरिहाणी पीडा वा साहूणंतं गुरूवसभे अपेसवेंतो पावति । अहवा - पभवेंतो सव्वं चेव कुल-गण-संघं पत्थारेज -विस्तरेण विनाश कुर्यादित्यर्थः ॥ [भा.2838] एयस्स नत्थि दोसो, अपरिक्खगदिक्खगस्स अह दोसो। पभु कुजा पत्थारं, अपभू वा कारवे प्भुन्ना॥ चू-गिही चिंतेति एयस्स साहुस्स नत्थि दोसो, जो एयं अनुवसंतं अपरिच्छिउं दिक्खेति तस्स दोसो, तं चेव घायेति । पभू एवं सयमेव पत्यारं करेति, अपभूवा रायवल्लभो अवल्लभो वा अत्थपदाणेण पभुणा कारवेति ॥ जम्हा एते दोसा[भा.2839] तम्हा खलु पट्ठवणं, पुव्वं वसभा समंच व्स्भेहिण्। अनुलोमण पेच्छामो, त्ति नेति अनिच्छमाणो विव्स्भेहिण्॥ चू-गिहिउवसमणट्ठा पुट्विं आयरिओ वसभे पट्ठवेति, नतं अधिकरणं करेंति, वसभेहिं वा समं सयमेव आयरितो गच्छति, गया अनुलोमवयणेहिं, "अनुलोमणं" ति प्रगुणीकरममित्यर्थः । अह सोगिही अनुणिज्जंतो भणेज - "तंता कलहयितं आणेह, पेच्छामो, पच्छा खंमीहामी वा|" ताहे वसभा तं तस्स अभिप्पायं नाऊण समीवणेति । अह सो साधू अनिच्छो ताहे वसहेहि अनिच्छमाणो विबला नेयव्वो ॥ते पुण इमेरिसगुणजुत्ता वसभा पुट्विं pttttvijjNti। [भा.2840] तस्संबंधि सुही वा, पगया ओयस्सिणो गहियवक्का । तस्सेव सुही सहिया, गति थेरा तगंपुव्वं ॥ Page #104 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-621, [भा. 2840] 101 चू- "tassa"ti-गिहिणोजे सयण, मित्तावा, लोगेवापगताप्रख्याता, "uya"ttiteyassiNo खीरासवादि-लद्धिसंपन्ना, मिष्टवाक्या सव्ववहारप्रयोगवशा भणंता गिहियवक्काभवंति, एरिसा वसभा तस्स गिहिणो जे अन्ने गिहीसंबंधे सुहिणो वातेहिं सहिया गति, पूर्वमिति प्रथमं, पश्चात् साधुं नयिष्यंति, थिरसभा वा थेरा, परिनयवया वा थेरा ॥ तस्सग्गतो इमेरिसं भणंति[भा.2841] सो निच्छुभति साधू, आयरिएतं च जुञ्जसि गमेतुं । नाऊण वत्थुभावं, तस्स जति नंति gihishitaa॥ चू-जेण साहुणा तुमे समं कलहितं सो साधूआयरिएण घाडिज्जति, अम्हं आयरिया न सुटु सुणेति, तव च आयरियं जुजति गमेउं, जइआयरियं गमेति खमति यतो लढें । "pecchAmo"tti अस्य व्याख्या - "नाउण वत्थु" पच्छद्धं, कूराकूरंगिहिवत्युभावं । केण वाऽभिप्पाएण bhaNati"ANehi"ti किं हंतुकामो खमेउकामो वा ? एवं नाऊण तस्स जइणेति तो जे संबंधी सुही वा गिही तेंहि सहिता तं साहू नेति ॥अः सो गिही तिव्वकसाओ उवसामिजंतो विन उवसमति तो तस्स साहुस्स गच्छस्स य संरक्खणट्ठा इमा विधी[भा.2842] वीसुंउवस्सते वा, ठवेंति पेसिति फड्डपतिणो वा। देंति सहाते सव्वे, व निति गिहिते अनुव्सेण्ते॥ चू- वीसुं पृथक् अन्नम्मि उवस्सयम्मि एत साहुं ठवेति, अन्नगामे वा जे फड्डया तेसु जे आयरिया तं ताण पट्ठवेंति, निंतस्स य सहाए देंति, अह मासकप्पो पुण्णो तो सब्वे निति, एवं गृहस्थे अनुपशांते निर्गच्छन्तीत्यर्थः । / अह सो गिही उवसामिजंतो उवसमति, साहू नोवसमति तो से भिक्खादिकिरियादिसु इमं पच्छित्तं[भा.2843] अविओसियम्मि लहुगा, भिक्खवियारे य वसहि गामे y। गणसंकमणे भणंते, इहं पि तत्थेव वच्चाहि ॥ चू-जति अनुवसंतो साहू भिक्खं हिंडति, वियार-विहारभूमिं वा गच्छति वसहीउप्पायणट्ठा वा गामं पविसति, वसहीओ वा अन्नसाधु-वसहिं गच्छति, तो सव्वेसु चौलहुगा पच्छित्तं । अतिविक्ककसायाभिभूतो अन्नं गणं संकंतोतं अन्नगणिच्चया भणंति - "इहं पि गिहीअसहणा अत्थि तुमंपि असहणो, मा तेहिं समाणं अधिकरणं काहिति, तत्थेव वच्चाहि" / / [भा.2844] इह वि गिही अविहणा, न य वोच्छिण्णा इहं तुह क्साया। अन्नेसिं पायासं,जणैस्ससि वच्च तत्थेव ॥ [भा.2845] सिम्मिन संगिज्झइ, संकंतम्मि उ अपेसणे लहुया । गुरुगा अजयण-कहणे, एगतरपदोसतो ज्ण्च्॥ चू-अनुवसंते हि साहुम्मिअन्नंगणं संकंते मूलायरिएण साहुसंघाडगो प्त्त्त्त्वेय्व्यो। तत्थ सो गतो तेन संघाडएण सिढे कहिते सो तेहिं न स्ण्घिय्व्यो|अः पुण मूलायरिओतेसिं साहुसंघाडयं नपट्टवेति तो चौलहुं, सो साहुसंघाडगो बहुजणमज्झे "एस निद्धम्मो गिहीहिंसमाणंअधिकरणं काउमाउओ" एवं अजयणकहणे चउगुरुगा पच्छित्तं । अजयणाते कहिते सो साधू एगतरस्स पदुट्ठो जंक हितितं ते अजयणाकही पावेंति । "एगतरो' त्ति साहुसंघाडगो गिही य । अहवासाहुसंघाडगो मूलायरिओ य । अधवा - मूलायरिओ जस्स समीवं संकंतो y॥ तम्हा अजयणं Page #105 -------------------------------------------------------------------------- ________________ 102 निशीथ-छेदसूत्रम् -2-10/621 वजेउंइमा विधी[भा.2846] उवसामितो गिहत्थो, तुमं पिखामेहि एहि व्च्चामो। दोसा हु अनुवसंते, न सुज्झए तुज्झ सामयियं ॥ चू-पुव्वं गुरुणो एगंते कहेउं पच्छा सो साधूएगते भण्णति- "उवसामितो सोगिहत्थो, एहि वच्चामो, तुमं पि तं खामेह, अनुवसमंतस्स इहलोगपरलोगेय बहु दोसा । समभावो-सामायियं, तं सकसायस्स नो विसुज्झेज्जा" / एवं एगते भणितो जति नोवसमति तो एवं चेव गणमज्झे भण्णति, एवं भणिए कोति गच्छति, कोति न गच्छति ॥ तिव्वकसायपरिणतो य भण्णति - "तस्स गिहिणो निमित्तेणं इहं पिठाणं न लभामि[भा.2847] तमतिमिरपडलभूओ, पावं चिंतेइ दीह्स्ण्सारी। पावं ववसितुकामो, पच्छित्ते मग्गणा होति ॥ चू-कण्हचउद्दसीएराओभासुरदव्वाभावोतमंभण्णति, तम्मिचेवरातोजदारयरेणुधूमधूमिगा भवति तदा तमतिमिरं भण्णति, जदा पुण ताए चेव रातीए रयायिया मेहदुद्दिनं च भवति तदा तमतिमिरपडलं भण्णति-सुटुं अंधकारं न तत्थ पुरिसो किं चि पासति । एवं पुरिसो कसायौदएण तिव्वतिव्वतरतिव्वतमेण तमतिमिरपडलभूतो भ्न्न्न्न्ति|bhuutshbdH द्रव्यान्धकारसाद्दश्योपम्यार्थे द्रष्टव्यः । अहवा-तम एवं तिमिरं-तमतिमिरंतमतिमिरमेव पडलं-तमतिमिरपडलं, अंधकारविशेषमित्यर्थः, तेन उवमा कज्जति तेन तमतिमिरपडलभूतो । इहापि भूतशब्दः उपमार्थे । यथा अन्धकारेण न किंचिदुपलभ्यते एवं तीव्रकषायोदयान चारित्रगुणः kshciduplbhyte। अहवा-पित्तुदयविकारेण यदव्यचक्खिदियस्स सबलीकरणं तिमिरं भण्णति । दविंदियसबलभावेय दंसनावरणकम्मोदओ भ्व्ति|सिण्भुद्य्विकारेन्न् यदव्यचक्खिदियस्संतरणं पडलं भण्णति, तब्भावे य चक्खुदंसणावरणोदओ । एवं तिमिरपडलेहिं पुरिसस्स तमो भवति - न किंचित् पश्यतीत्यर्थः । तेन उवमा जस्स कजति सो भण्णति तमतिमिरपडलभूतो । इहापि भूतशब्दो उपमार्थे, यथाऽसौ पुमान् दर्शनावरणोदयान किंचित् pshyti। एवं चारित्रावरणकषायोदयादिह परलोके हितं न किंचित् पश्यति । ऐश्वर्याज्जीविताद्वा भ्रंसनं पापं तं तस्स गिहत्थस्स चिंतेति । तम्मि पाप-पवसिते पच्छित्ते इमा मग्गणा भण्णति ॥ [भा.2848] वच्चामि वच्चमाणे, चतुरो लहुगा यहोति गुरुगा y। पहरण मग्गण लद्धे गहणम्मिय छल्लहू गुरुगा॥ चू-वच्चामितंगिहत्थंपंतावेमित्ति संकप्पकरणेचउलहुआ, पदभेदातिपंथेवच्चंतस्स चउगुरुगा, पहरणमग्गणे छल्लहुगा, पहरणे लद्धे गहिते य छ्ग्गुरुगा॥ [भा.2849] उग्गिन्नदिन्न अमाये, छेदो तिसु वेगसारणे मूलं । दोसु य अणवठ्ठप्पो, तप्पभितिं होति पार्ण्ची॥ चू-उग्गिण्णे छेदो, पहरितेमूलं । अन्ने भणंति-उग्गिण्णे paharite ya amate chedo, mate muulN| "जंजत्थ" त्ति परितावणादियंचजंजत्थ संभवति तं वत्तव्वं |अह्वा-त्ण् संजयं गिहत्थवहाए आगतं सो चेव गिह्त्थो। Page #106 -------------------------------------------------------------------------- ________________ उद्देश : 10, मूलं - 621, [ भा. 2850 ] [भा. 2850] तं चेव निट्ठवेती, बंधण निच्छुभण कडगमद्दो वा । आयरिए गच्छम्मिय, कुलगणसंधे य पत्थारो ॥ चू- तं संजयं निट्ठवेति व्यापदयति बंधति वा, वसहि-निवेसण - गाम-नगर- देस- रज्जातो वा णिच्छुभति घाडयतीत्यर्थः, जंतेण वा पीलति । अहवा - कडगमद्दो एगस्स रुट्ठो सव्वं चेव गछं व्यापादयति । जहा खंदगगच्छो पालएण । अहवा - आयरियाण बंधण-निच्छुभण-कडगमद्दं करेति, एवं कुलसमवायं दातुं कुलस्स करेति । एवं गणस्स संघस्स एस पत्थारो । अह एगं अणेगे वागामे नगरे पंथे वा जंजत्थ पासति तं तत्थेव व्यापादयति । एस पत्थारो भण्णति ॥ एवं गागिणो वच्चंतस्स आरोवणा दोसा य भणिया । इदानिं सहायसहियस्स आरोवणा भण्णति[भा. 2851] संजयगणे गिहिंगणे, गामे नगरे य देसे रज्जे य । अहिवति रायकुलम्मिय, जा जहिं आरोवणा भणिता । / - बहू संजते मेलेत्ता तं संजयगणं सहायं गेण्हति । एवं गिहिगणं । तं पुन गामं नगरं देसं रज्जं, अहिपति त्ति अह एतेसिं चेव अधिवा सहाया, ते गेण्हंति । अन्नं वा किं चि रायकुलं सहायं गेहति, जहा सगा kAlaga'jjreNa । एगागिणो जा संकप्पादिगा आरोवणा भणिता इहावि सच्चेव दट्ठव्वा ॥ [भा. 2852] संजयगुरू तदहिवो, गिही तु गाम पुर देस रज्जे वा । एएसिं चिय अहवा, एगतरजुओ उभयओ वा । / 103 - संजयाणं जो गुरू सो तदधिवो भण्णति । अहवा- संजताण अधिवो गुरू । गिहीण तदधिवो गिहत्थो भ्व्ति। तुशब्दो विकल्पे, पासंडी चेत्यर्थः । गाम-पुर-देस- रज्जाण जे अधिवा भण्णंति - गामस्स गामउडो व्यापृतक् इत्यर्थः । पुरस्स सेट्ठी कोट्ठवालो वा, देसस्स देसकुट्ठो वा, देसव्यापृतको वा, रजस्स महामंत्री, राजा वा, एतेसिं एगतरेण उभएण वा संजुत्तो गच्छति ॥ "जा जहिं आरावणा भणिता" अस्य व्याख्या - संजयगणेण तदधिवेण वा सहितो वच्चामि त्ति संकप्पे चौलहु~ / [भा. 2853 ] तहिं वञ्चंते गुरुगा, दोसु उ छल्लहुग गहणे छग्गुरुगा । उग्गिन्न पहरण, छेदो मूलं जत्थ वा पंथे ॥ चू- एगतरोभएण वा संजते पदभेदातिपंथे वच्चंतस्स चउगुरुं, पहरण-मग्गणदिट्ठे य दोसु पदेसु छलहु~, गहिए छग्गुरु, उग्गिन्नपहरिएसु दोसु पदेसु जहासंखं छेदो मूलं च, परितावणादियं पंथे वा पुढवादियं सव्वं दट्ठव्वं । गिहत्थादिएहिं एगतरोभयसहितो गच्छामि त्ति संकप्पेति चउगुरुं, पदभेदादिपंथे पहरणमग्गणे य दोसु वि पदेसु छल्लहुं । शेषं पूर्ववत् । एवं भिक्खुस्स भणियं ॥ [ भा. 2854 ] एसेव गमो नियमा, गणि आयरिए य होइ नायव्वो । नवरं पुण नाणत्तं, अणवट्टप्पो य पारंची ॥ चू- उवज्झाए आयरिए य एसेव विधी । नवरं- हेट्ठा पदं हुसति उवरिं अणवट्ठ-पारंचिया भवंति । अहवा - तवारिहा सारिसा चेव, उवज्झायस्स मूलठाणे अणवट्ठो, आयरियस्स पारंचियं ॥ तवारिहाण इमो विसेसो [भा. 2855 ] भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं । उवज्झाए आयरिए, दोहिं गुरुगं तु नाणत्तं ॥ Page #107 -------------------------------------------------------------------------- ________________ 104 निशीथ-छेदसूत्रम् -2-10/621 चू-भिक्खूस्स दोहिं वि लहुगा । आयरिये संते उवज्झाओ गणवच्छो वि भण्णति, तस्स तवारिहा अन्नतरेण तवेण वा कालेण वा गुरू आदिजंति |अन्ने भणंति-तवगुरु चेव । कालगते आयरिए उवज्झाओ जाव अनभिसित्तो आयरियपदं अनुसीलंतो एवं उवज्झाओ आयरिओ भण्णति, आयरियस्स तवारिहा दोहि वि गुरुगा, एयं "नाणत्तं" विसेसो॥ [भा.2856] काऊण अकाऊण व, उवसंत उवट्टियस्स पच्छित्तं । सुत्ते उ पट्टवणा, असुते रागो य दोसो वा॥ चू- गिहत्थस्स अवकारं काउं अकाउं वा जतो उवसंतो गुरुस्स आलोयण-विहाणेण अपुणकरणेण उवट्ठियस्स तस्स पच्छित्तंसुत्तेणपट्टविज्ञतित्ति, पठ्ठाविञ्जति-तस्याग्रतो निगद्यते "इदं ते प्रायश्चित्तमिति" असुत्तोवदेसणंपुण पायच्छित्तंअप्पंदेंतस्स रागो, बहुं देंतस्स दोसो। [भा.2857] थोवं जति आवन्नो, अतिरेगं देति तस्स तं होति। सुत्तेण उ पट्ठवणा, सुत्तमनिच्छंते निज्जुह्न्ना॥ चू-जति थोवं आवण्णो तत्थ जति आयरिओ तस्स अतिरेगं देति, ऊणं वा, तो जत्तिएण अहियमूणंवा देति, तमायरियस्स पच्छित्तं भ्व्ति। तम्हा सुत्तेण पट्टवणा । जो पुण सुत्तं नेच्छति सुत्तत्थाभिहियं वा पच्छित्तं नेच्छति, तस्स नितहणा विसंभोग इत्य्र्थ्ः॥ [भा.2858] jeNa'hiyaM ऊणं वा, ददाति तावतियमप्पणो पावे। अहवण सुत्तादेसे, पावति चौरो अनुग्धाया। चू-पूर्वार्धगतार्थम् । अहवा-आयरिओ ऊणातिरित्तं देंतो सुत्तादेसेण चुगुरुण्पाव्ति|त्ण् चैमंसुत्तं "जे भिक्खूउग्घातिय्णनुग्घातिय्ण्व्द्ति|अनुग्घातिय्णुग्घातिय्ण्व्द्ति। उग्घातियं अनुग्घातियं देइ । अनुग्घातियं उग्घातियं देइ" तस्स चउगुरु पच्छितं भ्व्तीत्य्र्थ्ः॥ [भा.2859] बितियं उप्पाएतुं, सासणपंते असन्झपंचपदा । आगाढे कारणम्मी, राया संसारिए जयणा ॥ चू- कोइ पडिणीओ गिहत्थो, तस्स सासणहेतुं, तेन समाणमधिकरणमुप्पादेउं सो सासिजति । अप्पणा असमत्यो आगाढे कारणे (संजय-गामं] गामं नगरं देसं रज्जं एतेहिं पंचहिं पदेहिं सहितो सासेति, असमत्थो असहाओ वा रायसंसारियं कुज्जा, अनुसट्ठी धम्मकहा-विजानिमित्तादिएहिं जइउं । एसा जयणा । अहवा - पुव्वं गामभोइयस्स, पच्छा तस्सामिणो, एवं उत्तरुत्तरं, पच्छा जावराया संसारियं कुजा । एसा वा जयणा-रायाणे पुण पंतेतं रायाणं फेडिउं तव्वंसजं अन्नवंसजं वा भद्दयं ठवेति ॥जो इमेहिं गुणेहिं जुत्तो फेडेति तस्स[भा.2860] विजा-ओरस्सबली, तेयसलद्धी सहायलद्धी वा। उप्पाएतुंसासति, अतिपं kAlaga'jjo वा ॥ घू-जो विजाबलेण जुत्तो जहा-अज्ज खउडो । उरस्सजेण वा बाहुबलेण जुत्तो जहा-बाहुबली । तेयलद्धीए वा सलद्धी जहा-बंभदत्तो पुव्वभवे संभूतो । सहायलद्धीए वा जहा-हरिएसबलो । एरिसो अधिकरणं उप्पाएउं अतिपंतं सासेति । जहा-kAlaga'jjeNa गद्दभिल्लो सासिओ। को उ गद्दभिल्लो ? को वा kAlaga'jo? कम्मि वा कज्जे सासितो? भण्णतिउज्जेनी नाम नगरी । तत्थ य 'गद्दभिल्लो' नाम राया ! तत्थ 'कालगज्जा' नाम आयरिया Page #108 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-621, [भा. 2860] 105 जोतिस्-निमित्त्-ब्लिया|तान् भगिनी रूववती पढमे वए वट्टमाणी गद्दभिल्लेण घिता। अंते पुरे छूढा । अज्जकालगा विन्नति, संघेण य विन्नत्तो न मुंचति । ताहे रुट्ठो अज्जकालगो पइण्णं करेति- "जैगद्दभिल्लं रायाणंरजाओन उम्मूलेमि, तोपवयण-संजमोवग्घायगाणंतमुवेक्खगाण य गतिं ग्च्छामि"| ताहे कालगज्जो कयगेण उम्मत्तली भूतो तिग-चउक्क-चच्चर-महाजनट्ठाणेसु इमं पलवंतो हिंडंति- "जै गद्दभिल्लो राया तो किमतः परं । जै वा अंतेपुरं रम्मं तो किमतः परं । विसओ जै वा रम्मो तो किमतः परं । सुनिवेठ्ठा पुरी जै तो किमतः परं । जै वा जनो सुवेसो तो किमतः परं । जै वा हिंडामि भिक्खं तो किमतः परं । जै सुण्णे देउले वसामि तो किमतः परं । / एवं भावेउं सो कालगजो पारसकुलं ग्तो। तत्थ एगो साहित्ति राया भण्णति, तं समल्लीणो निमित्तादिएहि आउद्देति|अन्न्या तस्स साहानुसाहिणा परमरायाणेण कम्मियिकारणे रुटेण कट्टरिगा मुद्देउं पेसिया सीसं छिंदाहित्ति, तंआकोप्पमाणंआयातं सोयं विमणो स्ण्जातो। ताहे कालगज्जेणभणितोमा अप्पानं मारेहि। साहिणा भणियं-परमसामिणारुटेण एत्थ अच्छिउं न त्रि। ____ कालगञ्जण भणियं - एहि हिंदुगदेसं वच्चामो । रन्ना पडिस्सुयं । तत्तुल्लाण य अन्नेसिं पि पंचानौतीए साहिणा संअंकेण कट्टारियाओ मुद्देउं पेसियाओ । तेन पुव्विल्लेण दूया पेसिया मा अप्पानं मारेह । एह वच्चामो हिंदुगदेसं । ते छन्नौतिं पिसुर्द्रुमाग्या। कालोय नवपाउसो वट्टै वरिसाकालेन तीर्तिग्ण्त्ण्|छ्न्नुइण्म्ण्द्द्लाइण्क्याति (णि) विभ्त्तिऊन्न्ण्। जंकालगजो समल्लीणो सो तत्थ राया अधिवो राया ठवितो, ताहे सगवंसो उप्पन्नो । वत्ते य वरिसाकाले कालगज्जेण भणिओ-गद्दभिल्लं रायाणं रोहेमो । ताहे लाडा रायाणो जे गद्दभिल्लेण अवमाणिता ते मेल्लेउं अन्ने यततो उज्जेणी रोहिता। तस्स य गद्दभिल्लस्स एक्का विज्जा गद्दहिरूवधारिणी अस्थि |साय् एगम्मि अट्ठालगे परवलाभिमुहा ठविया । ताहे परमे आधिकप्पे गद्दभिल्लो राया अट्ठमभत्तोववासी तं अवतारेति । ताहे सा गद्दभी महंतेण सद्देण नादति, तिरिओ मणुओ वा जो परबलियो सई सुणेति स सव्वो रुहिरं वमंतो भयविहलो नट्ठसण्णो धरणितलं निवडै । कालगन्जोय गद्दभिल्लं अट्ठमभत्तोववासिं नाउंसद्दवेहीण दक्खाणं असतं जोहाण निरूवेति-"जाहे एस गद्दभी मुहं विडंसेति जाव य सदं न करेति ताव जमगसमगंसराण मुहं पूरेज्जेः"| तेहिं पुरिसेहि तहेव कयं । ताहे सा वाणमंतरी तस्स गद्दभिल्लस्स उवरिं हणिउं मत्तेउं व लत्ताहिं यहंतुंगता |सो विगद्दभिल्लो अबलो उन्मूलिओ। उहिया उज्जेन्नी। भगिनीपुनरविसंजमे ठविया । एवं अधिकरणमुप्पाएउं अतिपंतं सासेंति । एरिसे वि महारंभे कारणे विधीए सुद्धो अजयणापच्चतियं पुन करेंति पच्छित्तं । / मू. (622) जे भिक्खू उग्धातियं अनुग्घातियं वदति, वदंतं वा सातिजति ॥ मू. (623) जे भिक्खूअनुग्घातियं उग्घातियं वदति, वदंतं वा सातिज्जति ॥ मू. (624) जे भिक्खू उग्घातियं अनुग्घातियं देति, देतं वा सातिज्जति ॥ मू. (625) जे भिक्खू अनुग्घातियं उग्घातियं देति, देंतं वा सातिजति ॥ चू-उग्घातियं लहुयंभण्णति, अनुग्घाइयं गुरुगं । "वदति" प्ररूपयति, "ददाति" आरोपयति । एवं विवरीएसु परूवणादानेसु चउगुरुगं पच्छित्तं । Page #109 -------------------------------------------------------------------------- ________________ 106 निशीथ-छेदसूत्रम् -2-10/625 [भा.2861] उग्घायमनुग्घायं, va'nugghAyaM तहा य उग्घायं । जे भिक्खू पच्छित्तं, वएज दिज्जा व विवरीयं । / घू-प्रायश्चित्तस्य न्यूनाधिकदाने आज्ञाभंगादयो दोषाः[भा.2862] सो ANA अणवत्थं, मिच्छत्त-विराधनं तहा दुविधं । पावति जम्हा तेणं, अव्विवरीयं वदे दे वा ॥ चू-विवरीयंपस्वेतोदेंतोवा तित्थगराणंआणाभंगकरेति, अन्नहा परूवणदानेसुयाणवस्था कता भवति, अन्नहा परूवणदानेहियमिच्छत्तंजणेति, जहा एयंतहाअन्यदपि सर्वमलीकमिति, ऊणे चरणस्स असुद्धी, अधिके साघुपीडा । एवं दुविहा विराहणा भवति, जम्हा एते दोसा तम्हा अविवरीयं वदति देति वा॥ [भा.2863] परितावमणनुकंपा, भयं ca lahugammi patte guru deNto| वीसत्थया न सुज्झइ, इयरे अलियं वदंते य । / चू- लहुगम्मि पत्ते गुरुं देंते साहुस्स परितावणा कता, अननुकंपा य, भयेण य पुणो नालोयेति । इतरे त्ति गुरुं पत्ते लहुं देते वीसत्थताए य पुणो पडिसेवेति, न य से चारित्तं सुज्झि। एते देते दोसा । वदंते पुण दोसुवि सुत्तेसु अलियं भवति ॥ किं चान्यत्[भा.2864] अप्पच्छित्ते उ पच्छित्तं, पच्छित्ते ऐम्त्त्या। धम्मस्सासायणा तिव्वा, मग्गस्स य विराधणा । / चू-अप्पच्छित्ते अनावत्तीए जो पच्छित्तं देति, पत्ते वा आवत्तीए जो अतिप्पमाणं पच्छित्तं देति, सो सुअचरण धम्मस्स आसादणंगाढं करेति, दर्शनाज्ञानचरणात्मकस्य चमार्गस्य विराधनां करोति ॥ "dharmasye"tti अस्य व्याख्या[भा.2865] सुय-चरणे दुहा धम्मो, सुयस्स AsAyaNa'nnahA दाने । ऊणं देंते न सुज्झति, चरणं आसायणा चरणे । / चू-अन्नहा वदंतेण सुत्त विराहियं । ऊणं देतेण चरणं विराधितं ॥ मग्गस्ये ति व्याख्या[भा.2866] नाणाति-तिविहा मग्गो, विराहितो होति अन्नहा दान्ने। सुयमग्गो वेगट्ठा, मग्गो य सुयं च्र्न्न्ध्म्मो॥ चू-पुव्वद्धं kNtthN। सुयंति वा मग्गो त्ति वा एघूं|अह्वा- मग्गो सुअंभण्णति, धम्मो चरणं, एते विराहतेण मोक्खमग्गो विराहितो भवति । एवं समज-आयविराहणातो असंखडादयो य दोसा, देवयवा छलेज्ज ॥ [भा.2867] बितियं गुरूवएसा, तववलिए उभ्य्दुब्ब्ल्लेऽब्लिते॥ वेयावच्च अनुग्गह, विगिचणट्ठाए विवरीयं ॥ चू-आयरियपरंपरोवदेसेण आगंतं गुरुं लहुं वा वदंतो देंतो वा सुद्धो । "tavabaliya"tti चउत्थमादितव करणे बलिओ, सो उग्धातिपायच्छित्ते दिन्ने भणाति- "किं ममेतेण कजं ti, anna pideNti|" ताहे आयरितो अनुग्घातं देति, भणति- "इमंचेव पच्छित्तं, एतं मे अनुवउत्तेण दिन्न्ण्|" "उभयदुबलो" नाम धितीए संघयणेण य, तस्स अनुग्घातिए वि उग्घातं दिज्जइ, जहा तरति वोढं । धितिसंघयणाण एगतरबलिए य तयनुरूवं दिज्जइ । "balie"tti - उभएण वि Page #110 -------------------------------------------------------------------------- ________________ 107 उद्देशक : 10, मूलं-625, [भा. 2867] बलियस्स चियमंससोणियस्स दप्पुद्धरस्स उग्घातिए वि अनुग्घातं दिज्जति । जो आयरियाण वेयावच्चकरणे अब्भुजतो तस्सं साणुग्गहं दिज्जति । भणियंच-"वेयावच्चकराणं होति अनुग्धाए वि उग्घातं" / अनुग्गहकसिणेण वा से दिज्जति, पायच्छित्ते दिन्ने छहिं दिवसेहिं गतेहिं अन्न छम्मासाजतिउं आवन्नोझोसिय छ आदिल्ला अन्ने छम्मासा दिज्ण्ति|जोवा विगिंचियव्वोतस्स अपच्छित्ते वि पच्छित्तं दिज्जति, अप्पे वा बहुं दिज्जति, वरं पच्छित्तो मग्गो नस्सिहिति ॥ मू. (626) जे भिक्खू उग्घाइयं सोचा नच्चा संभुंजइ, संभुंजंतं वा सातिजति ॥ मू. (627) जे भिक्खू उग्घाइय-हेउं सोचा नच्चा संभुंजइ, संभुंजंतं वा सातिजति । / मू. (628) जे भिक्खू उग्घाइय-संकप्पं सोचा नच्चा संभुंजइ, संभुंजतं वा सातिजति ॥ मू. (629) जेभिक्खूउग्धातियंउग्घातिय-हेउंवा उग्घातिय-संकप्पं वासोच्चा नच्चा संभुंजइ, संभुंजंतं वा सातिज्ज्ति॥ मू. (630) जे भिक्खू अनुग्घातियं सोचा नच्चा संभुंजइ, संभुंजंतं वा सातिजति ॥ मू. (631) जे भिक्खू अनुग्घाइय-हेउं सोचा नच्चा संभुंजइ, संभुंजतं वा सातिज्जति । / मू. (632) जे भिक्खू अनुग्घाइय-संकप्पं सोचा नच्चा संभुंजइ, संभुंजंतं वा सातिज्जति । मू. (633) जे भिक्खू अनुग्घातियं अनुग्घाइय-हेउं वा अनुग्घाइय-संकप्पंवा सोच्चा नच्चा संभुंजइ, संभुंजंतं वा सातिजति ॥ मू. (634) जे भिक्खू उग्घाइयं वा अनुग्घाइयं वा सोच्चा नच्चा संभुंजइ, संभुंजंतं वा सातिज्ज्ति॥ ___ मू. (635) जे भिक्खू उग्घाइय-हेउं वा अनुग्घाइय-हेउं वा सोचा नच्चा संभुंजइ, संभुंजंतं वा सातिज्ति॥ मू. (636) जे भिक्खू उग्घाइय-संकप्पं वा अनुग्घाइय-संकप्पं वा सोचा नच्चा संभुंजइ, संभुंजंतं वा सातिजति ॥ मू. (637) जे भिक्खू उग्घाइयं वा अनुग्घाइयं वा उग्घाइय-हेउं वा अनुग्घाइय-हेउं वा उग्घाइय-संकप्पं वा अनुग्धाइय-संकप्पं वा सोचा नच्चा संभुंजइ संभुंजंतं वा सातिजति ॥ चू-एतेछ सुत्ता। उग्घातियं नाम जं संतरं वहति लघुमित्यर्थः । अनुग्घातियं नामजं निरंतरं वहति गुरुमित्यर्थः । "soccaM"ttiannasagAsAo, "naccaM"ttiannasagAsAo, "नचं" तिसयमेव जाणित्ता, "saMbhuMje"ti एगओ भोजनं । उग्घाइयहेउसंकण उग्घातियाण तिण्ह वीमं वक्खाणं[भा.2868] उग्घातियं वहंते, आवन्नुग्घायहेउगे होति । उग्घातियं-संकप्पिय, सुद्धे परिहारियतवे y॥ चू- उग्घातियं ति पायच्छित्तं वहंतस्स - पायच्छित्तमापन्नस्स जाव मनालोइयं ताव हेउं भण्णति, आलोइए "अमुगदिने तुन्झेयं पच्छित्तं दिजिहिति" त्ति संकप्पियं भन्नति । एयं पुण दुविधंपिदुविहंवहति-सुद्धतवेण वा परिहारतवेण वा|हेऊ विसुद्धस्स तवस्स वा परिहारतवस्स वा । संकप्पियं पि सुद्धतवेण वा परिहारतवेण वा । / अनुग्घाइयहेउ-संकप्पाण अनुग्घाइयाण तिण्ह वि इमं वक्खाणं Page #111 -------------------------------------------------------------------------- ________________ 108 निशीथ-छेदसूत्रम् -2-10/637 - - [भा.2869] अनुग्घातियं वहंते, Avanna'nughAtaheugaM होति । __ अनुघातिय-संकप्पिय, सुद्धे परिहारिय तवे y॥ चू-पूर्ववत् । नवरं - अनुग्घातिए त्ति वत्तव्वं ॥ जे सग्छे सुद्धपरिहारतवाण आरूढा ते णजंति चेव । जे परागच्छातो आगता ते पुच्छिज्जंति[भा.2870] को भंते! परियाओ, सुत्तत्थ अभिग्गहो तवोकम्मं । - कक्खडमकक्खडेसुय, सुद्धतवे मंडवा दोनि । / चू-इमा पढमा पुच्छा[भा.2871] गीयमगीओ गीओ, महंति कं वत्थु कस्स व सि जोग्गो? / अग्गीउ त्तिय भणिते, थिरमथिर तवेय क्य्जोग्गो॥ घू-सो पुच्छिज्जति- किं तुमंगीयत्थो अगीयत्यो? जति सो भणति-गीतो महंति । तो पुण पुच्छिज्जति- किं आयरिओ? उवज्झाओ ? पव्वत्तओ ? थेरो? गणावच्छेतितो? वसभो? एतेसिं एगतरे अक्खाए पुच्छिन्नति- कयमस्स तवस्स जोग्गो - सुद्धस्स, परिहारतवस्स? अह सो अगीतोमि त्ति भणिज्जा आपुच्छिज्जति - थिरो अथिरो त्ति । थिरो दृढो, तवकरणे बलवानित्यर्थः । अथिरो अंतरादेव भजते, नांतं नयतीत्यर्थः । पुणो थिरो अथिरो वा पुच्छिज्जति - तवे कयजोग्गो त्व्क्र्न्नेनाभ्य्स्त्त्वो॥ [भा.2872] सगणम्मि नस्थि पुच्छा, अन्नगणादागयं च जंजाणे । परियाओ जम्म दिक्खा, औणत्तीस वीसकोडी वा॥ चू-सगणेएयाओनस्थिपुच्छाओ, जओसगणवासिणोसव्वेनजंतिजोजारिसो, अन्नगणागतं पिजंजाणेतंन पुच्छे। "भंतेत्तिआमंतणवयणं, "pariyAe"ttipariyAoduviho-जम्मपरियाओ प्व्व्जाप्रियाओय्। जम्मपयाओजहन्नेनजस्स एगून्न्तीस्वासा। कह? जम्मट्ठविरेसपव्वतितो, नवमवरिसे उवट्ठावितो, वीसतिवरिसस्स दिहिवाओ उद्दिट्ठो, वरिसेण जोगसमत्तो एवं एते औणतीसंवासा । उक्कोसेणदेसूणा पुव्व्कोद्दी|प्व्व्जा एगूणवीसस्स दिट्ठिवातौद्दिवो वरिसेण समत्तो, एते वीसं, उक्कोसेण देसूणा पुव्कोद्दी॥ इदानि "सुत्तत्थमि" ति अस्य व्याख्या[भा.2873] नवमस्स ततियवत्थू, जहन्न उक्कोस ऊणगा दस उ । suttattha'bhiggahe पुण, दव्वादितवो र्य्न्न्मादी। चू- नवमस्स पुव्वस्स जहन्नेनं ततियं आयारवत्थू, तत्थ कालनाणं वण्णिज्जति, जाहे तं अधीयं । उक्कोसेण जाहे ऊणगा दस पुव्व अधीता । समत्तदसपुग्विणो परिहारतवो न दिज्ति। सुत्तत्थस्स एवं पमा । "abhiggahe"tti अभिग्गहा दव्वखेत्तकालभावेहिं । "तवोकम्म" पुण "rayaNamAdi"tti, रयणावली आदिसद्दातो कणगावली सीहनिक्कीलियं जवमझं वैमज्झं चदाणयं ॥ "कक्खडेसु य पच्छद्धं" अस्य व्याख्या - सुद्धपरिहारतवाणं कतमो कक्खडो? कयमो वा अकक्खडो? एत्थ सेल-एरंड-मंडवेहिं दिटुंतो कज्जति[भा.2874] जं मायति तं छुभति, सेलमए मंडवेन एरंडे । ___ उभयबलियम्मि एवं, परिहारो दुब्बले सुद्धो। चू-सेलमंडवे जं मायै तं छुभति, न सो भन्जति । एरंडमए पुण जावतियं सहै तावतियं । Page #112 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-637, [भा. 2874] 109 छुभति । एवं "उभयबलिएऽत्ति धीसंवयणोवजुत्ते जं आवजते तं परिहारतवेण दिज्जति । जो पुण धितिसंघयणेहिं "dubbalo"tti हीनो तस्स सुद्धतवो वा हीनतरं पि दिजति ॥ सीसो पुच्छति -किं सुद्धपरिहारतवाण एगावत्ती उत भिन्ना? उच्यते[भा.2875] अविसिट्ठा आवत्ती, सुद्धतवे चेव तह य प्रिहारे। वत्थुपुण आसज्जा, दिज्ज ते तत्थ एग्त्रो॥ चू-सुद्धपरिहास्तवाणाविसेसिया आवत्तीआयरिया diivnti|sNghynnovjuttNjaanniuunnN परिहारतवो दिज्जति, इतरो वा सुद्धतवो, एवं एगतरा दिज्ज्ति॥ इमेरिसाण सव्वकालं सुद्धतवो दिज्जति[भा.2876] सुद्धतवो अजाणं, agiyatthe dubbale asNghynne| dhitibalie ya समन्नागएसु स्व्वेसुप्रिहारो॥ चू- अजाणं अगीयत्थस्स, धितीए दुब्बलस्स, संघयणहीने, एतेसिं सुद्धतवो दिज्जति । धितिबलजुत्तो संघयणसमण्णिए पुरिसे परिहारतवो दिज्जति । / परिहारतं पडिवजंते इमा विही[भा.2877] विउसग्गो जाणणट्ठा, ठवणाभीएसु दोसु ठवितेसु । अगडे नदी य राया, दिटुंतो भीय आसत्थे ॥ चू-परिहारतवं पडिवजंते दव्वादि अप्पसत्थे वज्जेत्ता पसत्येसुदव्वादिसु काउसग्गो कीरै, सेससाहू जाणणट्ठा । आलावणादिपदाण य ठवणा ठविज्जति, तेसु अठविएसु जति भीतो तो आससो कीरै ति । इमेहिं म बीहे, पायच्छित्तं, सुज्झइ, महती य निजरा भवति । कप्पट्टियानुपरिहारिया य दो सहाया ठविता । इमेहिं अगड-नदी-तीराइदिटुंतेहिं भीतस्स आसासो कीर्ति|अग्द्दे पडियस्स आसासो कीरति-एसनोधावति, रज्जू आन्निज्ज्ति|अचिराउत्तारेज्ज्सि, मा विसादं गेण्हसु । एवं जति नाऽऽसासिज्जति तो कया ति भीएण तत्थ चेव मरेज्ज । ___नदिपूरगेणहीरमाणोभण्णति-तडंअवलंबाहि, एसतारगोदतिगादिघेत्तुमवतरिउमुत्तारेहिसि मा विसादं गेण्हसु । रायगहिओ वि भण्णति - एस राया जति वि दुट्ठो तहा वि विण्णविजंतो पुरिसादिएसु आयारं पस्सति, ऐ डंडं न करेति, एवं आसासिज्जंतो आससति, दढचित्तो य भवति । / काउस्सग्गो य किं कारणं कीरै? उच्यते[भा.2878] निरुवस्सग्गनिमित्तं, भयजणणट्ठा य सेसगाणं तु। तस्सप्पणो य गुरुणो, य साहए होइ प्द्दिव्त्ती॥ चू-साहुस्स निरुवसग्गनिमित्तंसेससाहूणय भयजणणट्ठा काउस्सग्गो कीरि|सोय्द्व्वो वढमादिखीररुक्खो, खेत्तओ जिनघरादिसु, कालओ पुव्वसूरे पसत्यादिदिनेसु य, भावतो चंदताराबलेसु, तस्सप्पणो गुरुणो य साहए सुपडिवत्ती भवति सोय जहण्णेण मासो, उक्कोसेण छम्मासा । / तम्मि परिहारतवं पडिवजंते आयरिओ भणति - एयस्स साहुस्स निरुवसग्गनिमित्तं ठामिकाउस्सग्गंजाव वोसिरामि । "लोगस्सुञ्जोयगरं" अनपेहेत्ता "नमो arihaMtANaM"ti पारेत्ता "लोगस्सुजोयगरं" कडित्ता आयरिओ भणति[भा.2879] कप्पट्ठिओ अहं ते, अनुपरिहारी य एस ते गीओ। पुट्विं कयपरिहारो, tassa'sayaNNo वि द्द्ध्देहो॥ चू-आयरिओ, आयरियनिउत्तोवानियमा गीतत्योतस्सआयरियाणपदाणुपालगो, कप्पट्टितो Page #113 -------------------------------------------------------------------------- ________________ 110 निशीथ-छेदसूत्रम् -2-10/637 भण्णति । सो भणाति - अहं ते कप्पट्ठाती । परिहरियं गच्छंतं सव्वत् अनुगच्छति जो सो अनु परिहारितो, सो विनियमागीयत्थो, सो से दिज्जति, एस तेअनुप्रिहारी|सोपुन्न् पुव्वकयपरिहारी, पुवकयपरिहारियस्स असति अन्नो वि अकयपरिहारो धितिसंघयणजुत्तो दढदेहो गीयत्थो अनुपरिहारितो ठविचति । एवं दोसु ठविएसु इमं भण्णति[भा.2880] एस तवं पडिवज्जति, न किं चि आलवदि मा न आलवह । अत्तट्ट चिंतगस्सा, वाघातो भे न काय्व्यो। चू-एस आयविसुद्धिकारओ परिहारतवं प्द्दिव्ज्ज्ति। एस तुब्भे न किं चि आलवति, तुब्भे वि एयं मा आलवह । एस तुब्भे सुत्तत्थेसु सरीरवट्टमाणी वा न पुच्छति, तुब्मे वि एवं मा पुच्छह । एवं परियट्टणादिपदा सव्वे भाणियव्वा । एवं आलवणादिपदे आत्मार्थचिंतकस्य ध्यानपरिहारक्रियाव्याघातो न कर्तव्यः ॥ इमे ते आलवणादिपदा[भा.2881] आलावण-पडिपुच्छण-परियझुट्ठाण वंदनग म्त्तो। पडिलेहण-संघाडग-भत्तदाण-संभुंजणे चेव्॥ चू-आलावोदेवदत्तादि, पुच्छा सुत्तत्थादिएसु, पुन्वाधीतसुत्तस्स परियट्टणं, कालभिक्खादियाण उट्ठाणं, राओ सुत्तहितैहिं खमणमायंवा वंदणं, खेलकाइयसण्णासंसत्तमत्तगोन सोहेतितस्संतिओ वा न घेप्पति, उवकरणं परोप्परं न पडिलेहंति, संघाडगा परोप्परं न भवंति, अभत्तदाणं परोप्परं न करेंति, एगमंडलीए न भुंजंति, यच्चान्यत् किंचित् करणीयं तं तेन साधंन कुर्वन्तीत्यर्थः । / इमं गच्छवासीण पच्छित्तं[भा.2882] संघाडगाओ जाव u, लहुगो मासो दसण्ह तु पदाणं । लहुगा य भत्तदाणे, संभुंजणे hoNti'nugghaataa| चू-जति गच्छिल्लगा परिहारियं आलवति तो ताण मासलहु, एवं जाव संघाडगपदं अट्ठमं सव्वेसु मासलहु~, जति गच्छिल्लया हंद भत्तं गेण्हसुतो चौलहुं, एगटुं भुंजंताण चुगुरुण्॥ परिहारियस्स इमं पच्छित्तं[भा.2883] संघाडगा उ जो वा, गुरुगो मासो दसण्ह तु पदाणं । भत्तपयाणे संभुंजणे य परिहारिए गुरुगा। चू- परिहारियस्स अट्ठसु पएसु मासगुरुं भत्तदाणसंभंजणे चउगुरुं । / कप्पट्टियस्स अनुपरिहारियस्स दोण्ह वि एग संभोगो, एते दो विगच्छिल्लएहिं समाणं आलावं करेंति वंदामो त्ति य भणंति, सेसं न करेंति । कप्पट्ठिय-परिहारियाण इमं परोप्पर-करणं[भा.2884] कितिकम्मंच पडिच्छति, परिण्ण पडिपुच्छगं पिसे देति । सो वि य गुरुमुवचिट्ठति, उदंतमवि पुच्छितो ख्ति॥ चू-कपट्टितोपरिहारियवंदनं प्द्दिच्छ्ति। "परिण्ण" त्ति पञ्चक्खाणंदेति |सुत्त्त्थेसुप्द्दिपुच्छ्ण् देति। "सो" त्तिपरिहारिओकपट्ठियंउदचिट्ठति, अब्भुट्ठाणादिकिरयंसुस्सूतंचेकरेति, सण्णादि गच्छंतो अच्छेइ, पुच्छितो कप्पट्टितैण "उदंत" इति सरीरवट्टमाणी खेति॥ [भा.2885] उद्वेज निसीएज्जा, भिक्खं गेण्हेज भंडगं नेहे। कुविय-पिय-बंधवस्स व, करोति इतरो च तुसिन्नीओ। Page #114 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-637, [भा. 2885] 111 चू-परिहारितो तवकिलामितोजइदुब्बलयाए उठेउंन सक्केइताहे अनुपरिहारियस्साग्गतो भणेति- उद्वेज्जामि, निसीएज्जामि, भिक्खं हिंडेजामि । उहविओ जति भिक्खं हिंडिऊण सक्कति ता हिंडति । अह न सक्केति तो अनुपरिहारिओ परिहारियभायणेहिं हिंडित्तु देति । जै न सक्केइ भंडगं पडिलेहेउ ताहे अनुपरिहारिओ से पडिलेहणियं करेइ । जै न सक्केति सण्णाकाइयभूमि गंतुं । तत्थ परिहारिओ-भणाति-काइयसण्णाभूमिं गच्छेज्जामि, ताहे से अनुपरिहारिओ मत्तए पनामेति । एवं जहा पियबंधुणो कुविओ बंधूजं करणीयंतं तुसिनीयभावेण सव्वं करेति । एवं "iyaro"tti अनुपरिहारितो क्रेति॥ [भा.2886] सुत्तनिवाओ इत्थं, परिहारतवम्मि होइ दुविध्म्मि। तं सोचा नच्चा वा, संभुंजंतस्स आन्नादी। चू-एत्थ सुत्तनिवाओ-जो परिहारतवं दुविधं उग्घायं अनुग्घायं वहै तं सोच्चा नच्चा वा जो संभुंजति तस्स आणादिया दोसा भवंति ॥ . [भा.2887] बितियपदसाहुवंदण, उभओ गेलण्ण थेर असती य । आलवणादी उपदे, जयणाए समायरे भिक्खू ॥ चू-साधुवंदनं ति अन्नगच्छंसा संपट्टिता । अन्नो साधूते दट्ठ भणाति-अमुगसाहुस्स वंदनं करेज्जह, सो परिहारतवं पडिवन्नो जस्स परिभाइतं (तियं) हत्थे, सो अयाणंतो वंदिउं वंदनयं कधेति, तस्स न दोसो। "उभओ गेलण्मं" त्ति कप्पट्ठियं अनुपरिहारियपरिहारिओअएते जति तिन्नि वि गिलाणा ताहे गच्छेल्लया सव्वं जयणाए करेंति । का जयणा? भण्णति - गच्छेल्लया परिहारिय-भायणेहिं हिंडित्ता कप्पट्ठियस्स पनामेंति, सो अनुपरिहारियस्स पनामेति, सो वि परिहारियस्स । अत्थ कप्पट्ठियानुपरिहारिया पनामेउं पि न वएंति तो सयमेव गच्छिल्लया करेंति । जति गच्छिल्लया सव्वे वि गिलाणा तो ते कप्पट्ठियादिया तिन्नि जयणाए सव्वं पि क्रेजा। परिहारिओ गच्छिल्लयभायणेसु आनिउं अनुपरिहारियस्स पनामेति, से कप्पट्टियस्स, सो वि गच्छिल्लयाणं । "थेर असतिए" त्ति थेरा आयरिया, तेसि वेयावञ्चकरस्स असती, वेयावच्चकरवाधाए वा अन्नो य सलद्धीओ नत्थि, ताहे परिहारिओ वि करेज जयणाए, सो गुरुभायणेसु हिंडिउं अनुपरिहारियस्स पनामेति । कप्पट्ठियस्स वा से वि आयरियाणं देति । एवमादिसु कज्जेसु आलवणादीपदे जयणाए भिक्खू समाचरेदित्यर्थः । / सुत्ताणि ph'| इदानि एतेसिं चेव छण्हं सुत्ताणं दुगादिसंजोगसुत्ता वत्तव्वा । तत्थ दुगसंजोगे पन्नरस सुत्ता भ्व्ण्ति। तत्थ पढमंदसमंपनरसमंच । एते तिन्निदुगसंजोगसुत्तासुत्तेणेवगहिया, सेसा बारस अत्थतो वत्तव्वा । तिगसंजोगेण वीसं सुत्ताभवंति । तत्थछट्ठ पनरसमंचदो विसुत्ता सुत्तेणेव गहिता, सेसा अट्ठारस अत्थेणेव वत्तव्वा । चउसंजोगेणंपन्नरस, ते अत्थेणेव वत्तव्वा । पंचसंजोगेण छ, तेवि अत्थेण वत्तव्वा । छक्कगसंजोगे एकंतं सुत्तेणेव भमितं । एवं एते सत्तावन्नं संजोगसुत्ता भ्व्ण्ति। एतेसिं अत्यो पुव्व्व्सुत्त्स्मो। दुगसंजोगेण उग्घातियं अनुग्घातियं वा कहं संभवति? भण्णति-आवत्ती से उग्घातिया कारणे उ दानं अनुग्घातियं । एवं उग्घायानुग्घायसंभवो । अहवा - तवेण अनुग्घातं कालतो उग्घातियं, एवं उवौज्जिऊण भावेतव्वं ॥ ___ मू. (638) जे भिक्खू उग्णयवित्तीए अनत्थमिय-मणसंकप्पे संथडिए निव्वितिगिच्छा Page #115 -------------------------------------------------------------------------- ________________ 112 निशीथ-छेदसूत्रम् -2-10/638 समावनेणंअप्पाणेणं असनं वा पानंवा खाइमं वा साइमंवा पडिग्गाहेत्ता संभुंजति, संभुंजंतं वा सातिजति । अह पुण एवं जाणेजा-अनुग्गए सूरिए, अत्थमिए वा से जंच मुहे, जंच पाणिसि, जंच पडिग्गहे, तंविगिंचिय विसोहियतंपरिट्ठवेमाणे नाइक्कमै |जोत्ण्भुण्जि, भुंजतंवा साति0 चू- "जे" त्ति निद्देसे, "भिक्खू" पुव्ववण्णिओ । उग्गतो उदितो । को सो? आदिचो। वत्तणं वित्तीजीवनोपायमित्यर्थः । उगगते आदिच्चे वित्ती जस्स सो उग्ग्त्वित्ती। पाठांतरेण वा उग्गतमुत्ती, उग्गताए आदिच्चमुत्तीए जस्स वित्ती सो उग्गतमुत्ती । अहवा- "मूर्ति" शरीरं, तं जस्स प्रतिश्रयावग्रहात् उदिते आइच्चे वृत्ति-निमित्तंप्रचारं करोति सो वा उग्गयमुत्ती भण्णति । अनत्थमिए आदिच्चे जस्समनसंकप्पो भवति स भण्णति - अनत्थमियमणसंकप्पो । उग्गयवित्तीगहमातो सोलसभंगीए पच्छिल्ला अट्ठ भंगा गहिता । अनत्थमियसंकप्पगहणातो बितियसोलसभंगीए पच्छिल्ला चेव अट्ठ भंगा गहिता । एतेहिं सव्वभंगसूयणा कता । संथडिओ नाम हट्ठसमत्यो, तद्दिवसं पज्जतभोगी वा अध्वानप्रतिपन्नो क्षपक ग्लानो वा न भवतीत्यर्थः । वितिगिच्छा विमर्षमतिविप्लुता संदेह इत्यर्थः, सा निग्गता वितिगिच्छाजस्स जो णिव्वितिगिच्छो भवति । उदिय अनत्यमिय संथडिय निव्वितिगिच्छे य असनादि भुंजंतो सुद्धो। - अह पुण सुद्ध-भुत्तो एवंजाणति निव्वितिगिच्छेण चित्तेणजहा-"अनुदितो अत्थमितो वा आदिच्चो" से जंच मुहे पक्खित्तं, जंचपाणिणा गहियं, जंचपडिग्गहे ठवियं, तं च "विज्ञाणे" त्ति परिठविते, "visohemANe"tti निरवयवं करेंतो, नो प्रतिषेधे, अतिक्कमणं लंघणं, धम्मो त्ति सुत रणधम्मो, जिनाणं च, नो अतिक्कमति । जो पुण amudiya'tthamite त्ति निवितिगिछेण चित्तेण jati tsscuguruNpcchittN|evNsNthddiie वितिगिच्छेविसुत्तं |अस्ण्थ्द्दीए निव्वितिगिच्छे वितिगिच्छे य दो सुत्ता । एवं एते चौरो सुत्ता । इदानं निजुत्तीए सुत्तसंगहगाहा[भा.2888] संथडममंथडे वा, निव्वितिगिंछे तहेव वितिगिण्छे। काले दव्वे भावे, पच्छित्ते मग्गणा होति॥ चू-पूर्वार्धगतार्थम् । पढमं सुत्तं सथडीए निव्वितिगिच्छे। तत्थ-तिविधा प्च्छित्त्म्ग्ग्न्ना। कालदव्व-भावेहिं । कालपच्छित्तपरूवणत्यं भंगपरूवणा kjjti|anudiymnsNkppeanudiygvesii अनुदियगाही अनुदियभोती । 'अनुदियमनसंकप्प" ग्गहणेण भावो चेव केवलो घेप्पति, स्व्व्त्थानुपाती। ___"anudiyagavasi"tti-उवओगादिकालतो जाव भिक्खं न गेण्हति । "anudiyagAhi"tti आदिभिक्खग्गहणकालतोजाव न भुंजति । "anudiyabhoti"ttiAdilaMbaNAojAva पच्छिमो लंबणो । एतेसु छउसु पदेसु सपडिपक्खेसु भंगरयणलक्खणेण सोलस भंगा रएयव्वा । रइएसु जत्थ मज्झिल्लपदेसु दोसु परोप्परविरोहो दीसति । मज्झिल्लेसु वा एक्कम्मि दोसु वा उदितो दिट्ठो अंतिल्ले य अनुदितो ते भंगा विरुज्झमाणा वजा, सेसा गज्झा । अनत्थमियमणसंकप्पे अनत्थमियगवेसी अनत्थमियगाही अनत्यमियभोती-एतेसु चउसु पदेसु सपडिपक्खा सोलस भंगा कायव्वा । एत्थ मज्झिल्लपदेसुजत्थ परोप्परं विरोहो दीसति । मज्झिल्लेसुवा एक्काम्म दासुवा अत्थामओ दिट्ठो, अंते य अनत्थमिओ ते भंगा विरुज्झमाणा वजा, सेसा गज्झा ॥ अनुदियउइय-अत्थमिय-अनत्थमिएसु चउसुविठाणेसुअविरुज्झमाणभंगपरिनामपददरिमणत्थं |भ्न्न्न्न्ति Page #116 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-638, [भा. 2889] 113 [भा.2889] अनुदियमणसंकप्पे, गवस-गहणे य भुंजणे चेव । उग्गतणत्थमिते वा, अत्थं पत्ते य चत्तारि ॥ cuu-pddhmobititocutthoatttthmoy-etecuroghddti|sesaacuronghddNti|uditmnsNkppe vipaDhamo bitiocutthoatttthmoy-etecuroghddNt|sesaa curonghddNti|antymiymnnsNkppe पढमो बितिओ चउत्यो अट्ठमो य - एते चौरो गज्झा, सेसा चौरो वजा । अत्थंपत्ते वि- एते चौरो गज्झा । चतुरग्गहणं सर्वथानुपाती ॥ "anudiyamanasaMkappo"tti अस्य व्याख्या[भा.2890] सूरे anuggayammi u, anudita udito ya hoti sNkppo| emeva'tthamitammi vi, egayaro hoti स्ण्क्प्पो॥ चू-अनुदिए सूरिए अनुदियमणसंकप्पो उदियमणसंकप्पो वा भ्व्ति। उदिते वि अनुदितो उदितो वा मणसंकप्पो भवति । एवं अत्थमिए वि अत्थमियमणसंकप्पो उदियमणसंकप्पो वा भ्व्ति। उदितेविअनुदितौदितोवा मणसंकप्पो भवति । एवंअत्थमिए विअथमियमणसंकप्पो अनत्थमियमणसंकप्पो वा । अनत्थमिए वि अत्यमियमणसंकप्पो वा अनत्यमियमणसंकप्पो वा । एवं एगतरो संकप्पो भ्व्ति॥ [भा.2891] अनुदित-मनसंकप्पे, गवेस-गहणेय भुंजणे गुरुगा। अह संकियम्मि भुंजति, दोहि लहू उग्गए सुद्धो॥ [भा.2892] अत्थंगय-संकप्पे, गवेसणे गहण-भुंजणे गुरुगा। अह संकियम्मि भुंजति, दोहि लहु अनत्थमिए सुद्धो॥ चू-"उग्गयवित्ती" अस्य सूत्रपदस्य व्याख्या[भा.2893] उग्गयवित्ती मुत्ती, मणसंकप्पे य होंति आएसा । ___ एमेव ya'natthamite, धाते पुण संखडी पुर्तो॥ चू- उग्गय इति वा, उदओ त्ति वा एगहु~ / वर्तनं वृत्तिः । उग्गए सूरिए जस्स वित्ती सो उग्ग्य्वित्ती। आदेसंतरेण वा उग्गयमुत्ती भण्णइ । उग्गताए आइच्चमुत्तीए जस्स वित्ती सो उग्गयमुत्ती भण्णति । अहवा - मूर्ति : शरीरं, तं उग्गए आइच्चे वित्तिनिमित्तं जस्स चेति सो उग्गयमुत्ती भण्णति । मणसंकप्पो त्ति वा, अज्झवसाणं ति वा, चित्तं त्ति वा, एगढें । तम्मि मणसंकप्पे आदेशा इमे कायव्वा-अनुदिते वि आदिच्चे मणसंकप्पेण उदिते वृत्तिरेव भवति, न praayshcittmityrthH| चशब्दः समुच्चए, जहा अनुदिए उदियमणसंकप्पेण णिद्दोसो तहा उदिए वि अनुदियमणसंकप्पेण सदोषेत्यर्थः । अथमिए वि तहेव त्ति । अथमिए वि आतिच्चे अनत्थमियमणसंकप्पेण वृत्तिरेव भवतिन प्रायश्चित्तं । इहापिआदेशांतरंकर्तव्यं-जहा अत्थमिए विअनत्थमियमणसंकप्पेण णिदोसो तहा अनत्थमिए वि अत्थमियमणसंकप्पेण सदोषेत्यर्थः । अहवा - उग्गयवित्ती उग्गयमुत्ती एतदेवादेशांतरं द्रष्टव्यम् । अहव - "मणसंकप्पेण0" इति उपरिष्टादवक्ष्यमाणं अनुदिते अत्थमिते वा कत्थ गहणसंभवो भवति? अतो भणति - "धाते पुण संखडी पुरतो" त्ति । "धायं" ति वा "सुभिक्खं" ति वा एगहु~ / तम्मि सुभिक्खे संखडीए [1618 Page #117 -------------------------------------------------------------------------- ________________ 114 निशीथ - छेदसूत्रम् -2-10/638 संभवो भवति । सा य संखडी दुविधा - पुरे संखडी, पच्छा संखडी च । पुव्वादिच्चे पुरेसंखडी । म ज्झण्हपच्छातो पच्छासंखडी । इह पुण जा अनुदिते सा पुरेसंखडी । पुणसद्दग्गहणाओ अत्थिए वा पच्छसंखडीसंभवो भवे । अहवा - धातग्गहणं अववादप्रदरशनार्थम् । सुभिक्खे संथरंते वा निकारणे जत अनुदिते अत्थमिते वा गहणं करेति तो पच्छित्तं, इहरहा पुन न भवति । / सूत्रपदद्वयस्य-गाथाद्वयेन व्याख्या क्रियते । पूर्वं प्रकृतभंगा उच्यंते । अनुदिय-उदिय-सोलसगंभीए इमे अट्ठ घडेमाणा जहासंखेण ठवियव्वा-पढमो, बितिओ, चउत्थो, अट्ठो, नवमो, दसमी, बारसमो, सीलसमो य । सेसा अट्ठ वजिता । ततो अनत्थमिय अत्थमियसोलसभंगीए एते चेव अट्ठ भंगा उद्धरित्ता । पढम-बितिजा भंगा पंचम-छट्टभंगट्ठाणेसु कायव्वा । पंचम छट्टा पढम-बितिज्जठाणेसु कायव्वा । ततिय-चउत्थभंगा सत्तम-अट्ठमभंगट्ठाणेसु कायव्वा । sattama'TThamA ततिय-चउत्थठाणेसु कायव्वा । अहवा - पढमेबितिय-ततिय-चउत्थभंगा पंचम-छट्ट-sattama'TTha भंगाण हेट्ठा कमेण ठावेयव्वा एवं ठविएसु ततो इमं गंथमाह [भा. 2894] अनुदियमणसंकप्पे गवेसगह भोयणम्मि पढमलता । बितियाए तिसु असुद्धा, उग्गयभोई उ अंतिमओ ॥ - अनुदियमणसंकप्पे अनुदियगवेसी अनुदियगाही अनुदियभोती । एसा पढमलता । बितियालता - आदिल्लेसु तिसु पदेसु संकप्प- गवेसण ग्गहणपदेसु असुद्धा, अंतिल्लं भोगिपदं तम्मि सुद्धा ॥ [ भा. 2895 ] ततियाए दो असुद्धा, गहणं भोती य दोण्हि वी सुद्धा । संकष्पम्मि असुद्धा, तिसु सुद्धा अंतिमलता तु ॥ चू- ततियलताए-दो संकप्प-गवेसणपदं च असुद्धा, गहण - भोगीपदं च एतेसु दोसु वि सुद्धा । चउत्थलताए-संकप्पपदं एक्कं असुद्धं, गवेसणं गहणं भोगीपदं च तिन्नि वि सुद्धा । अनुदियस्स अंतिल्ला लतेत्यर्थः । / इदानिं - सुद्धे णं भावेणं चत्तारि लताओ भण्णंति - सो आदिच्चो उदितो अनुग्गतो वा नियमा उग्गयंति भण्णति [भा. 2896] उग्गयमनसंकप्पे, अमुदितएसी य गाह भोई य । एमेव य बितियलय, सुद्धा आइमि अंते य ॥ चू-उदियमनसंकप्पे अनुदियगवेसी अनुदियगाही अनुदिय्भोती। एसा उदिते पढमलता । बितियलता - वि एवं चेव । नवरं - आति - अंतपदेसु सुद्धा । मज्झिल्लेसु दोसु पदेसु असुद्धा । / [भा. 2897] ततियलताए गवेसी, होति असुद्धो उ सेसगा सुद्धा । चत्तारि वि होंति पया, चउत्थलतियाए उदयचित्ते ॥ चू- ततियाए एगं गवेसणापदं असुद्धं, सेसा संकप्पगहणभोगिपदं च तिन्नि वि सुद्धा । सव्वेसु पदेसु चउत्थलतिया विशुद्धा उदयचित्तत्वत् । एवं अत्थमिताऽनत्थमिते वि अट्ठ लता, चौरो असुद्धा, चौरो सुद्धा, तासिं विभागदरिसणत्थं भण्णति - अत्थमियं अनत्थमियं वा सूरियं नियमा अत्थमियं भण्णति । / [भा. 2898] अत्थंगयसंकप्पे, पढमवरं एसि गहण भोई य । दो संतेसु असुद्धो, बीया मज्झे हवई सुद्धो ॥ Page #118 -------------------------------------------------------------------------- ________________ 115 उद्देशक : 10, मूलं-638, [भा. 2898] चू-अत्थंगयसंकप्पेअनत्थमियगवेसी अनत्थमियगाही अनत्थमियबोजी एसा प्द्ध्म्ल्ता। बितिया आदिअंतेसु दोसु वि असुद्धा । मज्झे गवेसगहणेसु दोसु वि सुद्धा । [भा.2899] तैया गवसणाए, होइ विसद्धा उ तीसु अविसुद्धा। चत्तारि वि होति पया, चउत्थलइगाए अत्थ्मिए। चू-ततियलता- एगम्मि गवसणपदे सुद्धा, सेसेसुतिसु असुद्धा । चउत्थलताए चत्तारि वि पदाअसुद्दा, अत्थमियमणसंकप्पेत्ति काउं |अविसुद्ध्ल्ता ग्ता|इदानि विसुद्धलताओ भण्णति - अत्थमियं अनत्यमियं वा नियमा अनत्थमियं भण्णति[भा.2900] अनत्थगयसंकप्पे, पढमा एसीय गहण भोई य । मण एसि गहणसुद्धो, बितिया अंतम्मि अविसुद्धा॥ चू-अनत्थंगयसंकप्पे अनत्थमियगवेसी अनत्थमियगाही अनत्थगियभोजी । एस पढमलता । बितियलताए - आदिल्ला तिन्नि पदा विसुद्धा, अंतिल्लभोगिपदेण आवसुद्धा ॥ [भा.2901] मन एसणाए शुद्धा, ततिया गहभोयणे य अविसुद्धा । संकप्पे नवरि सुद्धा, तिसु वि असुद्धा उ अण्तिम्गा। चू-ततियलता-संकप्पे य गवेसणेय सुद्धा, गहणभोगिपदेहिं दोहिं असुद्धा । चउत्थलतासंकप्पेणनवरि-सुद्धा, सेसेसुतिसुपदेसुगवेसण-गहण-भोगीहिंअसुद्धा, अंतिमा iticturthltaa॥ ettha - अट्ठसु अविसुद्धे सुइमं पच्छित्तं[भा.2902] पढमाए बितियाए, ततिय चउत्थी य नवम द्स्मीए। एक्कारसि बारसियए, लताए चौरो अनुग्घाया । / चू-एतासु अट्ठसु वि लतासु चौरो अनुग्घाया-चउगुरु इत्यर्थः । ते अनुदियलतासु चउसु तवकालविसेसिया कायव्वा ॥इमा पुण सुद्धलताओ[भा.2903] पंचम-छ-सत्तमियाए, अट्टमिया तेर चोद्दसमियाए y। पन्नरस सोलसी विय, लतातो एया विसुद्धातो॥ चू-एतेसुपच्छित्तं नत्थि विशुद्धभावत्वात् ॥jNbhnniyN "उपरिष्टाद्वक्ष्यमाणमि" तितद्वक्ष्यति[भा.2904] दोण्ह vi kayaro guruo, amuggytthmiybhuNjmaannaannN| Adesa donni काउं, अनुग्गते लहु गुरू इत्रो॥ चू-सीसो पुच्छति - अनुदियमणसंकप्पस्स अत्थमियमणसंकप्पस्स य कयमो गुरुतरओ? आयरिओ भणति- एत्थ आएसदुगं कायव्वं । एत्थ एगे भणंति- "अनुग्गतातोअत्थमियभोजी गुरुअत्रो। कम्हा? जम्हा सो संकिलठ्ठपरिनामो दिवसातो भोत्तुं अकिलंतो चेय पहे रातीए भुंजति, अविसुज्झमाणकालो य । अनुदियभोजी पुण सव्वराति अहियासेउं किलंतो भुंजति विसुज्झमाणकालो तेन ल्हुअत्राओ|" अन्ने भणंति-"अत्थमियभोजीओअनुदियभोजी गुरुअत्र्तो। कम्हा? जम्हा सोसव्वराति सहिउं थोवं कालं न सहति तेन सो संकिलिट्ठपिरनामो । इयरो पुण चिंतेइ-बहुं मे कालो सोढव्वो तेम भुंजइ अतो ल्हुत्त्रो|" इमो स्थियपक्खो - अनुदिए पतिसमयं विसुज्झमाणकालो त्ति गुरुत्रो। एवं सव्वं कालनिष्फण्णं पच्छित्तं भणियं ॥ इदानिं दव्व-भावनिष्फणं पच्छित्तं Page #119 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/638 भण्णति । त पुण इमेहिं ठाणेहिं नायं होज्ज[भा.2905] गविसण गहिए आलोय नमोक्कारे भुंजणे य्स्लेहे। सुद्धो विगिंचमाणो, अविगिचणे होतिमा सोही॥ चू-अनुदितोअत्यमितो वा इमेहिं ठाणेहिं नातो, कए उवओगेपदभेदकएनायंजहाअनूदितो अत्थमितो वा ततो च्चिय सनियत्तंतो सुद्धो । अह गवेसणं करेंतेण तनायं ततो चेव स नियंतत्तो सुद्धो। अह गहिते णायं जंगहितं तं विगिचंतो सुद्धो । अह आलोएंतेण नायं तह वि विगिचंतो सुद्धो । अह भुंजिउकामो नमोक्कारं करेंतेण नायं तो विगिचंतो सुद्धो। ____ अहं भुंजंतेण नायं सेसं विगिचंतो सुद्धो । अह सव्वमि भुत्ते संलेहसेसं तं विगिचंतो सुद्धो। "अविंगिचणे" त्ति णाते जति भुंजति तो दव्वभावनिप्फन्नं पच्छित्तं भवति । इमं दव्वनिप्फण्णं[भा.2906] संलेह पंच भागे, अवड्ड दो भाए पंचमो उ भिक्खुस्स । मास चतु छच्च लहु गुरू, अभिक्खगहणे तिसू मूलं ॥ चू-संलेहा तिन्निलंबणा, अनुग्गते अत्थमिते वा संलेहसेसंनाउं भुण्ज्ति। पंचलंबणसेसं वा जति ज्ति। "भागो" त्ति-तिभागो, दसलंबणाजतिते jti|avttuNaddhN, पन्नरसलंबणा ते सव्वं जति जति । "दो भागं" त्ति-दोन्नि भागा वीसंलंबणा । तीसाए पंच मोत्तुं सेसा पणवीसं तेजति भुंजति । एतेसु संलेहणादिएसु इमं पच्छित्तं - मासलहुं मासगुरुंचउलहुंछल्लहुं छ्ग्गुरुण्। अभिक्खसेवं पडुच्च बितियवाराए मासगुरुं आदि छेदे ठायति ततियवाराए चौलहुगादि मूले ठायति ॥ एवं भिक्खुस्स्। [भा.2907] एमेव गणायरिए, अणवठ्ठप्पो यहोति पार्ण्ची। . तम्मि विसो चेव गमो, भावे पडिलोम वोच्छामि। चू- गणि उवज्झाओ, तस्स वि एमेव चारणागमो । नवरं - तस्स मासगुरुगादि आढत्तं ततियवाराए अणवढे ठायति । आयरियस्स वि एमेव गमो । नवरं-चौलहुगादि आरद्धं तिहिं वाराहिं पारंचिए ठायति । एवं दव्वनिफण्णं जहा जहा दव्ववुर्3I तहातहा पच्छित्तवुड्डी भ्व्ति। गतंदव्वनिप्फण्णं । इदानिंभावेपडिलोमंभणामि-जहाजहा दव्वपरिहाणी तहातहा पच्छित्तवुड्डी स्वल्पस्वल्पतरभावेन गृद्धत्वात् ॥ [भा.2908] पणहीण तिभागद्धे, तिभागसेसे य पंचमोतु स्ण्लेहे। तम्मि वि सोचेव गमो, नायं पुण पंचहिं ग्तेहिण्॥ [भा.2909] एमेव भिक्खगहणे, भावे ततियम्मि भिक्खुणो मूलं । . एमेव गणायरिए, सपया सपदा पदं हसति ॥ चू-तम्मि मावपच्छित्ते जो दव्वे चारणप्पगारो सो चेव दट्ठव्यो । नवरं - नाणत्तं, पंचहिं gatehiM"ti पंचभिर्मुक्तैः सेसा पणवीसं तीसा । पनगेन हीना सेसा वीसं भुंजतो मास्गुरुण्। अद्धं सेसा पन्नरस लंबणा भुंजतो चौलहुं । तिभागो दस लंबणा ते भुंजतो चुगुरुगा। तीसाए पंच लंबणा मोत्तुं सेसा पणवीसं ते अनाभोगतो परिभुत्ता, नाते पुण सेसा पंच परिभुजंतस्स chllhuaa|sNlehsesN भुंजति छ्ग्गुरुगा|बितिय्वाराएमास्गुरुगाआद्ध्त्त्ण्छेदेत्थाय्ति। ततियवाराए ___ Page #120 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-638, [भा. 2909] 117 चौलहुयाआढतं मूले ठायति भिक्खुस्स्। उवज्झायस्समासगुरुगादिआढत्तंततियवाराए अणवड्ढे ठायति । आयरियस्स चौलहुओआढतंततियवाराएपारंचिए त्थाय्ति|जेद्व्व्भावेसुत्वारिहा पच्छित्ता ते तवकालेहि दोहिं वि गुरुगा भवंति ॥ उग्गयवित्ती अनत्यमियसंकप्पा य दोपदा व्याख्याता । इदानि "saMthaDie"tti- सूत्रपदस्य व्याख्या [भा.2910] संथडिओ संथरंतो, संततभोई व होति नाय्व्वो। पज्जत्तं अलभंतो, असंथडी छिन्नभत्तो वा । / चू-भत्तपानं पज्जत्तं लभंतो, संथडो भ्न्न्न्न्ति। अहवा-संथडति दिने दिने पज्जत्तंअपज्जत्तंवा भुंजंतो संथडीओ भण्णति । जो पुण पज्जत्तं भत्तपानं न लभति चउत्थादिणा छिन्नभत्तो वा सो असंथडीतो भण्णति ॥ "निव्वितिगिंछ" त्ति अस्य सूत्रपदस्य व्याख्या[भा.2911] नीसंकमणुदितो अतिछित्ता व सूरो तिगेण्हती जो उ । उदित चरेते विहु सो, लग्गति अविसुद्ध्प्रिनामो॥ चू-उदिए अनत्थमिए वा जस्स निस्संकितं -निस्संदिद्धं चित्ते ठियं जहा आदिच्चो अनुदितो आतच्छिओ व ति - अस्तमितः सो अविसुद्धपरिनामातो पच्छिते लग्गति । / [भा.2912] एमेव य उदितो त्ति य, चरतित्ति व सोढमुवगयं जस्स । . स विवजए वि सुद्धो, विसुद्ध्प्रिनाम्स्ण्जुत्तो॥ चू-सोढामात निस्संदिद्धं चित्ते उवगतं, जहाआदिच्चो उदितोचरति वा, सो जति विवज्जते भवति तहा वि विशुद्धपरिनामयुक्तत्वात् शुद्धयते ॥च्क्खुअविस्य्त्थ् आदिच्चो इमेहिं नजति उदितो अत्थमितो वा[भा.2913] समि-चिंतिणियादीनं, पत्ता पुप्फा य न्लिनिमादीन्ण्। उदयत्थमणं रविणो, कहेंति विगसंत मौलेत्ता ॥ चू-समिपत्ता चिंचिणिपत्ता य नलिणमादीण य पुप्फा-एते वियसंता रविणो उदयं केंति । एतेचेवमौलेता अत्थमनं kdhNti॥khN पुण आदिच्चो उदितोअत्थमितोवा नदीसति? उच्यते - इमेहिं अंतरितो[भा.2914] अब्भ-हिम-वास-महिगा, महागिरी राहु रेणु rychnnnno। मूढ-दिसस्स व बुद्धी, चंदे गेहे व तेमिरिए॥ चू-अब्मसंथडेहिमनिकरेवा पडमाणे, वासेणवाउत्थैते, महियाएवा पडमाणीए पच्छातितो, महागिरिणा वा अंतरितो, राहुणा वा सव्वग्गहणे गहितो, उदित अत्थमतो रेणूपंसूताए छातितो, रएण व छातितो, दिसामूढो वा अवरदिसंपुव्वं मण्णमाणो सो नीयं आइचं दर्दु "उदयमत्तो त्ति आदिच्चो" घेत्तुं भत्तपानं च वसहिं पविट्ठो जाव भुंजति ताव अत्थमियं अंधकारं च जायं ततो नातं जहा "अत्यंते भुत्तो मि" त्ति। गिहब्भंतरे कारणजाते दिवासुत्तो, पदोसे चंदे उदिते विपबुद्धो, विवरेणजोण्हपविटुंपासित्ता चिंतेति - "एस आदिच्च-तावो पविट्ठो" सोय तिमिराभिभूतो मंद मंदं पासति, गिहीहि निमंतितो भुत्तोय्। एवमादिएहिं कजेहिं अनुदियं उदियं भणेज्ज, उदियं वा अनुदियं भणिज्जा, अनत्थमिए वा अत्थमियं संकप्पं करेज्जा, अथिमि वा अनत्थमियसंकप्पं करेज । निव्वितिगिछेण य Page #121 -------------------------------------------------------------------------- ________________ 118 निशीथ-छेदसूत्रम् -2-10/638 सुत्तुवदेसगहितं । जतो भण्णति[भा.2915] सुतं पडुच्च गहिते, नातं इहरा तु स न मुंजतो । जो पुण भुंजति नाउं, पडुच्च तं सुत्तमेतं तु॥ घू. "सुत्तं paDucca"tti सूत्रप्रमाणाद् गृहीतं, जतो सुत्तेण भणितं - "उग्गयवित्ती अनत्थमियमणसंकप्पे संथडीए निव्वितिगिछे असमं वाङ्क पडिगाहेत्ता आहारं आहारेज्जा" न दोषेत्यर्थः । गृही भुत्ते वा पश्चाद् ज्ञातं अनुदितो अत्थमितो वा, "से जं च मुहेत्यादि" सुत्तं । "इहरह" त्ति जो सो अनुदितं अत्यमियं वा पुव्वामेव जाणंतो न गेण्हंतो भुंजतो वा । जो पुण अनुदियं अत्यमियंवा नाउं भुंजतितं पडुच्च इमंसुत्तं भण्णति |त्ण् जमाणे अन्नेसिंवादलयमाणे राती-भोयणपडिसेवणापत्ते आवजति चाउम्मासियं परिहारठाणं अनुग्घातिमं । / "विगिंचण-विसोहणपदाण" इमं वक्खाणं[भा.2916] सव्वस्स छड्डण विगिंचणा u muh-htth-paaychuuddhss| फुसणधुवणा विसोहण, स किंच बहुसो य नान्न्त्त्ण्॥ चू-अनुदितो अत्थमितो तिनाउंजंमुहे पक्खित्तं तंखेलमल्लए निच्छुभै, जंपाणिणा गहितं तंपडिग्गहे निक्खिवति, जंपडिग्गहे तं थंडिले विगिंचति । एवंसव्वविगिचणा भण्णति । फुसण त्तिनिच्छोडणा, धुवण ति कप्पकरणं, एसा विसोधणा भ्न्न्न्न्ति|अह्वा-छ्द्द्द्दुन्ना फुसणाधुवणाण एकसिं करणं विगिचणा, बहुसो एतेसिं चेव कारणे विसोहणा एवं विगिचण-विसोहणणाणत्तं भणितं ॥ एवं करेंतो नातिकमते धम्म- "धम्म" मिति अस्य व्याख्या[भा.2917] नातिकमते आणं, धम्मं मेरं व रातिभत्तं वा । अत्तद्वेगागी वा, सय भुंजे देज वा इयरे ॥ चू-तित्थकराणाऽतिक्कमणं करेति, सुयधम्म नातिक्कमति, चारितमेरं न लंघेति, रातित्तं नातिक्कमति, अनुदितं अत्थमितं वा नाउं तं भुंजमाणा । "अन्नेसिं dalamANe"tti अस्य व्याख्या -अत्तलाभाभिग्रही सयंभुंजति, कारणेण वाजोएगागसो विसयंभुंजति, इयरोपुणानत्तलाभी अनेगागी वा अन्नेसिं दलिज्ज ॥ संथडिओ निव्वितिगिंछो सम्मत्तं सुत्तं इदानं संथडिओ वितिगिच्छो भण्णति मू. (639) जे भिक्खू उग्गयवित्तीए अनत्थमियसंकप्पे संथडिए वितिगिच्छाए समावन्नेणं अप्पाणेणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेंता संभुंजइ, संभुंजंतं वा साइजि। अह पुण एवं जाणेज्जा - "अनुग्गए सूरिए अत्थमिए" वा से जं च मुहे, जं च पाणिसि, जंच पडिग्गहे, तंविगिंचिय विसोहियतं परिहवेमाणे नाइक्कमै । जो तं भुंजइ, भुंजंतं वा सातिजि। [भा.2918] एवं वितिगिच्छे वी, दोहि लहू नवरि ते उ व्त्काले। तस्स पुण हवंति लया, अट्ठ असुद्धा न इत्राओ॥ चू-संथडिओ वितिगिच्छो, सो वि एवं चेव वत्तव्यो । नवरं-तस्स जे तवारिहा पच्छित्ता ते तवकालेहिं दोहिं वि लहुगा । "tasse"ti वीगिंछस्स । "पुण" सद्दो पुव्वकयभंगकमातो विसेसणे । असुद्धा एव केवला अट्ठ-लता भवंति, "इतरातो" सुद्धातो न भवंति, वितिगिंछस्स प्र्तिप्क्स्साभावात्॥ Page #122 -------------------------------------------------------------------------- ________________ 119 उद्देशकः 10, मूलं-639, [भा. 2918] [भा.2919] अनुदितौदियो किह नु, संकप्पो उभयओ अदिढे उ । धरति न व त्तिच सूरो, सो पुण नियमा चउण्हेक्को । चू- "उभय" त्ति उदयकाले वा अत्थमणकाले वा । अब्भादिएहिं कारणेहिं अदिढे आइच्चे संका भवति-किं उदितो अनुदितो त्ति । अस्थमणकाले वि किं सूरोधरति न वत्ति संका भ्व्ति। सो पुण नियमा अनुदित्तो उदितो वा, अनत्थमितो अत्थमितो वा । एतेसिं चउण्ह विकप्पानं अन्नतरे वट्टति, उदयं पडुच्च वितिगिंछ-मणसंकप्पो वितिगिंछगवेसी वितिगिंछगाही वितिगिण्छ्भोती|एव्ण् अट्ठभंगा कायव्वा । अस्थमणं पडुच्च एवं चेव अट्ठभंगा कायव्वा । दोसुविअट्ठभंगीसु चौरो चौरो अलक्खणा उद्धरियव्वा । इमे य घेत्तव्वा - पढमो बितिओ चउत्थो अट्ठमो य । अत्थमणलतासु य एते चौरो घेत्तव्वा । अट्ठसु वि य लतासु चउगुरु पच्छित्तं, उभयलहुं, दव्वभावनिप्फणं पिपच्छित्तंपूर्ववत्, नवरं-उभयलहुं पच्छित्तं दट्ठव्वं । / संथडिओ वितिगिच्छो ग्तो। इदानिं असंथडिओ निव्वीगिंछो भण्णति मू. (640) जेभिक्खू उग्गयवित्तीएअनत्यमियसंकप्पे असंथडिएनिवितिगिंछासमावनेणं अप्पाणेणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजइ, संभुंजंतं वा सातिज्ज्ति। अह पुण एवं जाणेजा - "अनुग्गए सूरिए अत्थमिए" वा, से जं च मुहे, जंच पाणिंसि, जंच पडिग्गहे, तं विगिंचिय विसोहिय तं परिहवेमाणे नाइक्कमै । जो तंभुंजइ, भुंजंतं वा सातिजति । / मू. (641) जे भिक्खू उग्गयवित्तीए अनत्यमियसंकप्पे असंथडिए वितिगिंछासमावनेणं अप्पाणेणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजइ, संभुंजंतं वा सातिजति । अह पुण एवंजाणेज्जा- "अनुग्गए सूरिए अत्थमिए" वा, सेजंचमुहे, जंच पाणिसि, जं च पडिग्गहे, तं विगिंचिय विसोहिय तं परिहवेमाणे नाइक्कमै । जो तं भुंजइ, भुजंतं वा सातिज्ति॥ चू-सो असंथडितो तिविधो इमो[भा.2920] tavagelaNNa'ddhANe, तिविधो तु असंथडो विहे तिविहो । tava'saMthaDimIsassa वि, मासादारोवणा इन्न्मो॥ [भा.2921] एग दुग तिन्नि मासा, चउमासा पंचमासा छम्मासा । सव्वे वि होति लहुगा, एगत्तुरवड्डिआ जेणं । / चू-chaTTha'hamAdiNAtaveNa किलंतोअसंथडो, गेलण्णेणवादुब्बलसरीरोअसंथडो, दीहद्धाणेम वा पज्जत्तं अलभंतो असंथडो । एतेसु तिसु वि पुव्वकमेण सोलस लता कायव्वा । अलक्खणा उद्दरिता । सेसेसुपच्छित्तं कालनिष्फन्नं पूर्ववत् |द्व्व्भाव्प्च्छित्ते इमोविसेसो|त्त्थ् तवासंथडे तवेण विगिटेण किलामितोपारणए आउरोअनुदियं अत्यमियंवा नाउंसलेहसेसं जतिमासलहुं, पंच सेसे भुंजति दोमासियं, दसलंबणेसमुद्दिसतितिमासलहुं, पन्नरसलंबणे समुद्दिसतिचउमासलहुं, वीसलंबणे समुद्दिसति पंचमासलहुं, पंच विसुद्धचित्तेण समुद्दिवा सेसा पणुवीसं अनुदियं अत्थमियं वा नाउं भुंजति छम्मासलहुं । सव्वे एते लहुगा मासा जेण एगुत्तरवुड्डी दिट्ठा । "vuDDi"tti भणिते सीसो पुच्छति-कतिविहा वुड्डी ? आयरिओ आह Page #123 -------------------------------------------------------------------------- ________________ 120 निशीथ-छेदसूत्रम् -2-10/641 [भा.2922] भिक्खुस्स ततियगहणे, सट्ठाणं होति द्व्व्निस्स्फ्न्न्न्ने। भावम्मि उ पडिलोमं, गणि आयरिए वि एमेव ॥ [भा.2923] दुविहा उ होइ वुड्डी, सट्टाणे चेव तह य परठाणे । सट्ठाणम्मि उ गुरुगं, परठाणे लहू य भयणा वा। धू- सट्ठाणवुड्डी नियमा गुरू भवति । जदा मासलहू तो मासं चेव सट्ठाणं संकमति, तदा विसेसत्थं नियमा मासगुरू स्ण्क्म्ति। एवंदुमासलहुतो दुमास्गुरुण्। परट्ठाणवुडी नाम विसरिसा संखाजहा-मासातोदुमासो, दुमासातो तिमासो एवंजावपंचमासातो छ्म्मासो। परट्ठाणवुड्डीए लहुतोलहुवा भवतिगुरुवा । बितियवाराए दुमासाढत्तं छेदे ठायति, ततियवाराए तिमासलहुतो आढत्तं मूले ठायति, एवं भिक्खुस्स । उवज्झायस्स एवं चेव, नवरं-दुमासलहुओ आढत्तं तिहिं वाराहि अणवढे ठायति । आयरियस्स तिमासलहुतो आढत्तं तिहिं वारहि चरमे ठायति । एवं दव्वनिप्फण्णे पच्छित्तं । भावे पडिलोमं भाणियव्वं ॥ तवासंथडिओ ग्तो। इदानं गेलंना संघडिओ[भा.2924] एमेव य गेलण्णे, पट्ठवणा नवरि तत्थ भिन्नेणं । चौहिं गहणेहिं सपयं, कस्स अगीयत्थसुत्तं तु॥ चू-गेलण्णासंथडी वि एवं चेव, नवरं - लहुभिण्णमासातो आढत्तं पंचमासलहुए त्थाय्ति। चउत्थवाराए भिक्खुस्स मूलं । उवज्झायायरियाणं हेट्ठा पदं हुसति, चौहिं वाराहिं सपदं भवति । भावे पडिलोमं दट्ठव्वं । / गतो गेलण्णासंथडिओ - इदानि "अद्धाणासंथडिओ, विहे tividho"tti अस्य व्याख्या[भा.2925] अद्धाणासंथडिए, पवेस मज्झे तहेव उत्तिन्न्न्ने। मज्झम्मी दसगाती, पवेसे उत्तिण्णे प्न्न्गाती॥ चू-अद्धाणासंथडी तिविधो-विहपवेसे, विहमज्झे, विहोत्तारे। तत्थ पढम मज्झे भणातिभिक्खुस्स संलेहादिएसु छसु ठाणेसु दस-रातिदियादी आरोवणाए दोमासियाए ठायति, एवं स्त्त्म्वाराएमूल्ण्फुस्ति|उव्ज्झाओ प्न्न्र्स्रातिण्दियादिस्त्त्म्वाराएअन्न्व्द्धेत्थाय्ति|आय्रिओ वीसरातिंदियादि सत्तमवाराए चरमंपावतीति । भावे एवं चेव पडिलोमं । इदानिं पवेसे उत्तिण्णे यभण्णति-पवेसे उत्तारे य दोसु वि संलेहणादिसुछसुपदेसुपणगेणं पट्ठवणा कज्जतिमासलहुए ठायति, भिक्खुस्साट्ठमवाराएसूलं भ्व्ति|उव्ज्झाय्स्स् दसादिअट्टमवाराएअणवढं आयरियस्स पन्नरसादि अट्ठमवाराए चरिमं पावति । भावे एवं चेव पडिलोमं । सीसो पुच्छइ- "किं कारणं? अद्धाणासंथडिओमझे खिप्पंसपदं पावितो? आदिअंतेसु चिरेण पावितो?" आयरियो भणाति - आदी अद्धाणयस्स भयं उप्पज्जति - "कहमद्धाणं णित्थरिस्सामि" त्ति, अंते वि अद्धाणस्स भुक्खा-तिसाकिलामितो त्ति, कारणेण चिरेण सपदं पावति । मझे पुण जितभयो नातिकिलंतो य अब्भत्थणातो य खिप्पं सपदं पावति । एत्थ कालनिप्फण्णं तवकालेहि विसित्तुण्। एत्य एक्केक्काओ पादातोआणादिया दोसा, रातीभोयणदोसा y। "कस्स अगीयत्थसुत्तंतु" अस्य व्याख्या-सीसोस पुच्छति- "एयं जं भणियं पच्छित्तं, एयं कस्स" ? आयरियो भणति - एवं सुत्तमगीयत्थस्स । भण्णइ - "किं कारणं?" भण्णइ - सो Page #124 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-641, [भा. 2925] 121 कज्जाकजं जयणाजयणं वा अगीतो न जाणति ॥ गीतो पुण जहत्थं जाणंतो[भा.2926] उग्गयमनुग्गए वा, गीयत्थो कारणे n'tikkmti। दूताऽऽहिंडविहारी, ते विय होंती सपडिवक्खा । / चू-गीयत्यो पुण कारणे उप्पणे उग्गए वा अनुग्गए वा गेण्हंतोजयणाएअरत्तदुट्ठोय भुंजतो आणंधम्मं रातीभोयणंवा नातिक्कमति |तेयद्धान्न्प्द्दिव्न्न्न्न्या तिविधा-दूइज्जता वाआहिंडगा वा विहरंता वा । एक्केक्का सपडिवक्खा कायव्वा । / इमेण भेदेन[भा.2927] दूइजंता दुविहा, निक्कारणिया तहेव कार्न्निया। असिवादी कारणिया, चक्के थूभाइया इयरे । / चू- दूइज्जंता दुविहा - निक्कारणिया य कारणिया य । असिवोमोदरिय-रायदुट्ठ-खुभियउत्तिमट्ठकारणे वा, अहवा - उवधिकारणा, लेवकारणा वा, गच्छ वा बहुगुणतरं ति खेत्तं, आयरियादीण वा आगाढकारणे, एतेहिं कारणेहिं दूइज्जंता कारणिया । निक्कारणिया असिवादिवज्जिता उत्तरावहे धम्मचक्कं, मधुराए देवणिम्मिय थूभो, कोसलाए व जियंतपडिमा तित्थकराण वा जम्मभूमीओ, एवमादिकारणेहिं गच्छतो निक्कार्न्निगो॥ [भा.2928] उवदेस अनुवदेसा, दुविहा आहिंडगा मुणेयव्वा । विहरंता वि य दुविहा, गच्छगया निग्गया चेव ॥ चू- आहिंडगा दुविधा - उवदेसाहिंडगा अनुवदेसाहिंडगा य । उवदेसो सुत्तत्थे घेत्तुं भविस्सायरिओ देसदरिसणं करेति विसयायारभासोवलंभनिमित्तं, एसो उवएसाहिंडगो । अनुवदेसाहिंडगो कउगेण देसदसणं करोति । विहरंता दुविधा - गच्छगया गच्छनिग्गया य । गच्छवासिणो उदुबद्धे मास्ण्मासेन्न्विह्र्ण्ति|ग्च्छ्निग्ग्ता दुविहा-विधिनिग्गया अविधिनिग्गया य । विधिनिग्गया जिनकप्पिया, पडिमापडिवण्णगा, अहालंदिया,सुद्धपरिहारिया य । अविधिनिग्गया चोदणादीहिं चोइज्जंता चोयणं असहमाणा गच्छतो निग्ग्च्छ्ण्ति॥ एतेसिं भेदानं इमे अनुदिय अत्थमितेसु लगंति[भा.2929] निक्कारणियाऽनुवदेसगा वि लग्गति anudita'tthamite / गच्छा विनिग्गया विहु, लग्गे जति ते करेज्जेवं ॥ चू-निक्कारणिया अनुवदेसाहिंडगा अविधिनिग्गयायानुइय अत्थमियेजतिगेहंतिभंजंति वा तो पच्छित्ते लग्गति । जे पुण कारणिगा उवएसाहिंडगा गच्छगया य एए कारणे जयणाए गेण्हता भुंजंताय सुद्धा । गच्छनिग्गता विजति anuiya'tthamie गेहंति भुंजंति वा तो पच्छित्ते लग्गति । जे पुण विधिनिग्गया ते anudiya'tthamite नियमा न गेण्हंति त्रिकालविषयज्ञानसम्पन्नत्वात् । / अहवा - अन्यो विकल्पः गच्छाद्विनिर्गतानां[भा.2930] अहवा तेसिंततियं, अप्पत्तोऽनुग्गतो भवे सूरो। पत्तोय पच्छिमं पोरिसंतु अत्थंगतो तेसि । / चू- "अहवा" -शब्दो विक्ल्प्वाची|तेसिण् जिनकप्पियादीणंततियं पोरिसिं सूरो "अपत्तो" अनुदितो भण्णति, पच्छिमंच पोरिसिंपत्तो सूरो अस्थंगतो भण्णति, तेसिंच भत्तंपंथो यततियाए नियमा । अन्यथा न कुर्वतीत्यर्थः । असंथडी निव्वितिगिच्छो भणितो । इदानिं "mIso"tti - Page #125 -------------------------------------------------------------------------- ________________ 122 मीसो वितिगिच्छो भणति । किह पुण तस्स वितिगिच्छा भवति ? इमेहिं[भा.2931] वितिगिच्छ अब्भसंथड, सत्थो व पधावितो भवे तुरितं । अनुकंपाए कोई, भत्तेण निमंतणं कुणति ॥ निशीथ - छेदसूत्रम् - 2 - 10 / 641 चू-अब्भसंथडादिएहिं वितिगिंछो भवति । अद्धाणपवण्णा सत्थेण अतरा य अन्नो अभिमुहो सत्यो आग्तो। दो वि एगट्ठाणे आवासिता । अभिमुहागंतुगसत्थिगेण य केणई अनुकंपाए साहू निमंतिता भत्तादिणा । साहु जम्मि सत्ये सो चलितो आदिच्चोदयवेलाए उदितो अनुदितो संकाए गहियं ॥ इहं पि तिविधे असंथडीए वितिगिच्छे अट्ठ लता असंथडिए निव्वितिगिंच्छे तवाहिं पच्छितं उभयगुरुं, वितिगिंछे पुण उभयलहुं, सेसं तं चैव सव्वं मासादियं पच्छित्तं[भा.2932] ततियभंगासंथडिनिवि-तिगिच्छ सोही तु कालनिप्फण्णा । चहुयं सव्वे वि हु, उभयगुरू एत्थ पच्छित्ता ॥ [भा. 2933] एमेव चरिमभंगो, नवरं एत्थ हवंति अट्ठ लता । उभय हुए स (य] जाणसु, कालादी एत्थ पच्छित्तं । मू. (642) जे भिक्खू राओ वा, वियाले वा सपानं सभोयणं उग्गालं उग्गिलित्ता पच्चोगिलै, पच्चोगिलंतं वा सातिज्जति । / चू-रत्तिं वियालाण पुव्वकतं वक्खाणं । सह पानेन सपानं, सह भोयणेण सभोयणं । उदगिरणं उग्गरो, रलयोरेकत्वात् स एव उग्गलो भण्णति, सित्थविरहियं पाणियं केवलं उड्डोएण सह गच्छतीत्यर्थः, भत्तं वा उड्डोएण सह आगच्छति, उभयं वा । तं जो उग्गिल्तात पच्चोगिलति अन्नं वा सातिज्जति । कहं पुण सातिजति ? कस्स वि उग्गा आगतो । तेन अन्नस्स सिट्ठे - उग्गालो मे आगतो पच्चुगिलिओ य । तेन भणियं सुंदरं कथं, एसा सातिज्जणा । तस्स पायच्छित्तं चउगुरुं, आणादिया य दोसा । एस सुत्तत्थो । इदानिं नित्ती [भा. 2934] उद्दद्दरे वमित्ता, आइयणे पणगवुड्ढि जा तीसा । चत्तारि छच्च लहु गुरु छेदो मूलं च भिक्खुस्स ॥ चू-दुविधादरा - घन्नदरा पोट्टदरा य, ते उद्दं जाव भरिया तं उद्दद्दरं भण्णति, पर्यायवचनेन सुभिक्ष मित्यर्थः । तस्मिन् समिक्षे पज्जतियं अणादि घेत्तुं भोत्तुं च वमेत्ता अविसिट्ठभत्तलोभेण जो पुणो पच्चादियति । जै दिवसो एगलंबणादी जाव ताव चौलहुं । छहिं आरद्धं जाव- दस एतेसु चउगुरुं । एक्कारसाति-जाव-पन्नरस ताव छल्लहु~ / सोलसादि - जाव- वीसं ताव छग्गुरुं । एगवीसादिजाव- पणवीसं ताव छेदो। छव्वीसादि- जाव- तीसा लंबणा उग्गिलिउं पच्चोगिलतिं ताव मूलं । एवं पंचगुवरिवड्डी भिक्खुस्स भणियं ॥ [भा. 2935 ] गणि आयरिए सपयं, एगग्गहणे वि गुरूण आमादी । micchatta'maccabahue, विराहणा तस्स va'NNassa ॥ चू- "गणि" त्ति उवज्झाओ, तस्स चउगुरुगादि अणवट्ठे ठायति । आयरियस्स छलहुगादि आढत्तं सपदमिति पारंचिए ठायति । [भा. 2936 ] एवं ताव दिवसो, रत्तिं सित्थे वि चतुगुरू होति । उद्दद्दरग्गहा पुण, उववाए कप्पते ओमे ॥ Page #126 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 642, [भा. 2936 ] [भा. 2937] 123 रातो व दिवसतो वा, उग्गाले कत्थ संभवो होज ? गिरिजन्नसंखडीए, अट्ठाहिय तोसलीए वा ॥ चू- एवं ताव दिवसओ । राओ पुण एगसित्थग्गहणे वि चउगुरुगं । उद्दद्दरगहणेण अववातो दंसितो, जेण ओमादिसु कप्पति । आणाति ANA तित्थकराणं कोविता भवति । अणवत्था क्ता। मिच्छत्तं च जणेति - जहावादी तहाकारी न भवति । अहवा-वंतादानं दद्धुं सेहो सिढिलभावो पडिगमणं वा करेज्जा । राया वा विप्परिनामेजा । वारणं वा भिक्खादियाण करेज्जा । असारं वा पवयणं भणेज्ज । असुइत्तणेण वा हड्डुसरक्खादिजणेहिं अतिसतिया भणेज्जा । तस्स va'nnassa आयविराधना bhavejja । ettha dito amcbttuenn| ego रंकबटुओ अंचियकाले संखडीए मज्झियकूरं जिमितो अतिप्पमाणं । निग्गयस्स रायमग्गमोगाढस्स हिययमुच्छल्लं अमच्चपासायस्स हेट्ठा वमिउमारद्धो । आलोयणठितेण य अमच्चेण दिट्ठो । सो य बहुगो वमेत्ता तमाहारमविणङ्कं पासित्ता लोभेण भुंजिउमारद्धो । अमचस्स तं ददुं अंगमुदधुसियं, उङ्कं च कयं, सो अमञ्चो दिने दिने जेमणवेलाए जिमितो वा तं संभरिता उड्डुं करेति । एवं तस्स वग्गली वाही जातो, विणट्ठो य । सो वि वडुओ एवं चेव विणट्ठो । एवं आयविराहणा होज । जम्हा एते दोसा तम्हा पमाणमित्तं भोत्तव्वं, जेण उग्गालसंभवो तोसलिविस वा ॥ [भा. 2938] अद्धाणे वत्थव्वा, पत्तमपत्ता दुहा य अद्धाणे । पत्ता य संखडिजे, जइणमजयणाए ते दुविहा । / चू- ते संखडिभोइणो संजया ते दुविहा - अद्धाणपडिवण्णा, वत्थव्वा य । वत्थव्वा ते तत्थेव मासकप्पेण ठिता, ते दुविधा - संखडिपेही संखडिअपेही य । अद्धाणपडिवण्णा दुविधा - तत्थेव गंतुकामा, अन्नत्थ वा गंतुकामा । जत्थ सा संखडी तत्थेव गंतुकामा ते दुविधा - जयणपत्ता अजयणपत्ता य । जे अनुस्सुया पदभेदं अकरेंता सुत्तत्थपोरिसीओ य करेंता आगच्छंति ते जयणपत्ता । जे पुण संखडि सोच्चा उस्सुअभूआ तुरियं सुत्तत्थे अकरेंता ते अजयणपत्ता । जे पुण अद्धाणिया अन्नत्थगंतुमणा ते दुविधा - पत्तभूमिगा अपत्तभूमिगाय ॥ [भा. 2939] वत्थव्वजयणपत्ता, एगगमा वि होति नायव्वा । अजयणवत्थव्वा विय, संखडिपेही उ एगगमा ॥ चू- तत्थ संखडि - अपलोइणो, जे य तत्थेव गंतुकामा जयणपत्ता, एते दो वि चारणियाए एगगमा भवंति । जे तत्थेव गंतुकामा अजयणपत्ता, जे य वत्थव्वा संखडिपेहिणो एते दो वि चारणियाए गगमा भवंति । "पत्ता य संखडिं जे" अस्य व्याख्या [भा. 2940] तत्थेव गंतुकामा, वोलेउमणा व तं उवरिएणं । पयभेय अजयणाए, पडिच्छ-उव्वत्तसु य भंगे । चू- जत्थ गाये संखडी तत्थेव गंतुकामा, जे वा तस्स गामस्स - "उवरिएणं" ति मज्झेण गंतुकामा, देसी भासाए व्वे (च) वत्थेण ति वृत्तं भवति । ते जति सभावमतीए पदभेदं करेंता एगमादिदिणं वा पडिक्खंति, अवेलाए "uvattaM"ti सुत्तत्थपोरिसीअगेमण वा पत्ता जयणपत्ता भवंति । एतेसिं जे इतरे ते जयणापत्ता ॥ "पत्तमपत्ता दुहा य अद्धाणे" अस्य व्याख्या Page #127 -------------------------------------------------------------------------- ________________ 124 निशीथ-छेदसूत्रम् -2-10/642 [भा.2941] संखडिमभिधारेंता, दुगाउया पत्तभूमिया होति। जोयणमाति अप्पत्तभूमिता बारस उ जाव ॥ घू-संखडिगामस्स जे पासेण गंतुकामाए संखडिमभिधारेतुं अद्धजोयणाओ अच्छंति ते पत्तभूमिया भवंति, जे पुण जोयणमादिसु ठामेसु जाव बारसजोयणा ते सव्वे अपत्तभूमिया भ्व्ण्ति॥ [भा.2942] खेत्तंतो खेत्तबहिया, अप्पत्ता बाहि जोयणदुए y। चत्तारि अट्ट बारस, जग्गसु व विगिचणातियणा ॥ चू- खेत्तंतो-जाव-अद्धजोयणो संखडिमभिधारेता आगच्छंति एते पत्तभूमिगा, जे पुण खेत्तबाहिरतोजोअणातो दुजोअणातोजावबारसण्हं वाजोयणेणं संखडिमभिधारेत्ता आगच्छंति एते अपत्तभूमिगा । संखडीए जाव दटु भोच्चा पदोसे न जग्गंति, वेरत्तियं कालं न गेण्हंति, "vigicaNa"tti उग्गालं उग्गालेत्ता विगिचंति, उग्गिलित्ता vA aadiyNti॥ etesu causu पदेसुइमा वारणा कज्जति[भा.2943] वत्थव्वजयणपत्ता, सुद्धा पणगंच भिन्नमासो y। तव कालेसु विसिट्ठा, अजयणमादीसुवि विसित्त्त्था॥ धू-वत्थव्वा संखडिअपेहिणोजयणापत्तायजेणते संखडीएजाव दटुंभोच्चा पच्छा पाउसीयं पोरिसिए न करेति, मा ण जीरिहिति, तो आयरिए आपुच्छित्ता निवण्णा सुद्धा । ते चेव जति वेरत्तियं न करेंति तो पंचराइंदिया तवलहुगा कालगुरू । अह उग्गालो आगतो विगिंचति य तो भिन्नमासो तवगुरुओ काललहू । अह तं उग्गला आदियति तो मासलहुं उभ्युरूं। वत्थव्वसंखडिपेहिणो अजयणपत्ता य एतेसिंदोण्ह विसंखडीए भोच्चा पादोसियन करेंतिमासलहुं । वेरत्तियं न करेंति एत्थ वि मासलहुं । उग्गालेति विगिंचति एत्थ वि मासलहुं । आदियंति एत्थ मासगुरुं । एत्थ वि तवकालेहिं विसेसियव्वा ॥ [भा.2944] तिसु लहुओ गुरु एगो, तीसुय गुरुओ य चौलहू अंते । तिसु चौलहुया cauguru, tisucaugguru challahu aNte|| [भा.2945] तिसु छल्लहुया छग्गुरु, तिसु छग्गुरुया य अंतिमे छेदो। छेदादी पारंची, बारसमादीसुतु चउक्कं ॥ चू-"तिसु लहुओ गुरु एगो" त्तिगतार्थं । जे अन्नत्य गंतुकामा पत्तभूमिगा अद्धंजोयणातो संखडिनिमित्तागता तेसिंपादोसियासु तिसु ठाणेसु मासगुरुं, अंते चौलहुगा । जे अपत्तभूमगा संखडिनिमित्तंजोयणतो आगता तेसिं पादोसिआदिसुतिसुपदेसुचौलहुं, अण्तेचुगुरुण्|जे पुण दुजोयणातो आगता तेसिं आदिपदेसु चउगुरुं, अंते छल्लहुगा । जे पुण चउण्हं जोयणाणमागता तेसिं छल्लहुगा, (अंते छग्गुरुया । ] जे अट्ठ जोयमाणमागता तेसिं छग्गगुरुगा, अंते छेदो । जे बारसण्हंजोयणाणमागतातेनिस भोच्चा पादोसियंन क्रेण्ति|छेदोवेर्त्तिय्ण् न करेंति |आदिस्द्दातो मूलं विगिचंति अणवठ्ठो आदियंति पारंचियं । "छेदादी पारंची" - आदिसद्दातो मूलणवठ्ठा एते चौरो पायच्छित्ता । बारसमादीसुतु चउक्कं जे तस्स आदिओ आरब्भ कमेण ठावेयव्वा । अहवा -पडिलोमेणबारसादिसु प्देसुस्व्वेसुचुक्क्ण्द्त्त्त्थ्व्व्ण्॥स्व्वेसुय् चउक्कापदेसुजेतवारिह तवकालेहिं Page #128 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं -642, [भा. 2945] विसेसियव्वा दोहिं लहुं, तवगुरुं कालगुरुं, अतो दोहिं वि गुरुगं भणितो वि एस अत्तोपत्थारमंतरेण न सुटु अवबोधो त्ति । पत्थार-निदरिसणत्थं भण्णति [भा. 2946 ] अद्धाणे वत्थव्वा, पत्तमपत्ता य जोयणदुवे य । चत्तारि अट्ठ बारस, न जग्गसु विगिंचणातियणे ॥ चू- अह सुद्धेण उद्देण अट्ठघरसया तिरियं चौरो एवं बत्तीस घरा कायव्वा । paDhamaghara'TThayapaMtIe अधो अधो इमे अट्ठ पुरिसविभागा लिहियव्वा । अद्धाणिया वत्थव्वया जयणाकारी, एगो पुरिसविभागो । अद्धाणिया वत्थव्वया अजयणकारी, बितिओ विभागो । पत्तभूमया ततितो । अप्पत्तभूमगा जोयणागंता cauttho । du-जोयणागंता पंचमी । चौ-जोयणागंता छट्टो । अट्ठजोयणागंता सत्तमो । बारस-जोयणागंता अट्टमो । उवरिमतिरिया य चउक्कपंतीए उवरिं कमेण इमे चौरो विभागा लिहियव्वा । न जग्गसु वा विगिंचणा य, आदियणा, सव्वं गतत्थं ॥ आदिमचउक्कपंतीए बितियधरातो कमेण इमे पच्छित्ता ठवेयव्वा [भा. 2947] जे पुण संखडिपेही, अजयणपत्ता य तेसि इमा । पाओ सिय वेरत्तिय, उग्गालविगिंचणातियणे । 125 [भा. 2948 ] पणगं च भिन्नमासो, मासो लहुगो य पढमओ सुद्धो । मासो तवकालगुरू, दोहि वि लहुगो य गुरुगो य ॥ - बितियथर पणगं । ततियघरए भिन्नमासो । cautthe मासलहुं । उक्कमेण भणियं । पढमघरे सुद्धो त्ति । अंतिल्ले जो य मासो सो तवकालेहिं दोहिं वि गुरुगो । पनगतवो तवेण लहुगो । भिन्नमासो तवेण गुरुगो त्ति । अहवा - मासो तवकालगुरु, आदिपदे दोहिं वि लहू - भवति । मज्झिल्लेसु दोसु वि पदेसु जहासंखं कालतवेण गुरुगा भवंति ॥ बितियादि- चउक्कघरपंतीओ सव्वा इमेण तवसा पूरेयव्वा [भा. 2949] लहुओ गुरुओ मासो, चौरो लहुया य होंति गुरुगाय । छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च ॥ चू-इमा य रयण-भंग-लक्खणगाहा [भा.2950] जह भणिय चउत्थस्सा, तह इयरस्स पढमे मुणेयव्वं । पत्ताण होइ जयणा, जा जयणा जं तु वत्थव्वे ॥ चू- पच्छद्धं ताव भणामि - जे अद्धाणिया जयमापत्ता वत्थव्वा य जयणइत्ता जं तु तेसिं पच्छित्तं cautthe ठाणे भण्णति "जहा भणियं चउत्थस्स चउत्थं" आदियणं पदं, जयणइत्ताण जहा cautthe ठाणे - भणियं तहा "इयरे" त्ति - जयणइत्ता तेसिं पढमेसु तिसु ठाणेसु मुणेयव्वं मासलहुमित्यर्थः । अंतिल्ले मासगुरुं । बितियपंतीए जह भणियं चउत्थस्स तहा "इयरे" पत्तभूमया तेसु तिसु आइल्लेसु ठाणेसु मुणेयव्वं अंतिल्लेसु चौलहुं । एवंबत्तीसा वि धरा पूरेयव्वा । नवरं - अंतिल्लं पंतीए छेद-मूल- अणवट्ठ- पारंचिया । तवारिहा तवकालेहिं निसेसियव्वा, पूर्ववत् । स्थापना ॥ [भा. 2951] एएण सुत्त न कयं सुत्तनिवाते इमे उ आएसा । लोहीय ओमपुण्णा, केति पमाणं इमं बेंति । / Page #129 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - 2 -10 / 642 चू- एवं पसंगेण विकोवणट्ठा भणियं, न एत्थ सुत्तं णिवडति । सुत्तनिवाते इमे आदेसा भवंति । आयरिओ भणाति - गुणकारित्तणातो ओमं भोत्तव्वं जहा उग्गालो न भवति । दिट्टंतो लोही । "लोहि" त्ति कवल्ली "ओमे "त्ति UNA, जति आदाणस्स अद्दहिज्जति तो तप्पमाणी न छड्डेत, अंतो अंतो उव्वत्तति । अह पुण- "पुण्णं" ति - आकंठा आदाणस्स भरिया, तो तप्पमाणी भरिया अब्भूआणा छड्डिज्जति, अग्गिं पि विज्झावेति, एवं अतिप्पमामं भत्तं पानं वा पाडणा पेरियं उग्गिलिज्जति, न ओमं, तम्हा ओमं भोत्तव्वं । विकोवणट्ठा तत्थ आयरियदेसगा इमं ओमप्पमाणं वदंति ॥ [भा. 2952] 126 tatta'tthamite गंधे, गलगपडिगए taheva'nAbhoge । एए न होंति दोण्ह वि, सुहनिग्गत नातमोइलणा ॥ चू- "लोही य omapuNNa"tti अस्य व्याख्या [भा. 2953 ] अतिभुत्ते उग्गालो, तेणोमं कुणसु जं न उग्गलति । छडजति अतिपुण्णा, त्ता लोही न पुण ओमा ॥ चू- "तत्ते "त्ति - अस्य व्याख्या भण्णति । [भा. 2954] आह जति ऊणमेवं तत्तकवल्ले व बिंदुमेगस्स । बितिओ न संथरेवं, तं भुंजे ससूरे जं जीजे ॥ चू- नेगम-पक्खासितो एगो भणइ - जति ओमं भोत्तव्वं तो इमेरिसं भोत्तव्वं, जहा - तत्तो कवल्लो, तत्ते उदगबिंदु पक्खितो तक्खणा नासति । एवं एरिसे आहारेयव्वं जं भुत्तमेव जीरै । "atthamie"tti अस्य व्याख्या - पश्चार्थं गतार्थं । बितिओ नेगम पक्खासितो भणाति - एवं एरिसे भुत्ते न संथरति तम्हा एरिसं भुंजौ सूरत्थमणवेलाए जिज्जति । "गंधे "त्ति अस्य व्याख्या[ भा. 2955] निग्गंधी उग्गालो, ततिए गंधो उ एति न तु सित्थं । अविजाणतो cautthe, pavisati गलगं तु जा पप्प ॥ चू- गंधे दो आदेसा । एगो भणति - सूरत्थमणे जिणे रातो असंथरं भवति तम्हा एरिसं भुंजओ जेण अत्थमिए वि अन्नगंधिविरहितो उग्गारो भवति, न गंधो उग्गारस्येत्यर्थः । अन्नो भणइ - हौ गंधो उग्गारस्स, जहा सित्थं नागच्छति तहा भुंजौ । एते दो वि ततिओ आदेसो । उत्थो भणति - "अविजानतो " पच्छद्धं । चउत्थ-पक्खासितो भणति - ससित्थो उग्गारो अत्यमिए गलगंजाव पप्पति, आगच्छिता अजाणंतस्सेव पडिपविसति, एरिसं भुंजओ ॥ एवं नेगम पक्खासितेहिं भणिए आयरिओ आह - "एते न होंति दोन्नि वि" अस्य व्याख्या[भा.2956] पढमबितिए दिवा वी, उग्गालो नत्थि किमुत रयणीए । गंधे य पडिगए या, एए पुण दो ya'nAdesA ॥ चू-पढम-बितिया आदेसा अनादेसा चेव जेन दिवा वि उग्गालस्स अभावो । ततिय-चउत्था एते दोन्नि वि अनादेशा सूत्रविरहितत्वात् ॥ "सुहनिग्गत नातमोइलण" त्ति अस्य व्याख्या[भा. 2957 ] paDupanna'nAgate वा, काले आवस्सगाण परिहाणी । जेण न जायति मुणिणो, पमाणमेतं तु आहरे ॥ एवमपि तस्स निययं, जुत्तपमाणं पि भुंजमाणस्स । वातस्स व सिंभस्स व, उदए एज्जा उ उग्गालो । / [भा. 2958 ] Page #130 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-642, [भा. 2959] 127 [भा.2959] जो पुणतं अत्थं वा, दवंच नाऊण निग्गयं गिलति । तहियं सुत्तणिवातो, तत्थादेसा इमे होंति ॥ चू-साहुणा पमाणजुत्तंआहारेयव्वं, jeNapaDuppanna'nAgatekAle आवस्सयजोगाण परिहाणी न भवति तवतियं आहारेयव्वं । एवं पमाणजुत्ते आहारेयव्वं जो ससित्थो असित्थो उग्गालो दवं वा केवलं तं जो मुहनिग्गतं जाणित्ता पच्चोगिलै तम्मि सुत्त्निवातो॥ तत्थ य इमे आदेसा भवंति[भा.2960] अच्छे ससित्थ चव्विय, मुहनिग्गय-कवल-हत्थभरिते य । अंजलिपडिते दिढे, मासाती जाव चरिमं तु॥ अच्छंआगतंजइपरेणादिटुंआदियति तोमासलहुं |अः दित्तुण्तोमास्गुरुण्|स्सित्थ्माग्त्ण् जति परेण अदिळं आतियति तो मासगुरुं । दिढे चौलहुं । अह तं सित्थं अदिऌ चव्वेति तो चौलहुं । दिद्वेचुगुरुण्। मुहातो निग्गतं कवलं एगहत्थे पडिच्छिउंअदिढे आदियति चउगुरुं, दिढे छल्लहुं । अह एक्कं हत्थपुडं भरियं अदिटुं आदियति तो छल्लहुं, दिढे छग्गुरु । अह अंजलिभरियं अदिटुं आदियति तो छग्गुरुं, दिढे छेदो । अंजलिं भरित्ता अन्नं भूमीए पडियं तं पि अदिटुं आदियति तोछेदो, दिढे मूलं । एवं भिक्खुस्स्। उवज्झायस्स मासगुरु आढत्तं अदिट्ठदिखेहिं नवमे ठायति । आयरियस्स चौलहुआढत्तं अदिदिठेहिं दसमे त्थाय्ति॥ [भा.2961] दियराओ लहु गुरुगा, बितियं रयणसहिएण दित्तुण्तो। अद्धाण सीसए वा, सत्थो व पहावितो तुरियं । / चू- अहवा - ससित्थं असित्थं वा अदिटुं दिटुं वा दिवसतो आदियंतस्स चौलहुं । राओ चउगुरुं । विराहणा पुव्वभणिता । बितियपदे कारणेण आदिएज्जा, न य पच्छित्तं भवे । / तत्थ आयरिया रयणसहियवणिए दिटुंतं करेंति । [भा.2962] जल थल पहे य रयणा, नुवज्जणं तेन अडवि पजंते । निक्खणण-फुट्ट-पत्थर, मा मे रयण हर पलावो । / चू-जहा एगो वणिओ कहिं चि थलपहेण महता किलेसेण सय-सहस्समोल्लाण रयणाणं पंचसतातिं उवज्जणित्ता परं विदेसंपत्थिओ, पच्छा सदेसं पत्थितो । तत्थ य अंतरा पच्चंतविसए एगा अडवी सबरपुलिंद-चोराकिण्णा । सो चिंतेति - कहमविग्घेणं नित्थरेज्जामि त्ति । ते रयणे एक्कम्मि विजणे पदेसे निक्खणति । अन्ने फुट्टपत्थरे घेत्तुं - उम्मत्तग-वेसं करेति चोराकुलं च अडविंपवजति । तक्करे एजमाणे पासित्ता भणाति-अहं सागरदत्तो रयणवाणितोमाममंडक्कह, मामे रयणे हरीहह । सो पलवंतो चोरेहिं गहिओ पुच्छितो - कयरे ते रयणे? फुट्टपत्थरे द्ण्सेति। चोरेहिं नायं - कतो वि से रयणे हडे तेन उम्मत्तगो जातो मुक्को य । एवं तेन पत्तपुप्फ-फल कंद-मूलाहारेण सा अडवी पंथोय आगमगमणं करेंतेण जना भाविता ॥ताहे[भा.2963] घेत्तूण निसि पलायण, अडवी मडदेहभावितं तिसितो। विपिउं रयणाभागी, जातो सयणं समागम्म । चू-तेरयणे निसीए घेत्तुणद्द्विण्प्व्न्न्न्नो|जाहे अडवीए बहुमज्झदेसभागंगतो ताहे तण्हाए परब्भमाणो एगम्मि सिलायलकुंडे गवगादी-मडगदेहभावितं विवण्णगंधरसं उदगं दटुंचिंतेति Page #131 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-10/642 जै एयं नातियामि तो मे रयणोवज्जणं निरत्थयं सव्वं, कामभोगाण य अनाभागी भवामि, ताहे तं पिवता अडविं नित्थिण्णो । सयणधण कामभोगाण य सव्वेसिं आभोगी भवति ॥ इदानिं दिट्ठतोवसंहारो 128 [भा.2964] वणिउव्व साहु रयणा, महव्व अडवि (य] ओममादीणि । उदगसरिसं च वंतं, तमादियं रक्खए ताणि ॥ चू- वणिय- सरिच्छो साहू, रयण-सरिच्छा महव्वता, उवसग्गपरिसह- सरिच्छा तक्करा, ओमादि सरिच्छा अडवी, वंतं मडगतोयसमं, फुट्टपत्थरसमाणे सादियारा महव्वया । कारणे वंतमादियंतो महव्वए - रक्खति । अद्धाणसीसए मणुण्णं आहारियं वंतं च ॥ ताहे [भा. 2965 ] दिवसतो अन्नं गेण्हति असति तुरंते य सत्थे तं चेव । निसि liMgeNa'nnaM वा, तं चैव सुगंधि दव्वं वा ॥ चू- दिवसतो अन्नं गेण्हति, अन्नंमि वा अलभंते रातो अन्नं गेण्हति, तस्स वि अभावे सत्थे वा तुरियं पधावमाणे ताहे तं चैव बंतं घेत्तुं चाउज्जातगादिणा सुगंधदव्वेण वासित्ता भुंजति, न दोषेत्यर्थः ॥ मू. (643) जे भिक्खू गिलाणं सोच्चा, न गवेसति न गवेसंतं वा सातिज्जति ॥ चू- जे त्ति निद्दिसे । भिक्खू पुव्ववण्णिओ । ग्लै हर्षक्षये । इमस्स रोगातंकेण वा सरीरं खीणं, सरीरक्खयो भवति तं गिलाणं, अन्नसमीवाओ सोच्चा सयं वा नाऊणं जो न गवेसति तस्स चउगुरुं, जं सो गिलाणो अगविट्ठो पाविहिति परितावादि तन्निष्फण्णं पच्छित्तं पावेति, तम्हा गवेसियव्वो । [भा. 2966 ] सग्गामे सौवस्सए, सग्गामे परौवस्स चेव । खेत्तंतो अन्नगामे, खेत्तबहि सगच्छ-परगच्छे । / [भा. 2967] सोच्चाणं परसमीवे, सयं च नाऊण जो गिलाणं तु । न गवेसयती भिक्खू, सो पावति आणमादीणि । / - सग्गा सवउस्सए गिलाणो गवेसियव्वो । सग्गामे परौवस्सए तत्थ वि गवेयव्वो । खेत्तंतो अन्नगामे एत्थ गिलाणो गवेसियव्वो । अह अन्नगामे खेत्तबहि एत्थ वि गिलाणो गवेसियव्वो । एतेसु ठाणेसु सगच्छिल्लो परगच्छिल्लो वा भवतु गवेसियव्वो । अहवा बहुगिलाण - संभवे इमा विधी - अहवा- सग्गामौवस्सए सगच्छिल्लो परगच्छिल्लो य दो वि गिलाणा । पुव्वं सगच्छिल्लो गदेसियव्वो, पच्छा परगच्छिल्लो । एवं सव्वट्ठाणेसु पुव्वं आसन्नतर गवेसियव्वो । बितियपदेण असिवादिकारणेहिं अगवेसंतो सुद्धो । [भा. 2968 ] असिवे ओमोयरिए, रायट्ठे भए व गेलण्णे । अद्धाण रोहए वा, न गवेसेज्जा य बितियपदं ॥ मू. (644) जे भिक्खू गिलाणं सोचा उम्मग्गं वा पडिपहं वा गच्छति, गच्छंतं वा साति0 ॥ [ भा. 2969 ] सोऊण जो गिलाणं, उम्मग्गं गच्छे पडिपहं वा वि । माओ वा मग्गं, संकमती आणमादीणि । / धू- उम्मग्गा नाम अडविपहेण गच्छति । अहवा - अपंथेण चेव, "पडिहेणं" ति जेनागतो Page #132 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 644, [भा. 2969 ] तेनेव नियंत्तति, ततो वा पंथातो अन्नं पथं संकमति । सो पुण किं एवं करेति ? उच्यते - सो चिंतेति जै तेहिं दिट्ठो गिलाणवेयावच्च णं कहि मितो निद्धम्मेसु गणिज्जीहामि । अह करेमि तो मे सकज्जवाघातो भवति । एवं करेंतस्स आणमादिया दोसा, जंच सो गिलाणो अपडिजग्गितो पाविहिति तन्निष्फण्णं च पच्छित्तं पावति ॥ तम्हा दोसपरिहरणत्थं 129 [भा. 2970 ] सोऊण वा गिलाणं, पंथा गामे य भिक्खवेलाए । जति तुरियं नागच्छति, लग्गति गुरुए सवित्थारं । चू-गिलाणं सुणेत्ता पंथे वा गच्छंतो, गामं वा पविट्ठो, भिक्खं वा हिंडतो, जति तक्खणा चेव तुरियं गिलाणंते नागच्छति तो से चउगुरुं पच्छित्तं सवित्थारं । / तम्हा [भा. 2971] जह भमर-महुयर-गणा, निवतंति कुसुमितम्मि वनसंडे । तह होति निवतियव्वं, गेलण्णे कतितवजढेणं ॥ जह भमरा कुसुमिते वनसंडे वणिवतंति एवं धम्मतरुरक्खंतेण veyAvacca'TTayAe निवतियव्वं । साहम्मियव्छल्लं कयं । अप्पा य निज्जरादारे नितोतिओ भवति । तस्स इमे दो दारा [भा. 2972] सुद्धे सड्डी इच्छकार असत्त सुहिय ओमाण लुद्धे य । अनुयत्तणा गिलाणे, चालण संकामणा दुहतो ॥ चू- "सुद्धे "त्ति अस्य व्याख्या [भा. 2973 ] सोऊण वा गिलाणं, जो उवयारेण आगओ सुद्धो । जो उवे कुज्जा, लग्गति गुरुए सवित्थारे । / चू-u -उवचारो विधी । उवचारमेत्तेण वा जो आगतो सो सुद्धो, न तस्य प्रायश्चित्तं । उवेहं पुन करेंतो चउगुरुए सवित्थारे लग्गति । "उवचार" स्य व्याख्या [भा. 2974] उवचरति को गिलाणं, अहवा उवचारमेत्तगं एति । उवचरति व कज्जत्थी, पच्छित्तं वा विसोहेति ॥ चू- जत्थ गिलाणो तत्थ गंतूणं पुच्छितो को तुब्भं गिलाणं "उवचरति" पडिजागरतीत्यर्थः । अहवा-उवचरति पुच्छति-तुज्झं कोति नोगिलाण इत्यर्थः । अहवा - लोगोपचारमात्रेणाऽऽगच्छति -'"उवचारो'" भ्न्न्न्न्ति। अहवा साधूणं मज्जाता चेव जं- "गिलाणस्स वट्टियव्वं " एस उवचारो भण्णति । अहवा - कज्जत्थी उवचरति इति उवचारो, किं चि ज्ञानादिकं तत्समीपादीहतीत्यर्थः । अहवा - पच्छित्तं मा मे भविस्सति त्ति निर्जरार्थ एस उपचारः । इदानिं "सड्डि "त्ति दारं धम्मसड्ढाए गिलाणं पडियरंतो निज्जरालाभं लभिस्सामि त्ति [भा. 2975] सोऊण वा गिलाणं, तुरंतो आगतो दवदवस्स । संदिसह किं कमी, कम्मि व अट्ठे निउंजामि ॥ - चू- " तुरंतो" ति - श्रवणानंतरमेव त्वरितं तत्क्षणात् दवदवस्स प्रतिपन्नो शीघ्रगत्या इत्यर्थः । जत्थ गिलाणा तत्थ गंतूण गिलाणं गिलाणपडियरगं आयरियं वा भणाति - संदिसह, किं करेमि ? किं वा वेयावच्चट्ठे अप्पाणं णिउंजामि - योजनामीत्यर्थः ॥ 169 Page #133 -------------------------------------------------------------------------- ________________ 130 निशीथ-छेदसूत्रम् -2-10/644 [भा. 2976 ] पडियरिहामि गिलाणं, गेलण्णे वावडाण वा काहं । तित्थानुसज्जणा खलु, भत्ती य कया भवति एवं ॥ [भा. 2977 ] संजोगदिट्ठपाढी, उवलद्धा वा वि दव्वसंजोगा । सत्यं व tena'hIyaM, वेजो वा सो पुरा आसी ॥ चू-अहमनेनाभिप्रायेणायातः गिलाणं पडियरिस्सामि, गिलाणवेयावच्चेण वा वावडे जे साहू तेसिं भत्तपान- विस्सामणादिएहिं वेयावच्चं काहामि । एवं करेंतेहिं तित्थाणुसज्जणा तित्थकरभत्ती कता भवति । / एवं तेन भणिते जति ते पहुप्पंति तो भांति - अज्जो ! वच्च तुमं, अग्गे पहुप्पामो । न सो तेहिं निव्वेसबुद्धी निव्विसियव्वो । अह ते न पहुप्पंति, कुसलो वा सो आगंतुगो, संजोगदिट्ठपाढी, वेज्जसत्थं वा तेनाधीतं, पुव्वासमेण वा सो वेज्जो, तो न विसङ्गेति [ भा. 2978 ] अत्थि य से जोगवाही, गेलण्ण-तिगिच्छणाए सो कुसलो । सीसे वावारेत्ता, तेइच्छं तेन कायव्वं ॥ चू- अह तस्स आगतुणो जोगवाही अत्थि, जति य गेलण्णतिगिच्छणाए सो कुसलो तो ससिस्से वावारेत्ता इति - वावारणं कुल-गण-संघप्पओयणे वादकज्जपेसणे वत्थपादुप्पावणे गिलाणकिच्चे सुत्तत्थपोरिसिप्पयाणे वा जो जत्थ जोगो तं तत्थ सण्णिज्जोएत्ता अप्पणा सव्वपयत्तेण तेइंच्छं कायव्वं । सुत्तत्थपोरिसीवावारणे इमा विधी [भा. 2979] दाऊणं वा गच्छति, सीसेण व तेहिं वा वि वायावें । tatpa'nnattha व काले, सोही य समुद्दिसति हट्ठे ॥ - चू- अप्पणा सुत्तत्थपोरिसीओ दाउं कालवेलाए गंतुं तेइच्छं करेइ । अह दूरं तो सुत्तपोरिसं दाउं अत्थपोरिसीए सीसे वावारेत्ता तेइच्छ करेति । अह दूरतरं आसुकारी वा पओयणं ताहे सीसेण दो दावेति, अप्पणा तेगिच्छं करेति । अह अप्पणो सीसो वायणाए असत्तो ताहे जेसिं सो गिलाणो तेहिं वायावेइ । उभयतो वि वायंतस्स असती य अनागाढजोगस्स जोगो निक्खिप्पर । आगाढजोगिणं पुण इमा विधी - " tattha'nattha व " त्ति जत्त सो गिलाणो खेत्ते तत्थ वा खेत्ते ठिता । अहवा - "तत्थ" त्ति - सगच्छे ठिता अन्नगच्छे वा ठिया आयरिएण भणिया - जहाकालं सोधिजह, ताहे जत्तियाणि दिवसाणि कालो सोधितो तत्तियाणि दिवसाणि उद्दिसणकालो एक्कादवसेणं उद्दिसति । "हट्टे" त्ति गिलाणे पगुणीभूते जत्तियाणि दिवसाणि पमादो कालग्गहणे कतो, न वा सुद्धो ते उद्देसणकाला न उद्दिसिजंति । अन्नत्थ ठिता सेसं विधिं कप्पाग समीवे सव्वं करेंति । अन्नत्थ खेत्ते ठायंताण इमो विधी [ भा. 2980] निग्गमणे चउभंगो, अद्धा सव्वे व नेति दोण्हं पि । भिक्खवसधी य असती, तस्सणुमए ठवेज्जा उ ॥ इमो चउभंगो - वत्थव्वा संथरंति, नो आगंतुगा । नो वत्थव्वा, आगंतुगा संथरंति । नो वत्थव्वा, नो आगंतुगा संथरंति । वत्थव्वा वि, आगंतुगा वि संथरंति । एत्थ पढमभंगे AgaMtugANa'ddhA जावतिया वा न संथरंति ते निंति । बितियभंगे वत्थव्वाण अद्धा जावतिया वा न संथरंति ते निंति । ततियभंगे दोण्ह वि अद्धा जावतया वा न संथरंति ते निंति । एवं भिक्खवसहीण असति निग्गच्छंति । "तस्से' त्ति-गिलाणस्स जे अनुमता ते गिलाणपडियरगा ठविजंति, सेसा Page #134 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं- 644, [भा. 2981] निर्गच्छन्तीत्यर्थः ॥ "सड्डि 'त्ति गतं । इदानिं "इच्छाकार "त्ति दारं[भ.2981] अभणितो कोइ न इच्छति, पत्ते थेरेहिं को उवालंभो । दिट्टंतो महिंड्डीए, सवित्थरारोवणं कुज्जा । / - कोइ साहू वेयावच्चे कुसलो, सो य परेण जति भण्णति - अज्जो ! एहि इच्छाकारेण गिलाणवेयावच्चं करेहि, तो करेति । माणित्तणेणं अभणितो न इच्छति काउं । सोय सोच्द्या गिलाणं नागतो । कुलगणसंघथेरा य जे कारणभूता कत्थ सामायारीओ उस्सप्पंति, कत्थ वा सीदंति, पडिजागरहेउं हिंडंति ते तत्थ पत्ता । तेहिं सो पुच्छित्तो - अज्जो ! उस्सपंति ते नाणदंसणचरित्ताणि, अत्थि वा अब्भासे केति साधणो, तेसिं वा विराबाहं, गिलाणो वा ते कोति कत्थ ति सुतो ? सो भणति - अत्थि इओ अब्भासे । साहू - जाणसि तेसिं वट्टमाणी ? जाणामि, अत्थि तेसिं गिलाणो । थेरेहिं उवालद्धो- "तुमं तत्थ किं न गतो ? ॥ [ भा. 2982 ] बहुसो पुच्छिज्जतो, इच्छाकारं न ते मम करेंति । पडिभुंडणा विदुक्खं, दुक्खं च सलाहिंतुं अप्पा ॥ चू- बहु वारा पुच्छिज्जूंतो भणाति - ते मम इच्छाकारं न करेंति । अन्नं च अहं अनब्भत्थितो गतो तेहिं "पडिभुडिओ' त्ति तेहिं निसिट्ठो पडिमुडियस्स माणसं दुक्खं भवति । दुक्खं वा पडिमुंडणा सहिज्जति, अप्पावि दुक्खं सलाहिज्जति । जारिसं अहं गिलाणवेयावच्चं करेमि एरिसं अन्नो न करेति तो किमहं अणब्भत्थि तो गच्छामि । एत्थ थेरा महिड्डिय-दिट्टंतं करेंति । "महिड्डिओ" त्ति राया । एगो राया कत्तियपुण्णिमाए मरुगाण दानं देति । एगो य मरुगो चोद्दसविज्जाट्ठाणपारगो । भोतियाए भणितो - तुमं सव्वमरुगाहिवो, वञ्च्च रायसमीवं, उत्तमं ते दानं दाहिति । सो मरुगो भणाति- एगं रायकिव्विसं गेण्हामि, बीयं अणामंतितो गच्छमि, जति से पितिपितामहस्स अनुग्गहेण पओयणं तो मे आगंतुं नेहीति, इह ठियस्स वा मे दाहिति । भोतिताए भणितो- तस्स अत्थि बहू मरुगा तुज्झ सरिच्छा अनुग्गहकारिणो । जति अप्पणो ते दर्णिण कज्जुं तो गच्छ । जहा सो मरुतो अब्भत्थमं मग्गता इहलोइयाण कामभोगाण अनाभागी जाओ । एवं तुमं पि अब्भत्थणं मग्गंतो निज्जरालाभस्स चुक्किहिसि । सवित्थरं च परितावणादियं चउगुरुं आरोवणं पाविहिसि । एवं चमढेउं आउट्टस्स चउगुरुं पच्छित्तं देति । इच्छाकार त्ति गतं । इदानिं " असते" त्ति दारं । कुल-न-संघ थेरेहिं आगतेहिं पुच्छितो भणति [भा.2983] किं काहामि वराओ, अहं खु ओमाणकारओ होहं । एवं तत्थ भणते, चाउण्मासा भवे गुरुगा ॥ 131 चू- लोगो जो सव्वहा असत्तो पंगुवत् सव्वस्साणुकंपनिज्जो सो '"वराओ" भण्णति । सो हं वराओ तत्थ गतो किं काहामि ? नवरमहं तत्थ गतो ओमाणकारओ होहं । एवं भणंतस्स चउगुरुगा सवित्थार भवंति । / सो य एवं भणतो इमं भण्णति [भा. 2984 ] उव्वत्त खेल संथार जग्गणे पीस भाण धरणे य । तस्स पडिजग्गताण व, पडिलेहेतुं पि सि असत्तो । / चू- किं तुमं गिलाणस्स उव्वत्तणं पि काउं असत्तो ? खेलमल्लगस्स भाणपरिट्ठवणे, संथारगभुयण- बंधण-परितावणे, राओ जग्गणे, ओसहिपीसणे, सपाण-भोयण-भायणाण संघट्टणे, "तस्से" Page #135 -------------------------------------------------------------------------- ________________ 132 निशीथ-छेदसूत्रम् -2-10/644 त्तिगालणस्स गिलाण-पडिजागराण वा उवहिं पि पडिलेहिउं तुमं असमत्थो? ॥ "असमत्थ" इति दारं गतं । इदानि "suhie"tti दारं[भा.2985]सुहियामो त्ति य भणती, अच्छह वीसत्थया सुहं सव्वे । एवं तत्थ भणंते, पायच्छित्तं भवे तिविहं ॥ चू-मासकप्पविहारट्ठिएहिं सुअं जहा - अमुगोऽत्थ गिलाणो । तत्थ केती साहू भणंति - गिलाणपडियरगा वच्चामो । तत्थेगे भणंति - "सुहियामो" त्ति अम्हे सुहिए, मा दुक्खिए करेह । तुब्भे वि सव्वे वीसत्था अनुब्बिग्गा सुहं सुहेण अच्छह । किं अप्पाणं दुक्खे निओएह, मा अ याणुय चोद्दसरिच्छा होह । एवं भणंताण तिविधं प्च्छित्तें। इमंजइ एवं आयरिओ भणति-तो चुगुरुण्। उवज्झाओ भणति-तो चौलहुं । भिक्खुस्स मासगुरुं । "ओमाणे" त्ति दारं[भा.2986] भत्ताति-संकिलेसो, अवस्स अम्हे वि तत्थ न त्रामो। काहिंति कत्तियाणं, तेन चिय ते य अद्द्न्न्न्ना॥ चू-तहेवमासकप्पट्ठिया गिलाणं सोचा एगे भणंति-वच्चामो गिलान्न्प्द्दिय्र्गा|अन्ने तत्थ भणंति- अन्ने वितत्थ गिलाणं सोचा पडियरगा आगया, तत्थ भत्तातिसंकिलेसो महंतो । अम्हे वितत्थ गता, "अवस्सं" - निस्संदिद्धं "न तरामो" न स्ण्थ्राम्-इत्य्र्थ्ः। गिलाण पडियरणट्ठा आगताणवा केत्तियाणपायघोयण-अब्भंगण-विस्सामण-पाहुण्णगंवा काहिति|तेन्ण्चिय् गिलाणेण ते भद्दण्णा विषादीकृता इत्यर्थः ॥ [भा.2987] अम्हेहि तहिं गएहि, ओमाणं उग्गमातिणो दोसा। एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा॥ चू-गिलाणट्ठया बहुसमागमे नियमाओमंउग्गमदोसायतत्येव भ्व्ण्ति। एवंभणंतेचउगुरुगा सवित्थारा ॥इदानि "luddhe"tti दारं[भा.2988] अम्हे मो निज्जरठ्ठी, अच्छह तुब्भे वयं से काहामो । अस्थि य अभाविता ने, ते वि य नाहिंति काऊन्न्ण्॥ चू-मासकप्पट्टितेहिं सुयं जहा अमुगम्मि गामे अमुगायरियस्स गिलाणो अस्थि । जत्थ यसो गिलाणो तं खेत्तं वसहि-भत्त-पान-थंडिल्लमादिएसु सव्वगुणेसु उववेयं रमनिज्जं सुहविहारं जेहिं सुयं ते चिंतेति-अन्नहातंन सक्केति पेल्लिउं गिलाणलक्खं मोत्तुं । ताहे गिलाणलक्खेण गंतुंभणंति - "अम्हे वि गिलाणवेयावच्चट्ठयाए निजरट्ठी आगता, तं तुब्भे अच्छह, अम्हे गिलाणवेयावचं क्रेमो|अवियम्ह्णभाविता सेहा, अम्हेवि,तावेयाव्च्च्ण्क्रेण्तेद्त्तुण्तेवेयाव्च्च्ण्काउण्जान्निहिति'॥ [भा.2989] एवं गिलाणलखेण, संठिता पाहुण त्ति उक्कोस्ण्। पग्गंता चमाति, तेसिं चारोवणा चुहा॥ चू-एवं गिलाणलक्खेणं ति गिलाणपडियरणा कवडेण ठिता लोगे "पाहुणग" त्ति काउं देंति, अदेंतेसु वि उक्कोसदव्वं मग्गंति । एवं तं खेत्तं चमडेति । चमढिए य खेत्ते गिलाणपाउग्गंन लब्भति, ताहे तेसिंचमढगाणंचउब्विहा आरोवणा क्ज्ज्ति-द्व्व्-खेत्त्-काल्-भाव्निप्फ्न्न्न्ना॥ तथिमा दव्वनिफण्णा[भा.2990] फासुगमफासुगे वा, अचित्त-चित्ते paritta'naMte य । असिनेह-सिणेहगत, अनहाराहार लहुगुरुगा y॥ Page #136 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-644, [भा. 2991] 133 घू- खेत्ते चमढणदोसेण अलभंता गिलाणस्स इमं गेण्हंति ओभासणाए "इह फासुगं एसनिजंति" ति|सेसा कंठा । फासुग-अचित्त-परित्त-असिनेह-अनाहारिमेयचौलहुगा । एतेसिं पडिपक्खे गुरुगा ॥ एवं दव्व-निप्फण्णं । इमं खेत्त-निप्फन्नं । [भा.2991] luddhassa'bmaMtarao, चाउम्मासा हवंति उग्घाया। बहिता य अनुग्घाता, दव्वालंभे प्स्ज्ज्ञ्न्ता॥ चू-उक्कोसदव्वलोभेण खेत्तं चमढेत्ता गिलाणपाओग्गं खेत्तब्भंतरे अलभंताण चौलहुगा, अंतो अलब्भमामे बहि मग्गंता न लब्भंति चउगुरुगा । दव्वालंभे पसज्जण त्ति अस्य व्याख्या - अंतो गिलाणपाउग्गे दव्वे अलभंते बहि खेत्ते पसज्जणा पच्छित्तं ॥ [भा.2992] खेत्ता जोयणवुड्डी, अद्धा दुगुणेण जाव बत्तीसा । गुरुगा य छच्च लहुगुरु, छेदो मूलं तह दुगं च । घू-खेत्तबहि अद्धजोयणातो आनेति चउगुरुं । बहिं जोयणातो आनेति छल्लहुं । दुजोयणा fI (फ्रा] cujoynnaaochedo|atttthjoynnaaomuulN |solsjoynnaaoannvtthtthaa / बत्तीसजोयणाओ पारंचियं । / अहवा- दव्वालाभे पसज्जणा । पच्छित्तं इम[भा.2993]अंतो बहिं न लब्भति, ठवणा phaasug-mht-mucch-kicch-kaalge| __ चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥ चू-अंतो बाहिं वा गिलाणपाउग्गे अलब्भंतेताहे फासुयं priyaasNtingk। अफासुग्रंपरियासंति का । ताहे सो गिलाणो तेन पारियासियसत्तेण अनागाढं परिताविज्जति ङ्क । गाढं परिताविज्जति का। maMhataggahaNeNadukkhAdukkhefI मुच्छामुच्छे फ्रम । किच्छपामे छेदो। किच्छुस्सासे मूलं । समोहते अणवट्ठो । कालगते चरिमं ॥ग्त्ण् खेत्त-पच्छित्तं । इदानिं कालनिष्फण्णं[भा.2994] पढमं राइं ठवेंते, गुरुगा बितियाति-सत्तहिं चरिमं । परितावणाति भावे, अप्पत्तिय कूव्न्नादीया। चू- पढमरातीए परियासेतस्सङ्का । बितियरातीए फ्रां । तैयरातीए फ्रम । चउत्थरातीए छेदो । पंचमीए मूलं । छट्ठीए नवमं । सत्तमीए चरिमं । गतं कालपच्छित्तं । इदानि भावपच्छित्तं - "परितावणाति" गाहापच्छद्धं अस्य व्याख्या[भा.2995]अंतो बहिं न लब्भति, परितावण-महत-मुच्छ-किच्छ-कालगते । चत्तारि छच्च लहु गुरु, चेदो मूलं तह दुगं च ॥ चू-व्याख्या पूर्ववत् । अपत्तियं करेतिङ्क । कूवति-आदिग्गहणेणं अनाहोहं ति भणेज्जा, न देति वा मे, उड्डाहं वा करेज्जह, का । / एवं आहारे भणियं । इदानि उवधीए अतिचमढिए khette sNthaargealbbhNte| [भा.2996]अंतो बहिं न लब्भति, संथारग-महत-मुच्छ-किच्छ-कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च . / चू-पूर्ववत् । / लुद्धे त्ति गत । इदानि "अनुयत्तणे' ति दारं[भा.2997] अनुअत्तणा गिलाणे, दव्वट्ठा खलु तहव वेजट्ठा । असतीते अन्नत्तो, आनेउं dohi vI krnnN॥ Page #137 -------------------------------------------------------------------------- ________________ 134 निशीथ-छेदसूत्रम् -2-10/644 घू-"davvaTTha"tti द्रव्यार्थेन गिलाणो अनुयत्तिज्जति पत्थदव्वं उप्पायं तेहिं द्व्वान्नुअत्त्न्ना। "वेञ्जट्ठि' त्ति वेज्जस्स अट्ठमुप्पाएंतेहिं वेजमणुयत्तंतेहिं य गिलाणो अनुयत्तितो भवति । सग्गामे असति दव्ववेजाण दो वि अन्नत्तो गिलाणस्स किरिया कायव्वा ॥ अहवा- दव्वाणुयत्तणा इमा[भा.2998] जायंते तु अपत्थं, भणंति जायायो तं न लब्भति ने। विनियट्टणा अकाले, जा वेल न वेति तु न देमो॥ घू-जै गिलाणो अपत्थदव्वं मग्गति तो भण्णंति - अम्हे जायामो तं न लब्मति । एवं भणंतेहिं अनुवत्तितो भ्व्ति। तस्सग्गतो वा उग्गाहेउंगच्छंतिअतरा niyttuNti|tssggto उल्लावं करेंति-"नलद्धं । ने" अकाले वा जाइयं ति जेण न लब्मति, अकाले वा जायंते गिलाणे भणंति -जाव वेला भवति ताव उदिक्खाहि, ताहे आनेत्तु दाहामो, न भणंति- न देमो त्ति । / खेत्तओ[भा.2999] तत्थेव अन्नगामे, vutthaMtara'saMtharaMta ज्य्न्नाए। असंथरनेसणमादी, छन्नं कडजोगि गीय्त्थे। चू-"tattheva"tti तस्मिन्नेव गामे यत्र स्थिता ते॥ अस्य व्याख्या[भा.3000] पडिलेहपोरिसीओ, वि अकाउंमग्गणा तु स्ग्गामे। खेत्तंतो तद्दिवसं, असति विनासे व तत्थ व्से॥ चू-जै सुलभ दव्वं तो पडिलेहणियं, सुत्तं अत्थं पोरिसिंच काउं मग्गंति, एवं असइ अत्यं हाविंति, एवं पि असइ सुत्तं हाविंति, एवं असइ दुल्लभे य दव्वे पडिलेहण सुत्तत्थपोरिसीओ वि अकाउंसग्गामे अनोभटुं मग्गंति-उत्पादयंतीत्यर्थः । "annaggAmi"ttiasya vyaakhyaa| pcchddhN| स्कोस्जोय्न्न्खेत्त्स्स्ण्तोअन्न्गाम्प्द्दिदिन्न्णन्नोभ्त्त्त्थुप्पादेति। एत्थ विसुत्तत्थ-पोरिसी परिहावण दट्ठव्वा । असति अनोभट्ठस्स सग्गामपरग्गामेसु खेत्तंतोभट्ठ उप्पाएण्ति। तद्दिवसं सग्गामे परग्गामे सखेते असति[भा.3001]खेत्तबहिता व आणे, विसोहिकोडिं va'ticchito काद्धे। पतिदिनमलब्भमाणे. कम्मं समतिच्छितो त्थ्वे। चू- खेत्तवहिया वि तद्दिवसं अनोभट्ट असति ओभट्ट विसुद्धं आणेयव्वं । "vutthaMtaraM"ti अस्य पदस्य व्याख्या-"विनासे च तत्थ व" / सखेतबहिता जतो आनिजति, जति तं दूरतरं, खीरादि वा तं विनासि दव्वं, पच्चूसगतेहिं उच्चउण्हे न लब्भति, विनस्सति वा, ताहे अवरण्हे गता तत्तवे वुत्था सूरोदयवेलाएघेत्तुं बितियदिणे अविनट्ठ आणेति । अहवा- दूरतरे अविनासि दव्वं, "वुत्थंतरं" तिअंतरवुत्था आनयन्तीत्यर्थः । एसा सव्वा विही एसनिजेण भ्न्निया। "असंथरते jayaNAe"tti जति एवं गिलाणं पडुच्च एसनिजेण न संथरंति तो गिलाणस्स सखेत्ते सग्गामे पणगहाणीए तद्दिणं उप्पाएंति, सखेत्ते परग्गामे य पणगपरिहाणी तद्दिणं उप्पाएंति । तत्थ वि असतीए खेत्तबहिया विपणगपरिहाणीए तद्दिवसं उप्पाएति। एवं जाहेपच्छित्तानुलोमेण कीतादिविसोधिकोडी अतिच्छितो ताहेजति गिहत्थेहिं संजयट्ठाए परिवासियंदहिमादि, जति यतंगिलाणस्स प्त्थ्ण्तोस्ग्गामातोआन्नेति|अस्तिस्ग्गामेप्र्ग्गामातो खेत्तबहियातो य आनंति तद्दिवसं । एवं जाहे पच्छत्तानुलोमेण अविसोहिं पत्ता ताहे cauguruesu Page #138 -------------------------------------------------------------------------- ________________ uddezaka : 10, मूलं- 644, [भा. 3001] 135 वि अप्पबहुत्तं नाउं ताहे अन्नेण कड्ढावेति, सयं वा कड्डेति । एसा गिलाणं पहुच्च जयणा भणिया । "असंथरंतेसणमादि" त्ति जैगिलाणट्ठाए वावडाणं परक्खेत्तं वा वयंताणं अप्पणो हिंडताणं गिलाणपडियरगाण असंथरं भवति तो ते वि एसणमादि पणगपरिहाणिजयणाए अप्पणी गेति । एवं जाहे गिलाणं पडुच्च आधाकम्मं पि "समैच्छित्तो" प्रतिदिनं न लभतीत्यर्थः । ताहे "छन्नं कडजोगी गीयत्थ "त्ति अस्य व्याख्या- "ठवए "त्ति । सुद्धमविसुद्धं वा गिलाणपाउग्गं दव्वं पडिदिणं अलब्धंतं उप्पाएतुं घयादियं ठवयंति पर्युवासयंतीत्यर्थः, तं च छन्नपदेसे कडजोगी गीयत्थो वा ठवेति । श्रुतार्थपर्युच्चारणासमर्थः कृतयोगी । यस्तु श्रुतार्थप्रत्युच्चारणसमर्थः । स गीतार्थः । जं तं परियासिज्जति तं पुण केरिसे ठाणे ठविज्जति । [भा. 3002] उव्वरगस्स तु असती, चिलिमिलि उभयं च तं जह न पासे । tassa'sati पुराणातिसु, ठवेंति तद्दिवसपडिलेहा ॥ चू- तं पुण अन्नम्मि गेहोव्वरए ठविजति, असति उव्वरयस्स तत्थेव वसहीए अपरिभोगे कोणे कडगचिलिमिलीहिं आवरेत्ता ठविज्जति जहा "उभयं न पस्सति' त्ति गिलाणो अगीयत्थो य । गिलाणो अब्भवहरेज, अगीयाणं अप्पच्चयो भवति, तम्हा अप्पसागारिए ठवेज्ज । " तस्स" त्ति अपरिभोगट्ठाणस्स असति पुराणघरे ठवति, आदिसद्दातो भावियसड्डघरे वा, तद्दिवसं च उभयकालं पडिलेहा कज्जति । [भा. 3003] फासुगमफासुगेण य, सचित्त इतरे paritta'naMte य । आहार तद्दिनेतर, सिनेह इतरेण वा करणं ॥ चू- अहवा - "दोहिं वि'"त्ति सग्गामपरग्गामातो आणेउं कायव्वं । अहवा - फासुगेण वा अफासुगेण वा सचित्तेण वा अचित्तेण वा परित्तादिएसु । / गिलाणानुअत्तणा गता । इदानिं वेज्जानुअत्तणा । सो गिलाणो भणेज्ज [भा. 3004] वेज्जं न चेव पुच्छह, जाणंता तस्स वेंति उवदेसा । डक्कपिलग्गातिएसु य, अजाणगा पुच्छए वेज्जं ॥ चू- तत्थ जति संजया चेव तिगिच्छं करेंति ताहे भांति - अम्हेहिं पुच्छितो वेज्जो, "तस्स" त्ति वेज्जस्स उवदेसेण करेमो । सप्पडक्के पिडगं गंड आदिसद्दातो सीतलिगा दुट्ठवातो-तेसु एसेव विधी । सव्वेसु अजाणगा वेज्जं पुच्छंति । / सीसो पुच्छति [भा. 3005] किह उप्पन्नो गिलाणो, अट्ठमउण्होदगातिया वुड्डी । किंचि बुहभागमद्धे, ओमे जुत्तं परिहरंतो ॥ चू-बहुविहा रो आतंका जेहिं गिलाणो उप्पज्जति । अहवा - कयपयत्ते वि दीहगेलण्णं उप्पज्जं, जतो भणति - अट्ठमउण्होदगादिगा बुड्ढी ॥ [भा. 3006] जाव न मुक्को tAva'nasanaM तु असहुस्स अट्ठ छटुं वा । मुक्के वि अभत्तट्ठो, नाऊण रुयं तु जं जोग्गं ॥ चू-विसेसेणासज्झे रोगे अजिण्णजरगादिगे जाव न मुच्चति ताव अब्भत्तट्टं करेति, मुक्को व उवरिं अभत्तट्टं करेति एवं सहुस्स । जो पुण असहू जहन्त्रेण अट्टमं छट्टं वा करेति, रोगं वा नाउं - विसेसेण रोगस्स जं पत्थं तं कीरेति, जहा वायुस्स घतादिपाणं, अवभेयगे वा घयपूरभक्खणं । Page #139 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-10/644 "उण्होदगादिया वुड्ढत्ति" असहु रोगेण अमुक्को जता पारेति तदा इमो कमो - उसिणोदए कूरसित्था निच्छुब्मिउं ईसि मलेउं पारेति । एवं सत्तदिणे "किं चि" त्ति उसिणोदगे महुरोल्लणं थोवं छुब्भति तेन उदगेण पारेति । 136 एएण वि सत्तदिने "बहु" त्ति ततियसत्तगे किं चि मत्तातो बहुयरं महुरोल्लणं उसिणोदगे छुब्भति । एतेन वि सत्तगं । "भागे" त्ति तिभागो मधुरोल्लणस्स दो भागा उसिणोदगे, एतेन वि सत्तगं । "अद्धं" त्ति अद्धं महुरोल्लणस्स अद्धं उसिणोदगस्स । एतेन वि सत्तगं । ततो परं तिभागो उसिणोदगस्स महुरोल्लणस्स दो भागा । एवं पि सत्तगं । ततो ऊणो तिभागो उसिणोदगस्स समहिगा दो भागा महुरोल्लणस्स । एवं पि सत्तगं । ततो किंचि मेत्तं उसिणोदगं सेसं महुरोल्लणं । एवं पि सत्तगं । ततो एतेन कमेण महुरोल्लणं अंबकुसणेण भिंदति । एवं कीरमाणे जै पगुणो तो लठ्ठे ॥ [भा. 3007] एवं पि कीरमाणे, वेज्जं pucchaMta'ThAyamANe वा । जाणं अट्ठयं ते, अनिड्ढि इड्ढि अनिड्डितरे ॥ चू- एवं पि कीरमाणा "aThAyamANe"tti रोगे अनुवसंते रोगे वेज्जं पुच्छति । ते य अट्ठ वेज्जा भवंति तेसिं च दो नियमा अनिड्डी, इयरे सेसा छ, ते य इड्डी अनिड्डी वा भवंति ॥ ते अवेज्जा संविग्गासंविग्गे, लिंगी तह सावए अहाभद्दे । अनभिग्गहमिच्छेयर, अट्ठमए अन्नतित्थी य । [ भा. 3009] संविग्गमसंविग्गे, दिट्ठत्थे लिंगि सावते सण्णी । अस्सण्णि इड्डि गतिरागती य कुसलेण तेइच्छं ॥ चू- संविग्गो, असंविग्गो, लिंगत्थो, गहीयाणुब्वओ सावगो, अविरयसम्मद्दिट्ठी सण्णी । असणिग्गणातो तओ - धेत्तव्वा अनभिग्गहियमिच्छो, अभिग्गहियमिच्छो, अन्नतित्थी य । दिट्ठत्थग्गहणातो गीयत्थो घितो। एत्थ सविग्ग्गहीयत्थेहिं चउभंगो कायव्वो- पुव्वं पढमभंगिल्लेण कारवेयव्वं । असति बितिएण, तस्स असति ततियभंगेण, तस्सासति चरिमेण । tassa'sati लिंगमादिसु छसु कमेण इड्डीसु अनिड्डीसु वा सव्वेसु कुसलेसु । एस विधी इड्डी- अनिड्डीसु दोसु वि कुसलेसु अनिड्डिणा कारवेयव्वं, न इड्डीमंतेन । दुः प्रवेशादिदोपत्वात् । एगदुबहुअतरं कुसलेण तेइच्छं कारवेज्जा, पच्छा अकुसलेण । एसा चेव गतिरागती जहाभिहियविहाणातो । / [भा. 3008] [भा. 3010] वोच्चत्थे चौलहुया, अगीयत्थे चौरो mAsa'nugghAyA । चौरो य अनुग्घाया, अकुसलकुसलेण करणं तु । चू- संविग्गं गीयत्थं मोत्तुं असंविग्गेण गीयत्थेण कारवेति एवमादि वोच्चत्ते चौलहुगा । गीयत्थं कुसलं मोत्तुं अगीयत्थेण अकुसलेण कारवेति चुगुरुगा। कुसलं मोत्तुं अकुसलेण कारवेति एत्थ वि चउगुरुगा चेव । वेज्जसमीवे गच्छतो इमा विधी [भा. 3011] चोयगपुच्छा गमणे पमाण उवकरण सउण वावारे । संगारो य गिहीणं, उवएसो चेव तुलना य ॥ [भा. 3012] पाहुडिय त्ति य एगे, नणेयव्वो गिलाण तो उ वेज्जघरं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥ Page #140 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-644, [भा. 3012] 137 चू-0 चोदगो पुच्छति-"किं गिलाणो वेज्जसगासं निजौ, अह वेजो चेव गिलाणसमीवं आनिजौ?" एवं पुच्छिओ आयरियदेसिगो भणति - "समीवं वेज्जे आनिजंते पाहुडियदोसो भवति, तम्हा-गिलाणो चेव वेज्जधरं निजौ" |आय्रिओ भणति-एवं भणंतस्स चेव चउगुरुगा भ्व्ण्ति॥ [भा.3013] लिंगत्थमादियाणं, छण्हं वेजाण निजतो मूलं । संविग्गमसंविग्गे, उवस्सग्गंचेव आन्नेज्जा॥ चू-लिंगत्थो सावगों सन्नि अनभिग्गहियमिच्छो य अभिग्गहियमिच्छो य अन्नतिथिओ य एतेसि छण्हं पि गिहं गच्छौ गिलाणं घेत्तुं, नो उवस्सयं एते आनिजंति । अधिकरणदोषभयात् । संविग्गो असंविग्गो य एते दो विउवस्सयं चेव आनिज्ण्ति॥ चोदगो भणति - "pAhuDiya"tti अस्य व्याख्या[भा.3014] रह-हत्थि-जाण-तुरगे, अमुरंगादीहि एंते काय्व्हो। आयमण-मट्टि-उदए, कुरुकुय सघरे तुप्र्जोगे॥ चू-हत्थितुरगादिगमेव जान्न्ण्|ahvaa-rhaadigNsvvN जाणं भण्णति । अहवा-सिविगादिगं जाणं भण्णति, अनुरंगा गड्डी, एवं आगच्छंते पुढदिकायवधो भवति । वेज्जेण य परामुसिए, गंडादिफालणे वा कते आयमंतस्स मट्टिय-उदगस्स य कुरुकुयकरण वधो भवति । सघरे पुण वेज्जस्स परजोग्गातो नाधिकरणं भवतीत्यर्थः ॥आचार्याः[भा.3015]वातात्व्प्रिताव्न्न्, मय मुच्छा सुण्ण किं सुसान्न्कुद्दी। सव्वे व य पाहुडिया, उवस्सए फासुगा सा तु॥ चू-गिलाणो वेज्जघरं निजंतो वातेन आयवेणयपरिताविज्जति, लोगोयपुच्छति- "किं एस मतो निजति" / "suNNa"tti अंतरा निजतो मतो, वेज्जेण य उग्गाणिते मुहे मतो दिट्ठो भणति "किंमज्झघरं सुसाणकुडी, जेण मतं आन्नेः"|त्तो वेजो सचेलोण्हाएज, सव्वम्मि यफलिहए छगणपाणियंदेज्ज । हे चोद्ग्। गिलाणे निजंते समतिरेगा स्व्वेव्पाहुद्दिया। उवस्सएपुण फासुएण करेज्ज । / "codagapuccha"tti दारं[भा.3016] उग्गहधारणकुसले, दक्खे परिणामिए य पियधम्मे । कालण्णू देसण्णू तस्साणुभए य पेसेजा । / चू-वेजोवंदेसउग्गहणसमत्थो, अविस्सरणेणधारणासमत्थो, लिहणदव्वभागट्ठावणेयकुंशलो, शीघ्र करणतवात् दक्षो, अववादसद्दहणातो परिणामगो, निर्मिथ्यकरणत्वात् धर्मप्रियो, वेजसमीवपवेसे कालण्णू, देशग्रहणात् रिक्तक्षणः, क्षेत्रे-आसन्नं वा परिगृह्यते तंदेसंजानातीति देसन्नू । एरिसा गिलाणस्स य अनुमता ते जसमीवं पेसेज्जा । अहवा - "तस्से" ति वेज्जस्स जे अनुमता ते वेजसमीवे पेसेन्ज । वैद्यस्य यैः सार्धन विग्रहः लोकयात्रा इत्यर्थः । / [भा.3017] एयगुणविप्पमुक्के, पेसंतस्स चौरो अनुग्घाया। गीतत्थेहि य गमणं, गुरुगा य इमेहिं ठाणेहिं । / चू-एयगुणविप्पमुक्के आयरिओ जति पेसति तो चउगुरुं पच्छित्तं, ते य गीयत्थे पेसेज्ज । / इदानि "पमाणे" ति दारं Page #141 -------------------------------------------------------------------------- ________________ 138 निशीथ-छेदसूत्रम् -2- 10/644 [भा.3018] एकं दुगं चउक्कं, दंडो दूआ तहेव नीहारी। खइण्हे नीले maliNe, col-ry-nnisejj-muhpottii|| cU- ego दंडो, दो जमदूओ, चौरो णीहारी । एयपमाणे पसवेंतस्स चउगुरु । इदानि "uvakaraNe"tti दारं-किण्होवकरणा जति गच्छंतिणीलेण वा मलिणेणवा । किं चतं उवकरणं - चोलपट्टे रयहरणं निसेज्जा मुहपोत्तिया य, एत्थ निर्योगोपकरणमलिने चतुगुरुमित्यर्थः, तस्मात् शुद्धं शुक्लं गृहीतव्यं । इदानि "sauNe"tti दारं[भा.3019( मैलकुचेले अब्भंगिएल्लए साणु खुज्ज व्द्द्भेय्। कासायवत्थकुच्चं-धरा य कजं न साहेति । / चू-"साणे" त्ति मंदपादी शुक्लपादो वा । कुजं वा सरीरं अस्य उद्धलिता ससरक्खा - एते निग्गमपवेसेसु दिट्ठा कजं न साहति ॥ इमे साहति[भा.3020] नंदीतूरं पुण्णस्स दंसणं संख-पडह-सद्दी y। भिंगार वत्थ चामर, एवमादी प्स्त्थाई। घू-नंदीमुखस्स मौंदादीतूरस्स, बहु आउज्जसमुद्दातो वा तूरं भण्णति, संखस्स पडहस्स य सद्दसवण पसत्यं, पुण्णकलसस्स भिंगारस्स छत्तस्स य चामराण य, आदिसद्दातो सीहासणस्स दधिमादियाण यदरिसणं पसत्थं ॥ [भा.3021] आवडणमादिएसु, चौरो मासा hvNt'nugghaayaa| एवं ता वच्चंते, पत्ते य इमे भवे दोसा॥ चू-उंबरमादी सिरेण घट्टेति त्ति आवडणं भण्णति । आदिसद्दातो पडति वा पक्खलति वा अन्नेन वा रक्खमादिए घेत्तुं अक्कंचितो कहिं वा वच्चसि त्ति पुच्छिओछीयं वा अमणुन्नसद्दसवणं एवमादिएसुजै गच्छति तो चउगुरुंपच्छित्तं । एस ताव अंतरा वचंतस्स विहीभणितो । वेज घरं पतेन इमे दोसा परिहरतव्वा ॥ इदानि "vAvAre"tti दारम्[भा.3022]sADa'bbhaMgaNa उव्वलण, लोयछारुक्करडे य छिंद bhiNdNte। suha आसण रोगविही, उवदेसो वा वि आगमणं । / चू-एगसाडो वेज्जो अप्पसत्थो न पुच्छिज्जति, तेल्लादिणा अब्भंगितो, कक्कादिणा उव्ववलितो लोयकरणे वा अद्धकम्मिज्जितो, छारंगारकेयारादीण वा उवरिठितो, दारुमादिवा किंचि छिंदति, खुरप्प गादिणा वा कस्स ति दूसियभंगं छिंदति, घडकमलाउं वा कस्स ति भिंदति सिरोवेहं वा । एरिसेसु अप्पसत्थ जोगेसुन पुच्छिज्जति । गिलाणस्स वा जति किं चि छिंदियव्वं भिंदियव्वं वा तो पुच्छिज्जति । इमेरिसो पुच्छियव्वो-सुहासणत्यो रोगविधी-वेजसत्थं वा पढंतो पुच्छिज्ज्ति। सोय वेज्जे पुच्छितो संतो गिलाणोवत्थं सौ उवदेसं वा देति आगच्छति वा गिलाणसमीवं ॥ इदानि "siMgAre"tti दारं[भा.3023] पच्छाकडे य सण्णी, dNsnn'dhaabhdaannsddddey| __मिच्छादिट्ठी संबंधिए य परितिथिए चेव ॥ चू-पुरा पच्छाकडो, गिहीयाणुव्वतो सावगो सण्ण, दंसणसंपन्नो अविरतो सम्मद्दिही, दंसणविरहितोअरहंतेसु तस्सासणे साधूउभयभद्दसीलोअहाभद्दो भण्णति, दानंप्रति सड्डी गृहस्थः, Page #142 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-644, [भा. 3023] 139 साक्यादिसासनं प्रतिपन्नो मिथ्याष्टि, स्वजनः संबंधी, सरक्खादिलिंगद्विता परतिस्थिणो । च सद्दो समुच्चए । एवसद्दो पुरिसाभावे इत्थि-नपुंसेसुंदट्ठव्यो । एसिं सिंगारो कजति - जाहे वेजो आनिजति गिणट्ठा । तुब्भे तत्थ सन्निहिता होह, जं सो भणति तंतुब्भे सव्वं पडिवजह । / वेज्जसमीवं पट्टविता जे ते वेजस्स इमं kahi~ti[भा.3024] वाहि-निदाण-विकारे, देसं कालं वयं च धाउण्च्। आहार अग्गि धिति बल, समुई वा तस्स साहति ॥ चू-जरादिगो वाही, निदानं रोगुत्थाणकारणं, प्रवर्धमानरोगविशेषो विगारः । स गिलाणो समुगम्मि जातो, वसंताइ केइ काले जातो, रोगुत्थाणकालं वा से कहेंति, इमो से यौवनादिको वयः, वातादियाणयधातूणइमो से उक्कडो, आहारे अप्पभोगो चि कहेंति, सामर्थ्य अस्तिनास्तीति, धृतिबलं समुच्चयभावः । एयंसव्वं वेज्जस्स कहेंति ॥ इदानि "उवदेसे" त्ति दारं-सव्वं सौं वेजो सगिहत्थो चेव दव्वादियं उवदेसं देज्ज[भा.3025] कलमोयणो य खीरं, ससक्करं तूलियादिया दव्वे । भूमिघरट्टग खेते, काले अमुगीइ वेलाए॥ चू-दव्वओकलमसालिओदणो, खीरंचखंडसक्कराचितं, सस्सदेहास्थरणंतूली |आदिस्द्दातो पलंको, पाउरणं रल्लगादि । खेत्तओ भूमिघरे वा । कालतो पढमपहरादिएसु देह ॥ [भा.3026]इच्छानुलोमभावे, न य tassa'hiyA'havA जहिं विसया । अहवा खित्तादीसू, पडिलोमा जा जहिं किरिया । / चू-भावओ जं से इच्छओ अनुलोमं तं से देह, अधवा - न य tassa'hiyA जहिं विसया प्रतिलोममित्यर्थः । अहवा - दित्तचित्तस्स अवमानो कज्जति, खित्तचित्तस्स अवमानो कजति, जक्खाइट्ठस्स वि अनुलोमं पडिलोमं वा कञ्जति, जाव जम्मि रोगे प्रसाधिता किरिया सा तत्थ कज्जति ॥अह्वा- तस्स गिलाणस्स सण्णायगो कोइ भणेज्ज[भा.3027] नियएहिं ओसहेहि य, कोइ भणेज्जा करेमहं किरियं । तस्सप्पणो यथामं, नाउं भावं च अनुमण्णे ॥ चू-अप्पनिजेहिं ओसहगणेहिं करेमि किरियं कारवेमि वा, विसज्जह मे व गिहं । एवं भणिए किं कायव्वं? "tasse"tigihatthassabhAvaMnAuMjai उन्निक्खमणाभिप्पाएणकरेतितो न विसजेति, घम्महेउं करेंतस्स अनुण्णवति, गिलाणस्स वा अप्पणजइ ढोभावो तो अनुन्नवेति, इहरहा नो॥ अहवा-वेजो भणेज[भा.3028] जारिसयं गेलण्णं, जा य अवस्था तु वट्टए तस्स । अटूण न सक्का, वोत्तुं तो गच्छिमो तत्थ ॥ चू-जारिसंतुब्भेहिं गेलण्णमक्खायं, जारिसा य तस्स वट्टमाणी अवस्था कहिता, एरिसाए गिलाणं अदळूण न सक्केति किरितोवेदेसो दाउं, किरियं व काउं, तो हं तत्थेव वच्चामि ॥ इदानं "तुलणे" त्ति? दारं । सगिहट्ठियस्स गिलाणसमीवागयस्स वा उवदेस देंतस्स वेज्जस्स[भा.3029] अपडिहणंता सौं, कयजोगाऽलंभे तस्स कि देमो? जह विभवा तेइच्छा, जा लाभो ताव जूहं ति॥ Page #143 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - 2 - 10/644 - दव्वादियं वेज्जुवदेसं समग्गमप्पडिहणंता सौं अप्पाणं तुलेंति किमेयं लभिस्सामो न वेति ? जति धुवो लाभो अत्थि तो न भणंति किं चि । अहवा-संकिते भणंति-जति कते जोगे न लभा मोतो किं देमो ? वेजसत्थे य जह विभावा तेइच्छा भणिता सापवादेत्यर्थः, एवं ताव उसारेति जाव जम्मि दव्वे धुवो लाभो भविस्सति । जहन्नेणं जाव कोदवोदणो, जूहं च कांजिकमित्यर्थः । तंडुलोदग मुदगरसो वा जूहं भण्णति । वेज्जागमणे वेज्जस्स गिलाणस्स य कितिकम्मकरणे इमा विधीएगो संघाडो वा, पुव्वं गंतूणुवस्सयम्मि करे । लिंपण - सम्मज्जणयं, गिलाणजोग्गं च आणेति । [भा. 3031] विज्जस्स य पुप्फादी, विरैत्ता आसणे य दोन्नि तहिं । वाइत्ता य गिलाणं, पगासे ठवैत्तु अच्छंति ॥ [भा. 3030] [ भा. 3032] अब्भुट्ठाणे आसन, दावण-भत्ते भती य आहारे । गिलाणस्स आहारे, नेयव्वो आनुपुवीए ॥ [भा. 3033] अब्भुट्ठाणे गुरुगा, तत्थ वि आणादिया भवे दोसा । मिच्छत्तं रायमादी, विराहणा कुल-गणे संघे ॥ चू- आयरिओ जति वेज्जस्स आगच्छतो अब्भुट्ठाणं देति तो चउगुरुगा आणादिया दोसा । राया रायामच्चो वा चोप्पगसमीवातो सौं सयं वा दहुं "आयरिओ वेजस्स अब्भुट्ठितो" त्ति, "अम्हं गव्वेण अब्भुट्ठाणं न देति, अम्हं भिच्चस्स नीयतरस्स य अब्भुट्ठाणं देति, अहो । " "दुट्ठधम्मं" मिच्छत्तं गच्छे, पदुट्ठो वा कुल-गण-संघस्स पत्थारं करेज्ज ॥ 4 140 [भा. 3034] अणभुट्ठाणे गुरुगा, तत्थ वि आणादिणो भवे दोसा । निच्छत्तं सो वि अन्नो, गिलाणमादी विराहणया ॥ चू- जै आयरिओ वेज्जस्स अब्भुट्ठाणं न देति तो चउगुरुगा, आणादिणो य दोसा । सयं वेज्जो अन्नो वा "अहो तवस्सिणो वि गव्वमुव्वहंति" त्ति मिच्छत्तं ग्च्छे। अहवा-पदुट्टो गिलाणस्स नो किरियं कुज्जा, गिलाणस्स वा अप्पयोगं करेज्ज, एवं गिलाणविराहणा, आदिसद्दातो रायवल्लभो गिलाणं पि वेध-वधादिएहिं विराहेज । जम्हा एते दोसा तम्हा [ भा. 3035] गीयत्थे आणयणं, पुव्वं उट्ठितु होति अभिलावो । गिलाणस्स दायणं, सोहणं च चुण्णाइगंधे य ॥ चू-गियत्थेहिं वेज्जो पुव्युत्तविहाणेण आणेयव्वो जया य आगच्छति तदा तिण्हं एगो, पंचह दोजना आगंतु अग्गतो गुरुणो कहेंति - "वेज्जो आगच्छइ "त्ति । ता गुरवो दो आसणे ठावेंति, आयरिओ चंकमणलक्खेण पुव्वुट्ठितो अच्छति । गीयत्थेहिं य कहेयव्वं - एस वेज्जो आगतो त्ति । गुरुणा य पुव्वुट्ठिएण सो पुव्वं अणालवंतो वि आलवेयव्वो । पुव्वण्णत्थे आसणे उवनिमंतेयव्वो, ततो आयरिओ वेज्जो य आसणेसु उवविसंति । "अब्भुट्ठाण आसने त्ति गतं । इदानिं "वायणे" त्ति दारं- गिलाणस्स जति किंचि सरीरे उवकरणं वा असुई तं पुव्वमेव धोवेयव्वं, खेलमल्लगो काइयसण्णासाधीय अवनेयव्वो, भूमी उवलिंपियव्वा । तहा वि दुगंधे पडवासमादि चुण्णागं धुवणेयव्वा । एवं गिलाणो सुतीको सुक्किलवासपाउओ दरिसिज्जति । Page #144 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-644, [भा. 3035] जति किं गंडोति फाडेयव्वं, तम्हि फालिए उसिणोदगादिफासुअं हत्थवोवणं दिज्जति, अनिच्छे व पच्छाकडादिया मट्ठिया उदगं यच्छंति, गंधपुप्फवुण्णं तंबोलादियं च से पयच्छंति ॥ इदानिं " भत्ते भती य आहारे" त्ति पच्छद्धस्स इमं वक्खाणं । वेज्जो भणति - [भा. 3036] चउपादा तेइच्छा, को भेसज्जाइ दाहिती तुब्भं । तहियं पुव्वा पत्ता, भणति पच्छाकडा दम्हे ॥ चू- चउप्पादा तेइच्चा भवति । गिलाणो, पडियरगा, वेज्जो, भेसज्जाणि य । तुम्भ को भेसज पयच्छिहिति त्ति । तत्थ पच्छ कडादि पुव्वं संगारदिन्नं पत्ता भांति - अम्हे सव्वं दाहामो ॥ [भा. 3037] कोयी मज्जणग विही, सयणं आहार उवहि केवडिए । गीयत्थेहि य जयणा, अजयण गुरुगा य आणादी ॥ चू- कोइ वेजो भणेज्ज - "मजणं" - ण्हाणं, विधी विभवेण स्नातुनिच्छति इत्यर्थः । सयणं पल्लंकादियं, आहारमुक्कोसं, उवहिं तूलित्तमादी, "केवडियं" ति - केवगा । एवं गिलाणस्स मज्झं वा को दाहिति ? एयं सव्वं पच्छाकडादिएहिं अब्भुवगंतववं । पच्छाकडाण य अभावे गीयत्थेहिं य जयणाए अब्भुवगंतव्वं । जति अजयणाए अब्भुवगच्छंति पडिसेहिंति वा तो चउगुरुगा, आणादिया य दोसा भवंति । एतेसु मज्जणादिसु दिज्जंतेसु अदिज्जंतेसु वा भद्दो किरियं करेति चेव, जो पुण अभद्दो सो संबुद्धे अब्वगते निक्काइयतरं करेति । [भा. 3038] एयस्स नाम दाहिह, को मज्जणगाइ दाहिती मज्झं । ते चेवणं भणंति, जं इच्छसि तं वयं सव्वं ॥ चू-एयस्सेति गिलाणस्स मज्जणादि सव्वं तुब्भे दाहिह, मज्झं पुण को दाहिति ? एवं भणितो चेव पच्छकडादि भांति - जं जं इच्छसि तं तं सव्वं अम्हे दाहामो ॥ [भा. 3039] जं एत्थ सव्व अम्हे, पडिसेहे गुरुग दोस आणादी । 141 पच्छाकडा य असती, पडिसेहे गुरुग आणादी । / चू- जे ते पुव्वपच्छाकडादिया पन्नविता तेहिं एवं भणितो - "जं एत्थ गिलाणस्स तुज्झ दायव्वं तं सव्वं अम्हे दाहामो," एवं भणिते जो ते अदिकरणभया पडिसेधेति तस्स चउगुरुगा, आणादिणो य दोसा । पच्छाकडादियाण वा असतीए जो वेज्जं पडिसेहेति तस्स वि एते एव चउगुरुगा आणादिया य दोसा भवंति ॥ [भा. 3040 ] जुत्तं सयं न दाउं, अन्ने देंते व णं निवारेंति । न करेज गिलाणस्सा, अवप्पयोगं च से देज्जा ॥ चू- वेज्जो ते पडिसेहिज्जंते सौं भणति - अपरिग्रहत्वात् साधूना युक्तं युज्यते अदानं । जं पुण अन्ने वि देते निवारेति, तेन पटुट्ठो य गिलाणकिरियं न करेज, अवप्पयोगंकरेज, तस्मादन्यान्न निवारियेदित्यर्थः । / "गीयत्थेहि" य जयणाए त्ति अस्य व्याख्या [भा. 3041] दाहामो त्ति व गुरुगा, तत्थ वि आणादिणो भवे दोसा । संका व सूयएहिं, हियणट्टे तेनए वा वि ॥ चूपच्छाकडादियाण असति जति साहू भणाति-अवस्संते भत्तं दाहामो तो चउगुरुगा आणादिया दोसा । अहवा - इमे दोसा । एते अहिरन्ना कतो दाहिंति, अन्नेन विहिते सो संकिज्जति, Page #145 -------------------------------------------------------------------------- ________________ 142 निशीथ - छेदसूत्रम् -2-10/644 नट्ठे वा दविणजाते एतेन गहियं ति संकिज्जति, तेनगो वा एस त्ति संकिज्जति, सूयगेहिं वा राउले सूइज्जति-अस्थि से दविणजायं ति जेण वेज्जस्स देंति त्ति । / [भा. 3042 ] पडिसेहेऽजयणाए, दोसा जयणा इमेहि ठाणेहिं । भिक्कण इही बितियं, रहिते जं भणिहिसी जुत्तं ॥ चू- पच्छाकडादियाण असति जै वेज्जं अजयणाए पडिसेहेति- "नेति भत्तिं भत्तं वा " दोसा तो चउगुरुगा, आणादिया दोसा, तम्हा जयणा कायव्वा । इमेहिं ठाणेहिं भिक्खाणियं काउं दाहामो - इड्डिणे वि निक्खमंते जं क्खितं तं घेत्तुं दाहामो, बितियपदेण वा कारणजाते गहिओद्धरियं दाहामो, "रहिए" त्ति पच्छाकडादिएहिं रहिए एयं भांति - जं तुमं भणीहिसि तं जहासत्तीए सव्वं दाहामो, जम्हं जुत्तं त काहामो, एवं साहारणं ठवेंति । कयाति सो वेजो एवं भणेज[भा. 3043] अहिरन्न गच्छ भगवं, सक्खी ठावेह देंति जे पौणं । धंतं पि दुद्धकंखी, न लहै दुद्धं a-धेणू ते ॥ चू- इह साक्षी प्रतिभू वा गृह्यते (घं) वंतं पि निरायं पि भणियं पि होति, अधेणू विसुक्खली वंज्झा च, न तस्मात् क्षीरं प्राप्स्यतीत्यर्थः । एयं भणंते [भा. 3044] पच्छाकडादि जयणा, दावण कज्रेण जे भणिय पुव्वि । सड्डा विभवविहूणा, ते च्चिय इच्छंतया सक्खी । / चू- इह जयणग्गहणाती कम्मे घेप्पति, दवावणकज्ज्रेण जे आनिता ते "चेव" सङ्घ-विरहिता, विभवविच्छिन्ना य दानस्स भावे इच्छंता ते चेव सक्खी वतिजति, जहा - "अम्हेहिं भिक्खुणिय काउं जहालद्धं एयस्स दाहामो अम्ह य जं जुत्तं तं करेहामो-धर्माविरुद्धमित्यर्थः । तुम्हे एत्थ सक्खी प्रतिभू वाचा" | अहवा - "इड्डि 'त्ति अस्य व्याख्या- कोइ इड्डिमंतो पव्वैतो ताहे सो भणति - [भा. 3045] पंचसतदाणगहणे, पलालखेलाण छड्डणं च जहा । सहसं च सयसहस्सं, कोडी रज्जं च अमुगं वा ॥ चू-वेज्जस्स पुरओ इड्ढिमं भणति - जहा पलालखेला अकिंवित्करा निप्पिवासचित्तेहिं छड्डिज्जति एवं तडियकप्पडिएसु अहं पंचसया देता इतो "गहणे" त्ति पंचसयाणं लाभे वि रूपकस्याष्टादशीमिव कलां मन्यमानाग्रहणं कृतवन्त, एवं सहस्से कोडि रज्जुं वा अमुगंच अनिर्दिष्टं संख्यास्थान ग्रहीतव्यं । / [भा. 3046] एवं त गिहवासे, आसीय इदानिं तु किं भणीहामि । जं तुम्ह य जुत्तं, ओगाढे तं करीहामो ॥ चू- एवं अम्ह गिहवासे आदी इदानिं पुण अकिंचणा समणा पव्वैया किं भणामो तहावि गिलाणे "ओगाढे" त्ति अट्ठीभूते जम्हं जुत्तं अनुरूपं तं तुज्झ काहामो ॥ [भा. 3047] परसक्खियं णिबंधति, धम्मावणे तत्थ कैयदिट्टंतो । पासाए कूवादी, वत्थुक्कुरुडे ठितो दाई ॥ चू- भणि इड्डिणा एवं आगंतुगो वेज्जो जति परसक्खियं निबंधति तो निबंधतो चेव एवं भणति - धम्मावणो, एस अत्थं जं संभवति घेत्तव्वं, कैय-दिट्टंतसामत्थेण, जहा- कोति नगरं गतो जत्थावणे सुवण्णं रययं वा तत्थ गेण्हति, एवं गंधियावणे चंदनादियं, नेसत्थिएसु मुसलिमादियं, Page #146 -------------------------------------------------------------------------- ________________ उद्देशकः 10, मूलं-644, [भा. 3047] 143 पोतिएसु (सालिमादियं) खजगविसेसो । एवं धम्मावणे तुमे धम्मो घेत्तव्यो । एवं पवितो वि जति नेच्छति ताओहिमादि पुच्छिउं पासाद-कूव-वत्थु-कुरुडादिएसुठियंदव्वं घेत्तुंदायव्वं, न य पडिसेहियव्वं ॥ [भा.3048] अंतो पर-सक्खीयं, धम्मादानं पुणो विनेच्छ्ण्ते। सच्चेव होति जयणा, अरहितरहितम्मिजा भ्न्निता॥ घू-अनागंतुगे विवेजे एस चेव विधी । धम्म एव आदानं धम्मादानं "puNo"tti पुणो पुणो भण्णमाणो जया तंणेच्छति तदा सच्चेव जयणा जा पच्छाकडादिएसु अरहिते रहिते वा पुव्वं आदीए भणिता । इह आदीए चेव सगच्छावणे सा चेव विधी ॥ जै सग्गामे वेजो न होज तो अन्नगामातो वि आनेयव्वो तत्थ । को विसेसो ? उच्यते[भा.3049] पाहिज्जे नाणत्तं, बाहिं तु भणीए एस चेव ग्मो। पच्छाकडादिएसु, अरहितरहिते य जो भणितो । / घू-पाहेज नाम कटामदावणियं, तं वत्थव्वस्स न भवति, एयं "नाणत्तं" विसेसो, "बाहि tu"tti अन्यग्रामगतस्येत्यर्थः । शेषं पूर्ववत् ॥इमा जयणा[भा.3050] मजणगादीच्छंते, बाहिं अभितरे व अनुसट्ठी । धम्मकह-विज्ज-मंते, निमित तस्सट्ठमण्णो वा ॥ चू-मज्जणंस्नानं, आदिसद्दाताब्भंगुब्वट्ठणादिआहार-सयणादिवा, "bAhiM"tipaMtheAgacchaM तोत्ति गिलाणसगासे पच्छकडादिया कारविजंति, tesa'sati अप्पाणेण क्ज्ति|अह्वा-प्च्छाक्द्दादियान्नस्ती भणंति-बाहिं कूवतडागादिएसुण्हायह, बाहिं अनिच्छंतेअभितरेण्हाणमिच्छंते अनुसठ्ठीमादि कज्जति, विज्ञामंतनिमित्तं वा तस्साउंटणनिमित्तं पयुंजति, अन्नो वा तहिं आउट्टेउं तस्स करेजति । अहवा- बाहिरवेजस्स अबंतरवेज्जस्स वा अनुसहिमादीणि कहिजंति ॥ "dhammakahi"tti अस्य व्याख्या[भा.3051] तह से कहेंति जह, होति संजओ सन्नि दाणसड्डो वा। बहिया तु अण्हायंतो, करेंति खुड्डा सिमं अण्तो॥ चू-अक्खेवणादियाहिं कहाहिं तहा से धम्मं कहेंति जहा सो पव्वयति, गिहियाणुव्वतो वा सावगोभवति |अविर्य्स्म्म्द्दित्त्त्थीवादान्न्प्द्दोवा मुहावाजेण kiriyNkreti|dhmmkhaalddhiabhaave विजामंतेहि वसीकज्जिति, विजामतेहिं वा से हाणादि आनिजति, निमित्तेण वा आउट्टिजति । असति सव्वेसिं अनिच्छे वा आमलग से दिजंति भणंति य बाहिं कूवतडागादिएसुण्हायह । तेसु वि अनिच्छंते चेव इमं से खुड्डगा अंतो उवस्सगस्स क्रेण्ति॥ [भा.3052] उसिणे संसढेवा, भूमी-फलगाइ-भिक्ख-चड्डादि । अनुसठ्ठी धम्मकहा, विजनिमित्ते य अंतो बहिं । / [भा.3053] तेल्लुब्वट्टण ण्हावण, खुड्डासति वसभ-अन्नलिंगेणं । पट्टदुगादी भूमी, अनिच्छ जा तलि प्ल्ल्ण्को। चू-खुडुगातंवेजं तेल्लेणाब्भंगेउं कक्केणउव्वट्टेउंउसिणोदगेणसंसट्टियं अन्नेन वाफासुएण ण्हाणेति, असती फासुगस्स जयणाए तातिन्न्हान्नोद्ग्ण्|खुद्दुगास्तीएय्व्स्भा करेंति, गच्छस्स Page #147 -------------------------------------------------------------------------- ________________ 144 निशीथ-छेदसूत्रम् -2-10/644 सुभासुभकारणेसुभारुव्वहणसमत्थावसभा भण्णंति, तेसलिंगपरिच्चाएणगिहिमातिअन्नलिंगट्ठिता सव्वंण्हाणादियं वेज्स्स्क्रेण्ति। एसण्हाणंपतिजयणा भणिता |इदानि "2bhUmIphalagAti"tti अस्य व्याख्या- "पट्टदुगादी" पच्छद्धं । भूमीए संथारपट्टे उत्तरपट्टे य सुवति, अनिच्छे भूमीएतप्पे सोविज्ज्ति। तत्थ विअनिच्छेफलगसंथारुत्तरपट्ट अत्थ्रिय्सोविज्ज्ति|त्त्थ् विअनिच्छे उत्तरोत्तरं नेयं जाव तली पल्लंकेपि से दिज्जति ॥ इदानि "bhikkhe"tti अस्य व्याख्या[भा.3054] समुदानि ओयणो, मत्तओ य नेच्छंत वीसुतवणा वा । एवं पणिच्छमाणे, होति अलंभेइमा जयणा । / चू-समुदानिओदनं भिक्खकूरो से दिजति, से तम्मिअनिच्छंते मत्तगो से वट्टविज्ञति, तम्मि अनिच्छंतेपिहिओदणं वंजणं विविहंघेप्पति ताविज्जतितंपिअनिच्छंतेअलंभेवा इमाज्य्न्ना॥ [भा.3055] तिगसंवच्छरतिगदुग, एगमणेगे यजोनिघाए य । संसट्ठमसंसट्टे, फासुगमफासुगे जयणा ॥ चू- "tigasaMvacchare"tti - जेसिं सालिविहिमातियाण तिसु वरिसेसुं पुन्नेसु अबीयसंभवो भणितो, ताणं जे तंदुला ते तिच्छडा घेत्तव्वा । असति दुच्छडा घेत्तव्वा । असति एगच्छडा घेत्तव्वा |अस्तितिस्ण्व्च्छ्रान्न्दुव्रिसातेविति-दु-एग्च्छ्द्दाक्मेन्न्घेत्त्व्वा |अस्तिदुस्ण्व्त्स्रियान्न् एगवरिसाते विति-दु-एगच्छडा कमेणघेत्तव्वा.असति "अनेगे" यत्ति तिवरिसातोबहुतरकालं जेसिं ठिती भणिता ते विति-दु-एगच्छडा कमेण घेत्तव्वा . वरिसहाणि दट्ठव्वा । वकंतजोणियाण असती, जोनिघाए त्ति जोनिघातेन जे तिदुगेगच्छडा कता ते कमेण घेत्तव्वा ॥ अस्यैवार्थस्य व्याख्या[भा.3056] वकंतजोणि तिच्छड, दुएक्कछडणे वि एस चेव ग्मो। एमेव जोणिघाते, तिगाति इतरेण रहिते वा । / चू- वकंतजोणि तिच्छडा गतार्थं । दुग एग अस्य व्याख्या - दुगएगच्छडाण वि एस चेव गमो । वकंतजोनिरिति अनुवर्तते । "जोणिघाए यं" ति अस्य व्याख्या - "एमेव जोनिघाते तिगाति' छडिता । एते सव्वे अहाकडा तंदुला घेत्तव्वा । अहाकडाण असति तिवरिसिगाति कंडावेयव्वा । असति कंडतस्स "iyareNa"tti परलिंगेण "rahitti"tiasAgArie ठाणे स्वयमेव कंडयतीत्यर्थः । स्वलिंगेण वा असागारिए ठाणे । कूरदहणे पाणियं इमेरिसं "संसट्ट" पच्छद्धं । दहिमट्टिगादिभायणधोवणं संसट्ठाधोवणं, असंसठ्ठ-फासुयंउण्होयगंतंदुलधोवणातिवा फासुयं, असति फासुगस्स अफासुगं पिजयणाए जंतसरहियं तं घेत्तव्वं ॥ [भा.3057] पुव्वाउत्ता उवचुल्लचुल्लि सुक्खधणमज्झुसिरमविद्धे । पुवकय असति दाणे, ठवणा लिंगे य क्ल्ल्न्ना॥ चू-"पुव्वं-पढमंगिहिहिंदारुयपक्खेवणसमाउत्ता "पुव्वाउत्ता" भ्न्न्न्न्ति|कासाअव्चुल्ली चुल्ली वा ? चुल्लीए समीवे अवचुल्ली । ताए पुव्वं तत्ताए रंघवेति । अवचुल्लासतीए चुल्लीए । पुव्वतत्तासतीए दारुयपखेवेइमेरिसा पक्खिवति-"सुक्खा" नार्दा, "घना" न पोल्ला vNshvt। "अज्झुसिरा" न स्फुटिता, त्वचा युक्ता वा, धुणेहि न विद्धा ॥ एतेसिंदारुआणं इमं पमाणं Page #148 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 644, [भा. 3058 ] [भा. 3058] हत्थद्धमेत्तदारुय, निच्छल्लियमधुणिता अहाकडगा । असती य सयं करमं, अघट्टणोवक्खडमहाउं ॥ चू- हत्थद्धं बारसंगुलदीहा, अवगयच्छल्ली, धुणेहिं अविद्धा । एरिसा अहाकडा घेत्तव्वा, असती अहाकडाणं hattha'ddhamettA सयं करेति निच्छल्लेति य । उवक्खडेंतो न घट्टेति । उम्मुए परोप्पराओ उवक्खडिये न विज्झवेति । अहाउयं पालेत्ता स्वयमेव विज्झायति ॥ इमं से य पिणे पाणियं ण्हाणे पाणियं । [भा. 3059 ] कंजिय चाउलौदए, उसिणे संसट्ठमेतरे चेव । पियणाई पानग, पायासति चीर दद्दरए ॥ चू- कंजियं अवश्रावणं, चाउलधोयणमुयगं, उसिणोयगं वा, संसट्ठिपाणगं वा, "मेतरं" फासुगं, मद्दणातिएसु अनिच्छस्स अफासुगं पि वा कप्पूरवासियं । एयं ण्हाणपियणादिकज्जेसु दिज्जति । एयं पानगं पाए ठविजति, असति अनिच्छे वा वारगे ठविजति, घनेन चीरेण दद्दति य ॥ " भिक्खे "त्ति गयं । इदाणि "चडगे" त्ति [भा. 3060] चड्डग सराव कंसिय, तं रयत्ते सुवण्ण मणि सेले । भोत्तुं स एव धोवति, अनिच्छ किडि खुड्ड वसभा वा ॥ चू- चड्डुगं अठगेण कज्जति । तत्थ भुंजति । तत्थ वि अनिच्छंते कंसभायणे, तंबभायणे वा । अनिच्छे रयथाले सुवण्णथाले वा मनिसेले वा भायणे भुंजति । भुत्ते सो चेव सरावेति, अनिच्छे किड्डि- साविया धोवति, तस्साऽसति खुड्डिया, खुड्डियासति व्स्भा। सीसोपुच्छति कहं असंजयस्स संसभायणं संजओ सारवेति ? आचार्याह [भा. 3061] पुयातीणि विमद्दै, जह वेज्जो आउरस्स भोगत्थी । तह वेज्जपडिक्कम्मं, करेंति वसभा वि मोक्खट्ठा ॥ [भा. 3062 ] तेगिच्छिगस्स इच्छा, 'नुलोमणं जो न कुज्ज सति लाभे । अस्संजमस्स भीतो, अलस पमादी च गुरुगा से । / - किं चान्यत् चू- आलसेन अन्नतरपमातेन वा जो न करेति तस्स चउगुरुगा ॥ गिलाणवेयावच्चे इमे कारणा 145 [भा. 3053] लोगविरुद्धं दुपरिच्चयो य कयपडिकयी जिणाणा य । अतरंतकारणे ते, तदट्ठे चेव विजम्मि ॥ चू- गिलाणस्स जति वेयावच्चं न कज्जति तो लोगेन गरहियं, लोगुत्तरसंबंधेण य संबंधो दुष्परिच्चयो, कतपडिकतिया य कया भवति । जिणाण य ANA कया भवति । एते अतरंते वेयावच्चकारणा । तदर्थमिति ग्लानार्थे, वैद्यस्य वैयावृत्यकरणे त एव कारणा भवंति ॥ [भा. 3064 ] एसेव गमो नियमा, होइ गिलणे वि मज्जणादीओ । सविसेसो कायव्वो, लिंगविवेगेण परिहीणो ॥ चू- गिलाणस्स वि मज्जणाइओ एसेव विधी सविसेसो कायव्वो । नवरं परिलंगमकर्तव्यमित्यर्थः । इदानिं संखेवमाह 16 10 Page #149 -------------------------------------------------------------------------- ________________ 146 निशीथ-छेदसूत्रम् -2-10/644 [भा.3065] को वोच्छिति गेलण्णे दुविहं अनुयत्तणं निरवसेसं । जह जायति सो निरुओ, तह कुजा एस स्ण्खेवो। चू- दुविधा अनुयत्तणा - वेज्जे गिलाणे य । शेषं पूर्ववत् । इदानिं वेज्जस्स दानं दायव्वं । तथिमो विधी - पच्छद्धं "अनुसट्ठी - धम्मकहा विज निमित्ते य अंतो बहिं । " "अंत" इति स वास्तव्यो वेजो, "बहि" रिति आग्ण्तुग्॥ [भा.3066]आगंतु पौण जायण, धम्मावण तत्थ कति य दित्तुण्तो। पासादे कूवादी, वत्थुकुरुडे तहा ओही॥ चू-गिलाणे पौणीभूए आगंतुगो जया भत्ति मग्गति तदा अनुसट्ठी से कज्जति, जहा - न वट्ठति जतीण हत्थातो वेयणगंघेत्तुं, मुहा कयाए बहुधम्मो भ्व्ति। कहालद्धिसंप्पण्मो वा से धर्म कहेति । विजामंतेन वा वसे कातुं मोयाविज्जति, निमित्तेण वा आउद्देउं मिल्लाविज्जति । इमो य से दिटुंतो कहिज्जति जहा -केण ति कतिएण गंधियावणे वगा दिन्ना, भणितं च (मम] मए एतेसिं किंचि भंडजातं दिजसि । सो अन्नया तम्मि आवणे मजं मग्गति, वणिएण भणितो - मम एवं पन्नं, तं गेण्हसु, नत्थि मे मज्जं । एवं अम्ह विधम्मावणातो धम्मं गेण्हसुनस्थि द्विन्न्जाय्ण्॥ तम्मि अनिच्छे "ThavaNa"tti दारं । सेहेण पव्वयंतेन जं णिगुंजे कहि च ठवियं तं आनेउं दिजति । तस्सासति ओहिनाणीचोद्दस-दसपुब्वियंवा पुच्छिउंउच्छिन्नसामियंजंकहिं चिपासादे निहनयं, कूवे वा, आदिसद्दातो निद्धमणादि, वत्थुकुरु जंपडितं, जंवत्थवा निहानयं । ahavA"vatthukuruDaM" उव्वस्सं उस्सन्नवत्युतं नगरं, तत्थजंनिहाणयंतं घेत्तुंदायव्वं, जोनीपाहुडगपयोगेण वा कातुं दायव्वं ॥ [भा.3067] वत्थव्वं पुण जायण, धम्मादाणे पुनो अनिच्छ्ण्ते। सच्चेव होति जयणा, रहिते पासायमादीया ॥ चू- "rahie"tti पच्छाकडादिएहिं, सेसं तं चेव कंठं ॥ सव्वहा दविणजायस्स अभावे जो उवहिं मग्गति[भा.3068]उवहिम्मि पडग साडग, संवरणं वा वि अत्थरणगं वा। दुगभेदादाहिंडण, अनुसट्ठादी परलिंग ह्ण्सादी॥ चू-पडगग्गहणाओपाउरणंमग्गति । साडगग्गहणातोपरिहाणं, जुवलंवा । संवरणग्रहणात् प्रच्छादनपडं णवतगच्छइ वा ? अत्थरणग्गहणातो पत्थरणगं तूलिं वा । दुगभेतो संघाडगेण हिंडिउ मग्गित्ता दिज्जति से, संघाडगेण अलब्भंते वंदेण वि हिंडति, सव्वहा अलद्धे अनुसट्ठादी पयुंजति । से अनुसट्ठिमतिक्तेन सलिंगेण य अलब्भंते परिलिंगेण उप्पाएउं दिज्जति । हंसादी पूर्ववत् ॥ उवकरणं बितियपदेण न देज्ज[भा.3069] बितियपदे कालगते, देसुट्ठाणे व बोहिगादीसु। असिवादी असतीए य, ववहारपमाण अद्साइण्। चू-सो वेजो कालगतो गिलाणो वा, देसो वा उव्वसो जातो, बोधिगा मेच्छा, तब्भएण वा दिसोदिसं फुड्डा, आदिसद्दातो परचक्कातिणा असिवं वा जाय, आदिसद्देण दुभिक्खं, रायदुटुं वा, "असइ" त्ति सव्वहा अलद्धे ववहारं करेंति । ववहारेण वा निज्जियस्स न देंति, ववहारेण वा Page #150 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-644, [भा. 3069] 147 दाविजंता पमाणहीणाणि अद्ध (द] साणियदलयंति । अम्हं एते चेव सहिणा, नत्थि अन्नाणि ॥ एवं वा न देज्ज आगंतुगवत्थव्वाण दविणजायं तं मग्गंताण इमो विधी[भा.3070] कवडगमादी तंबे, रुप्पे पीए तहेव केव्द्दिए। हिंडण अनुसट्ठादी, पूइयलिंगे तिविह्भेदो॥ चू- कवड्डगा से दिजंति, ताम्रमयं वा जं नाणगं ववहरति तं दिज्जति । जहा दक्षिणावहे कागणीरुप्पमयं,जहा भिल्लमाले चम्मलातो, "पीय" त्तिसुवन्नं, जहापुव्वदेसे दीनारो। केवडिओ यथा तत्रैव केतराता । संघाडगादिणा हिंडणं, अलद्धे अनुसट्ठाती पयुजति । इदानि "लिंग" त्ति दारं- "पुतियलिंगेतिविधे भेदो" त्ति । तम्मि विसए जं तिण्हं लिंगाणं पूतितं तेन हिंडंति पन्नवयंति च |त्ण्च् इमंसलिंगं गिहिलिंगं kuliNgNc॥ [भा.3071] बितियपए कालगए, देसुट्ठाणेसु बोहिगादीसु। असिवादी असती य, vavahAra'hirannagA समणा । / चू-इदानि "kallANe"tti दारं[भा.3072] पौणम्मि य पच्छित्तं, दिज्जति कल्लाणगं दुवेण्हं पि। वूढे पायच्छित्ते, विसंति ते मंडलिं दोवि । / [भा.3073] अनुयत्तणा तु एसा, दव्वे वेज्जे य वन्निया दुविहा । एत्तो चालणदारं, वोच्छं संकामणं वुमे॥ चू-जाहे गिलाणो पौणो जातो ताहे से पंच कल्लामयं दिजति । पडियरगाण एक्क्ल्लान्न्य्ण्। आहासंतरेण वा दुण्ह वि पंच कल्लाणगं । बूढे पच्छित्ते ताहे दो वि मंडले पविसंति । / "anuyattaNa"tti मूलदारं गतं । इदान "cAlaNe"tti दारं[भा.3074] वेजस्स वदव्वस्स व, अट्ठा इच्छंति होति उक्खेवो । पंथो व पुवदिट्ठो, आरक्खियपुव्वभणितो y॥ चू-पुव्वद्धस्स इमं वक्खाणं[भा.3075] चतुपाया तेइच्छा, इह वेजा नत्थि न वि य दव्वाइं । अमुगस्थ अस्थि दोन्नि वि, जति इच्छसि तत्थ वच्चामो । चू-तिगिच्छा चउप्पया भ्व्ति|तुम्ण्गिलान्नो, अम्हे यपडियरगाअस्थि । इह वेजोओसहदव्वाई च नस्थि । अमुयत्थ गामे नगरे वा दो वि अस्थि । गिलाणो भण्णति - जै तुम इच्छसि तो तत्थ व्च्चामो॥ गिलाणो भणति[भा.3076] किं काहिति मे वेजो, भत्ताइकारयं इहं म्ज्झ्ण्। तुभे वि किलसेमी, अमुगत्थ ममं हरह खिप्पं ॥ चू- इहं वा अन्नत्य वा जत्थ तुब्भेहिं अभिप्पेयंति तत्थ मे किं वेज्जो काहिति भत्तादिएसु अकारगेसु, तम्हा mA tubbhe vikilesemi, to me अमुगं गाम नगरं वा नेह । तत्थ मे भत्ताइकारगं भविस्सति । एवं भणंतो सो चालितो॥ इमेहिं वा कारणेहि[भा.3077] साणुप्पगमिक्खट्टा, खीणा दुद्धाइगाण वा अट्ठा । ___ अमितरेरा पुण, गोरस सिंभुदय तित्तट्ठा । Page #151 -------------------------------------------------------------------------- ________________ 148 निशीथ-छेदसूत्रम् -2-10/644 घू- नागरगिलाणं साणुप्पगभिक्खट्टा गामं नयति, नगरे वा खीणा दुद्धादिया दव्या न लभंतीत्यर्थः । "अमितर" त्ति नागरा एतेहिं कारणेहिं गामं गिलाणं नयंति । इयरहा पुण गामेव्वयगिलाणस्स गोरसातिएहिं दव्वेहिं सिंभुदतो जातो ताहे उसूरे भिक्खट्ठा तित्त-कटुकसायदव्वट्ठा य नगरं nyNti॥ahvaa नागरगिलाणं इमेण कारणेण गामं नयंति[भा.3078] परिहीणं तं दव्वं, चमढिजंतंतु अन्न्म्न्नेहि। कालातिकतेन य, वाही परिवड्डितो त्स्स्॥ चू- नगरे अन्नोन्नगिलाणसंघाडएहिं ठवणकुला चमढिता, ताहे जं गिलाणपायोग्गं दव्वं परिहीणं तं न लभ्यतेत्यर्थः । अहवा - वेज्जेण तस्स साणुप्पए भत्तमाइट्ठ, तं च न लब्भति, अतो तस्स नगरे कालातिक्कमेण वाही सुटुतरं परिवड्डित ॥ एवमाति कारणे जाणित्ता अन्नोन्नं भणंति[भा.3079] उक्खिप्पत्तगिलाणो, अन्नं गामं वयं तुणेहामो । नेऊण अन्नगाम, सव्वपयत्तेण कायव्वं ॥ घू-नगरातो अन्नं नगरं, नगरातो अन्नं गाम, गामाओ वा नगरं, गामाओ वा अन्नं गाम्। इह चतुर्थविकल्पो गृहीतः । पच्छद्धं कंठं । जै रातीए गंतुकामा ताहे "पंथे पुवदिह्रो" कीरै जहा रातो गच्छंता न मुझंति । "आरक्खि' डंडवासिओ भण्णति - अम्हे पए गिलाणं नेहामो, तुमे चोराचारियं ति वा नाऊणं न घेत्तव्वा |jN so भण्णति तं कायव्वं ॥ इदानि "संकमण" त्ति दारं[भा.3080] सो निजति गिलाणो, अंतरसम्मेलणाए संथोभो । नेऊण अन्नगाम, सव्वपमत्तेण कायव्वं ॥ घू-जं दिसंजंच गामं सो गिलाणो निजति ततो य दिसातो ततो य गामातो अन्नो गिलाणो नगरं आनिजति । अंतरे ते दो विमिलिता परोप्परं वंदणं काउंनिराबाहं पुच्छ्ण्ति। गिलाण संथोभं करेंति । एवं संकामणे "duhao"tti वुत्तं भवति, नागरा गामगिलाणं गेण्हंति, गामेयगा वि नागरगिलाणं । इमं वोत्तुं[भा.3081] जारिस दव्वे इच्छह, अम्हे मोत्तूण ते न लब्भिहह । इयरे विभणंतेवं, नियत्तिमो नेह अत्र्ण्ते॥ घू-नागरेहिंगामेयया भणिया जारिसे दब्बे तित्त-कटुकसायादिए इच्छह तारिसे दव्वे अम्हे मोत्तुंतुब्भे न लभित्था । इयरे विगामेयगा नागरे भ्न्न्ण्ति|तुब्भो अम्हेहिं विना दधि-घय-खीराई न लभिच्छा । ताहे ते परोप्परं बेति - जै एवं तो तुब्भे इमं नेह, अम्हे वि तुब्भच्चयं नेमो । एवं गिलाणानुमतेन संछोहो |एव्ण् तेहिं णेतुंपरिगिलाणं सव्वपयत्तेण कायव्वं, नो निद्धमम्मयाए एवं चिंतेयव्वं वा[भा.3082] देवा हुने पसण्णा, जं मुक्का तस्स ने कयंतस्स । सो हु अतितिक्खरोसो, अहियं वा वार्न्नासीलो। चू-'हु' शब्दो अवधारणार्थ । "ने" आत्मनिर्देशः । निष्पन्नस्य वस्तुनः कृतस्यान्तकारित्वात् कृतान्तः कृतघ्नत्वात्तत्तुल्येत्यर्थः । "अतितिक्खरोषः" 6ढरोषः पुनः पुनः रोषकारी च, अधिकं Page #152 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 644, [भा. 3082 ] च व्यापारे नियुंजति - कृताकृतानि पुनः पुनः कारयतीत्यर्थः ॥ अहवा - निद्धम्मयाए इमं भाणिऊण न करेति से वेयावच्चं । [भा. 3083] तेनेव साइया मो, यस्स वि जीवियम्मि संदेहो । पण विन एस म्हं, ते वि करेज्जा न व करेज्जा । / चू- गेलाणवेयावच्चे तेनं चिय अतीव सातिता, इदानिं न सक्केमो करेतुं । अहवा - एस जीवियसंदेहो किं निरत्थयं किलिस्सामो । पौणो वि एस अम्हं न भवति । किं करेमो । ते वि अम्हंतणगिलाणस्स करेज वा न वा । अतो अम्हे वि न करेमो ॥ एवमादिएहिं निद्धम्मकारणेहिं [भा. 3084] जो उ उवेहं कुज्जा, आयरिओ केणती पमाएणं । ओरावणा तु तस्सा, कायव्वा पुव्वनिद्दिट्ठा ॥ चू-पुव्वनिद्दिट्ठा चउगुरुगा इत्यर्थः । अहवा-लुद्धदारे दव्वादिया आरोवणा पुव्वनिद्दिट्ठा । इहं पि उवेहाए सच्चेव । / यद्यपि कृतो निर्देशः तथापि विशेषज्ञापनार्थं पुनरुच्यते[भा.3085]uveha'pattiyaparitAvaNa महय मुच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ चू- गिलाणे उवेहं जो करेति तस्स चतुगुरुगा । उवेहाए कताए गिलाणस्स अप्पत्तियं जातं चउगुरुगा । उवेहकरणे जति गिलाणो अनागाढं परिताविजति तो चौलहुगा, गाढपरितावणे चउगुरुगा इत्यर्थः । महत इति महता दुक्खं भवति तो छ्ल्ल्हुगा। एयं चैव दुक्खा दुक्खं भण्णति । "muccha"tti मूर्च्छा उत्पद्यते तो छग्गुरुगा । यदि कृच्छपाणो भवति तो छेदो । जति कृच्छसासो मूलं । मारणंतियसमुग्घातेन समोहते अनवट्ठो भवति । कालगए पारंचिओ भवति । एवं सव्वं उवे करेंतस्स पच्छित्तं वृत्तं ॥ [भा. 3086] उवेहोभासण परितावण महत मच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ चू-उवेहाए ओभासेंतस्स य दोसु वि चौलहुगा । उवेहाए कताए सो गिलाणो सयमेव गंतुं गिही ओभासइ । तस्स य सीयवायातवेहिं परिसमेण य परितावणाती ठाणा, तं चैव पच्छित्तं ॥ [भा.3087]उवेहोभासण ठवणा, परितावण महत मुच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ चू-ठवणाए चउगुरुगा सो गिलाणो उवेहाए कताए ओभासिउं ओसहं भत्तपाणं वा ठवेति, "न सक्केमहं दिने दिने हिंडिउं", तस्स तेन सीतलेन परितावणाती ठाणे तं चैव पच्छित्तं ॥ [भा.3088] उवेहोभासण वारण, परितावण महत मुच्छ किच्छ कालगए । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ चू- वारणे चउगुरुगा चेव गिलाणं वारेति मा ओभाससु, मा वा ठावेसु । गिही वा वारेति मा देह ओभासेंतस्स, एवं वारेति तस्स परितावणाईं ठाणा, तं चैव पच्छित्तं ॥ [भा. 3089] उवेहोभासणकरणे, परितावण महत मुच्छ किच्छ कालगए । चत्तारि छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ 149 Page #153 -------------------------------------------------------------------------- ________________ 150 निशीथ-छेदसूत्रम् -2- 10/644 चू-सयंकरणे चुगुरुगा|गिह्त्थेहिण् वा कारवेतिएत्थ विचतुगुरुगा |syNkreNtssayaanngehi vA करेंतेहिं परितावणाती ठाणा उप्पज्जंति, तंचेव पच्छित्तं भवति ॥ [भा.3090] वेहानस ओहाणे, सलिंगपडिसेवण निवारेण्ते। गुरुगाय निवारेंते, चरिमं मूलं च जंजत्थ ॥ चू-अप्पडिजग्गितो गिलाणो जति निव्वेएणवेहानसं करेति तोअपडिजग्गंतयाण चरिमं । अह ओहावति तो मूलं । सलिंगट्ठितो जति अकप्पियं पडिसेवति तो चतुगुरुगा । सलिंगट्टितं अकप्पिपडिसेवंतं जति वारेति toctugurugaa। "jattha"ttiparitAvaNAdiyaM pcchittNtNdtttthvv|| [भा.3091] संविग्गा गीयत्था, असंविग्गा खलु तहेव गीय्त्था। संविग्गमसंविग्गा, नवरं पुण ते अगीयत्था । [भा.3092] संविग्गसंजतीओ, गीयत्था खलु taheva'gIyatthA / गीयत्थमगीयत्था, नवरं पुण ता असंविग्गा ॥ घू-संजता वि - संविग्गा गीयत्था । असंविग्गा गीयत्था । संविग्गा अगीयत्था, असंविग्गा अगीयत्था । संजतीओ वि-संविग्गा गीयत्थीओ, असंविग्गा गीय्त्थीओ|स्ण्विग्गा अगीयत्थीओ, असंविग्गा अगीयत्थीओ y॥ एतेसु जतितं गिलाणंछड्डेति तो जहा संखेण इमं पच्छित्तं[भा.3093] चौरो लहुगा गुरुगा, छम्मासा होति लहुय गुरुगाय । छेदो मूलं च तहा, अणवठ्ठप्पो य पार्ण्ची। चू-अहवा - इमेसु छड्डुति[भा.3094] संविग्ग नितियवासी, कुसील ओसन्न तह य पास्स्था। संसत्ता वेंटा वा, अह छंदा चेव अत्त्त्थ्म्गा। चू- संविग्गा 1 नितिया 2 कुसीला 3 ओसन्ना 4 पासत्था 5 संसत्ता 6 वेंटा 7 अहाछंदा 8 ॥ एतेसु अट्ठसु जहासंखं इमं पच्छित्तं[भा.3095] चौरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अणवठ्ठप्पो य पार्ण्ची। घू-अहवा - इमेसु छड्डेति[भा.3096] संविग्गो सेजायर, सावग तह दंसणे अहाभद्दे । दाणे सड्डी परतित्थगा य परतित्थिगी चेव । / चू- संविग्गा संजता, सेज्जातरेसु वा गिहियानुव्वयसावगेसु वा, अविरयसम्मदिट्ठीसु वा, अहाभद्दएसु वा परतिस्थियपुरिसेसुवा, प्र्तित्थियित्थीसुवा॥ एतेसुजहासंखं छड्डेतस्स इमं पच्छित्तं[भा.3097] चौरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । __ छेदो मूलं च तहा, अणवठ्ठप्पो य पार्ण्ची। चू-खेत्तओ छड्तस्स इमं पच्छित्तंभण्णइ[भा.3098] उवस्सग निवेसण, साही गाममज्झे य गामदारे य । ___ उज्जाणे सीमाए, सीममतिक्कामैत्ताणं ॥ Page #154 -------------------------------------------------------------------------- ________________ - उद्देशक H 10, मूलं-644, [भा. 3098] 151 चू- उदुवासासु खेत्तसंकमणकाले उवस्सगे चेव छड्डे उंगच्छति । निफेडिय उवस्सगाओ निवेसणे छड्डेति । निवेसणातो निफेडिया साहीए छ्द्द्द्देति|ग्म्म्झ्ण्जान्नेउण्छ्द्द्द्देति । गामदारेजा नेउण्छ्द्द्द्देति। उजान्न्ण्जानेउण्छ्द्द्द्देति|गाम्सीम्ण्तेछ्द्द्द्देति। सग्गामसीमं अतिक्कमेउं परग्गामसीमाए छड्डेति ॥ एतेसु जहासंखं इमं पच्छित्तं[भा.3099] चत्तारि छच्च लहु गुरु, उवस्सगा जाव सीम्तिक्ते। छेदो मूलं च तहा, अणवठ्ठप्पो य पार्ण्ची। चू-जम्हा एयं पच्छित्तं आणादिया य दोसा भवंति तम्हा न छ्द्द्द्देय्व्यो। इमं कालप्पमाणं अवस्संरक्खियब्वो[भा.3100] छम्मासे आयरियो, गिलाण परियट्टती पयत्तेणं । जाहे न संथरेजा, कुलस्स उणिवेयणं कुजा॥ चू-जेण पव्ववितो, जस्स वा उवसंपन्नो सो आयरिओ सुत्तत्थपोरिसीओ वि मोत्तुं छम्मासं सव्वपयत्तेणंगिलाणंपरियट्टति |annaahiNgnnciNtaahiN असंथरंतो कुलसमवायंदाउंतसस निवेएति - समर्पयतीत्यर्थः । [भा.3101] संवच्छरा तिन्नि u, कुलं परियट्टती पयत्तेणं । जाहे न संथरेज्जा, गणस्स उ निवेयणं कुज्जा । चू-कुलं वारग्गहणविन्यासेन एवमाचार्यमभ्यर्थ्यवारगेण वा योग्यभक्तपानकेनाउषवगणेन च त्रिवर्ष सर्वप्रयत्नेन संरक्षतीत्यर्थः । परतो असंथरंतो गणस्यार्पयतीत्यर्थः । / [भा.3102] संवच्छरंगणो वा, गिलाणं सारक्खती प्य्त्तेन्न्ण्। जाहे न संथरेज्जा, संघस्स निवेयणं कुञा ॥ चू-क्ण्त्था। परतो गणो संघस्स निवेदयति, सो संघो जावज्जीवं क्रेति॥ ___ - उक्तार्थस्पर्शनगाथा - [भा.3103]छम्मासा आयरिओ, कुलं पि संवच्छराणि तिन्नि भवे । संवच्छरंगणो वी, जावजीवाइ संघो वि । / चू-आगाढे कारणजाते उप्पन्ने गिलाणस्स वेयावचं नो करेजा । छड्डेज वा गिलाणं[भा.3104] असिवे ओमोयरिए, रायदुढे भए व गेल्न्न्न्ने। एएहिं कारणेहिं, अहवा वि कुल गणे संघे । / चू-असिवे उप्पणे, ओमोयरियाएवा, रायदुढे यजाते, सरीर तेनगभए वा जाते, सव्वो वा गच्छो गिलाणो जाओ, एएहिं कारणेहिं अकरेंतो सुद्धो, कुल-गण-संघ-समप्पणेवा कतेअकरेंतो सुद्धो । असिवाति कारणेसुइमा जयणा - असिवेम गच्छंतो गिलाणं वहिउं असमत्थो उवकरणं उज्झति, तहावि असमत्थो अन्नेसिं पडिबंधट्टिताण अप्पेंति, सेज्जातरातीयाण वा, थलीसु वा सन्निक्खिवति, सव्वाभावे असमत्थाय उज्झंति गिलाणं एव्णोमोद्रियादिसुवि। रायदुढे जै एक्कस्स पदुट्ठो तो अन्नेसिं अति । अह सव्वेसिं पदुट्ठो तो सावगादिसु निकिविउं वयंति । / मू. (645) जे भिक्खू गिलाणवेयावच्चे अब्भुट्टियस्स सएण लाभेण असंथरमाणस्स जो तस्स न पडितप्पइ, न पडितप्पंतं वा सातिजति ॥ Page #155 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-10/645 - भिक्खू गिलाणो य पुव्ववण्णिया । जो साहू गिलाणस्स वेयावच्चकरणे अब्भुट्ठितो सो जाव गिलाणस्स ओसढं पाउग्गं वा भत्तपाणं वा उप्पाएति सरीरगप्पतिकम्मं वा करेति ताव वेलातिक्कमो, बेलातिक्कमे अडंतो नो फव्वति । एवं तस्स असंथरे अन्नो जो न पडियप्पति भत्तपानादिणा तस्स चउगुरुगा । परितावणाती-निप्फण्णं च । गिलाणोय सोय परिचत्तो भवति । तम्हा तस्स पडितप्पियव्वं । सीसो पुच्छति - गिलाणवेयावच्चे केरिसो साहू नियुज्जति ? आचार्याह[भा. 3105] खंतिखमं मद्दवियं, असढमलोलं च लद्धिसंपन्नं । दक्ख सुभरमसुविरं, हियग्गाहिं अपरितंतं । 152 चू-कोहनिग्गहो खंति, अक्कोसमाणस्स वि जस्स खमाकरमे सामत्थमत्थि सो खंतीए खमो भण्णति । अहवा-खतीक्षमः अ (A]धारेत्यर्थः । माननिग्गहकारी मद्दविओ । मायानिग्गहकारी असढो । इंदियविसयनिग्गहकारी अलोलो, उक्कोसं वा दहुं जो एसणं न पेल्लेति सो वा अलोलो अलुद्धेत्यर्थः । लद्धिसंपन्नो जहा घयवत्थ (ज्झ ] समित्ता । गिलाणातियं सिग्घं करेति दक्खे । अप्पेण अंतपंतेहिं वा जावेति त्ति वा सुभरोकुव्वाससह इत्यर्थः । असुविरो अनिद्दालू । गिलाणस्स जो चित्तमनुयत्तति अपत्यं च न करेति सो हियग्गाहि, गिलाणस्स वा अनुतप्पितो जो सुचिरं पि गिलाणस्स करेंतो जो न भजति सो अपरितंतो ॥ [भा. 3106] सुत्तत्थ अपडिबद्धं, निज्जरपेहिं जींदियं दंतं । कोहलविप्पमुक्कं, अनानुकित्तिं सौच्छाहं ॥ चू- जो य सुत्तत्सु अपडिबद्धो - गृहीतसूत्रार्थ इत्यर्थः । निज्जरापेही नो कयपडिकित्तीए करेति, जितिंदितो जो इट्ठनिट्ठेहिं विसएहिं रागदोसे न जाति, सुकर- दुक्करेसु महप्पकारणेसु य जो अविकारेण भरं उव्वहति सो दंतो, इंदियनोइंदिएसु वा दंतो, नडादि-कौएसु य विष्पमुक्को, काउं जो रित्तणेण न विकत्थति - "को अन्नो एवं काउं समत्थो" त्ति, "तुज्झ वा एरिसं तारिसं मए कयं" ति, जो एवं न कथयति सो अनानुकित्ती, अनालस्सो सौत्साहो । अहवा - अलब्भमाणे वि जो अविणो मग्गति सो स उच्छाहो ॥ [भा. 3107 ] आगाढमनागाढे, सद्दहगणिसेवगं च संठाणे । आउरवेयावच्चे, एरिसयं तु निउंएज्जा । / चू- आगाढे रोगायंके अनागाढे वा, आगाढे खिप्पं करणं अनागाढे कमकरणं जो करेति । अहवा - आगाढजोगिणो अनागाढजोगिणो वा जहा किरिया कायव्वा, जा वा जयणा एवं सव्वं जो जाणति, सो य उस्सग्गाववाए सद्दहति, ते य जो सट्ठाणे निसेवति, उस्सग्गे उस्सग्गं, अववाए अववायं । अहवा- सट्ठाणं आयरियाती, तेसिं जं जोग्गं तं तस्स उप्पाएति देति य । एरिसो गिलाणवेयावच्चे निउंजति ॥ [ भा. 3108 ] एयगुणविप्पहूणं, वेयावद्यम्मि जो उठावेज्जा । आयरिओ गिलाणस्सा, सो पावति आणमादीणि ॥ चू- वण्णितगुणविवरीतं जो गिलाणवेयावच्चे ठवेति सो आयरिओ आणाती दोसे पावति । / एतेसि परूवणता, तप्पडिपक्खे य पेसवेंतस्स । पच्छित्तविभासणता, विराहणा चैव जा जत्थ ॥ [ भा. 3109] Page #156 -------------------------------------------------------------------------- ________________ 153 उद्देशक : 10, मूलं-645, [भा. 3109] घू-एतेसिं खंतिमातियाणं पयाणं यथार्थ प्ररूपणा कायव्वा । तप्पडिपक्खा खंतियखमस्स कोहिणो, मद्दवियस्समाणिणो, असढस्समाई, एवमादियाण पच्छित्तविभासा कायव्वा-व्याख्या इत्यर्थः । अजोग्गेहिय वेयावच्चेणिउज्जंतेहिंजा गिलाणस्स विराहणासायवत्तव्व pddipkkhdoslaa॥ इमं पच्छित्तं[भा.3110]गब्विय कोहे विसएसु, दोसु लहुगा उ माइणो गुरुगो। लोभिंदियाण रागे, चउगुरु सेसेसु लहु भयणा ॥ चू-माणिस्सकोहिणो, अजींदियस्स विसएसु, दोसुकारिन्नोचुल्हुगा|मायाविन्नोमास्गुरुण्। लोभिस्साजींदियस्सय राग्-कारिन्नोचुगुरुगा। "sesesu"ttialaddhisaMpannoadakkho दुब्भरो सुविरोहियपडिकूलो परितंतोसुत्तत्थपडिबद्धोअनिज्जरपेही अदंतोकोतूहली अप्पप्पसंसीअनुच्छाही आगाढानागाढेसु विवरीयकारी असद्दहणगो परट्ठाणा निसेवी एतेसु लहुमासो । "भयण" त्ति एते सव्वे पदामासलहुपच्छित्तेण भइयव्वा-योजयितव्या इत्यर्थः । अहवा- "bhayaNa"ttiAtesaMtena वा चौलहुगा । अहवा- "भयण" त्ति अंतराइयकम्मोदएण अलद्धी भवति सो य सुद्धो, जो य पुण सलद्धी अप्पाणं "aladdhimaM"ti दंसेति तो असामायारिनिप्फण्णं मासलहुं । एवं सेसेसु वि उवौज्ज वत्तव्वं ॥ [भा.3111] एवं ता पच्छित्तं, तेसिं जो पुण ठवेज ते उ ग्न्ने। आयरियगिलाणट्ठा, गुरुगा सेसाण तिविहं तु । / चू-एवं पच्छित्तं पडिपक्खे जे कसाइयदोसा ता तेसिं भणियं । जो पुणो आयरिओ एते गणे गिलाणात्ति-वेयावच्चकरणे ठवेति तस्स चउगुरुगा । सेसा जै ठवेति तेसिं इमं तिविधं पच्छित्तंउवज्झातोजइठवेति तोचउलहु~, वसभस्समासगुरुं, भिक्खुस्समासलहुं |अह्वा-उव्ज्झाय्स्स् चौलहुं, गीयत्थस्स भिक्खुस्समासगुरुं, अगीय्त्थ्स्स्मास्ल्हुण्। एवंवा तिविधं-अखंतिखमातिएसु कलहातिकरेंतेसु गिलाणस्स गाढाति परितावणादिया दोसा ॥ इमे य भवंति[भा.3112] इहलोइयाण परलोइयाण लद्धीण फेडितो होति । जह आउगपरिहीणा, देवा लवसत्तमा चेव ॥ चू-इह लोइया आमोसहिखेलोसहिमादी, परलोइया सग्गमोखा, तेसिं फेडितो भवति । जहाआउगेअपहुच्चंतेवलवसत्तमादेवा जाता|एव्ण्गिलान्नोविअस्माहीएअत्त्त्थ्ज्झान्नीअनाराह्गो भवति । तिरियाइकुगतीसु य गच्छति, न वा इहलोए आमोसहिमातीओ लद्धीओ उप्पाएति । जम्हा एते दोसा तम्हा वेयावच्चकरो न त्थ्वेय्व्वो॥ [भा.3113] एयगुणसमग्गस्स तु, असतीए ठवेज्ज अप्प्दोस्त्र्ण्। वेयालणा उ इत्थं, गुणदोसाणं भुविग्प्पा॥ चू- वण्णियगुणसमग्गाभावे अप्पदोसतरं ठवेति, अदोसं पच्छित्ताणुलोमओ जाणेज्जा । दोसवियालणेण य बहु विकप्पा उप्पजंति । जहा - कोहे माणो अस्थि वा न वा |मान्ने पुण कोहो नियमा अस्थि । तम्हा कोहीओमाणी बहुदोसतरो । तम्हा कोहि ठवेजा नो माणिं । एवं सव्वपदेसु वियालणा कायव्वा । इदानं सुत्तत्थो[भा.3114] जे भिक्खू गिलाणस्सा, वेयवच्चेण वावडं भिक्खुं । lAbheNa'ppaNaeNaM, असंथरं तं na pdditppe॥ Page #157 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-10/645 चू- "वावडो" व्यापृतः, अक्षणिकः, तस्य भिक्खुणो अन्नो भिक्खू जो न पडितप्ति तस्स चउगुरुं परितावणातिनिप्फण्णं च । इमं च पावति 154 [भा. 3115] सो ANA अणवत्थं, मिच्छत्त विराहणं तहा दुविहं । पावति जम्हा तेनं, तं पडितप्पे पयत्तेणं ॥ चू- तम्हा तस्स पडितप्पियव्वं सव्व पयत्तेण ॥ कारणे न पडितप्पिज्जा वि[ भा. 3116] बितियपदं अणवट्ठो, परिहारतवं तहेव य वहंतो । अत्तट्ठियलाभी वा, सव्वहा वा अलंभंते ॥ चू- अणवट्ठतवं जो वहति साहू सो न पडितप्पेज्जा । अणवत्थो वा कारणे गिलाणवेयावच्चकरो कतो तस्स इयरे नो पडितप्पति, एवं परिहारिओ वि वत्तव्वो, अत्ताहिट्ठियजोगी अत्तलाभिओ अन्नरस संतियलाभं नो भुंजति अतो अपडितप्पेज्जा, तहावि अलब्धंते अपडितप्पमाणो वि सुद्धो । मू. (619) जे भिक्खू गिलाणवेयावच्चे अब्भुट्ठिए गिलाणपाउग्गे दव्वजाए अलब्भमाणे जो तं न पडियाइक्खइ, न पडियाइक्खंतं वा सातिज्जति ॥ - भिक्खू गिलाणो य पूर्ववत्, अब्भुट्ठितो वेयावच्चकरणोद्यतः, पाउग्गं ओसहं भत्तं पानं वा, तम्मि अलब्भते जति सो वेयावच्चकरो अन्नेसिं साहूणं न करेहि आयरियस्स वा, तो चउगुरुगं परितावमदिनिप्फण्णं च । [भा. 3117] आउरपाउगगम्मी, दव्वे अलब्धंते वावडे तत्स । जो भिक्खू नातिक्खति, सो पावति आणमादीणि ॥ चू- वावडो व्यापृतः नियुक्तः, जति अन्नेसिं न कहेति तो आणादिणो दोसा ॥ "दव्वजाए" t अस्य सूत्रपदस्य - व्याख्या [भा. 3118 ] जायग्गहणे फासु, रोगे वा जस्स जं च पाउग्गं । तं पत्थ-भोयणं वा, ओसह - संथार-वत्यादी । / चू- अलब्भमाणे अन्नेसिं साधूणं अकहिज्जंते इमे दोसा [भा. 3119] पारतावमहादुक्खे, मुच्छामुच्छे य किच्छपाणे य । किच्छुरसासे य तहा, समोहए चैव कालगते ॥ चू- परितावण दुविधा - अनागाढागाढा, पासे छप्पयाए गाहाए चेव गहिता ॥ एसु अट्ठसु पदेसु जहासंखं इमं पच्छित्तं [भा. 3120] चौरो लहगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥ चू- जम्हा एते दोसा [भा. 3121] तम्हा आलोएज्जा, संभोइय असति अन्नसंभोए । जइऊण च ओसन्ने, सच्चेव उ लद्धिहाणिधरा ॥ चू- आलोयणं नाम अन्नेसिं आख्यानं, तं च आख्यानं सगच्छे, तेसिमसति अन्नगच्छे संभोतियाणं, तेसिमसति अन्नसंभोतियाणं, तेसिमसति पणगपरिहाणीए जतितुं जाहे मासलहुं पत्तो ताहे ओसन्नाणं कहेंति, जै एवं न करेति तो सच्चेव इहलोइय-परलोइयलद्धिहानीदोसो Page #158 -------------------------------------------------------------------------- ________________ 155 उद्देशक : 10, मूलं-646, [भा. 3121] भवति । "ihara"tti अनाख्यायंतस्येवेत्यर्थः ॥ भवे कारणंजेण अन्नेसिं न कहेजा वि[भा.3122] बितियपदं docce vA, annaggAme va sNbhmegtre| tassa va apatthadavve, जायंते वा अकाल्म्मि॥ चू-ते दो वि चेव जना - एगो गिलाणो एगो पडियरगो । सो पडियरगो अन्नाभावे कस्स कहेउ । अन्नगामे वा अन्ने साहुणो कस्स कहेउ । परिचरगो उदगागणि-हत्थि-सीह-वोहिगादी एतेसिं संभमाणं एगतरं वट्टमाणे अपंपराभूतेसु दिसोदिसं फुडितेसु कस्स साहौ । जं वा दव्वं लब्मति तंगिलाणस्स अपत्थं तेन अन्नेसिं न कहेति, गिलाणो वा अपत्थं दव्वं मग्गति तेन वान कहेति, अन्नेसिं अकाले वा जायंते न साधयति । अहवा - गरहियविगतीतो मग्गति ते य अन्ने अपरिणया ताहे न साधति, मा विप्परिणामिस्संति । एवमादिएहिं कारणेहिं असाहेंतो सुद्धो॥ मू. (647)जे भिक्खू पढमपाउसम्मि गामाणुग्गामंदूइज्जति, दूइज्जतं वा सातिज्ति॥ मू. (648) जे भिक्खू वासावासं पज्जोसवियंसि दूइज्जति, दूइज्जतं वा सातिज्जति ॥ चू- "जे" त्ति निद्देसे, भिक्खू पुव्वण्णितो । पाउसो आसाढो सावणो य दो मासा । तत्थ आसाढो पढमपाउसो भ्न्न्न्न्ति|अह्वा-छ्न्न्ह्ण् उतूणजेन पढमपाउसो वन्निजति तेम पढमपाउसो भ्न्न्न्न्ति|त्त्थ्जोगामान्नुग्गाम्ण्दूइज्ज्ति, अनुपश्चादभावे, दोसु सिसिर-गिम्हेसुरीतिज्जति दूइज्जति, दोसु वा पाएसु रीइज्जति दूइज्जति तस्स चुगुरुण्। आणातिणो य दोसा भवंति । एस सुत्तत्थो । इदानिं निजुत्ति[भा.3123] विहिसुत्ते जो उ गमो, पढमुद्देसम्मि आदिओ सुत्ते । सो चेव निरवसेसो, दसमुद्देसम्मि वासासु ॥ चू-विधिसुत्तेसव्वोचेव आयारो, इह तुविसेसेणआचारांगस्य बितियसुयक्खंधेततियज्झयणं इरिया भण्णति, तस्स वि पढमुद्देसे तस्स वि आदिसुत्तेसु जो विधी भणितो सो चेव निरवसेसो निसीहदसमुद्देसे पढमपाउग्गसुत्ते विधीव्त्त्व्यो। सोयैमो-अब्भुवगतेखलुवासावासे अभिप्पवुढे इमे पाणाअभिसंभूता बहवेबी अहुणाभिन्ना अंतरासे मग्गा बहुपाणा बहुबीया जाव ससंताणगा अनभिक्कंता पंथा नो विन्नाया मग्गा सेवंणच्चानो गामाणुगामंदूतिज्जेज्जा तओ संजयामेव वासावासं उवल्लीजा ॥ तम्मि य पढमपाउसम्म विहरंतस्स इमं पच्छित्तं[भा.3124] वासावासविहारे, चौरो मासा hvNt'nugghaayaa| आणादिणो य दोसा, विराधना स्ण्ज्माताए। चू- वास इति वर्षाकालः, द्वितीयवासग्रहणात् वर्षमाने जो विहरति तस्स चौरो मासा अनुग्घाया भवंति । आणादिणो य दोसा, संजमायविराहणा य भवति । अधवा - वासा इति वर्षाकालः, द्वितीयवासग्रहणात् निवसनं, तस्मिन् यो विहरति । शेषं गतार्थं ॥ इमा संजमविराधना[भा.3125] छक्कायाण विराधन, आवडणं विसम-खाणु-कंटेसु । वुझण अभिहण-रुक्खो-लसावते तेन उवचरते ॥ चू- "छक्कायाण virAdhana''tti अस्य व्याख्या[भा.3126] अक्खुण्णेसु पहेसू, पुढवी उदगं च होति दुविधं तु । उल्लपयावण अगणी, इहरा पणओ हरित कुण्थू॥ Page #159 -------------------------------------------------------------------------- ________________ 156 निशीथ-छेदसूत्रम् -2-10/648 चू-अक्षुण्णा अमर्दिताः पंथानः तेसु विहरंतो पुढवीकायं विराहेति, उदगं च दुविधं - वासुदगंभोमुदगंच विराहेति, उल्लुवहिंजइअगणीएपयोवेति तोअगनिविराहना, यवाग्निस्तत्र वायोः सम्भवः, अप्यावेण्त्स्साय्विराह्न्न्। इहराअपयावेतस्सवा उल्ली समुच्छतितं विराहेति, हरियं च, एवं वणस्सतिविराहणासभवो, कुंथुमादिया य बहू तसा पाणा विराहेति । एसा संजमविराहणा भ्न्निता। इमा आयविराधना - वरिसे उल्लणभया रुक्खस्स अहो ठायति, सीरेण आवडै वडसालमाइएसु, विसमेवा पडै, पाएण वाखाणुए अप्फडै, कंटगेसुवा विज्झति, उदगवाहेण वा वुज्झइ, तिडिभित्त-रुक्ख-विज्जुमाइएसु अभिहण्णइ, उलंतो वा रुक्खमुवल्लिअंतो सावतेन खज्जति, उल्लुवहिणा वा अजीरंते आयविराहण । अवहंतेसु वा पंथेसु तेनगा दुविहा भवंति, अकाले वा विहरंतो उवचरगो त्ति काउंघिप्पइ । इमेहिं कारणेहिं पाउसवासासु रीएज्जा[भा.3127] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । आबाहादीएसुतु, पंचसु त्थान्नेसुरीएजा॥ चू-असिवे उप्पन्ने गच्छेज्ज, परपक्खोमोदरियाए असंथरंतो गच्छति, रायदुढे विराहणभया गच्छति, बोहिग तेनभए हरणभया गच्छति, अन्नत्थ गिलाणो तप्पडियरणट्ठाए गच्छति । "आवाहातिएसु तु" तु शब्दो अवधारणार्थे, एते चेव असिवाती पंचट्ठाणा इत्यर्थः । जत्थ पुणं एवं पढिज्जति- "आबाहातिएसुव" तत्थ आबाहादिता इमे पंचट्ठाणा - 1 आबाहं, 2 दुभिक्खं, 3 भयं, 4 दओधं, 5 परिभवति वा कोति । सरीरवज्जा पीडा आबाहं, दुब्भिक्खभया पुव्वुत्ता, हओधेण वसही गामो वा तत्थ वूढो, दंडमाती पडिणीतो, कोति परिभवणं तालणं वा करेज ॥ [भा.3128] एवं तु पाउसम्मी, भणिया वासासु नवरि चुल्हुगो। तेचेव तत्थ दोसा, बितियपदं तं चिमं चन्नं । / चू-वासासु वि एवं चेव, नवरि चौलहुअंपच्छित्तं । वासासु विहरणे बितियपयं तं चेव । [भा.3129] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । नाणाइतिगस्सट्ठा, वीसुंभण-पेसणेणं वा ॥ चू-पुव्वद्धं पूर्ववत् । इम च अन्नं - नाणाइ पच्छद्धं, नाणातितिगस्सट्ठा गच्छति । तत्थ नाणनिमित्तंअपुव्वं सुयक्खंधं अन्नस्स आयरियस्स अस्थि । सोय भत्तं पच्चखाउकामो भ्ज्ति। नघेप्पति तो वोच्छिज्जति, अतो तदट्ठा गच्छेज्ज । एवंदंसणपभावगाण वि अट्ठा गच्छे । चरित्तट्ठातत्थखेत्तेचरित्तंनसुज्झइइत्थीदोसेहिं, एसणा दोसेहिं, अतोवासासुअन्नंखेत्तं गच्छे । "वीसुंभण" त्ति जीवो सरीरातो सरीरं वा जीवातो वीसुं पृथगभूतं, आचार्यो मृत इत्यर्थः, तम्मि मते गच्छे अन्नो आयरिओ नत्थिअतो ग्च्छ्ति|अः उतिम8 कोइ पडिवजिउक्कामोत्स विसोहकरणट्ठताए गच्छिज्जा । एतदेव पेसणं । अहवा - आयरिएण अन्नतरे उप्पइयकारणे पेसितो, जहा अज्जरक्खियसामिणा गोत्त्त्थामाहिलो॥uktvishessjnyaapnaarthN पुनरुच्यते[भा.3130] AU तेऊ वाऊ, दुब्बलसंकामिते व ओमान्ने। पाणाइ सप्प कुंथू, उट्ठण तह thNddilss'stii॥ चू-आउक्काएण वा वसही प्लाविता, थंडिलाणि वा गामो वाहडो, अगनिक्काएण वा वसही Page #160 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 648, [भा. 3130] 157 दड्ढा गामो वा, वातेन वा वसधी भग्गा, "दुब्बल" त्ति वासेण तम्मिमाणा दुब्बला वसही जाता, सा पडिउकामा संकामित "त्ति सो गामो अन्नस्स पडिनीयस्स दिन्नो । अहवा - ते वत्थव्वा अन्नत्थ संकामिया तम्मि य गामे अन्ने आवसिता । "omANe"tti इंदमहादिएसु तत्थ पंडरंगादतो आगता, तेहिं ओमाणं जातं, उभिज्ज-बीय- सावएहि य वसधी संसत्ता, आदिसद्दातो मक्कोडग उधेइमादी दट्ठव्वा, सप्पो वा वसहीए ठितो, अनुद्धरिकुंथूहिं वा वसही संसत्ता, गामो वा उट्ठितो, वियारभूमिनिसिहियस्स वा असइ । / एवमादि होज वाघाउ त्ति ताहे इमं वहिपुव्वं चेव करेंति [ भा. 3131] मूलग्गामे तिन्नि u, पडिवसभेसु वि य तिन्नि वसधीओ । ठायंते पडिलेहा, वियारवाघायमायट्ठा ॥ चू- मूलग्गामो जत्थ साधवो ठिता तम्मि गामे तिन्नि वसहीओ गिण्हंति, भिक्खायरियगामादि पडिवसभा भण्णंति, तेसु वि पत्तेयं तिन्नि तिन्नि वसहीओ पडिलेहेंति । स्यात्- किमर्थं ? जति मूलग्गामे वियारभूमिए वसहीए वाघातो भवति तो तेसु पडिवसभेसु ठायतीत्यर्थः ॥ आउक्कायादि वाघाते उप्पन्ने इमा जयणाविधी [भा. 3132] उदगागणिवातादिसु, अन्नस्स' सती य थंभणुद्दवणा । संकामितम्मि भयणा, उट्ठण थंडिल्ल अन्नत्थ ॥ चू- उदगेण अगणीए वातेन अहिणा वा वसहीए वाघाते उंप्पन्ने अन्नवसहीए ठायंति । असति अन्नवसहीए विज्जाए उदगादिया थंभिज्जति । उद्दवणं नाम विज्जाए सप्पो अन्यत्र नीयते इत्यर्थः, संक्रामणे भयणा-जति भद्दगो गामसामी लोगो वा तो अच्छंति, पंतेसु गच्छंति, उट्ठितै गामे, थंडिलस्स असतीए अन्नं गामं गच्छंति । / ओमाणे इमा जयणा [भा. 3133] इंदमहादीसु समागएसु परतित्थिएसु य जतंति । पडिवसभेसु सखेत्ते, दुब्बलसेज्जायए धूणं । / चू- इंदमहादिएसु समागतेसु बहुसु परतित्थिएसु, सखेत्ते पडिवसभेसु जतंति अंतरपल्लीसु य, तेसु वि असंथरंता गच्छंति । दुब्बलसेज्जाए पुणं थूणं दलयंति, जं वा दुब्बलं तं करेति ॥ वसहिपमज्जणे इमो विधी [ भा. 3134] दोन्नि उ पमज्जणाओ, उदुम्भि वासासु ततियमज्झण्णे । सहि बहुसो पमज्जति, अतिसंघट्टं तहिं गच्छे ॥ चू- अससत्ता वि उडुबद्धे दो वारा वसही पमजिज्जति - पुव्वण्हे अवरण्हे य । वासासु तिन्नि वारा, सा य सज्झण्हे तैय वारा भवति । उडुबद्धे वासासु वा कुंथुमादिएहिं पाणेहिं संसत्ते जहाभिहियप्पमाणातो ऐरित्तपमजणार बहुसो वि पमज्जिज्जति । अतिसंघट्टणेण वा पाणिणं अन्नं गामं गच्छे । [भा. 3135 ] एएहिं कारणेहिं, एग-दुगंतर- तिगंतं वा वि । कममाणो खेत्तं, पुट्ठो वि जतो na'tikkamati ॥ चू- एवमादिकारमेहिं एगगामंतरं तिग्गामंतरं बहुगामंतरं वा संकमंतो अन्नं खेत्तं पुट्ठो वि दोसेहिं "जतो "त्ति यत्नेन आज्ञा मेरं च नातिक्रामतीत्यर्थः । अहवा - "जतो "त्ति यतो नातिक्रमति ततः गच्छतीत्यर्थः ॥ पंथं पडुच्च इमा जयणा Page #161 -------------------------------------------------------------------------- ________________ 158 निशीथ-छेदसूत्रम् -2-10/648 [भा. 3136] उत्तण-ससावयाणि य, गंभीराणि य जलाणि वज्रेत्ता । तलियारहिता दिवसं, अब्भासतरे च जे खेत्ते ॥ - उद्धत्तणा उत्तणा दीर्घा तिणा जम्मि पंथे तेन न गच्छे, सीहवग्घादिएहिं ससावयाणि य तणाणि य जम्मि पंथे । अहवा - मगरादिएहिं ससावगा जला जम्मि पंथे, गंभीरा अत्थाघा जला जम्मि पंथे, एते पंथे वज्रेतो गच्छति । तलियारहिया अनुवाहणा, तं पि दिवसतो गच्छति न रात्रौ, जं च अब्भासतरं खेत्तं तं गच्छति ॥ मू. (649) जे भिक्खू पज्जीवसणाए न पज्जोसवेइ, न पज्जीवसेंतं वा सातिज्जति । / मू. (650) जे भिक्खू अपज्जोसवणाए पज्जोसवेति, पज्जोसवेंतं वा सातिज्जति ॥ चू- दो सुत्ता जुगवं वञ्चंति । इमो सुत्तत्थो [भा. 3137] पज्जोसवणाकाले, पत्ते जे भिक्खु नोसवेज्जाहि । अप्पत्तमतीते वा, सो पावति आणमादीणि । / चू-जे भिक्खू पज्जोसवणाकाले पत्ते न पज्जीवसति । "अपज्जोसवणाए "त्ति अपत्ते समतीते वा जो पज्जोसवति तस्स आणादिया दोसा चउगुरुं पच्छित्तं । / एस सुत्तत्थो । इमा जिज्जुत्ती[भा. 3138 ] पज्जोसवणाए अक्खराइ होंति उ इमाई गोण्णाई । परियायवत्थवणा, पज्जोसवणा य पागइता ॥ [भा. 3139] परिवसणा पजुसणा, पजोसवणा य वासवासो य । पढमसमोसरणं ति य ठवणा जेट्ठोग्गहेगट्ठा ॥ चू- "पज्जोसवण "त्ति एतेसिं अक्खराणि इमाणि एगट्टिताणि गोण्णनामाणि अट्ठ भवंति । तं जहा परियायवत्थवणा, पजोसवणा य, परिवसणा, पज्जुसणा, वासावासो, पढमसमोसरणं, ठवणा, जेट्टोग्गहोत्ति, एते एगट्ठिता । 1. एतेसिं इमो अत्थो - जम्हा पज्जोसवणादिवसे पव्वज्जापरियागो व्यपदिश्यते - व्यवस्थाप्यते संखा - "एत्तिया वरिसा मम उवट्ठावियस्स" त्ति तम्हा परियायवत्थवणा भण्णति । 2 जम्हा उदुबद्धिया दव्व-खेत्त काल भावा पज्जाया, एत्थ परि समंता ओसविनंति - परित्यजन्तीत्यर्थः, अन्ने य दव्वादिया वरिसकाल-पायोग्गा घेत्तुं आयरिज्जति तम्हा पज्जोसवणा भण्णति । "पागय" त्ति सव्वलोगपसिद्धेण पागतभिधाणेण पज्जोसवणा भण्णति । 3 जम्हा एगखेत्ते चत्तारि मासा परिवसंतीति तम्हा परिवसणा भण्णति । 4 उदुबद्धियावाससमीवातो जम्हा पगरिसेण ओसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पजुस्सणा भण्णति । पज्जोसवणा इति गतार्थः । 5 वर्ष इति वर्षाकालः, तस्मिन् वासः वासावासः । 6 प्रथमं आद्यं बहूण समवातो समोसरणं । ते य दो समोसरणा- एगं वासासु, बितियं उदुबद्धे । जतो पज्जोसवणातो वरिसं आढप्पति अतो पढमं समोसरणं भण्णति । 7 वासकप्पातो जम्हा अन्न वासकप्पमेरा ठविज्जति तम्हा ठवणा भण्णति । 8 जम्हा उदबद्ध एक्कं मासं खेत्तोग्गहो भवति वासावासासु चत्तारि मासा, तम्हा उदुबद्धियाओ वासे उग्गहो जेट्ठो भवति । एषा व्यंजनतो नानात्वं, नन्यर्थतः । / एतेसिं एगट्ठियाणं एगं ठवणापदं परिगृह्यते तम्मि निक्खित्ते सव्वे निक्खित्ता भवंति [भा. 3140] ठवणाए निक्खेवो, छक्को दव्वं च दव्वनिक्खेवे । खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ ॥ Page #162 -------------------------------------------------------------------------- ________________ उद्देश : 10, मूलं - 650, [भा. 3140] 159 चू-ठवणाए छव्विहो निक्खेवो तं जहा - नामठवणा ठवणठवणा दव्वठवणा खेत्तठवणा कालठवणा भावठवणा । नाम-ट्ठवण-ठवणातो गयाओ । दव्वट्ठवणा दुविधा आगमतो नो आगमतो य । आगमतो जाणए अनुवउत्ते । नो आगमतो तिविधा - तं जहा जाणगसरीरट्ठवणा भवियसरीरट्ठवणा जाणगसरीरभवियसरीरवतिरित्ता । / वतिरित्ता दव्वट्ठवणा इमा[ भा. 3141] ओदइयादीयाणं, भावाणं जो जहिं भवे ठवणा । भावेन जेण य पुणो, ठवेज्ज ते भावठवणा तु ॥ चू- '"दव्वं च दव्वनिक्खेवो" दव्वपरिमाणेन स्थाप्यमाना दव्वट्ठवणा भण्णति, च सद्दोऽनुकरिसणे, किं अनुकरिसयति ? भण्यते - इमं दव्वं वा निक्खिप्पमाणं, दव्वस्स वा जो निक्खेवो साठवणा भण्णति । / [भा. 3142] सामित्ते करणम्मि य, अहिकरणे चेव होंति छब्भेया । एगत्त-पुहुत्तेहिं, दव्वे खेत्ते य भावे य ॥ चू-सामित्ते पडिवसभगामस्स अंतरपल्लियाए य, करणे खेत्तेण एगत्त- बहुमित्ते दव्वस्स ठवणा दव्वाण वा ठवणा दव्वठवणा । तत्थ दव्वस्स ठवणा जहा कोइ साहू एगसंथाराभिग्गहणं ठवेति - गृण्हातीत्यर्थः । दव्वाण ठवणा जहा - संथारगतिगपडोआरग्गहणाभिग्गहणं आत्मनि ठवेति । करणे जहा दव्वेण ठवणा, दव्वेहिं वा ठवणा । तत्थ दव्वेण आयंबिलदव्वेण चाउम्मासं जाति । दव्वेहिं कूरकुसणेहिं वा चाउम्मासं जावेति । अहवा - चउसु मासेसु एक्कं आयंबिलं पारेत्ता सेसकालं अभत्तङ्कं करेति, एवमात्मानं स्थापयतीत्यर्थः । दव्वेहिं दोहिं आयंबिलेहिं चाउम्मासं जावेति । अधिकरणे दव्वे ठवणा, दव्वेसु वा ठवणा । तत्थ दव्वे जहा एगंगिए फलहिए मए सुवियव्वं, दव्वेसु अनेगंगिए संथारए मए सुवियव्वंति एवं छब्भेया । एगत्त-पुहत्तेहिं दव्वे भणिता । इदानिं खेत्तठवणा "खेत्तं तु जम्मि खेत्ते' त्ति । क्षेत्रं यत् परिभोगेन परित्यागेन वा स्थाप्यते, जम्मि वा खेत्ते ठवणा ठविज्जति सा खेत्तठवणा । साय सामित्तकरण अधिकरणेहिं एगत्त-पुहुत्तेहिं छब्या भाणियव्वा । इदानिं कालठवणा - "काले कालो जहिं जो u" त्ति । काले कालो एतेसु जहासंखं इमे पदा जाह जो u", काले जहिं ठवणा ठविज्जति, कालो वा जो उठविजति सा कालठवणा । अद्ध इति कालो तत्थ वि सामत्तकरण अधिकरणेहिं एगत्त-पुहुत्तेहिं छब्भेया भवंति । भावे छब्भेया । सामित्ते खेत्तस्स एगगामस्स परिभोगो, खेत्ताणं सीमातीणं मूलगामस्स पडिवसभगामस्स अंतरपल्लि याए य । करणे खेत्तेण एगत्ते पहुत्तेण, एत्थ न किं चि संभवति । अधिकरणे - एगत्तं परं अद्धजोयणेमेराए गंतु पाडयत्तए, पुहत्ते कारणे दुगादी अद्धजोयणे गंतुं पडियत्तए । कालस्स ठवणा उदुबद्धे जा मेरा सा वज्जिज्जति स्थ्पायतेत्यर्थः । कालाणं चउण्हं मासाणं ठवणा ठविज्जति, आचरणत्वेनेत्यर्थः । कालेण आसाढपुण्णिमाकालेणं ठायति । कालेहिं बहूहिं पंचाहेहिं गतेहिं ठायंति । कालम्मि पाउसे ठायंति । कालेसु कारणे आसाढपुण्णिमातो सवीसैमासदिवसेसु गतेसु ठायंति । भावस्सोदतियस्स ठवणा, भावाणं कोह- माण- माया लोभातीणं । अहवा - नानमादीणं गहणं । अहवा-खाइमं भावं संकामंतस्स सेसाणं भावाणं परिवज्जणं भवति । भावेण निजता घखेत्ते ठायंति नो अडंति । भावेहिं संगह उवग्गह- निज्जरनिमित्तं वा नो Page #163 -------------------------------------------------------------------------- ________________ 160 निशीथ-छेदसूत्रम् -2-10/650 अडति । भावम्मि खयोवसमिए खत्तिए वा ठवणा भवति । भावेसु नत्थि ठवणा । अहवा - खओवसमिए भावेसुद्धातो भावातो सुद्धतरंभावसंकमंतस्स भावेसुठवणा भवति । एवंदव्वातिठवणा समासेणभणिता । इदानिएते चेव वित्थारेण भणीहामि । ttthpddhmNkaaltthvnnNbhnnaami| किं कारणं? जेण एयं सुत्तं कालठवणाए गतं । एत्थ भणति[भा.3143] कालो समयादीयो, पगयंकालम्मितं pruuvessN। निक्खमणे य पवेसे, पाउस-सरए य्वोच्छामि॥ चू-कलनं कालः, कालेज्जतीति वा कालः, कालसमूहो वा कालः, सो य समयादी, समयो पट्टसाडियाफाडणादिटुंतेनं सुत्ताएसेणं परवेयव्यो । आतिग्गहणातो आवलिया मुहत्तो पक्खो मासो उदू अयनं संवच्छरो जुगंएवमाइ एत्थ जं "पगयं" ति-अधिकार समयेन सिद्धतेन तमहं प्रूवेस्स्। उदुबद्धियमासकप्पखेत्तातो पाउसे निक्खमणं, वासाखेत्ते य पाउसे चेव प्वेस्ण्वोच्छ्ण्। वासाखेत्तातोसरए निक्खमणं, उदुबद्धियखेते पवेसं सरएचेव वोच्छामि |अह्वा-स्रे निग्गमणं पाउसे पवेस वोच्छामीत्यर्थः । / [भा.3144] ऊनातिरित्तमासे, अट्ठविहरिऊण गिम्ह्-हेम्ण्ते। एगाहं पंचाहं, मासंचजहा स्माहीए॥ चू-चत्तारि हेमंतिया मासा, चत्तारि गिम्हिया मासा, एते अट्ठ ऊनातिरित्ता वा विह्रिता। कहं विहरित्ता? भण्णति-पडिमापडिवन्नणंएगाहो । अहालदियाणं पंचाहो । जिनकप्पियाण सुद्धपरिहारियाण थेराणय मासो। जस्स जहानाण-दंसण-चरित्तसमाही भवति सोतहा विहरित्ता वासाखेत्तं उवेति । / कहं पुण ऊनातिरित्ता वा उदुबद्धिया मासा भवंति? तत्थ UNA[भा.3145] काऊण मासकप्पं, तत्थेव उवागयाण UNA u। चिक्खल्लवासरोहेण वा बितीए ठिता नूनं ॥ चू-जत्थ खेत्ते आसाढमासकप्पो कते तत्थेव खेत्ते वासावासत्तेण उवगया, एवं UNA अट्ठ मासा । आसाढमासे अनिर्गच्छता सप्तं विहरणकाला भवंतीत्यर्थः । अधवा - इमेहिं पगारेहिं UNA अट्ठ मासा हवेज-सचिक्खल्ला पंथा, वासंवा अज्ज विनोवरमते, नयरं वा रोहितं, बाहिं वा असिवादि कारणा, तेन मग्गसिरे सव्वे ठिया, अतो पोसादिया आसाढता सत्त विरहणकाल भवंति ॥ इदानं जहा अतिरित्ता अट्ठ मासा विहारो तहा भण्णति[भा.3146] वासाखेत्तालंभे, अद्धान्नादीसुप्त्त्म्हिगातु। साधग-वाघातेन व, अप्पडिकमितुं jati vyNti॥ cU-आसाढे सुद्धवासावासपाउग्गं खेत्तं मग्गतेहिं न लद्धं ताव जाव आसाढचाउम्मासातो परतोसवीसतिरातेमासे अतिक्तेलद्धं, ताहेभद्दवयाजोण्हस्सपंचमीएपजोसवंति, एवं नवमासा सवीसतिराता विहरणकालो दिट्ठो, एवं अतिरित्ता अट्ठ मासा । अहवा - साहू अद्धाणपडिवण्णा सत्थवसेणं आसाढचाउम्मासातो परेण पंचाहेण वा दसाहेण वा पक्खेण वा कत्तियचाउम्मासिय आरतो चेव निग्गया । अहवा - आयरियाणं कत्तियपोण्णिमाए परतो वा साहगं नक्खत्तं न भवति, अन्नं वा रोहगादिकं वि, एस वाघाय जाणिऊण कत्तियचाउम्मासियं अपडिक्कमियं जया वयंति तता अतिरित्ता अट्ठ-मासा bhvNti॥ Page #164 -------------------------------------------------------------------------- ________________ uddezaka : 10, मूलं - 650, [ भा. 3146 ] "एगाहं पंचाहं मासं च जहा समाहीए " अस्य व्याख्या[भा. 3147] पडिमापडिवण्णाणं, एगाहो पंच hota'hAlaMde । जिन - सुद्धाणं मासो, निक्कारणतो य थेराणं । / च-'"जिन" त्ति जिन्क्प्पिया। "सुद्धाणं" त्ति सुद्धपरिहारियाणं, एतेसिं मासकप्पविहारो । निव्वाघायंकारणाभावे । / वाघाते पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति[भा. 3148] ऊणातिरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरेसु अट्ठ रियितुं, नियमा चत्तारि अच्छंति ॥ चू- एवं ऊणातिरित्ता थेराणं अट्ठ मासा नाय्व्वा। इतरे नाम पडिमापडिवण्णा आहालंदिया विसुद्धपरिहारिया जिनकप्पिया य जहाविहारेण अट्ठ रीइतुं वासारत्तिया चौरो मासा सव्वे नियमा अच्छंति ॥ वासावासे कम्मि खेत्ते कम्मि काले पविसियव्वं अतो भण्णति [ भा. 3149] आसाढपुण्णिमाए, वासावासासु होइ ठायव्वं । मग्गसिरबहुलदसमी तो जाव एक्कम्मि खेत्तम्मि ॥ 161 चू- "ठायव्वं "त्ति उस्सग्गेण पज्जोसवेयव्वं, अहवा- प्रवेष्टव्यं तम्मि पविट्ठा उस्सग्गेण कत्तियपुण्णिमं जाव अच्छंति । अववादेण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अच्छंति । दसरायग्गहणातो अववातो दसितो - अन्ने वि दो दसराता अच्छेज्जा । अववातेन मागंसिरमासं तत्रैवास्ते इत्यर्थः ॥ कहं पुण वासापाउग्गं खेत्तं पविसंति ? इमेण विहिणाबाहिट्टिया वसभेहिं, खेत्त गाहेत्तु वासपाउग्गं । कप्पं कत्तु ठवणा, सावणबहुलस्स पंचाहे ॥ [भा. 3150 ] चू-बाहिट्ठियत्ति जत्थ आसाढमासकप्पो कतो, अन्नत्थ वा आसन्ने ठिता वाससामायारीखेत्तं वसभेहिं गार्हति - भावयंतीत्यर्थः । आसाढपुण्णिमाए पविट्ठा पडिवयाओ आरम्भ पंचदिणाई संथारग तण- डगल-च्छार-मल्लादीयं गेण्हंति । तम्मि चेव पनग रातीए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसामायारिं ठवेंति । [भा. 3151] एत्थ उ अनभिग्गहियं, वीसति राई सवीसतिं मासं । तेन परमभिग्गहियं, गिहिणातं कत्तिओ जाव । / चू- "एत्थं "त्ति एत्थ आसाढपुण्णिमाए सावणबहलपंचमीए वासपज्जोसविए वि अप्पणो अनभिग्गहियं । अहवा - जति गिहत्था पुच्छंति - "अज्जो तुब्मे एत्त वरिसाकालं ठिया अह न ठिया ?", एवं पुच्छिएहिं "अनभिग्गहियं "त्ति संदिग्धं वक्तव्यं, इह अन्यत्र वाद्यापि निश्चयोन भवतीत्यर्थः । एवं संदिग्धं कियत्कालं वक्तव्यं ? उच्यते-वीसतिरायं, सवीसतिरायं मासं । जति अभिवड्डियवरिसं तो वीसतिरातं जावं अनभिग्गहियं । अह चंदवरिसं तो सवीसतिरायं मासं जाव अनभिग्गहियंभवति । "तेनं त्ति तत्कालात् परतः अप्पणो, अभिरामुख्येन गृहीतं अभिगृहीतं, इह व्यवस्थिति इति, गिहीण य पुच्छंताण कर्हेति - "इह ठितामो वरिसाकालं" ति । किं पुन कारणं वीसतिराते सवीसतिराते वा मासे वागते अप्पणो अभिग्गहियं गिहिणातं वा कहेति, आरतो न कहेंति ? उच्यते 16 11 Page #165 -------------------------------------------------------------------------- ________________ 162 निशीथ-छेदसूत्रम् -2-10/650 [भा.3152] असिवाइकारणेहिं, अहवन वासं न सुटु आरद्धं । अहिवड्डियम्मि वीसा, इय्रेसुस्वीस्तीमासो॥ घू-कयाइअसिवंभवे, आदिग्गहणातोरायदुट्ठाइ, वासावासंनसुटुआरद्धं वासितुं, एवमादीहिं कारणेहिंजइअच्छंतितोआणातिता दोसा |अः गच्छति तो गिहत्था भणंति-एतेसव्वण्णुपुत्तगा न किंचिजाणंति, मुसावायंच भास्ण्ति। "ThitAmo"tti भणित्ताजेण निग्गता लोगो वा भणेजसाहू एत्थं वरिसारत्तंठिताअवस्संवासंभविस्सति, ततोधनं विक्किणंति, लोगोघरातीणि छादेति, हलादिकम्माणि वा संठवेति । अभिग्गहिते गिहिणाते य आरतो कए जम्हा एवमादिया अधिकरणदोसा तम्हा अभिवड्डियवरिसे वीसतिराते गते गिहिणातं करेंति, तिसु चंदवरिसे सवीसतिराते मासे गते गिहिणातं क्रेण्ति। जत्थ अधिकमासो पडति वरिसे तं अभिवड्डियवरिसंभण्णति । जत्थ न पडति तं cNdvrisN। soya अधिमासगोजुगस्स अते मज्झेवा भवति । जति अंते to niyamA doAsADhA bhvNti| aha majjhe to do पोसा । सीसो पुच्छति - "कम्हा अभिवड्डियवरिसे वीसतिरातं, चंदवरिसे सवीसतिमासो?" / उच्यते - जम्हा अभिवड्डियवरिसे गिम्हे चेव सो मासो अतिकतो तम्हा वीसदिणा अनभिग्गहियंतंकीरति, इयरेसु तीसुचंदवरिसेसु सवीसतिमासा इत्यर्थः ॥ [भा.3153] एत्थ उ पणगं पणगं, कारणियं जाव स्वीस्तीमासो। सुद्धदसमीठियाणव, आसाढी पुन्न्न्निमोस्व्न्ना॥ चू-एत्थ उआसाढे पुण्णिमाएठियाडगलादीयंगेण्हंति, पजोसवणकप्पंच कहेंतिपंचदिणा, ततो सावणबहुलपंचमीए पज्जोसवेति । खेत्ताभावे कारणे पणगे संवुड्ढे दसमीए पज्जोसवेंति, एवं पन्नरसीए । एवं पनगवुड्डी ताव कजति-जाव-सवीसतिमासो पुण्णो सो य सवीसतिमासो च भ्द्द्व्य्सुद्ध्प्ण्च्मीएयुज्ति|अः आसाढसुद्धदसमीए-वासाखेत्तं पविठ्ठा |अह्वा-ज्त्थ् आसाढमासकप्पोकओतंवासपाउग्गंखेत्तं, अनंच नस्थिवासपाउग्गंताहे त्त्थेव्प्न्य्जोस्वेण्ति|वास्ण्च् गाढं अनुवरयं आढत्तं, ताहे तत्थेव पज्जोवसेंति । एक्कारसीओ आढवेउं डगलादीतं गेण्हंति, पज्जोसवणाकप्पंकहेंति, taaheaasaaddhpunnnnimaaepjosveti| esa ussggo|seskaalNpjosveNtaannN अववातो । अववाते वि सवीसतिरातमासाती परेण अतिकमेउं न वद्दति । सवीसतिराते मासे पुण्णेजति वासखेत न लब्भतितोरुक्खहेट्ठाविपजोसवेयव्वं |त्ण्च् पुण्णिमाएपंचमीए दसमीए एवमादिपव्वेसुपज्जोसवेयव्वं नो अपुव्वेसु। सीसो पुच्छति "इदानि कहं चउत्थीए-अपव्वे पजोसविज्जति?" आयरिओ भणति- "कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया । कहं ? भण्णते कारणं-कालगायरिओ विहरंतो "उज्जेणि" ग्तो|त्त्थ् वासावासं त्थिओ। तत्थ नगरीए "बलमितो" राया। तस्स कणिट्ठोभाया 'भानुमित्तो' जुवाराया|तेसिण् भगिनी 'भानुसिरी' नाम्। तिसे पुत्तो 'बलभाणू' नाम । सो पगितिभद्दविणीययाए साहू पञ्जुवासति । आयरिएहिं से धम्मो कहितो - पडिबद्धो पव्वाविओ य तेहि य बलमित्त-भानुमित्तेहिं रुडेहिं कालगन्जो पजोसविते निव्विसतो क्तो। केति आयरिया भणंति - जहा बलमित्त-भानुमित्ता कालगायरियाणं भागिणेजा भ्व्ण्ति। "माउलो" त्ति काउं महंतं आयरं करेंति, अब्भुट्ठाणादियं । तं च पुरोहियस्सं अप्पत्तिय, भणाति Page #166 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 650, [भा. 3153 ] य एस सुद्दपासंडो, वेतादिबाहिरो, रन्नो अग्गतो पुणो पुणो उल्लावेंतो आयरिएण निप्पिट्टप्पसिणवागरणो कतो । ताहे सो पुरोहितो आयरियस्स पट्टो रायाणं अनुलोमेहिं विप्परिणामेति । एते रिसितो महानुभावा, एते जेण पहेणं यच्छंति तेन पहेणं जति रन्नो जनो गच्छति पताणि वा अक्क मै तो असं भवति, तम्हा विसज्जेहि, ताहे विसज्जिता । अन्ने भणंति - रन्ना उवाएण विसज्जिता । कहं ? सव्वम्मि नगरे किल रन्न अणेसणा कराविता, ताहे से निग्गता । एवमादियाण करणाण अन्नतमेण निग्गता विहरंता "पतिद्वाणं" नगरं तेन पट्ठिता । पतिट्ठाणसमणसंघस्स य अजकालगेहिं संदिट्टं - जावाहं आगच्छामि ताव तुब्मेहिं नो पज्जोसक्यिव्वं । तत्थ य 'सायवाहणो' राया सावतो, सोय कालगजं एंतं सौं निग्गतो अभिमुहो समणसंघो य, महाविभूईए पविट्ठो कालगज्जो । पविट्ठेहिं य भणियं - "भद्दवयसुद्ध पंचमीए पज्जोसविज्जति", समणसंघेण पडिवण्णं । ताहे रन्ना भणियंतद्दिवसं मम लोयानुवत्तीए इंदो अनुजाएयव्वो होहीति, साहूचेतिते न पज्जुवासेस्सं, तो छडीए पोसवणा कज्जौ । ताहे रन्ना भणियं - अनागयं चउत्थीए पज्जोसचिज्जति । आयरिएण भणियंएवं भवौ । ताहे चउत्थीए पज्जोसवियं । एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिता । सच्चेवाणुमता सव्वसाधूणं । रन्ना अंतेपुरियाओ भणिता तुब्भे अमावासाए उववासं काउं पडिवयाए सव्वखज्जभोजविहीहिं साधूउत्तरपारणए पडिलाभेत्ता पारेह, पज्जोवसणाए अट्ठमंति काउं पडिवयाए उत्तरपारणयं भवति, तं च सव्वलोगेण वि कयं, ततो पभिति 'मरहट्ठविसए' "समणपूय" त्ति छणो पवत्तो ॥ इदानिं पंचगपरिहाणिमधिकृत्य कालावग्रहोच्यते - - 163 [ भा. 3154] इय सत्तरी जहन्ना, असति नौती दसुत्तरसयं च । जति वासति मग्गसिरे, दसरायं तिन्नि उक्कोसा । [ भा. 3155 ] पन्नासा पाडिज्जति, चउण्ह मासाण मज्झओ । ततो उ सत्तरी होइ, जहन्नो वासुवग्गहो । चू- इय इति उपप्रदर्शने, जे आसाढचाउम्मासियातो सवीसतिमासे गते पज्जोसवेंति तेसिं सत्तरि दिवसा जहन्नो वासकालोग्गहो भवति । कहं सत्तरी ? चउण्हं माणं वीसुत्तरं दिवससयं - भवति सवीसतिमासो पन्नासं दिवसा, ते वीसुत्तरसयमज्झाओ सोहिया, सेसा सत्तरी । जे भद्दवयबहुलदसमीए पज्जोसवेंति तेसि असीतिदिवसा मज्झिमो वासकालोग्गहो भवति । जे सावणपुण्णिमाएपज्जोसविंति तेसिं णौतिं चैव दिवसा मज्झिमो चेव वासकालोग्गहो भवति । जे सावण बहुलदसमीए पज्जोसवेंति तेसिं दसुत्तरं दिवससयं मज्झिमो चैव वासकालोग्गहो भवति । आसाढपुणिमा जोसविंति तेसिं वीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति । सेसंतरेसु दिवसपमाणंवत्तव्वं |एव्मादिप्गारेहिण् वरिसारत्तं एगखेत्ते अच्छित्ता कत्तियचाउम्मासियपडिवयाए अवस्सं निग्गंतव्वं । अह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अववातेन एक्कं उक्कोसेणं तिन्निवा - दस राया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासीयावदित्यर्थः । मग्गसिरपुण्णिमाए जं परतो जति वि चिक्खल्ला पंथा वासं वा गाढं अनुवरयं वासति जति विप्लवंतेहिं तहावि अवस्सं निग्गंतव्वं । अह न निग्गच्छंति तो चुगुरुगा। एवं पंचमासितो जेट्टोग्गहो जातो ॥ [भा. 3156 ] काउण मासकप्पं, तत्थेव ठियाण तीतमग्गसिरे । Page #167 -------------------------------------------------------------------------- ________________ 164 निशीथ-छेदसूत्रम् -2-10/650 सालंबणाण छम्मासिओ उ जेट्ठोग्गहो भणितो ॥ चू- जम्मि खेत्ते कतो आसाढमासकप्पो, तं च वासावासपाउग्गं खेत्तं, अन्नम्मि अलद्धे वासपाउग्गे खेत्ते जत्थ आसाढमासकप्पो कतो तत्थेव वासावासं ठिता, तीसे वासावासे चिक्खल्लाइएहिं कारणेहिं तत्थेव मग्गसिरं ठिता, एवं सालंबणाण कारणे अववातेन छम्मासितो जेट्टेग्गहो भवतीत्यर्थः ॥ [भा. 3157] जै अत्थि पयविहारो, चौपडिवयम्मि होइ निग्गमणं । अहवा वि अनिंतस्स, आरोवणा पुव्वनिद्दिट्ठा ॥ चू- वासाखेत्ते निव्विग्घेण चौरो मासा अच्छिउं कत्तियचाउम्मासं पडिक्कमिउं मग्गसिरबहुलपडिवयाए निग्गंतव्वं एस चेव चउपाडिवओ । चउपाडिवए अनिंताणं चौलहुगा पच्छित्तं । अहवा - अमिंताण । अविसद्दातो एसेव चौलहु सवित्थारो जहा पुव्वं वण्णिओ नितीयसुत्तें संभोगसुते वा तहा दायव्वो । चउपाडिवए अप्पत्ते अतिक्कंते वा णिते कारणे निद्दोसा । तत्थ अपत्ते इमे कारणा [भा. 3158] राया कुंथू सप्पे, अगणिगिलाणे य थंडिलस्स' सती । एहिं कारणेहिं, अप्पत्ते होइ निग्गमाणं ॥ चू-राया दुट्ठो, सप्पो वा वसहिं पविट्ठो, कुंथूहि वा वसही संसत्ता, अगणिणा वा वसही दड्ढा, गिलाणस्स पडिचरणट्टा, गिलाणस्स वा ओसहहेउं, थंडिलस्स वा असतीते, एतेहिंकारणेहिं अप्पत्ते चउपाडिवए निग्गमणं भवति ॥ अहवा इमे कारणा [ भा. 3159 ] काइयभूमी संधारए य संसत्तं दुल्लभे भिक्खे। एहिं कारणेहिं, अप्पत्ते होति निग्गमणं ॥ - काइयभूमी संसत्ता, संथारगा वा संसत्ता, दुल्लभं वा भिक्खं जातं, आयपरसमुत्थेहिं वा दोसेहिं मोहोदओ जाओ, असिवं वा उप्पन्नं, एतेहिं कारणेहिं अप्पत्ते निग्गमणं भवति ॥ चउप्पाडिवए ऐक्कंते निग्गमो इमेहिं कारणेहिं [भा. 3160] वासं न उवरमती, पंथा दुग्गमा सचिक्खिला । एएहिं कारणेहिं, ऐक्कंते होइ निग्गमणं ॥ चू-ऐक्कंते वासाकाले वासं नोवरमै, पंथो वा दुग्गमो, ऐजलेण सचिक्खल्लोय, एवमाइएहिं कारणेहिं चउपाडिवए ऐक्कंते निग्गमणं न भवति ॥ अहवा - इमे कारणा [ भा. 3161] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । एतेहिं कारणेहिं, ऐक्कंते hoya'niggamaNaM // * - बाहिं असिवं ओमं वा, बाहिं वा रायदुट्टं, बोहिगादिभयं वा आगाढं, आगाढकारणेण वा न निग्गच्छति । एतेहिं कारणेहिं चउपाडिवए अतिक्कंते अनिग्गमणं भवति । एसा कालठवणा । इदानिं खेत्तठवणा [भा. 3162] उभओ वि अद्धजोयण, अद्धकोसं च तं हवति खेत्तं । होति सकोसं जोयण, मोत्तूणं कारणज्जाए ॥ चू- "उभओ" त्ति पुव्वावरेण, दक्खिणुत्तरेण वा । अहवा - उभओ त्ति सव्वओ समंता । Page #168 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-650, [भा. 3162] 165 अद्धजोयणं सह अद्धकोसेण एगदिसाए खेत्तपमाणं भवति । उभयतो वि मेलितं गतागतेन वा सकोसजोयणं भवति । अववायकारणं मोत्तूण एरिसं उस्सग्गेण खेत्तं भवै । तं वासासु एरिसं खेत्तठवणं ठवेइ-क्षेत्रावग्रहं गृहातीत्यर्थः । / सो य खेत्तावग्गहो संववहारं पडुच्च छद्दिसि भवति |जो भण्णति[भा.3163] उड्डमहे तिरियम्मिय, सक्कोसंहवति सव्वतो खेत्तं । इंदपदमादिएसू, छद्दिसि सेसेसुचौ प्ण्च्॥ चू-उर्दु, अहो, पुव्वादीयाओयतिरियदिसासोचउरो, एतासुछसुदिसासु गिरिमज्झट्ठिताण सव्वतो समंता सकोसंजोयणं खेत्तं भवति |त्ण् च इंदपयपव्वते छद्दिसिं संभवति । इंदपयपव्वतो -gyggpvvtobhnnnnti|tss उवरिंगामो, अधेविगामो, मज्झिमसेढीए विगामो|म्ज्झिम्सेद्धी ठिताण य चउद्दिसं पि गामो, एवं छदिसिं पिगामाण संभवो भवति । आतिग्गहणातो अन्नो वि जो एरिसो पव्वतो भवति तस्स वि छद्दिसाओ संभवति । सेसेसु पव्वतेसु चउदिसं पंचदिसं वा भवति । समभूमीए वा निव्वाघाएण चउद्दिसिं संभवति ॥ वाघायं पुण पडुच्च[भा.3164] तिन्नि दुवे एक्का वा, वाघाएणं दिसा हवति खेत्ते। उज्जानाउ परेण, छिन्नमडंबंतु अक्खेत्तं ॥ चू-एगदिसाए वाघाते तिसु दिसासु खेत्त भवति, दोसु दिसासु वाघाते दोसु दिसासु खेत्तं भवति, तिसु दिसासु वाघाते एगदिसं खेत्तं भवै । को पुण वाघातो? महाडवी पव्वतादिविसमं वा समुद्दादि जलं वा, एतेहिं कारणेहिं ताओ चउदिसाओ रुद्धाओ, जेण ततो गामगोकुलादी नत्थि । जं दिसं वाघातो तं दिसं अग्गुज्जामं जाव खेत्तं भवै । परओ अखेत्तं जं छिन्नमंडवं तं अखेत्तं । छिन्नमंडवं नाम जस्स गामस्स नगरस्स वा उग्गहे सव्वासु दिसासु अन्नो गामो नत्थि गोकुलं वा तं छिन्नमंडवं, तं च अखेत्तं भवति ॥ नतिमातिजलेसुइमा विही[भा.3165] दगधट्टतिन्नि सत्त व, उडुवासासुन हणंति ते खेत्तं । चौरट्ठाति हणंती, जंघद्धको वितुपरेण ॥ चू- दगघट्टो नाम जत्थ अद्धजंघा जाव उदगं । उदुबद्धे तिन्नि दमसंघट्टा खेत्तोवघातं न करेति, ते भिक्खायरियाए गयागएण छ भवंति, न हणंति य खेत्तं । वासासु सत्त दगसंघट्टा न हणंति खेत्तं, ते गतागतेन चोद्दस । उडुबद्धे चौरो दगसंघट्टा उवहणंति खेत्तं, ते गयागतेन अत्त्त्थ्। वासासु अट्ट दगसंघट्टा उवहणंति खेत्तं, ते गतागतेन सोलस । जत्थ जंघद्धातो परतो उदगंतेन एगेण वि उडुबद्धे वासासु उवहम्मति खेत्तं, सोय लेवो भण्णति ॥ गता खित्तठवणा । इदानिं 'द्व्व्त्त्त्थ्व्न्ना"| [भा.3166] दव्वट्ठवणाहारे, विगती संथार मत्तए लोए। सच्चित्ते अच्चित्ते, वोसिरणं घ्न्न्ध्र्न्नादी। चू-आहारे, विगतीसु, संथारगो, मत्तगो, लोयकरणं, सचित्तोसेहो, डगलादियाणयाचित्ताणं उडुबद्धे गहियाणं वोसिरणं, वासावासपाउग्गाण संथारदियाण गहणं, उडुबद्धे वि गहियाण वत्थपायावीण धरणंडगलगादियाण य कार्न्नेन्न्॥ तत्थ- "AhAre"tti पढमद्दारं अस्य व्याख्या For Page #169 -------------------------------------------------------------------------- ________________ 166 निशीथ-छेदसूत्रम् -2-10/650 [भा.3167] पुव्वाहारोसवणं, जोगविवड्डी य सत्तिओ गहणं । संचइयमसंचइए, दव्वविवड्डी प्स्त्थाओ। चू- जो उडुबद्धितो आहारो सो ओसवेयव्वो ओसारेयव्यो - परित्यागेत्यर्थः । जै से आवस्सगपरिहाणी न भवति तो चौरो मासा उववासी अच्छौ । अह न तरति तो चत्तारि मासा एगदिवसूणा, एवं तिन्नि मासा अच्छित्ता पारेउ एवं जइजोगपरिहाणी तो दो मासा अच्छौ, मासं वा, अतो परं दिवसहाणी, जाव दिने दिने आहारेउ जोग्वुद्द्द्दीए। इमो जोगवुड्डी जो नोमक्कारैत्तो सो पोरसीए पारेउ, jo porisitto so purimaDDeNa pAreu, jo purimaDDaitto so एक्कासणयं करेतु । एवंजहासत्तीएजोगवडी कायव्वा । किं कारणं? वासासुचिखल्लचिलिविले दुक्खं भिक्खागहणं कजति, सण्णाभूमिं च दुक्खं गम्मति, थंडिला हरियमातिएहिं दुव्विसोज्झा भवंति । "AhAraTThavaNa"tti ग्ये। इदानि "vigatiTThavaNa"tti दारं - "saMcaiya"tti पच्छद्धं । विगती दुविहा - संचतिया असंचितिया y। तत्थ असंचइया-खीरं दधी मंसं नवनीय, केति ओगाहिमगा य । सेसा ughygul-mghu-mjj-ख्ज्ज्ग्विहान्नाव्स्ण्च्तिगाओ। तत्थमघु-मंस-मजविहाणायाप्पसत्थाओ, सेसा खीरातियाप्स्त्थाओ|प्स्स्थासुवा कारणे पमाणपत्तासुघेप्पमाणीसुदव्वविवड्डी क्ताभ्व्ति॥ निक्कारणे अन्नतरविगतीगहणे दोष उच्यते[भा.3168]विगतिं विगतीमीतो, वियतिगयं जो उ भुंजए भिक्खू। विगती विगतिसहावा, विगती विगतिं बला नेइ । चू-विगतिं खीरातियं । विभत्सा विकृता वा गती विगती, सा य तिरियगती नरगगती कुमाणुसुत्तं कुदेवत्तं च |अह्वा - विविधा गतीं संसार इत्यर्थः । अहवा- संजमो गती, असंजमो विगती, तस्स भीतो । "vigatigama"tti विग्तिप्तिकार्मित्य्र्थ्ः। विगती वा जम्मि वा दव्वे गता तं विगतिगतंभण्णति तं पुणभत्तं पाणं वा । जोतं विगतिं विगतिगतं वा भुंजति तस्स इमो दोसो - "विगती vigatisabhAva"tti, खीरातिया भुत्ता जम्हा संजमसभावातो विगतिसभावं करेति, कारणे - कजं उवचरित्ता पढिज्जति, विगती विग्तिस्भावा। ___अहवा - विगयसभावा, विकृतस्वभावं विगतसभावं वा जो भुंजति तं सा बला नरगातियं विगति नेति वापयतीत्यर्थः । जम्हा एते दोसा तम्हा विगतीतो णाहारेयव्वातो उडुबद्धे, वासासु विसेसेण । जम्हा साधारणे काले अतीवमोहुब्भवो भवति, विजुगज्जियाइएहिं यतम्मि काले मोहो दिप्पति । कारणे-बितियपदेण-गेण्हेज्जा आहारेज वा-गेलाणो वा आहारेज । एवं आयरिय-बालवुड्ड-दुब्बलस्स वागच्छोवग्गहट्ठा धेप्पेजा ॥अथ्वा-स्द्द्द्दा निबंधेण निमंतेजापसत्थाहिं विगतीहिं तत्थिमा विधी[भा.3169]पसत्थविगतिग्गहणं, तत्थ विय असंचइय उजा उत्ता। संचतिय न गेहंती, गिलाणमादीण कज्जट्ठा । चू-पसत्थविगतीतो खीरंदहिं नवनीयं घयंगुलो तेल्ल ओगाहियंच, अप्पसत्थामो महु-मज्जमंसा । आयरिय-बाल-वुड्डाइयाणं कज्जेसु पसत्था असंचइयाओ खीराइया घेप्पंति, संचतियाओ घयाइया न घेप्पंति, तासुखीणासुजया कज्जं तया न लब्भति, तेन तातो न घेप्पंति । Page #170 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-650, [भा. 3169] 167 अह सड्डा निबंधेण भणेज ताहेतेवत्तव्वा-"जया गिलाणातिकजं भविस्सतितया गेच्छामो, बाल-वुड्ड-सेहाण य बहूणि कज्जाणि उप्पजंति, महंतो य कालो अच्छियव्वो, तम्मि उप्पन्ने कज्जे ghecchAmo"tti । ताहे सड्डा भणंति - अम्ह घरे अस्थि वित्तं विगतिदव्वं च पभूतमत्थि, जाविच्छा ताव गेण्हह, गिलाणकज्जे विदाहामो", एवंभणिता संचइयं pigennhNti|ginnhNtaannyavocchinne भावे भणंति - अलाहि पज्जंतं । सा य गहिता बाल-वुट्ट-दुब्बलाणं दिज्जति, बलिय-तरुणाणं न दिजति । एवं पसत्थविगतिग्गहणं ॥ [भा.3170]विगतीए गहणम्मि वि, गरहितविगतिग्गहो व क्ज्ज्म्मि। गरहा लाभपमाणे, प्च्च्य्पाव्प्प्द्दीघातो॥ चू- महु-मज्ज-मंसा गरहियविगतीणं गहणं आगाढे गिलाणकचं "garahAlAbhapamANe"tti गरहंतो गेण्हति, अहो! अकज्जमिणं किं कुणिमो, अन्नहा गिलाणो नपन्नप्पइ, गरहियविगतिलाभे यपमाणपत्तं गेम्हंति, नोअपरिमितमित्यर्थः,जावतिता गिलाणस्स उवौज्जतितंमत्ताएघेप्पमाणीए दातारस्स पच्चयो भवति, पावं अप्पणो अभिलासो तस्स य पडिघाओ कओ भवति, पावदिट्ठीणं वापडिघाओकओभवति, सुवत्तं एते गिलाणट्ठा गेन्न्ह्ण्तिन्जीह्लोल्याएत्ति। एवं विगतिट्ठवणा गता । इदानि "saMthAraga"tti दारं[भा.3171] कारणे उडुगहिते उज्झिऊण गेण्हंति अन्न्प्रिसाद्द्ण्। दाउं गुरुस्मस तिन्नि u, सेसा गेण्हंति एक्केक्कं । / चू-उडुबद्धकालेजेसंथारगाकारणेगहिता तेवोसिरित्ताअन्नेसंथारगा अपरिसाडी वासाजोग्गे गेहंति, गरुस्स तिन्निदाउण्न्निवातेप्वातेनिवाय्प्वाए|सेसा साधूअहाराइणिया एक्केक्कं gennhNti॥ इदानि "मत्तएऽत्ति दारं[भा.3172] उच्चारपासवणखेलमत्तए तिन्नि तिन्नि गेण्हंति । संजमआएसट्ठा, भिज्जेज व सेस उज्झंति ॥ चू-वरिसाकाले उच्चारमत्तया तिन्नि, पासवणमत्तया तिन्नि, तिन्नि खेलमत्तया । एवं नव घेत्तव्वा । इमं कारणं - जं संजमनिमित्तं वरिसंते एगम्मि वाहडिते बितिएसु कजं करेति, असिवादिकारणिएसु अट्ठजायकारणिसु वा आएसिए आगतेसु दलएज्जा, सेसेहिं अप्पणो कजं करेंति । एगमादिभिन्नेण वा सेसेहिं कजं क्रेण्ति। (एस सा]जे उडुबद्धगहिया ते उज्झ्ण्ति। उभयो कालं पडिलेहणा कज्जति । दियारोत वाअवासंते जति परिभुजंति तो मासलहुं, जाहे वासं पडति ताहे परि जंति, जेणाभिग्गहो गहितोसोपरिहवेति, उल्लो न निक्खिवियव्वो, अपरिणयसेहाणं न वाइज्जति । / "mattae"tti गयं । इदानि "loe"tti[भा.3173] धुवलोओ य जिणाणं, निच्चं थेराण वासवासासु । असहू गिलाणस्स व, तं रयणिं tUna'tikkAme । / घू-उडुबद्धे वासावासासु वा जिनकप्पियाणं धुवलोओ दिने दिने कुर्वतीत्यर्थः । थेराण वि वासासाधुव्लोओचेव्|ashugilaannaa प्ज्जोस्व्न्न्रातिनातिक्क्म्ण्ति|आउक्काइय्विराह्न्नाभ्या संसज्जणभया य वासासु धुवलोओ कज्जति । / "लोए" ति गतं । इदानि "सचित्ते" त्ति- [भा.3174] मोत्तुं पुराण-भावितसड्ढे sccittsespddiseho| Page #171 -------------------------------------------------------------------------- ________________ 168 निशीथ - छेदसूत्रम् -2-10/650 मा होहिति निद्धम्मो, भोयणमोए य उड्डाहो ॥ - जो पुराणो भावियसो वा एते मोत्तुं सचित्ते - सेसा सचित्ता न पव्वाविज्जति । अह पव्वाविंति सेहं सेहिं वा तो चउगुरुं आणातिया य दोसा । वासासु पव्वावितो मा होहिति निद्धम्मो तेन न पव्वाविज्जति । कहं "निद्धम्मो" भवति ? उच्यते- "वासंते मा नीहि, आउक्कायातियविराधणा भवति" / ताहे सो भणाति - जै एते जीवा तो निसग्गमाणे किं भिक्खं गेण्ह ? वियारभूमिं वा गच्छ ? कहं वा तुभे अहिंसगा साहवो य वासासु चलणे न धोवंति पायलेहणियाए णिल्लिहंति ? ता सो भणाति - असुद्धं चिक्खल्लं मद्दिऊण पाए न धोवंति, असुइणो एते, समलस्स य कओ धम्मो । एवं विप्परिणतो उण्णिक्खमति । अहवा- सागारियं काउं साहवो पाए धोवंति ततो असामायारी पाउसदोसो य, असमंजसं ति काउं न सहति णिद्धम्मो अ भवति । "भोयणमोए य उड्डाहो "त्ति वासे पडेत अभाविते सेहे वहीतो आनितं जै मंडलीए भुंजति तो उड्डा करेति, पाणा इव एए परोप्परं संकट्ठे भुंजंति । अहंपि नेहिं विट्टालितो । ताहे विष्परिणमति । अह मंडलीए न भुंजति ताहे असामायारी समया य न कता भवति । जति वा ते साहवो निस्सग्गमाणे मत्तसु उच्चरा- पासवणाति आयरंति, सोय तं दद्धुं विप्परिणामेज्जा, उन्निक्खमते, उड्डाहं च करेति । अह साहवो सागारियं ति काउं धरेंति तो आयविराहणा । अह निसग्गंते चेव निसिरंति तो संजमविराधणा । जम्हा एवमादिदोसा तम्हा वासासु पज्जोसविते न पव्वावेतव्वो । पुराणसड्ढे पुण एते दोसा न भवंति, तेन ते पव्वाविज्जंति । कारणे पज्जोसविते वि पव्वाविजंति । अतिसति जाणिऊण जत्थ पुव्वुत्ता दोसा नत्थि तं पव्वावेति । अनतिसति वि अव्वोच्छित्तिमाइकारणेहिं पव्वावेति । इमंच जयणं करेंति - विचित्तं महतिं वसहिं गेण्हंति, आउक्कायजीवचोदणे पन्नविज्जति, असरीरो धम्मो नत्थि त्ति काउं, मंडलीमोएसुजत्तं करेंति, अन्नाए वसहीए ठवेंति, जत्तेण य उवचरंति । / "सचित्ते "त्ति गयं । इदानिं " अचित्ते "त्ति दारंडगलच्छारे लेवे, छड्डुण गहणे तहेव धरणे य । पुंछण- गिलाण - मत्तग, भायणभंगाति हेतू से ॥ [भा. 3175] चू- छार-डगल-मल्लमातीणं गहणं, वासाउडुबद्धगहियाण वोसिरणं, वत्थातियाण धरणं, छाराइयाण वा धरणं, जति न गेण्हंति तो मासलहुं, जा य तेहिं विना गिलाणातियाण विराहना, भायणे वि विराधिते लेवेण विना । तम्हा घेत्तव्वाणि । छारो गहितो एक्कोणे घनो कज्जति । जति न कज्जं तलियाहिं तो विगिचिज्जंति । अह कज्जं ताहि तो छारपुंजस्स मज्झे ठविज्जति । पणयमादिसंसज्जणभया उभयं कालं तलियाडगलादियं च सव्वं पडिलेहंति । लेवं संजोएत्ता अप्पडिभुज्जमाणभायणहेट्ठ पुप्फगे कीरति, छारेण उग्गुंठिज्जति, सह भायणेण पडिलेहिज्जति, अह अपभुज्जमाणं भायणं नत्थि ताहे भल्लगं लिंपिऊण पडिहत्थं भरिजति । एवं काणइ गहणं काणइ वोसिरणं काणइ गहणधरणं ॥ " दव्वट्ठवणा " गता । इदानिं " भाव्त्त्त्थ्व्न्ना"| [भा. 3176 ] इरिएसण भावाणं मणवयसा कायए य दुच्चरिते । अहिकरणकसायाणं, संवच्छरिए वि ओसवणं ॥ चू- इरियासमिती एसणासमिती भासासमिती एतेसिं गहणे - आयाण-निक्खेवणासमिती परिट्ठावणियासमितीय घियातो। एतसु पंचसु वि समितीसु वासासु समिएण भवियव्वं । एवं Page #172 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 650, [भा. 3176 ] 169 उक्तो चोदगाह - "उदुबद्धे कि असमितेन भवितव्वं ? जेण वासासु पंचसु वि समितीसु उवउत्तेण भवियव्वमिति भणसु ?" आचार्याह [भा. 3177] कामं तु सव्वकालं, पंचसु समितीसु होति जतियव्वं । वासासु अहीकारो, बहुपाणा मेदिणी जेणं ॥ धू- "कामं तु" / काममवधृतार्थे, यद्यपि सर्वकालं समितो भवति तहावि वासासु विसेसेण अहिकारो कीरै जेणं तदा बहुपाणा मेदिणी आगासं च । मेदिणि त्ति पुढवी एवं ताव सव्वासिं सामण्णं भणियं ॥ इदानिं एक्केक्काए समितीए दोसा भणंति [भा. 3178 ] भासणे संपातिवहो, दुप्पेओ नेहछेदु ततियाए । इरितचरिमासु दोसु य, अपेह अपमजणे पाणा ॥ चू-'"भासणेऽत्ति भासासमितीते असमियस्स असमंजसं भासमाणस्स मक्खिगातिसंपातिमाण मुहे पविसंताण वधो भवति, आदिग्गहणातो आउक्कायफुसिता सचित्तपुढविरतो सचित्तवाओ य मुहे पविसति । "ततिया" एसणासमिती paDikkamaNa'jjhayaNe सुत्ताभिहितानुक्कमेण वासासु उवउत्तस्स वि विराहणा, किं पुण अनुवउत्तस्स । उदउल्लपुरेकम्माणं च हत्थमत्ताणं नेहच्छेदं दुक्खं जाणंति स्निग्घकालत्वात् दुर्ज्ञेयो दुर्विज्ञेय आउक्काइयच्छेदो परिणती - अचित्ती भवतीत्यर्थः । "इरिए" - इरियासमितताए अनुवउत्तो छज्जीवनिक्काए विराहेति । "चरिमासु dosu"tti - आयाणनिक्खेवणासमिती पारिट्ठावणियासमिती य, एताओ दो चरिमाओ । एयासु अनुवउत्तो जै पडिलेहणपमज्जणं न करेति दुप्पडिलेहिय- दुप्पमञ्जियं वा करेति न पमज्जति वा, एयासु वि एवं छज्जिवनिकायविराहणा भवति । पंच समितीओ उदाहरणाओ जहा आवस्सए ॥ [भा.3179] मण-वयण- कायगुत्तो, दुच्चरियातिं व निच्चमालोए । अहिकरणे तु दुरूवग, पज्जोए चेव दुमए य । - मणे वाया कारण य गुत्तो भवति । गुत्तीणं उदाहरणा जहा 'आवस्सए' / जं किं चि मूलगुणे उत्तरगुणेसु समितीसु गुत्तीसु वा उदुबद्धे वासासु यदुच्चरियं तं वासासु खिप्पं आलोएयव्वं । इदानिं - '"अधिकरण" त्ति - अधिकरणं कलहो भण्णति, तं च जहा 'चउत्थोद्देसे' वण्णियं तहा इहावि सवित्थरं दट्ठव्वं । तं च न कायव्वं, पुव्वुप्पन्नं च न उदीरियं वं । पुव्वुप्पन्नं जै कसायुक्कडताए न खामित तो - पज्जोसवणासु अवस्सं विओसवेयव्वं । अधिकरणे इमे दिनंता दुरूवगामोवलक्खियं, पोतो, दमओ य ॥ तत्थ " दुरूवग" त्ति उदाहरणं - आयरियजणवयस्स अंतग्गामे एक्को कुंभारो । सो कुडगाणं भंडिं भरिऊण पञ्चंतगा दुरूतगं नामयं गतो । तेहिं य दुरूतगव्वेहिं गोहेहिं ए बैल्लं हरिउकामेहिं भण्णति [भा. 3180] एगबतिल्लं भंडिं, पासह तुब्भे वि इज्झतखलहाणे । हरणे ज्झामण भाणग, घोसणता मल्लजुद्धेसु ॥ चू- "भो भो पेच्छह इमं अच्छेरं, एगेण बैल्लेण भंडी गच्छति । तेन वि कुंभकारेण bhaNiya"pecchaha भो इमस्स गामस्स खलहाणाणि इज्झंति" अतिगया भंडी गाममज्झे ठिता । तस्स तेहिं दुरूवगव्वेहिं छिद्दं लभिऊण एगो बैल्लो हडो । विक्कयं गया कुलाला, ते य गामिल्लया जातिता - देह इल्लं । ते भांति - तुमं एक्केण चेव बैल्लेण आगयो । ते पुणो जातिता । जाहे न देंति ता Page #173 -------------------------------------------------------------------------- ________________ 170 निशीथ-छेदसूत्रम् -2- 10/650 रयकाले सव्वधण्णाणिखलधाणेसुकतानि, ताहे अग्गी दिन्नो । एवं तेन सत्त वरिसाणि झामिता ख्ल्धान्ना|ताहे अट्ठमेवरिसे दुरूवगगामेल्लएहिंमल्लजुद्धमहे वट्टमाणोभाणगो भणितो-धोसिहि भो जस्स अम्हेहिं अवरद्धं तं खामेमो, जंच गहियं तं देमो, मा अम्ह सस्से दहौ । ततो भाणएण उग्घोसियं ॥ ततो कुंभकारेण भाणगो भणितो भो इमं घोसेहि[भा.3181] अप्पिणह तं बैल्लं, दुरूवगा tassa kuNbhkaarss| mA भेडैहितिधण्णं, अन्नाणि वि सत्त वरिसाणि ॥ चू-भाणगेण ugghosiyNtN। तेहिंदुरूवगव्वेहि सो कुंभकारो खामितो। दिन्नो य से बिल्लो। इमो य से उवसंहारो - जति ता तेहि असंजतेहिं अन्नाणीहिं होतेहिं खामियं तेन वि खमियं, किमंगपुण संजएंनाणीहिंयोजकयंतंसव्वंपज्जोसवणाएखामेयव्वंच, एवं करतेहिं संजमाराधना कता भवति । / अहवा- इमो दिलुतो पजोगो त्ति[भा.3182] चंपा अनंगसेनो, paMca'cchara थेर नयण दुम व्ले। विह पास नयन, सावग, इंगिणि उववाय नंदिवरे । / [भा.3183] बोहण पडिमोद्दायण, पभाव उप्पाय देव्द्त्त्द्दे। मरणुववाते तावस, नयन तह भीसणा समणा ॥ [भा.3184] गंधारगिरी देवय, पडिमागुलियागिलाणपडियरणं । पज्जोयहरण पुक्खर, रणगहणे नामओ स्व्न्ना॥ चू- इहेव जंबुद्दीवे अड्डभरहे 'चंपा' नाम नगरी, 'अनंगसेनो' नाम सुवण्णगारो । सो य अतीव थीलोलो । सो यजं रूववैंकण्णं पासति तंबहुंदविणजायं दाउंपरिणेइ । एवं किल तेन पंच इत्थिसया परिणीया । सो ताहिं सद्धिं माणुस्सए भोगे भुंजमाणो विहरै । इतो य 'पंचसेलं' नाम दीवं । तत्थ 'विजुमाली' नाम जक्खो परिवसइ । सो य चुतो । तस्स दो अग्गमहिसीतो - 'हासापहासा' य । ताओ भोगस्थिणीतो चिंतेति - किंचि उवप्पलोभेमो । ताहिं य दिट्ठो 'अनंगसेनो' / सुंदरे रूवे विउव्विऊण तस्स असोगवणियाए' निलीणा । ताओ दिट्ठातो अनंगसेनेन । ततो य तस्स मणक्खेवकरे विब्ममे दरिसेंति । अक्खितो सो ताहिं, हत्थ प्सारेउमार्द्धो। ताहे भणितो- "जतिते अम्हेहिं कजं तो पंचसेलदीवं एजह" त्ति भणित्ता-ताओ अदंसणं गता । इयरो विविहप्पलावीभूओ असत्थो रन्नो पन्नगारं दाऊण उग्घोसणपडहं नीनावेति इमं उग्घोसिज्जति - "जो अनंगसेनयं पंचसेलं दीवं पावेति तस्स सो दविणस्स कोडिं पयच्छति" एवं घुस्समाणे नावियथेरेण भणियं- "अहं pAvemi"tti, छिक्को पडहो । तस्स दिन्ना कोडी । तं दुवे गहियसंबला दूरूढा नावं । जाहे दूरं गया ताहे नाविएण पुच्छितो - किं चि अग्गलो जलोवरि पासंसि? तेन भणियं "nAva"tti । जाहे पुणो दूरंगतो ताहे पुणो पुच्छति, नेतेन भणियं-किंचि माणुससिरप्पमाणं घणंजण-वण्णं दीस्ति। ___ नाविएण भणियं - एस पंचसेलदीवणगस्स धाराए ठितो वडरुक्खो । एसा नावा एतस्स अहेणजाहित्ति, eyssprbhaagejlaavtto|tumNkiNci संबलंघेत्तुंदक्खो हौंवडसाल विल्ग्गेज्सि। अहंपुण सह नावाएजलावत्ते ग्च्छीहामि|तुम्ण्पुन्न्जाहे जलं वेलाए उअत्तं भवतिताहेनगधाराए णगं आरुभित्ता परतो पच्चोरुभित्ता पंचसेलयं दीवं जत्थ ते अभिप्पेयं तत्थ गच्छेजसु । Page #174 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-650, [भा. 3184] 171 अन्ने भणंति - तुमं एत्थ वडरुक्खे आरूढो ताव अच्छसु, जाव उ संज्झावेलाए महंता पक्खिणोआघमिष्यंति प्ण्च्सेल्दीवातो। ते रातो वसित्ता पभाएपंचसेलगदीवं गमिस्संति । तेसिं चलणविलग्गोगच्छेजसु । जाव यसोथेरो एवं कहेति ताव संपत्ता वडरुक्खं नावा । 'अनंगसेनो' वडरुक्खमारूढो । नावियथेरोसह नावाए ज्लाव्त्तेग्तो। एतेसि दोण्ह पगाराणं अन्नतरेण तातो दिहातो । ताहि संभट्टो, भणिओ य न एरिसेण असुइणा देहेण अम्हे परिभुजामो । किंचि बालतवचरणं काउं नियाणेण इहे उववज्जसु, ताहे सह अम्हेहिं भोगे भुण्झ्सि। ___ ताहि य से सुस्सादुमंते पत्तपुप्फफले य दत्ते उदगं च । सीयलच्छायाए पासुत्तो । ताहिं य देवताहिं पासुत्तो चेव करयलपुडे छुभित्ता चंपाए सभवणे क्खित्तो, विबुद्धो य पासति- सभवणं सयणपरिजनंच आढत्तोपलविउं "हासेफासे"|लोगेन्न् इछज्जंतोभणाति-दिटुंसुयमनुभूयं जं वत्तं पंचसेलए दीवे । तस्स य वयसे णाइलो नाम सावओ, सो से जिणपन्नत्तं धम्मं kaheti - "eyNkrehi|ttosodhmmaaisukppesudiihkaaltthitiio saha वेमानिणीहिं उत्तमे भोगेभुंजिहिसि, किमेतेहिं वधूतेहिं वाणमंतरीहिं अप्प्काल्द्वितीएहिण्"|sotNasddhNtosynnpriynnNc अगणंतो नियाणकाउंइंगिणिमरणं प्द्दिव्ज्ज्ति। कालगअउववण्णपंचसेलए दीवे विजुमाली नामजक्खो, हासपहासाहिं सह भोगे भुंजमाणो विहरति । सो वि नाइलो सावगो सामण्मं काउं आलोइअपडिकंतो कालं kAuMaccutte kappe सामानितो जातो। सो वितत्थे विहरति । अन्नया नंदीसरवरदीवेअट्ठाहिमहिमनिमित्तंसयंइंदाणित्तेहि appaNa'ppaNonitogehiM निउत्ता देवसधा मिलंति । 'विजुमालि' जक्खस्स य आउज्जणियोगो । पडहमनिच्छंतो बला आनीतो देवसंघस्सय दूरत्थोआयोजं वायंतो, नाइलदेवेण दित्त्त्थो। पुव्वानुरागेण तप्पडिबोहणत्थं चनाइल देवो तस्स समीवं गतो । तस्स य तेयं असहमाणो पडहमंतरे देति । नाइलदेवेण पुच्छित्तो- मं जाणसि त्ति । विज्जुमालिणा भणियं - को तुब्भे सक्काइए इंदे न याणइ ? देवेण भणियं - परभवं पुच्छामि, नो देवत्तं । विजुमालिणा भणियं- "न्जान्नामि"|त्तो देवेण भणियं- "अहंतेपरभवे चंपाए नगरीए वयंसओ आसी नाइलो नाम । तुमे तया मम वयणं न कयं तेन अप्पिड्डिएसु उववन्नो, तं एवं गए विजिनप्पणीयं धम्म पडिवजसु । धम्मो से कहितो, पडिवण्णो य । ताहे सो विज्जुमाली भणाति- इदानिं किं मया कयव्वं? अच्चयदेवेण भणियं-बोहिनिमित्तं जिन्-प्द्दिमाअव्तार्न्न्ण्क्रेहि। ततो विज्जुमाली अट्ठाहियमहिवंते गंतुंचुल्लिहमवंतंगोसीसदारुमयं पडिमं देवयानुभावेण निव्वत्तेति, रयणविचित्ताभरणेहिं सव्वालंकारविभूसियं करेति, अन्नस्स यगोसीसचंदनदारुस्स मज्झेपक्खिवति, चिंतेतिय "कत्थिमं निवेसेमि" / इतोयसमुद्दे वणियस्स पवहणंदुच्चा पुणोगहियंडोल्लति, त्स्स्य्द्दोलाय्मान्न्स्स्छ्म्मासाव्त्त्त्त्ति|सोय्व्न्निओभीतोव्विग्गो धूव्क्द्द्च्छुय्ह्त्थोइत्त्त्त्वेय्न्ना-न्मोक्कार्प्रोअच्छ्ति। विज्जुमालिणा भियं-"भो भो मणुया! अजं पभाए इमं ते जाणपत्तं वीतीभए नगरे कूलं पाविहिति । इमं च गोसीसचंदनदारुं, पुरजनवयं उदायनं च रायाणं मेलेउं भणेजासि - एत्थ देवाहिदेवस्स पडिमं करेजह" एसा.देवान्न्व्त्ती। तओ देवानुभावेण, नावा पत्ता वीईभयं । तओ वणिओ अग्धं घेत्तुंगओ रायसमीवं, भणियं च तेन "इत्थ गोसीसचंदने देवाधिदेवस्स पडिमा कायव्वा" / सव्व जहावत्तं वणिएण रन्नो कहियं, गओ वणिओ । रन्ना वि पुरचतुवेज्जे (वण्णे) मेलेउं अक्खियं अक्खाणयं । सद्दिआ . ___ Page #175 -------------------------------------------------------------------------- ________________ 172 निशीथ-छेदसूत्रम् -2-10/650 वणकुट्टगा - "इत्थ पडिमं करेहि" त्ति । कते अधिवासणे बंभणेहिं भणियं - देवाहिदेवो बंभणो तस्स पडिमा कीरौ, वाहितो कुठारोन वहति । अन्नेहिं भणियं-विण्हु देवाधिदेवो । तहावितंन वहति । एवं खंद रुद्दाइया देवयगणा भाणेत्ता सत्थाणिवाहिताणि न वहति । एवं sNkilissNti। itoypbhaavtiieaahaarornnouvsaahito|jaaheraayaattth'vkkhitton गच्छतीताहे पभावतीए दासचेडी विसज्जिता - गच्छ रायाणं भणाहि - वेलाइक्कमो वट्टेति, सव्वमुवसाहियं किण्ण भुंजह त्ति? गया दासचेडी, सव्वं कहियं । ततो रातिणा भणियं - सुहियासि, अम्हं इमेरिसो कालो वट्टति । पडिगया दासचेडी । ताए दासचेडीए सव्वं पभावतीए कहियं । ताहे पभावती bhaNati"aho मिच्छदसणमोहिता देवाधिदेवं पि न मुन्न्ण्ति"| ताहे पभावती बहाया कयकौयमंगला सुक्किल्ल-वास-परिहाण-परिहया बलि-पुप्फ-धूव-कडच्छूय-हत्था गता । ततो पभावतीए सव्वं बलिमादिकाउं भणियं-"देहाधिदेवो महावीरवद्धमानसामी, तस्स पडिमा कीरौ" त्त्फ्राहि। वाहितो कुहाडो, एगधाए चेव दुहाजातं, पेच्छंतियपुव्वनिव्वत्तियं सव्वालंकारभूसियं भगवओ पडिमं, सा नेउ रन्ना घरसमीवे वेयावयणं काउं तत्थ विठ्ठया । तत्थ किण्हगुलिया नाम दासचेडी देवयसुस्सूसकारिणी निउत्ता । अट्ठमि-चाउद्दसीसुपभावती देवी भत्तिरागेणं सयमेव नट्टोवहारं करेति । राया वि तयानुवत्तीए मुरए पवाएति । अन्नया पभावतीए नट्ठोवहारं करेंतीए रन्ना सिरच्छाया न दिट्ठा । "uppAu"tti काउं अमंगुल-चित्तस्स रन्नो नट्ठसममुरवक्खोडा (न) पडंति त्ति रुट्ठा महादेवी "अवज्ज" त्ति काउण्। ततोरन्नालवियं- "नो मे अवज्ञा, मारूससु, इमेरिसो उप्पाओ दिट्ठो, ततो चित्ताकुलताए muravakkhoDayANacukko"tti / ततोपभावतीए लवियं-जिनसासणंपवण्णेहं मरणस्सन भेयव्वं । अन्नया पुणो वि पभावतीए ण्हायकयकौयाते दासचेडी वाहित्ता "देवगिहपवेसा सुद्धवासा aanehi"ttibhnniyaa|तेय्सुद्ध्वासाआनिज्मान्ना कुसंभरागरत्ताइव अंतरेसंजाता उप्पाय्दोसेन्न्। पभावतीए अदाए मुहं निरक्खंतीएतेवत्था प्न्नामिता|त्तो रुट्ठापभावती "देवयायणंपविसंतीए किं मे अमंगलं करेसित्ति, किमहं vAsagharapavesiNi"tti, अदाएणं दासचेडी संखावत्ते आह्या। मता दासचेडीखणेण । वत्था वि साभाविता जाता । पभावती चिंतेति - "अहो मे निरवराहा वि दासचेडी वावातिया, चिरानुपालियं च मेथूलगपाणाइवायवयं भग्गं, एसो विमे उप्पाउ" त्ति। ततो रायाणं विन्नवेति-"तुब्भेहिंअनुन्नाया पव्वजं अब्भुवेमि|माअप्रिच्त्त्काम्भोगा मरामि" त्ति। ____ रन्ना भणियं - "जति मे सद्धम्मे bohehisi"tti । तीए अब्भुवगया निक्खंता, छम्मासं संजममनुपालेत्ताआलोइयपडिकंता मता उववन्ना वेमान्निएसुण्|त्तोपासित्तापुव्व्ण्भ्व्ण्पुव्वानुरागेन्न् संगारविमोक्खणत्थं च बहूहि वसंतरेहिं रन्नो जइणं धम्मं कहेति । राया वि तावसभत्तो तं नो पडिवजेति । ताहे पभावतीदेवेणं तावसवेसो कतो, पुप्फफलोदयहत्थो रन्नो समीवगं गतो । अतीव एगं रमणीयं फलं ranno smppiyN। रन्ना अग्घायं सुरभिगंधंति, आलोइयं चक्खुणा सुरूवं ति, आसातियं अम(य) रसोवमं ति । रन्ना य पुच्छित्तो तावसो- कत्थ एरिसा फला संभवंति? इतो नाइदूरासण्णो तावसासमे एरिसा फला भवंति । रन्ना लवियं - दंसेहि मे तं तावासमं, ते य रुक्खा । तावसेण भणियं - एहि, दुयग्गा वि त व्यामो। दो विप्याता। Page #176 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 650, [भा. 3184] 173 राया य मौडातिएण सव्वालंकारविभूसितो गतो पेच्छति य मेहनिगुरुं बभूतं वनसंडं । तत्थ विट्ठो दिट्ठो तावसासमो, तावसाऽऽसमे य पेच्छति स दारे पत्ते गंधं दिव्वं । दिट्ठितै य मंतेमाणे निसुणेइ एस राया एगागी आगतो सव्वालंकारो मारेउं गेण्हामो आभरणं । राया भीतो पच्छओसक्कितुमारद्धो । तावसेण य कूवियं धाह धाह एस पलातो गेण्ह । ताहे सव्वे तावसा भिसियगणे तियंतियकमंडलुहत्था धाविता, हन हन गेण्ड गेण्ह मारह त्ति भणंता - रन्नो अनुमग्गतो लग्गा । राया भीतो पलायंतो पेच्छइ - एगं महंतं वनसंडं । सुणेति तत्थ मानुसालावं । एत्थ रणंति मन्नमाणो तं वनसंडं पविसति । पेच्छइ य तत्थ चंदमिव सोमं, कामदेवमिव रूववं, नागकुमारमिव सुणेवत्थं, बहस्सतिं व सव्वसत्थविसारयं, बहूणं समणाणं सावगाणं साविगाण य सारेण सरेणं धम्ममक्खायमाणं समणं । तत्थ राया गतो सरणं सरणं भणंतो । समणेण य लविय - "ते न भेतव्वं" त्ति । "chuTTosi"tti भणिता तावसा पडिगता । राया वि तेसिं विप्परिणतो इसि आसत्थो । धम्मो य से कहितो, पडिवन्नो य धम्मं । पभावतिदेवेन वि सव्वं पडिसंघरियं । राया अप्पाणं पेच्छति संघासणत्थो चेव चिट्ठामि, न कहिं वि गतो आगतो वा, चिंतेति य किमयं ति ? पभावतिदेवेण य आगासत्थेन भणियं सव्वमेयं मया तुज्झ पडिबोहणत्थ कयं, धम्मे ते अविग्घं भवतु, अन्नत्थ वि मं आवतकप्पे संभरेज्जासि त्ति लवित्ता गतो पभावती देवो । * - सव्वपुरजनवएसु पारंपरिणनिग्घोसो निग्गतो- वीतीभए नगरे देवावतारिता पडिमा त्ति । इतोय 'गंधारा' जनवयातो सावगो पव्वैतुकामो सव्वतित्थकराणं जम्मण-निक्खमणकेवलुप्पयानिव्वाणभूमीओ दद्रु पडिनियत्तो पव्वयामि त्ति । ताहे सुत्तं 'वेयड्डगिरिगुहाए' रिसभातियाण तित्थकराण सव्वरयणविचित्तियातो कणगपडिमाओ । साहू सकासे सुणत्ता ताओ दच्छामि ति तत्थ गतो । तत्थ देवताराधनं करेत्ता विहाडियाओ पडिमाओ । तत्थ सो सावतो थयथुतीहिं थुणंतो अहोरत्तं निवसितो । तस्स निम्मलरयणेसु न मनागमवि लोभो जातो । देवता चिंतेति - "अहो मानुसमलुद्धं" ति । तुट्ठा देवया, "बूहिं वरं" भणंती उवट्ठिता । ततो सावगेण लवियं - "नियत्तो हं माणुसएसु कामभोगेसु किं मे वरेण कज्जं ति ? "अमोहं देवतादंसणं" ति भणित्ता देवता अट्ठसयं गुलियाणं जहाचिंतितमनोरहाणं पणामेति । ताओ गहिताओ सावतेन, ततो निग्गतो । सुयं चणण जहा बीतीभए नगरे सव्वालंकारविभूसिता देवावतारिता पडिमा । तं इच्छामि त्ति, तत्थ गतो, वंदिता पडिमा । कति वि दिने पज्जुवासामि त्ति तत्थेव देवताययणे ठितो, तोय सो तत्थ गिलाणो जातो । "देसितो सावगो" काउं कण्हगुलियाए पडियरितो । तुट्ठो साव्गो। किं मम पव्वतितुकामस्स गुलियाहिं । एस भोगत्थिणी तेन तीसे जहाचिंतयमनोरहाणं अट्ठसयं गुलियाणं दिन्नं गतो सावो । ततो वि किण्हगुलिया विन्ना ( स ) णत्थं किमेयाओ सव्वं जहाचितियमणोरहाओ उ नेति ? जै सच्चं तो "हं उत्तत्तकणगवण्णा सुरूवा सुभगाय भवामी" त्ति एगा गुलिया भक्खिया । ताहे देवता इव कामरूविणी परावत्तियवेसा उत्तत्तकणगवण्णा सुरूवा सुभगा य जाया । ततो पभिति जनो भासिउमाढत्तो एस किण्हगुलिया देवताणुभावेण उत्तत्तकणगवण्णा जाया, इदानिं हौं से नामं "suvaNNaguliya'tti, तं च घुसितं स्व्व्ज्ञ्न्वेसु। ततो सा सुवण्णगुलिगा गुलिगलद्धपच्चया भोगत्थिणी एगं गुलियं मुहे पक्खिविडं चिंतेति "पज्जोयणो मे राया भत्तारो भविज्ज" Page #177 -------------------------------------------------------------------------- ________________ 174 निशीथ - छेदसूत्रम् -2-10/650 त्ति । बीतीभयाओ उज्ज्रेणी किल असीतिमित्तसु जोयणेसु । तत्थ व अकम्हा रायसभाए पजोयस्स अग्गतो पुरिसा कहं कहंति - "बीतीभते नगरे देवावतारियपडिमाए सुस्सूसकारिगा कण्हगुलिगा देवतानुभावेण सुवण्णगुलिगा जाता, अतीव सोहग्गलावन्नजुत्ता बहुजनस्स पत्थनिज्जा जाता । " तं सुत्ता पोओ तस्स गुलुम्मातितो दूतं विसज्जेति उदायनस्स- "एयं सुवण्णगुलियं समं विसज्जेसु" त्ति । गओ दूतो, विन्नतो उदायनो । उदायणेण रुट्टेण विसज्जितो, अस्सकारिया' सम्मानितो य दूतो । अहावत्तं दूतेन पज्जोयस्स कहियं । पुणो पोण रहस्सितो दूतो विसजिओ सुवण्णगुलियाए जै मं इच्छसि वा तोऽहं रहस्सियमागच्छामि । तीए भणियं - जति पडिमा गच्छति तो गच्छामि, इयरहा नो गच्छे । गंतुं दूतेन कहियं पञ्जोयस्स । ततो पज्जोतोऽनलगिरिणा हत्थिरयणेण सण्णद्धणिमियगुडेण अप्पपरिच्छडेनागतो, अहोरत्तेण पत्तो, पओसवेलाए पविट्ठा चरा, कहियं सुवण्णगुलियाते । तत्थ य बालवसंतकाले लेपगमहे वट्टमाणे पुव्वकारिता पज्जोएण लेपगपडिमा मंडियपसाधिता गीताओज्जनिग्घोसेण रायभवणं पवेसिता देवतावतारियपडिमाययणं च । भवियव्वताए छलेण य तम्मि आययणे साठविता । इयरा देवावतारियपडिमा कुसुमोमालियगीयवाइत्तनिग्घोसेण सव्वजनसमक्खे लेप्पछलेण णिता सुवण्णगुलिगा य । पडिमं सुवण्णगुलिगं च पज्जोतो हरिजं - गतो । जं च rayaNi'nalagirI वीतीभए नगरे पवेसिंतो तं रयणि अंतो जे गया तेऽनलगिरिणो गंधहत्थिणो गंधेण आलाणखंभं भंतुं सव्वे वि लुलिया सव्वजनस्स य जाय्ण्ति। महामंतिजनेन य उन्नीयं - नूनं ettha'nala गिरी हत्थी खंभविप्पणट्ठो आगतो, अन्नो वा कोइ वणहत्थी । - पभाए रन्ना गवेसावियं । दिट्ठोऽनलगिरिस्स आनिमलो । पवत्तिबाहतेनकहियं - रन्नो आगतो पज्जोतो पडिगओ य । गवेसाविता सुवण्णगुलिगा यत्ति, नायं तदट्ठा आगतो आसि त्ति । रन्ना भणियं - पडिमं गवेसहि त्ति । ग्वित्त्त्था। कुसुमोमालिया चिट्ठइ न व त्ति, देवतावतारियपडिमाए य गोसीसचंदनसीतानुभावेण य कुसुमा नो मिलायंति । ण्हायपयतोतराया मज्झण्ह देसकाले देवाययणं अतिगओ, पेच्छती य पुव्वकुसुमे परिमिलाणे । रन्ना चिंतियं किमेस उप्पातो, उत अन्ना चेव पडिम त्ति ? ताहे अवनेउं कुसुमे निरिक्खिता, नायं हडा पडिमा । रुट्ठो उदायनो दूतं विसजेति, जै ते हडा दासचेडी तो हडा नाम, विसज्जेह मे पडिमं । गतपञ्च्चागतेन दूतेन कहियं उदायणस्स - न विसज्जेति पज्जोओ पडिमं । ततो उदायणो दसहिं मौडबद्धरातीसह सव्वसाहण - बलेण पयातो । कालो य गिम्हो वट्टति । मरुजणवयमुत्तरंतो य जलाभावे सव्वखंधवारो ततियदिने तिसाभिभूतो विसण्णो । उदायनस्स रन्नो कहियं । * रन्ना वि अप्पबहुं चिंतिउं नत्थि अन्नो उवातो सरणं वा, नत्थि परं पभावतिदेवो सरणं ति, पभावतिदेवो सरणंसि कओ । पभावतिदेवस्स कयसिंगारस्सासणकंपो जाओ, तेन ओही, पौत्ता, दिट्ठा उदायनस्स रन्नो आवत्ती । ततो ओ आगतो तुरंतो पिनद्धंखं परं जलधरेहिं पुव्वं अप्पातितो जणवओ पविरलतुसारसीयलेण वायुणा । ततो पच्छा वालपरिक्खितं व जलं जलधरेहिं मुक्कं सरस्स तं च जलं देवता-कय-पुक्खरणीतिए संठियं, देवयकयपुक्खरणि त्ति अबुहजनेणं "ति पुक्खरं" ति तित्थं पवत्तियं । ततो उदायनो राया गतो उज्जेनिं । रोहिता उज्जेनी । बहुजनक्खए वट्टमाणे उदायनेन पज्जोतो भणिओ - तुज्झं मज्झ य विरोहो । अम्हे चेव दुअग्गा जुज्झामो, किं Page #178 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-650, [भा. 3184] 175 सेसजनवएणं माराविएणं ति । अब्भुवगयं प्न्य्जोएन्न्। दुअग्गाण विदूतए संचारेण संलावो-कहं जुज्झामो? किं रहेहिं गएहिं अस्सेहिं ? ति। उदायनेण लवियं - जारिसो tujjha'nalagirI हत्थी एरिसो मज्झनस्थि, तहा तुज्झजेण अभिप्पेयं तेन जुज्झामो । पज्जोएण भणियं- गएहिं असमाणं तुझंति, कल्लं रहेहिं जुज्झामोत्ति। दूवग्गणे विअवट्ठियं । विदियदिणे उदायणो रहेण उवद्वितो, पज्जोओऽनलगिरिणा हत्थि - रयणेण । सेसखंधावारो सेण्णच्चपरिवारो पेच्छगो य उदासीणो चिट्ठति । उदायणेण भणियं - एस भट्ठपडिवण्णो हतो मया, संपलग्गं जुद्धं, आगतो हत्थी । उदायनेण चक्कभमेच्छूढो, चउसु वि पायतलेसु विद्धो सरेहि, पडिओ हत्थी । एवं उदायनेन रन्ने जित्ता गहिओ पज्जोओ । भग्गं परबलं । गहिया उज्जेणी । नट्ठा सुवण्णगुलिया । पडिमा पुण देवताहिडिता संचालेउंन सक्किता । पज्जोतोय ललाटे सुणहपाएण अण्कितो। इमं च से नामयं ललाटे चेव अंकितं[भा.3185] दासो दासीवतिओ, छेत्तट्ठी जो घरे य वत्तव्यो । आणं कोवेमाणे, हंतव्वो ब्ण्धिय्व्वोय्॥ चू-क्ण्त्था। उदायनो ससाहणेण पडिनियत्तो, पजोओ विबद्धोखंधावारे निजति । उदायनो आगओ, जाव दसपुरोद्देसे 1 तत्थ वरिसाकालो जातो|द्स् विमौडबद्धरायाणो निवेसेण त्थितो। उदायनस्स उवजेमणाए भुंजति पजोतो । अन्नया पजोसवणकाले पत्ते उदायनो उववासी, तेन सूतो विसज्जितो । पजोओ अज्ज गच्छसु, किं ते उवसाहिजउत्ति । गतो सूतो, पुच्छिओ प्जोओ। आसंकियं पज्जोतस्स । "न कयाति अहं पुच्छिओ, अज्ज पुच्छा कता । नूनं अहं विससम्मिसेण भत्तेण अज्ज मारिजिउकामो । अहवा- किं मे संदेहेण, एयं चेव पुच्छामि|" / पजोएण पुच्छिओ सूतो - अज मे कि पुच्छिज्जति । किं वा हं अज्ज मारिजिउकामो? सूतेन लवियं-न तुमं मारिजसि । राया समणोवासओऽज्ज पजोसवणाए उववासी । तो तेज इटुं अज उवसाहयामित्ति पुच्छिओ|तोप्ज्जोतेन् लवियं-"अहोसपावकम्मेण वसणपत्तेण पज्जोसवणा विन नाता, गच्छ कहेहि राइणो उदायनस्स जहा अहं पिसमणोवासगोअज्ज उववासिओ भत्तेण न मे कजं । " सुतेन गंतुं उदायनस्स कहियं - सो वि समणोवासगो अज्ज न भुजति त्ति । ताहे उदायनो भणति - समणोवासगेण मे बद्धेण अज्ज सामातियं न सुज्झति, न य सम्मं पजोसवियं भवति, तं गच्छामि समणोवासगंबंधनातो मोएमिखामेमि य सम्म, तेन सो मोइओ खमिओय ललाटमंकच्छायणट्ठया यसोवण्णो से पट्टो बद्धो । ततोपभिति पट्टबद्धरायाणो जाता । एवं ताव जतिगिहिणोविकयवेराअधिकरणाइंओसवंति, समणेहिं पुणसव्वपावविरतेहिं सुटुतरंओसवेयव्वं ति । सेसं सवित्थरंजीवंतसामिउप्पत्तीए वत्तव्व ॥ अहवा - इमं उदाहरणं[भा.3186] खद्धादानिय गेहे, पायस दमचेडरूवगा द्त्तुण्। पितरोभासण कीरे, जाइय रद्धे य तेना तो॥ घू-खद्धिं आदानिं जेसु गिहेसु ते खद्धादाणीयगिहा - ईश्वरगृहा इत्यर्थः । तेसु खद्धादाणीयगिहेसु, खणकाले पायसो नवगपयसाहितो । तं दटुं दमगचेडा दमगो-दरिदो तस्स पुत्तभंडा इत्यर्थः पितरं ओभासंति - "अम्ह वि पायस देहि" त्ति भ्न्नितो। तेन गामे दुद्धतंदुले ओहारिऊण समप्पियं भारियाए - "पायसमुवसाहेहि" त्ति । सोय पच्चंतगामो, तत्थ चोरसेना Page #179 -------------------------------------------------------------------------- ________________ 176 निशीथ-छेदसूत्रम् -2-10/650 पडिता, ते य गामं विलुलिउमाद्ध्त्ता। [भा.3187] पायसहरणं छेत्ता, पच्छागय असियएण सीस्ण्तु। भाउयसेणाहिवखिं, सणाहिं सरणागतो जत्थ ॥ चू- तस्स दमगस्स सो य पायसो सह थालीए हडो । तं वेलं सो दमगोच्छेत्तं गतो । सो य छेतातो तणं लुणिऊणं आगतो, तंचिंतेति- "अज्ज चेडरूवेहिं समं भोक्खेमि" त्ति घरंगणपत्तस्स चेडरूवेहिं कहितं ततो "बप्प" त्ति भणंतेहि सो य पायसो हो । सो तणपूलियं छड्डेऊण गतो कोहाभिभूतो, पेच्छति सेणाहिवस्स पुरतो पायसथालियं ठवियं । ते चोरा पुणो गामं पविट्ठा, एगागी सेनाहिवो चिट्ठइ । तेन य दमगेण असिएण सीसं छिन्नं सेणावतिस्स नट्ठो dmgo। te ya चोरा हन्नायगा नट्ठा । तेहिं य गतेहिं मयकिचं काउं तस्स डहरतरतो भाया सो सेणाहिवो अभिसित्तो|त्स्स्माय्भ्गिनीबाउज्जाइयातोअखिस्ण्ति-"तुम्ण्भाओव्र्तिएजीव्ण्तेअच्छ्ति सेनाहिवत्तं काउं, घिर्त्यूतेजीविय्स्स्|सोअमिर्स्न्न्ग्तोघितो-द्म्गोजीव्गेज्झो, आनितोनिगडियवेढिगो सयणमज्झगतो आसणट्टितो वणगंगहाय भणति-are are bhAtiveriyA, kattha teaahnnaamitti| ___दमगेण भणियं "जत्थ सरणागता पहरिजंति तत्थ पहराहि" त्ति । एवं भणिते सयं चिंतेति - "सरणागया नो पहरिजंति । " ताहे सो माउभगिणीसयणाणं च मुहं निरिक्खति । तेहिं ति भणितो - "नो सरणागयस्स पहरिज्जति", ताहे सो तेन पूएऊण मुक्को । जति ता तेन सो धम्म अजाणमाणेण मुक्को, किम नु पुण साहुणा परलोगभीतेन अब्भुवगयवच्छल्लेण अब्भुवगयस्स सम्मंन सहियव्वं ? खामियव्वं ति । इदानि "kasAya"tidAraM |तेसिण्चुक्क्निक्खेवो जहावट्ठाणे कोहोचउविधो उद्ग्राइस्मान्नोवालुआराइस्मान्नोपुद्ध्वीराइस्मान्नोप्व्व्य्ग्राइस्मान्नो,दार्ण्। [भा.3188] वाओदएहि राई, नासति कालेण सिगयपुढवीणं । नासति उदगस्स सतिं, पव्वतराई तुजा सेलो॥ चू- वाएण उदएण य राती नासइ जहा सक्खं सिगयपुढवीणं । "kAleNa"tti कालविशेषप्रदर्शनार्थ, उदगराती सकृत् नश्यति, तत्क्षणादित्यर्थः |जापुन्न् पव्वतराती साजाव पव्वतो ताव चिट्ठति अंतरा नाप्ग्च्छ्तीत्य्र्थ्ः॥ इदानि रातीहिं कोव-अवसंघारणत्यं भण्णति [भा.3189]उदगसरिच्छा pakkheNa'veti चतुमासिएण सिगयसमा । वरिसेन पुढविराती, आमरण गती य पडिलोमा । / चू-उदगराइसमाणो जो रुसितो तद्दिवसं चेव पडिक्कमणवेलाए उवसमति जाव पक्खे वि उवसमतो उदगरातिसमाणो भण्णति । जो पुण दिवसपक्खिएसु अनुवसंतो जाव चउमासिए उवसमति सो सिगतरातिसमाणो कोहो भवति । जो दिवसपक्खचाउम्मासिएसु अनुवसंतो संवच्छरिए उवसमति सो पुढविराइसमाणो । जहा पुढवीए सरदे फुडियातो दालिओ पाउसे पवुढे मिलंति एवं तस्स वि वरिसेण क्रोधो अवेति। जो पुण पजोसवणाए वि नो उवसमति सो पव्वयरातीसमाणो कोहो । जहा पव्वयस्स राती न मिलति एवं तस्स वि आमरणंतो कोहो नोवसमति । एतेसिं गतीतो पडिलोमं व्त्त्व्वाओ। पव्वयरातीसमाणस्स नरगगती, पुडवीसमाणस्स तिरियगती, सिगयसमाणस्स मनुयगती, उदगसमाणस्स देवगती, अकसायस्स mokkhgtii॥ Page #180 -------------------------------------------------------------------------- ________________ 177 उद्देशकः 10, मूलं-650, [भा. 3190] [भा.3190] एमेव थंभकेयण, वत्थेसु परूवणा गतीओ y। मरुय अचंकारिय पंडरजमंगूय आह्र्न्ना। चू-एवं सेसा कसाया चउभेया वत्तव्वा । थंभे त्ति थंभसमाणो माणो । सो चउव्विहो अत्थि। [भा.3191] सेल-'हि-थंभदारुयलया य वंसे य मेंढ गोमुत्ती। अवलेहणि किमि कद्दम कुसुंभरागे हलिद्दा y॥ [भा.3192]चउसु कसातेसु गती, नरय तिरिय माणुसे य देव्ग्ती। उवसमह निच्चकालं, सोग्गइमग्गं वियान्न्ण्ता॥ चू-सेलथंभसमाणो माणो अत्थि, अहिथंभसमाणो माणो अत्थि, कट्ठथंभसमाणो माणो अस्थि,तिनिसलयासमाणोमाणोअस्थि |ग्तीतोप्द्दिलोम्ण्व्त्त्व्वातो। "केयणं" तेछज्जियलेवनगंडो केयणं तिभण्णति, सोय वंको तस्समा माया |अह्वा-य्त्कृत्क्ण्त्ण्पाय्य्सेलीए केयणं भण्णइ, कृतकंच माया । माया चउव्विहा-एवलेहणियाकेयणे, गोमुत्तियाकेयणे, घणवंशमूलसमकेयणे, meddhsiNgkeynnevi| ग्तीतोप्द्दिलोम्ण्व्त्त्व्वाओ। "vatthe"tti व्त्थ्राग्स्मान्नोलोभो|सोचुबिहो। हरिदारागसमाणोलोभो, कुसुंभरागसमाणो भो, कद्दमरागसमाणोलोभो, किमिरागसमाणो लोभो। गतीओ पडिलोमातो वत्तव्वाओ । इमे उदाहरणा- कोहे मरुओ, माणे अचंकारियभट्टा, मायाए पंडरजा, लोभे अज्ज्म्ण्गू|कोहे इमं[भा.3193] अवहंत गोण मरुते, छउण्हे वप्पाण उक्करो उव्रिण्। छूढो मओ उवट्ठा, अतिकोवे न देमो पच्छित्तं ॥ ettha eseva dmgo| अधवा - एगो मरुगो, तस्स इक्को बैल्लो । सो यतंगहाय केयारे हलेण वाहेमि त्ति गतो । सो य परिस्संतो पडितो, न तरति उठेउं । ताहे तेन धिज्जातिएण हणंतेन तस्स उवरितुत्तगो भग्गो, तहाविन उत्त्त्थ्ति|अन्न्क्त्त्त्थाभावे लेटुएहिं हणिउमारद्धो, एगकेयारलेझुएहिं, तहाविनोट्टितो, एवं चउण्ह केयाराण उक्करेण आहतो, नो उहितो|तो तेन लेटुपुओकतो, मओ सो गोणो । ताहे सो बंभणो गोवज्झविसोहणत्यं धिज्जातियाणमुवट्टितो । तेन जहावत्तं कहियं, भणियं च तेन - अज्ज वि तस्सोवरिं मे कोहो न फिट्टति । ताहे सो धिजातिएहिं भणिओ - तुम अतिकोही, नत्थि ते सुद्धी, न ते पच्छित्तं देमो, सव्वलोगेण वज्जितो सोऽसोलोगपडितो जातो। एवं साहुणा एरिसो कोवो न कायव्यो । अह करेज तो उदगरातीसमाणेण भवियव्वं । जो पुण पक्खिय-चाउम्मासिय-संवच्छरिएसुन उवसमति तस्स विवेगो कायव्बो, जहा धिज्जातियस्स । माने इमं[भा.3194] धनधूयमच्चंकारिय-भट्टा अट्ठसु य मग्गतो जाया। चरणपडिसेव सचिवे, अनुयत्ती हिं पदानं च ॥ [भा.3195]निवचिंत विकालपडिच्छणा य दानं न देमि निवकहणं । खिंसा निसि निग्गमणं, चोरा सेनावती गहणं ॥ [भा.3196] नेच्छति जलूग वेज्जे, गहणं तं पिय अनिच्छ्मान्नीतु। गेण्हावे जलूगवणा, भाउयदूए कहण मोए॥ |16[12 Page #181 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - 2 - 10 / 650 चू- 'खितिपतिट्ठिय' नगरं । 'जियसत्तू' राया । 'धारिणी' देवी । 'सुबुद्धी' सचिवो । तत्थ नगरे 'धनो' नाम सेट्ठी । तस्स 'भद्दा' नाम भारिया । तस्स य धूया भ्त्त्त्था। साय माउपियभाउयाण य उवातियसयलद्धा । मायपितीहि य सव्वपरियणो भण्णति - "एसा जं करेउ न केण ति किंचिच्चकारेयव्वं" ति । ताहे लोगेण से कयं नाम अच्च्ण्कारिय्भ्त्त्त्था। सा य अतीवरूववती, बहुसु वणियकुलेसु वरिज्जति । 178 धनो य सेट्ठी भणति - जो एयं न चंकारेहिति तस्सेसा दिज्जिहिति त्ति । एवं वरगे पडिसेहेति । अन्नया सचिवेण वरिता । धणेण भणियं - जैन किंचि वि अवराहे चंकारेहिसि तो ते प्य्च्छामो। तेन य पडिसुयं । तस्स दिन्ना । भारिया जाता। सो य न चंकारेति । सो य अमच्चो रातीते जामे गते रायकज्जाणि समानेउं आगच्छति । सा तं दिने दिने खिंसति सवेलाए नागच्छसित्ति । ततो सवलाए एतुमाढत्तो । अन्नया रन्नो चिंता जाता - किमेस मंती सवेलाए गच्छति त्ति । रन्नो अन्नेहिं कहियं - एस भारियाए आणाभंगं न करेति त्ति । अन्नया रन्ना भणियं - इमं एरिसं तारिसं च कञ्जं च सवेलाए तुमे न गंतव्वं । सो ओसुअभूतो वि रायाणुअत्तीए ठितो । साय रुट्ठा वारं बंधेउं ठिता । अमची आगतो उस्सूरे, "दार - मुग्घाडेहि "त्ति बहुं भणिता वि जाहे न उग्घाडेति ताहे तेन चिरं अच्छिऊण भणिता - "तुमं चेव सामिणी होज्जासि त्ति अहो मे आलो अंगीकतो" / ताहे सा "अहमालो" त्ति भणिया दारमुग्धाडेउं पियघरं गता । सव्वालंकारविभूसिता अंतरा चोरेहिं गहिता । तासे सव्वालकारं घेत्तुं चोरेहिं सेमावतिस्स उवनीता । तेन सा भणिता - मम महिला होहि त्ति । सो तं बला न भुंजति, सा वि तं नेच्छति । ताहे तेन विसा जल्लगवेज्जस्स हत्थे विक्कीता । तेन वि सा भणिता-मम भज्जा भवाहि त्ति । तं पि अनिच्छंतीए तेन वि रुसिएण भणिता - "वणं" - पाणीयं, तातो जलूगा गेण्हाहि" त्ति । सा अप्पाणं नवनीएण मक्खेउं जलमवगाहति, एवं जलूगातो गेण्हति । सा तं अननुरूवं कम्म करेति न य सीलभंगं इच्छति । सा तेन रूहिरसावेण विरूवलावण्णा जाया । इतो य तस्स भाया दूयकिच्चेण तत्थागतो, तेन सा अनुसरिस त्ति काउं पुच्छिता, तीए कहियं, तेन दव्वेण मोयाविया आनिया य । वमणविरयणेहिं पुण नवसरीरा जाता । अमच्चेण य पच्चाणेउघरमाणिया सव्वसामिणी ठविया । ता सो कोहपुरस्सरस्स माणस्स दोसं दद्धुं अभिग्गहो गहितो - "न मे कोहो मानो वा कायव्वो । [भा. 3197] सयगुणसहस्सपागं, वणभेसज्जं जतिस्स जायणया । तिक्खुत्त दासिभिंदण, न य कोहो सयं च दानं च ॥ चू- तस्स घरे सयसहस्सपागं तेल्लमत्थि, तं च साहुणा वणसंरोहणत्थं ओसढं मग्गियं । ताए य दासचेडी आणता, "आनेहि" त्ति । ताए आणंतीए सहतेल्लेण एगं भायणं भिन्नं । एवं तिन्नि भायणाणि भिन्नाणि । न य सा रुत्त्त्था। तिसु य सयसहस्सेसु विणट्ठेसु चउत्थवाराए अप्पणा उट्ठेऊणं दिन्नं । जै ताए कोहपुरस्सरो मेरुसरिसो मानो निज्जितो तो साहुणा सुट्टुतरं गिहंतव्वो इति ॥ मायाए इमं [भा. 3198] पासत्थि पंडरज्जा, परिन्न-गुरुमूल-नात अभिआगा । पुच्छा तिपडिक्कमणे, पुव्वब्भासा चउत्थं पि ॥ चू-नाणातितियस्स पासे ठितापासत्थी, सरीरोवकरणब (पा) उसा निच्चं सुक्किल्लवासपरिहरिता Page #182 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-650, [भा. 3198] 179 विचिट्ठइत्ति । लोगेण से नामं कयं paMDarajja"tti । साय विजा-मंत-वसीकरणुच्चाटणकौएसुय कुसला जनेसु पउज्जति । जनो य से पणयसिरो कयंजलितो चित्त्त्थ्ति। ___ अद्धवयातिकंता वेरग्गमुवगता गुरुं विन्नवेति - "आलोयणं पय्छामि" ति । आलोइए पुणो विन्नवेति - "न दीहं कालं पवनं काउं समत्था" | ताहे गुरुहिं अप्पं कालं परिकम्मवेत्ता विजामंतादियं सव्वं छड्डावेत्ता "परिन्न" ति असनगं पच्चक्खायं । आयरिएहिं उभयवग्गो वि वारितो न लोगस्स कहेयव्वं । ताहे सा भत्ते पच्चक्खाते जहा पुव्वं बहुजणपरिवुडा अच्छित्ता इदानि न तहा अच्छति, अप्पसाहुसाहुणिपरिवारा चिट्ठइ । ताहे से अरती कजति । ततो ताए लोगवसीकरणविजा म्न्न्साआवाहिता। ताहे जनो पुप्फधूवगंधहत्थो अलंकितविभूसितो वंदवदेहिं । उभयवग्गो पुच्छितो - किं ते जनस्स अक्खायं? ते भणंति-"नव" ति|सा पुच्छित्ता भणति-मम विजाए अभिओइयं एति। गुरुहि भणिता- "नवट्टति" ति। ताहे पडिकंता । सयं ठितो लोगो आग्ण्तुण्। एवंतओ वारा सम्म पडिक्ता, चउत्थवाराते पुच्छित्ता न सम्ममाउट्ठा भणति य-पुव्वब्भासाऽहुणा आग्च्छ्ण्ति॥ [भा.3199] अपडिक्कमसोहम्मे, अभिउग्गा देवसक्कओसरणे । हत्थिणि वाउस्सग्गे, गोयम-पुच्छा तुवागरणा ॥ चू-अनालोएउ कालगता सोहम्मे एराव्न्न्स्सग्ग्म्हिसीजाता|ताहे साभगवतोवद्धमानस्स समोसरणे आगता, धम्मकहावसाणे हस्थिणिरूवं काउं भगवतो पुरतो ठिच्चा महतासद्देण वातं कम्मं करेति |ताहे भगवं गोयमोजाणगपुच्छंपुच्छति । भगवयापुव्वभवो से वागरितो |माअन्नो वि को ति साहु साहुणी वा मायं काहिति, तेनेयाए वायकम्मं कतं, भगवता वागरियं । तम्हा एरिसी माया दुरंता न कायव्वा । लोभे इमं उदाहरणं - "लुद्धमंदी" अहवा "अज्जमंगू"[भा.3200] मधुरा मंगूआगम बहुसुय वेरग्ग सट्टपूया y। सातादि-लोभ-नितिए, मरणे जीहाइ निद्धमणे । / चू-अजमंगूआयरिया बहुस्सुया अज्झागमा बहुसिस्सपरिवारा उज्जयविहारिणोते विहरंता महुरं न्ग्रीण्ग्ता|ते "veraggiya"tti काउंसड्डेहिं वत्थातिएहिं पूइता, खीर-दधि-घय-गुलातिएहिं दिने दिने पजतिएण पडिलाभयंति । सो आयरिओ लोभेण सातासोक्खपडिबद्धो न विहरति । नितिओ जातो । सेसा साधू विह्रिता। __so वि अनालोइयपडिकतो विराहियसामण्णो वंतरो निद्धम्मणा जक्खो जातो । तेन य पदेसेण जदा साहू निग्गमण-पवेसं करेंति, ताहे सोजक्खोपडिमं अनुपविसित्ता महापमाणंजीहं निल्लालेति । साहूहिं पुच्छितो भणति - अहं सायासोक्खपडिबद्धो जीहादोसेण अप्पिड्डिओ इह निद्धम्मणाओ भोमेज्जे नगरे वंतरो जातो, तुज्झ पडिबोहणत्थमिहागतो तंमा तुब्भे एवं काहिः। अन्ने कहेंति-जदासाहू जंति तदा सो महप्पमाणं हत्थं सव्वालंकारं विउविऊण गवक्खदारेण साधूण पुरतो पसारेति । साहूहिं पुच्छितो भणाति-सोहं अज्जमंगू इड्डिरसपमादगरुओ मरिऊण णिद्धम्मणेजक्खोजातो, तमाकोइतुब्भेएवंलोभदोसंकहेज ॥evNksaaydose नाउंपज्जोसवणासु अप्पणो परस्स वा सव्वकसायाण उवसमणं कायव्वं । इमंच वासासु कायव्वं[भा.3201]अब्भुवगयगयवेरा, नातुं गिहिणो वि मा हु अहिगरणं । कुजाहि कसाए वा, अविगडियफलं व सिं souN। Page #183 -------------------------------------------------------------------------- ________________ 180 निशीथ-छेदसूत्रम् -2-10/650 [भा. 3202] पच्छित्तं पहुपाणा, कालो बलिओ चिरं च ठायव्वं । सज्झाय-संजम तवे, धणियं अप्पा नियोतव्वो । चू- अट्ठसु उदुबद्धिएसु मासेसु जं पच्छित्तं संचियं न वूढं तं वासासु वोढव्वं । किं कारणं तं वासासु वुझे ? भण्णते - जेण वासासु बहुपाणा भवंति, ते हिंडतेहिं वहिज्जंति, सीयाणुभावेण य कालो बलितो, सुहं तत्थ पच्छित्तं वोढुं सक्कति । एगक्खेत्ते चिरं अच्छियव्वं तेन वासासु पच्छित्तं वुज्झति । अवि य सीयलगुणेण बलियाई इंदियाई भवंति । तदप्पनिरोहत्थं तवो कज्जति । पंचप्पगारसज्झाए उज्जमियव्वं, सत्तरसविहे य संजमे, बारसविहे य तवे अप्पा घनियं सुदु निओएयव्बो, निरंजितव्यमित्यर्थः ॥ [भा. 3203 ] पुरिमचरिमाण कप्पो, तु मंगलं वद्धमाणतित्थम्मि । तो परिकहिया जिनगण-हरा य थेरावलिचरितं ॥ चू- पुरिमा उसभसामिणो सिस्सा, चरिमा वद्धमाणसामिणो । एतेसिं एस कप्पो चेव जं वासासु पज्जोसविज्जंति, वासं पडौ मा वा । मज्झिमयाणं पुण भणितं पज्जोसवेंति वा न वा, जति दोसो अत्थि तो पज्जोसवेंति, इहरहा नो । मंगलं च वद्धमाणसामितित्थे भवति । जेण य मंगलं तेन सव्वजिणाणं चरितातिं कहिज्जुंति, समोसरणाणिय, सुघम्मातियाण थेराणं आवलिया कहिज्जति । / एत्थ सुत्तणिबधे य इमो कप्पो कहिज्जति [भा. 3204 ] सुत्त जहा निबंधो, वग्घारियभत्तपाणमग्गहणं । नाट्ठि तवस्सी नहियासि वग्घारिए गहणं ॥ छू-नो कप्पति निग्गंथाण वा निग्गंधीण वा बग्घारिय- वुट्ठिकायंसि गाहावति कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । कप्पैसे अप्पवुट्ठिकार्यंसि संतरुत्तरंसि गाहावैकुलं भत्ता वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । वग्घारियं नाम जं तिन्नवासं पडति, त्थ वा नेव्वं वासकप्पो वा गलति, जत्थ वासकप्पं भेत्तूण अंतो काओ य उल्लेति, एयं वग्घारियं वासं । एरिसे न कप्पति भत्तपाणं घेत्तुं । सुत्ते जहा निबंधो तहा न कल्पते इत्यर्थः । अवग्घारिए पुण कप्पंति भत्तपाणग्गहणं काउं । कप्पति से अप्पवुट्टिकायंसि संतरुत्तरंसि, संतरमिति अंतरकप्पो, उत्तरमिति वासकप्पकंबली । इमेहिं कारणेहिं बितियपदे वग्घारियवुट्टिकाये वि भत्तपाणग्रहणं कजति " नाणट्ठी" पच्छद्धं । "nANaTThi"tti जदा को ति साहू अज्झयणं सुत्तक्खंधमंगं वा अहिज्जति, वग्घारियवासं पडति, ताहे सो वग्घारिए वि हिंडति । 'तवस्सी" त्ति अहवा छुहालू अनधियासो वग्घारिए हिंडति । एते तिन्निहि वग्घारिते संतरुत्तरा हिंडंति । संतरुत्तरस्य व्याख्या पूर्ववत् । अहवा - इह संतरं जहासत्तीए चउत्थमादी करेंति । उत्तरमिति "बालेसुत्तादिए" न अडंति ॥ [भा. 3205] संजमखेत्तचुयाणं, नाणतिवस्सि - अनहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जइयव्वं ॥ घू-संजमखेत्त-चुयाजे नाट्ठि तवस्सी अनधियासी य जो, एते सव्वे भिक्खाकाले उत्तरकरणेण भिक्खगहणं करेंति । केरिसं पुण संजमखेत्तं [भा. 3206] उन्नियवासाकप्पा, लाउयपातं च लब्भती जत्थ । सज्जा एसणसोही, वरिसैकाले य तं खेत्तं ॥ * Page #184 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-650, [भा. 3206] चू- जत्थ खेत्ते उन्नियवासाकप्पा लब्धंति, जत्थ अलाबु पादा चाउक्कालो य सुज्झति सज्झाओ, जत्थ य भत्तादीयं सव्वं एसणासुद्धं लब्भति, विविधं च धम्मसाहणोवकरणं जत्थ लब्भति । कालवरिसी नाम - रातो वासइ, न दिवा । अहवा - भिक्खावेलं सण्णाभूमिगमणवेलं च मोत्तुं वासति । अहवा - वासासु वासति नो उदुबद्धे एस कालवरिसा । एयं संजमखेत्तं ॥ ततो असिवादिकारणेहिं चुता । "नाणट्ठितवस्सि अणधियासे" त्ति तिन्नि वि एगगाहाते वक्खाणेति[ भा. 3207] पुव्वाहीयं नासति, नवं च छातो न पञ्चलो घेत्तुं । खमगस्स य पारणए, वरसति असहू य बालादी । चू- छुभाभिभूयस्स परिवाडिं अकुव्वतो पुव्वाधीतं नासति, अभिनवं वा सुत्तत्थं च्छातो ग्रहीतुमसमर्थो भवति, खमगपारणए वा तवसि, बालादी असहू वा, वासंते असमत्था उववासं काउं ॥ ता इमेण उत्तरकरणेण जतंति [भा. 3208] बाले सुत्ते सूती, कुडसीसगछत्तए य पश्चिमए । ना तस्सी अन-हियासि अह उत्तरविसेसा ॥ चू- वरिसंते उववासो कायव्वो । असहु कारणे वा "bAle"tti उन्नियवासाकप्पेण पाउतो अडति । उन्नियस्स असति उट्टिएण अडति । उट्टियासति कुतवेणं । जाहे एयं तिविधं पि वालयं नत्थि ताहे जं सोत्तियं थिरं घणं मसिणं तेन हिंडति । सोत्तियस्स असति ताल- सूइं उवरिं काउं हिंडति । कुडसीसयं पलासं पत्तेहिं वा गंडेणविणा छत्तयं कीरै, तं सिरं काउं हिंडति । tassa'sati विदलमादीछत्तएणं हिंडति । एसो संजमखेत्तचुत्तादियाण वासासु वासंते उत्तरकरणविसेसो भणितो । / सव्वो य एस पज्जोसवणाविधी भणितो- बितियपदेण पज्जोसवणाए न पज्जोसवेंति अपज्जोसवणाए वा पज्जोसवेज्जा इमेहिं कारणेहिं 181 [भा. 3209] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धा रोहवा, दो वि सुत्तेसु अप्पबहुं ॥ चू- पज्जोसणाकाले पत्ते असिवं होहिति त्ति नातूण न पज्जोसवेंति, ओमोयरिएसु वि एवं अतिक्कंते वा पज्जोसविज्जा । महल्लठाणातो वा चिरेण निग्गया ते न पज्जोसवणाए पज्जोसवेज्जा, बोहियभए वा निग्गता अतिक्कंता पज्जोसवेंति । एवं दोसु वि सुत्तेसु अप्पाबहुं नाउं न पज्जोसविंति । अपज्जोसवणाए वा पज्जोसवेंति । / मू. (651) जे भिक्खू पज्जोसवणाए गोलोमाइं पि वालाई उवाइणावेइ उवाइणावेंतं वा सातिज्जति ॥ पज्जोसवणा केसे, गावीलोमप्पमाणमेत्ते वी । जे भिक्खूवातिणावती, सो पावति आणमादीणि ॥ [भा. 3211 ] न वि सिंगपुंछवाला, न अत्थि पुंछे न बत्थिया वाला । सुजवसणीरोगाए, सेसं गुरु हानि हानीए ॥ * चू- गोलोममात्रा पि न कर्तव्या किमुत दीर्घा । अहवा - हस्तप्राप्या अपिशब्देन विशेष्यंति । उवातिणावेति त्ति पज्जोसवणारयणि अतिक्काम तीत्यर्थः । तस्स चउगुरुगं पच्छित्तं । आणादिया य दोसा । [ भा. 3210] Page #185 -------------------------------------------------------------------------- ________________ 182 निशीथ-छेदसूत्रम् -2-10/651 चू-वासासु लोमए अकजंते इमे दोसा[भा.3212] निसुढंते आउवधो, उल्लेसु य छप्पदीउ मुच्छंति । ता कंडूय विराहे, कुजा व खयं तु आयाते ॥ चू-आउक्काए निसुदंतेआउविराहणा, उल्लेसु यवालेसुछप्पयाओ सम्मुच्छंति, कंडुअंतो वा छप्पदादि विराहेति, कंडुअंतो वा खयं करेज्जा । तत्थ आयविराहणा ॥ जम्हा एते दोसा तम्हा[भा.3213]धुवलोओ उ जिणाणं, वरिसासु य होइ गच्छवासीणं । उडु तरुणे चउमासो, खुर-कत्तरिछल्लहू गुरुगा॥ चू- उडुबद्धे वासासु वा जिनकप्पियाणं धुवलोओ, थेरकप्पियाण वासासु धुवलोओ धुवलायासमत्थो वा तं रयणिं नातिक्कमे । थेरकप्पितो तरुणो उडुबद्धे उक्कोसेणं चउण्हं मासाणं लोय करावेंति, थेरस्स वि एवं, नवरं - उक्कोसेणं छम्मासा । जति उडुबद्धे वाससु वा खुरेण कारवेतितो-मासलहुं, कत्तीए मासगुरुं, आणादियायदोसा, छप्पतिगाण विराहनापच्छकम्मदोसा y। आदेसंतरेण कारवेति तो छल्लहु, कत्तीए चउगुरुगा । लोयं करावेंतेन एते दोसा परिहारिया भ्व्ण्ति॥ [भा.3214] पक्खिय-मासिय-छम्मासिए य थेराण तू भवे क्प्पो। कत्तरि छुर-लोए वा, बितियं असहू गिलाणे y॥ चू-बितियं ति बितियपदेणं लोयंन कारवेजा |ashuu लोयंन तरति अधियासेउं सिरोरोगेण वा मंदचक्खुणा वा लोयं असहंतो धम्मंछड्डेजा । गिलाणस्स वा लोओ न कज्जति, लोए वा करेंते ते गिलाणो हवेज । एवमादिएहिं कारणेहिंजइ कत्तिए करेति तो प्क्खेप्क्खे|अः छुरेण तो मासे मासे। पढमंछुरेण, पच्छा kttie|loykrssmhurodyNhsthdhovnnN दिज्जतिपच्छाकम्म प्रिह्र्न्न्त्थ्ण्। अववादेण लोओ छमासेण कारवेयव्यो । थेराण एस कप्पो संवच्छरिए भ्न्नितो॥ मू. (652) जे भिक्खू पजोसवणाए इत्तिरियंपिआहारं आहारेति, आहारेतं वा साति0॥ [भा.3215] इत्तरियं पिआहारं, पज्जोसवणाए जो उ आहारे । तयभूइ-बिंदुमादी, सोपावति आणामादीणि । / चू- इत्तरियं नाम थोवं एगसित्थमवि अद्धलंबणादि वा । अधवा - आहारे तयामेत्तं, सातिमिमिरियं चुण्णगादी भूतिमेत्तं, पाणगे बिंदुमत्ते । "तयेऽत्ति तिलतुसतिभागमेत्तं । "भूति" रिति यत् प्रमाणमंगुष्ट-प्रदेशनीसंदंसकेन भस्म गृह्यते, पानके बिंदुमात्रमपि, आदिग्गह नातो खातिमं पिथोवं जो आहारेति पजोसवणाए सो आणादिया दोसा पावति चउगुरुंच पच्छित्तं ॥ पव्वेसु तवं करेंतस्स इमो गुणो भवति[भा.3216] उत्तरकरणं एगग्गया य आलोय्चेइव्ण्द्न्या। मंगलधम्मकहा विग, पव्वेसुंतवगुणा होति॥ [भा.3217] अट्ठम छ? चउत्थं, संवच्छर-चाउमास-पक्खे य । पोसहियतवे भणिए, बितियं असहू गिलाणे y॥ चू-उत्तरगुणकरणंकतंभवति, एगग्गयायकता भवित, पजोसवणासुवरिसियाआलोयणा दायव्वा वरिसाकालस्सयआदीएमंगलं कतं भवति, सड्ढाणयधम्मकहा कायव्वा । पज्जोसवणाए Page #186 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 652, [भा. 3217] 183 - जे अट्ठमं न करेइ तो चउगुरुं, चाउम्मासिए छटुं न करेति तो चौलहुं, पक्खिए चउत्थं न करेति तो मासगुरुं । जहा एते दोसा तम्हा जहा भणितो तवो कायव्वो । बितियं अववादेण न करेज्जा पि । उववासस्स असहू न करेज, गिलाणो वा न करेजा, गिलाणपडियरगो वा, सो उववासं वेयावच्चं च दोवि काउं असमत्थो, एवमादिएहिं कारणेहिं पज्जोसवणाए आहारेंतो सुद्धो ॥ मू. (652 ) जे भिक्खू अन्नउत्थियं वा गारत्थियं वा पज्जोसवेति, पज्जोसवेंतं वा साति0 ॥ [ भा. 3218] पज्जोसवणा कप्पं, पज्जोसवणाए जो तु कहेजा । गहि अन्नतित्थि ओसन्नं, संजतीणं च आणादी ॥ चू-पोसवणा पुव्ववण्णिता । गिहत्थाणं अन्नतित्थियाणं - गिहत्थीणं अन्नतित्थीणीणं, ओसन्नाण य संजतीणय - जो एते पज्जोसवेति, एतेषामगतो पर्युषणाकल्पं पठतीत्यर्थः । तस्स चउगुरुं । आणादिया य दोसा ॥ [ भा. 3219] गिहि अन्नतित्थि ओसन्न दुगं ते गुणेहनुववेया । सम्मीसवास - संकादिणो य दोसा समणिवग्गे ॥ चू- गिहत्था गिहत्थीणीओ एवं दुगं । अहवा - अन्नतित्थिगा, अन्नतित्थिणीतो । अहवा - ओसन्ना ओसण्णीओ एते दुगा, संजमगुणेहिं अनुववेया, तेन तेसिं पुरतो न कढिज्जति । अहवा - एतेसिं सम्मीसवासे दोसा भवंति । इत्थीसु य संकमादिया दोसा भवंति । सजतीओ जै वि संजमगुणेहिं उववेयाओ तथापि सम्मीसवासदोसो संकादोसो य ॥ [भा.3220]दिवसतो न चैव कप्पति, खेत्तं च पडुच्च सुणेज्जमन्नेसिं । असती य व इतरेसिं, दंडिगमादत्थितो कड्डे । / चू- पज्जोसवणाकप्पो दिवसतो कड्डिडं न चैव कप्पति । जत्थ वि खेत्तं पडुच्च कड्डिजति जहा दिवसतो आनंदपुरे मूले चेतियघरे सव्वजनसमक्खं कढिज्जति, तत्थ वि साहून कढेति, पासत्थो कड्ढति, तं साहू सुणेज्जा, न दोसो । पासत्थाण वा कडकस्स असति इंडिगेण वा अब्भट्ठिओ सड्डेहिं वा ताहे दिवसतो कड्डति । पज्जोसवणाकप्पकड्डणे इमा सामायारी - अप्पणो उवस्सए पादोसिए आवस्सए कते कालं घेत्तुं काले सुद्धे वा पट्ठवेत्ता कहिजति, एवं चउसु वि रातीसु । पज्जोसवणारातीए पुण कड्डी सव्वे साधू मप्पावणीयं काउसग्गं करेंति, "पज्जोसवणकप्पस्स समप्पावणीयं करेमि काउस्सग्गं जं खंडियं जं विराहियं जं न पूरियं सव्वो दंडओ कढियव्वो जाव वोसिरामि त्ति । " लोगस्सुजोयकरं चित्तेन उस्सारेत्ता पुणो लोयस्सुज्जोयगरं कड्ढित्ता सव्वे साहवो निसीयंति । जेण कड्ढितो सो ताहे कालस्स पडिक्कमति, ताहे वरिसाकालठवणे ठविज्जति ॥ एस विधी भणिता । कारणे गिहत्थ-अन्नतित्थिय-पासत्थे य पज्जोसवेति । कहं ? भण्णति [भा. 3221] बितियं गिहि ओसन्ना, कड्डियं तम्मि रत्ति एज्जाहि । असती य संजतीणं, जयणाए दिवसतो कड्डे । चू- जति कडिज्जंति गिहत्था अन्नतित्थिया ओसण्णा वा आगच्छेज्जा तो वि न ठवेज्जा । एवं सेजिय मादीत्थीसु वि । संजतीतो वि अप्पणो पडिस्सए चेव रातो कहुंति । जै पुण संजतीए संभोतियाण कडुंतिया न होज तो आहापहाणाणं कुलाणं आसण्णे सपडिदुवारे संलोए साहु साहुणीण य अंतरे चिलिमिलं दाउं दिवसतो कढिज्जति पूर्ववत् ॥ Page #187 -------------------------------------------------------------------------- ________________ 184 निशीथ-छेदसूत्रम् -2-10/654 मू. (654) जे भिक्खू पढमसमोसरणुद्देसे पत्ताई चीवराइं पडिग्गाहेति, पडिग्गाहेत वा . सातिजति । तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घातिय्ण्॥ घू-बितियं समोसरणं उडुबद्धं । तं पडुच्च वासावासोग्गहो पढम-समोसरणं भण्णति । सेसा सुत्तपदा कंठा । तं वत्थपादादिग्गहणं सेवमाणे आवजति प्राप्नोति, चउमासेहिं निष्फण्णं चआउम्मासियं, अनुग्घातियं गुरुगं पावति । इमो सुत्तत्थो[भा.3222] पढमम्मि समोसरणे, वत्थ पायं च जो प्द्दिग्गाहे। सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ घू-जोगेण्हइसो आणाइक्कमं करेति, अनवत्थाय तेन कता भवति । मिच्छत्तंचजणेति "न यथावादिनस्तथाकारिणः इति । आयविराधनं च पाव्ति॥ [भा.3223] पढमोसरणे उवही, न कप्पति पुबगहियं अतिरित्ते । अप्पत्ताण उगहणं, उवहिस्सा सातिरेग्स्स्। धू-जै पढमसमोसरणे न कप्पति उवही घेत्तु तो किं कायव्वं ? उच्यते - पुव्वगहितो अतिरित्तो उवधी परिभोक्तव्यः । कथं पुण सोअतिरेगो उवधी घेतव्यो? उच्यते- "अप्पत्तेहिं" ति खेत्त-काले अप्पत्तपत्तेहि चउभंगो कायव्यो । सो इमो चउभंगो - खेत्तओ नामेगे पत्ता नो कालो|काल्तो नामेगे पत्ताण खेत्त्तो। एगे खेत्तओ विकालओ विपत्ता । एगेनो खेत्तओ नो कालओ प्त्ता। इमो पढमभंगो - उदुबद्धितो चरिममासकप्पो जत्थ कतो, अन्नखेत्तासतीए कारणतो वा तत्थेव वासं काउमाणा खेत्ततो पत्ता न कालतो । इमो बितियभंगो - अद्धाण पडिवण्णवाय वाघातो, अनंतराचेव आसाढपुण्णिमा जाता, एतेकालतोपत्ता न्खेत्त्तो। इमोततियभंगो-जे वरिसखेत्तंआसाढपुण्णिमाएपविठ्ठातेउभएण विप्त्ता|आसाद्ध्पुन्न्न्निम्ण् अपत्ताणांतरेअद्धाणे अवट्टमाणाणएवं उभेन्न्विअप्त्तान्न्च्रिम्भ्ण्गोभ्व्ति॥केव्तिपुनतिरित्तउव्हिण् घेत्तव्यो ? अत भण्णति[भा.3224] दोण्हंजइ एक्कस्सा, निष्फज्जति वासजोग्गमेत्तुवही । वासाजोग्गं दुगुणं, अगेण्हतो गुरुगान्नादी। घू-एक्वेक्को साहु अड्डाइज्जे pddoaaregennhti|jikaarnnaaaddhaannniggtaa विवित्ताआगच्छेज्ज ताहे दो साहू एगस्स संपुण्णं पडोयारं देंति, तेसिंच अप्पन्नो पडोयारो चिट्ठति । एवं अन्ने विदो एगस्स एवं सव्वेसिंदायव्वं । एवंजति अप्पन्नो दुगुणंन गेण्हेज तोचउगुरुंपच्छित्तं आणादिणो य दोसा भवंति ॥अतिरित्तोव्क्र्न्न्घ्न्ने किं कारणं? एत्त भण्णति इमो दिलुतो[भा.3225] दव्वोवक्खरणेहादियाण तह खार-कडुय-भंडाणं । वासावासे कुडुंबी, अतिरेगं संचयं कुणति ॥ घू-दव्योवक्खरो-उपस्करद्रव्यमित्यर्थः |अह्वा-द्र्व्य्मिति हिरण्यं, उवक्खरोसूईदकः, स्नेहो धृतं तैल वा आदिसद्दातो वासा तेल्लं एरंडादि, वणतेल्लादि वा, खारो वत्थुल्लादिगो लोणं वा,कटुकादि सुंठमादीणि कटुयंवा, घ्र्पित्त्त्थ्रादियाभ्ण्द्दा|ahvaa-kdduyNbhNddN कुच्छिंभरिंकुटुंबिणो विवासासु एतेसु अतिरित्तं संचयं क्रेण्ति॥ स्यात् - किं कारणं? अतो भण्णति Page #188 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं - 654, [भा. 3226] [ भा. 3226] वणिया न संचरंती, हट्ठा न वहंति कम्मपरिहाणी । लणासे व किं काहिति अगहिते पुव्वं ॥ चू-कक्खपुडिववणिया गामेसु न संचरंति, पट्टणेसु वि वासवद्दलेण हड्डा न वहति । अह सो कुटुंबितो अतिरित्तं न गेहति, उप्पन्ने ऽपओयणे कयविक्कयस्स हट्टं गच्छति, ताहे से हलकरिसणकम्मसंजोगा परिहायंति । गेलण्णे वा उप्पन्ने, आदेसे वा आगते, अतिरित्ताऽभावे किं पच्छा भोयणपाहुण्णादी करेउ ॥ [भा. 3227] तह अन्नतित्थियादी, जो जारिसओ तस्स संचयं कुणति । इह पुण छह विराहण, पढमम्मिय जे भणियदोसा । / 185 चू- अन्नतित्थिया वि जो जारिसो सो अप्पन्नो लिंगानुरूवस्स संगहं करेति । जहा सरक्खस्स दगसोआरामट्टियाए, पाडिया छगण-लोणाण य, तव्वण्णियवत्थरागनिमित्तं भज्जुणं कंदलयमादियाणं छल्लिविधीणं । "इहे "त्ति इह जिनसाने जति अतिरित्तोवकरणं न गेण्हंति तो छण्हं जीवनिकायाणं विराहणा भवति, अह वासासु उवधि गेण्हति तो जे पढमसमोसरणे गेण्हतो उग्गमादिदोसा भणिता ते पावति ॥ कहं दुगुण निज्जोआभावे छण्हं विराधना भवति । अतो भण्णति - [भा. 3228] रयहरनेनोल्लेणं, पमज्जणे फरुसगेह पुढविवहो । गामंतरे पगलणे, पुढवी उदगं च दुविधं तु ॥ - फरुस इति कुंभकारसालाए पट्ठिता । तत्थ य सचित्तपुढवी - संभवो भवति । तत्थ बितियरयोहरणाभावे उल्लेण चेव रयहरणेण पमज्जति तो पुढवीविराहणा । अन्नं वा गामं भिक्खायरियादि गच्छतो आगच्छतो अंतरा अतिप्पट्टे मलिणरयोहरणोदगे पगलमाणे पुढविविराधना, अंतरिक्खोदगं भोमोदगं च एवं विराहेति ॥ [भा. 3229] अहवा अंबीभूते, उदगं पणओ पतावणा अगनी । उल्लंडगबंध तसा, ठाणादी केण व पमजे ॥ चू- बितियरयोहरणाभावे उल्लरयोहरणं जति सुक्खवेति ता उग्गहाउ फिट्टै, अनुव्वविज्जं तं अंबी भवति । तम्म अंबे उदग - विराहना, पणओ य सम्मुच्छति । अह एतद्दोसपरिहरणत्थं अगनीए तावेति तो अगनिविराहणा । अह उल्लेण पमज्जणं करेइ तो दसियंतेसु उल्लंडगा परिवज्झंति मृदगोलकमित्यर्थः । एतेसु पडिबद्धेसु जति पमजणं करेइ तो तस-विराधना । अह उल्लंडग त्ति काउं न पमज्जति तो संजमविराधन । ठाणादान-निक्खेवं वा करेंतो केन पमज्जौ ॥ [भा. 3230] एमेव सेसगम्मि वि, संजमदोसा तु भिक्खनिजोए । चोलेनिसेज्जा उल्ले, अजीरगेलण्णमाताए । चू- भिक्खानिज्जोगो पडलापत्तगबंधो य तेसु दुगुणे सु अधेप्पंतेसु संजमविराधणा, यथा रयोहरणेनेत्यर्थः । चोलपट्टे रयोहरणनिसेज्जाए य दुगुणे अघेप्पंते उल्लेसु निच्चभोगेण गेलण्णं भवति, एत्थ आयविराहणा पूर्ववत् । / अप्पणो दुगुणपडोआरातो अतिरित्तं अगेव्हंतो इमे दोसा[भा. 3231] अद्धाणनिग्गतादी, परिता वा अहव नट्ठगहणम्मि । जं च समोसरणम्मी, अगिण्हणे जं च परिभोगे । चू- छिन्नाछिन्नद्धाणनिग्गया, आदिग्गहणातो असिवातिकारणविनिग्गता वा जति Page #189 -------------------------------------------------------------------------- ________________ निशीथ -छेदसूत्रम् -2-10/654 परिज्झोवकरणा हियणट्ठोवकरणा वा जति पढमसमोसरणे उवहिग्गहणं करेति तो "जं च" त्ति - जे दोसा अभिहिता तान् प्राप्नुवंति अतिरिक्तं अगृण्हंतो इत्यर्थः । पढमसमोसरणं वा काउं उवकरणमगेण्हतो "जं च" त्ति-जे दोसा तणादिपरिभोगे तांश्च प्राप्नुवंति । / एष एवार्थ व्याख्याग्रंथेनोच्यते [भा. 3232] अद्धाणनिग्गतादीनमदेंते होति उवहिनिप्फण्णं । जंते तसरिंग, सेवे deMta'ppaNA जंच ॥ चू- अतिरित्ताभावे अदेंताण उवहिनिप्फण्णं प्रायश्चित्तं भवति । जहन्ने पणगं । मज्झिमे मासलहुं । उक्कोसे चौलहुया । जं ते अद्धाणादि-विनिग्गया झुसिराझुसिरतणं अनेसणीयं वा किंचि सेवंति ते तं अदेंता पावेंति । अह अप्पणोवकरणं तोसे दलयंतो अप्पणो परिहाणी, जं ते अप्पणा तणमणेसणादी सेवंति । / " गहणे "त्ति अस्य व्याख्याअत्तट्ठ परट्ठा वा, ओसरणे गेण्हणे य पन्नरस । दाउ परिभोग छप्पति, डौरे उल्ले य गेलण्णं ॥ [भा. 3233] चू- अप्पणी परस्स वा अट्ठा पढमसमोसरणे उवहिं गेण्हमाणस्स अहाकम्मादिया पन्नरस उग्गमदोसा भवंति । "परिभोग" त्ति अस्य व्याख्या- अंतो बहिं अद्धाणादियाण दाउं एगपडोआरस्स निञ्चपरिभोगेण छप्पदा भवंति । छप्पदादिसु ya'nnAdipaDiyakhaddhAsu दगोदरं भवति - जलोदरमित्यर्थः । एगपडोयारस्स वा उल्सस्स निच्चपरिभोगेण अजीरंतो गेलण्णं भवति । / [भा. 3234] तम्हा उ गिण्हियव्वं, बीतीयपदं तहा न गेण्हेज्जा । अद्धा गेलणे, अहवा वि हवेज्ज असतीए । चू-तस्मात् कारणादात्मदुगुणपडोआरतो अतिरित्तं गेण्हियव्वं । बितियपदेण इमेहिं कारणेहिं हेजा । अद्धाणपडिवण्णो गिलाणो वा असतीते व न गेण्हेज्जा अतिरित्तं ॥ एते तिन्नि वि एगगाहाते वक्खाणेति [भा. 3235] 186 कालेनेवतिएणं, पाविस्सामंतरे उ वाघाते । गेलपणातपरेवा, दुविहा पुण होइ असती उ ॥ चू- गिम्हरस चरिममासे अद्धाणपडिवण्णा चिंतेति च जाव न आसाढपुण्णिमाकालो एति ताव अम्हे केत्तं पाविस्सामो, अंतरा य नतिमातिवाघातेन रुद्धा, आसाढपुण्णिमाकाले अतिक्कंते पत्ता, अतो दुगुणो अतिरित्तो वा न घितो। अप्पणा गिलाणेण गिलाणवावडेण वा अतिरित्तो न गहितो । दुविधाए वा संतासंतसतीए न गहितं । संतासती अनेसनिज्जं लब्भति । अहवा - बहु साहू अकप्पिया एगो कप्पियो, सव्वेसिं अतिरित्तो उवधिं घेत्तुं न पारेति । बहु वा बालवुड्डा असंतासती अप्पत्ता पि न लब्भति । एतेहिं कारणेहिं पुव्वं अतिरित्तोवही न गहितो होज्जा । इमो पढममंगो - [भा. 3236] गहिए व अगहिए वा, अप्पत्ताणं तु होइ अतिगमणं । उवही-संथारग-पादपुंछणादीण गहणट्ठा ॥ चू- अतिरित्तोवहिधारणे गहिते अगहिते वा कालओ अप्पत्ताणं - वासखेत्ते अतिगमणं कर्तव्यं इत्यर्थः । अप्पत्ते काले किमर्थं वासखेत्तं पविसंति । उवही पच्छद्धं कंठा ॥ पढम चरिमभंगप्रदर्शनार्थमेवोच्यते Page #190 -------------------------------------------------------------------------- ________________ उद्देशक : 10, मूलं-654, [भा. 3237] 187 [भा.3237] कालेण अपत्ताणं, पत्ताऽपत्ताण खेत्तओ गहणं । वासाजोग्गोवहिणो, खेत्तम्मि उ द्द्ग्ल्मादीन्नि॥ चू-कालेण अपत्ताणं खेत्ततो पत्ताणं पढमभंगो । कालेण खेत्तेण य अपत्तो चरिमभंगो । पडलपत्त बंधमादि-वासाजोग्गोवधिणो दुविधभंगे वि गहणं भवति । कालतो पत्ताण निय्मा। खेत्ततो पत्तापत्ताण डगलादियाण गहणं करेंति । बितियभंगा घिया। डगलादिया इमे[भा.3238]डगलग-ससरक्ख-कुडमुह-मत्तग-तिग-लेव पाय्लेह्न्निया। संथार-फलग-पीढग-निज्जोगो चेव दुगुणो तु.॥ चू-उपलदुगचीरादि-डगला खेल-मल्लग-सण्णा-समाधिकाइया धूवठ्ठा य सरक्खोघेप्पति । गिलाणोसहकातिया समाहिठ्ठवणट्ठा कुडमुहे घेप्पति । कातियसण्णा खेलमत्तगो एयं तिगं भायणाविणट्ठा लेवो|वासासुक्द्द्म्न्निल्लिह्न्न्त्त्त्था पाय्लेह्न्न्न्निया|प्द्दिसाद्दि अपरिसाडि संथारगो दुविधो वि सयणट्ठा । सीयलजवादिरक्खणट्ठा य छगणादी । पिढगं उववेसणट्ठा । चंपगपट्टादिय फलयं । सव्वे वि एते खेत्ते घेप्पंति । दुगुणोवधी जै बाहिं न गहितो कारणेण तो सो वि खेत्तेचेव घेप्प्ति॥ [भा.3239] चत्तारि समोसरणे, मासा किं कप्पती न कप्पति वा । कारणिय पंचरत्ता, सव्वेसिं मल्लगादीणं । / / चू-डगलादिसु गहिएसु आसाढपुण्णिमाए पज्जोसवेति चत्तारि मासा, किं घेत्तुं कप्पति न कप्पैत्ति पुच्छा । आयरियाह-उस्सग्गेण न कप्पति, कारणे अववाण कप्पति, खेत्तस्स अलंभे अद्धाणनिग्गयावाआसाढपुण्णिमाए पत्ता ताहे पंचदिणे डगलगादियं गेहंति, पंचमीए प्जोस्वेण्ति|अह्प्ण्च्मीए पत्ता तो उवरिंजाव दसमी taavddglgaadiyNgennhNti| एवं कारणे पंचराइंदिय -वुड्डी कज्जति |म्ल्ल्गादीन्न्ण् अट्ठा-जाव-भद्दवदसुद्धपंचमीए गहितेअगहितेवाडगलगादिए नियमा पज्जोसवेयव्वं ॥ [भा.3240] तेसिं तत्थ ठियाणं, पडिलेहोच्छुद्ध चारणादीसु । लेवादीण अगहणे, लहुगा पुट्विं अगहिते वा । / चू-तेसिंसाहूणं, तत्थेति वासाखेत्तेति, ताणैमा सामाचारी-जंसभा-पवा-'ऽराम-देवकुलसुण्णगिहमा-दिएहिं वत्थं उच्छुद्धं पंथिगादिएहितंपडिलेहति, जदाअप्पणो परस्स वाघातो उप्पन्नो तदा तं घेप्पंति । तस्सासति चारणादिएसु । वासासु जति लेवं गेण्हंति, आदिग्गहणातो वत्थं पादं वा तो चौलहुगा । पुव्वं वा लेवादिएसु अगहिएसु चौलहुगा चेव । / [भा.3241] वासाण एस कप्पो, ठायंति चेव जाव तु स्कोस्ण्। परिभुत्त विपतिण्णे, वाघायट्ठा nirikkhNti॥ cuu-skosjoynnmNtrejNkppddiesupddibhuttNakiNcitkrNtipritttthvNtitNnirikkhiyvvN| -- एसा सामाचारी[भा.3242] अद्धाणनिग्गयट्ठा, झामिय सेहे व तेन प्द्दिन्नीए। आगंतु बाहि पुव्वं, दिळं असण्णि-सण्णीहिं । चू-अद्धाण निग्गया जे तेसिं अट्ठाए अप्पणो वा उवही झामितो होज्जा, सेहो वा उवद्वितो, तेनगपडिणीएहिं वा उवही हडा जदा, तदा एएसु मग्गति ॥ आगंतु बाहि पच्छद्धं वक्खाणं Page #191 -------------------------------------------------------------------------- ________________ 188 .. निशीथ-छेदसूत्रम् -2-10/654 [भा.3243] तालायरे यधारे, वाणिय खंधार सेण स्ण्व्त्त्त्ते। लाउलिग-वैग-सेवग, जामातु य प्ण्थिगादीसु॥ चू- भंडा चेडाणडादिया तालायरा, धारै त्ति देवच्छत्तधरा, वाणिय त्ति वालंजुओष रायबिंबसहियं सचक्कं परचकं वा खंधावारो, रायबिंबरहिया सेना, चोरधाडिभएण बहू गामा एगट्टिता नागयाहिडिता यसंवट्ठो भण्णति, लाउलिगाडुंगरपेच्छणयं, वैत्ति गौलं, सेवगाचार भडा, जामाउगा पसिद्धा, पंथिगा बहुवत्थदेसंजे पेच्छिया ते वा मग्गितव्वा ॥ ___ अद्धाणादिकारणेसु उप्पन्नेसुतालायरादिसुमग्गंतीमेण विधिन्ना। "आगंतु बाहि पुव्वं" तिअस्य व्याख्या[भा.3244] आगंतुएसुपुव्वं, गवेसती चारणादिसू बाहिण्। पच्छा जे सग्गामे, तालायरमातिणो होति॥ चू-मूलवसभगाममोत्तुंजे अन्ने पडिवसभगामासकोसजोयणब्भंतरे सहांतरपल्लीए एतेसु बाहिरगामेसुजे आगंतुगा तालायरादिणोतेसुपुव्वं म्ग्ग्ति|अस्तिबाहिर्गामेसुचार्न्नादियान्न्, ततो पच्छा जे मूलवसभगामे आगंतुगा चारणादिणो एण्ति॥ खंधावार-सेण-संवढे गौलमज्झेसु चारणादिसु वत्थसंभवो भण्णति[भा.3245] लभ्रूण नवे इतरे, समणाणं दिज से व जामादी। ____ चारण-धार-वणीणं, पडंति सव्वे विसडियरा ॥ घू-सच राजामादिया नवे वत्थे लभ्रूण इतरे पुराणे साहूण देज्जा, चारणाणं देवच्छत्तधराणं डुंगराण वचंताणं वत्थे पडंति, ते वा पुराणा वा साहूणं देंति, बालंजुयवणियाणंबलजंताणं वत्था पडंति । एते पुण सव्वे वि सावगा इतरे वा असावगा । बहिग्गाम-सग्गामादिएसु आगंतुगचारणादियाण असती इमा विधी । "diTThamasaNNisaNNIsu"tti अस्य व्याख्या[भा.3246] बहि aMta'sannisannisu, जं दिलु तेसु चेव जमदिटुं । केइ दुहओ va'sannisu, गिहिसुसण्णीसु दिट्टितरे ॥ घू-"बहि" त्ति-khetta'byaMtare पडिवसभगामेसुजे असण्णी तेसुजंपुव्वदिटुंवत्थं तं मग्गंति ॥ 1 ॥ तस्सासति बाहिरगामेसु चेव सण्णीसु जं पुवदिटुं वत्थं तं मग्गंति ॥ 2 ॥ तस्सासति बाहिर्गामादिएसुचेवस्न्न्न्नीसुज्म्दित्तुण्त्ण्म्ग्ग्ण्ति॥3॥त्स्सास्तिबाहिर्गामेसुचेव् सण्णीसु जमदिट्ठ वत्थं तं मग्गंति ॥ 4 ॥ तस्सासति "aMta"tti अंतो मूलवसभग्गामे असण्णीसु जं पुवदिद्वंतं वत्थं मग्गंति ॥1॥त्स्सास्ति अंतो चेव सण्णिसुजंपुव्वदिटुं वत्थं तं मग्गंति ॥ 2 ॥ तस्सासति अंतो चेव असण्णिसु जमदिटुं वत्थं तं मग्गंति ॥ 3 ॥ तस्सासति अंतो चेव सण्णिसु जमदिटुं वत्थं तं मग्गंति ॥4॥केति पुण आयरिया एवं भणंति-बाहिं असण्णिसु दित्तुण्॥1॥ असति चेव ज्म्दित्तुण्॥2॥astiaNto asaNNi dittuN||3||astitesucev ज्म्दित्तुण्॥4॥ एवं सण्णिस वि चौरो विकल्पाः ॥ 4 ॥ इतरं - अहष्टमित्यर्थः । दिटे आहाकम्म-उखेवनिक्खेवणादिया आसंकादोसा परिहारिया भवंति । तेन पुव्वं दिट्ठस्स गहणं, पच्छा इयरस्स ॥ [भा.3247] कोई तत्थ भणेज्जा, बाहिं खेत्तस्स कप्पती गहणं । गंतुंता पडिसिद्धं, कारणगमणे भुगुन्न्ण्तु॥ Page #192 -------------------------------------------------------------------------- ________________ उद्देशक H 10, मूलं-654, [भा. 3247] 189 चू- कोति चोदगपक्खासितो - तत्थेति पुव्ववक्खाणे, इमं भणेज्ज- "जै मूलगामातो पडिवसभगासेसुदूरत्वात्कल्प्यं भ्व्ति। एवंतहिं दूरत्वात् क्षेत्रवहिर्ग्रहीतव्यमित्यर्थः । " आचार्याह - खेत्तबहिवासासु ताव गंतुं पडिसिद्धं किं पुण वत्थादिग्गहणं । अह कारणे वासासु खेतबहिया गच्छति तत्थ गओ जैवासकप्पाइणा निमंतिजतितं संजमे बहुगुणकारियं ति काउंतं पिगेण्हति [भा.3248] एवं नामं कप्पती, जंदूरे तेन बाहि gennhNtu। एवं भणंते गुरुगा, गमणे गुरुगा व लहुगा वा ॥ चू-पूर्वार्धगतार्थम् |आचार्याः- "गंतु खेत्तस्स bahiyAgheppau"tti, एवंतुज्झ भ्न्न्तोचुगुरुगा। अह गच्छति तो जति नवपाउसो तो चउगुरुगा, सेसवासकाले चौलहुगा ॥ "कारणगमने बहुगुणंतु" अस्य व्याख्या. [भा.3249] संबंधभाविएसुं, कप्पइ जापंचजोयणे कज्जे । जुण्णं व वासकप्पं, गेण्हति जं बहुगुणं ca'nnaM ॥ चू-आयरियादी कारणे साहम्मियसंबंधेसु अप्परोप्परं गमागमभावितेसु वासासु कप्पति गंतु-जाव-पंच जोयणाणि, तस्स चिरायणे जुण्णो वासाकप्पो, नवेण य वासाकप्पेण निमंतितो, ताहे तं वासासु बहुगुणं ति काउं गेण्हति । एवं कारणतो कारणावेक्खं अन्नं पिजं पडलादिकं बहुगुणं तं पिगेण्हति ॥ निक्कारणगमणे गेण्हतो य इमे दोसा[भा.3250] आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए y। ठवणा पाहुडियाए, पाओतर कीय पामिचे ॥ [भा.3251] परियट्टिए अभिहडे, उब्भिन्ने मालोहडे तिय्। अच्छेज्जे अनिसट्टे, धोते रत्ते य घढे y॥ चू-साहुअट्ठा मलिणं धोवंति, भट्ठिमादियासु वा रत्तं वालिभद्दगंडियाए उ पोम्हणट्ठा घट्ठी एते तिन्नि वि एक्को दोसो ॥ [भा.3252] एए सव्वे दोसा, पढमोसरणेण वजिया होति। जिनदिढे अगहिते, जो गेण्हति, तेहि सो पुत्त्त्थो॥ चू-एते सव्वे वि आहाकम्मादिया दोसा पढमसमोसरणे वत्यादि गेण्हंतेन वज्जिया भ्व्ण्ति। पुव्वंवा दप्पेणागहितेउवकरणे पढमसमोसरणेजोगेण्हतितस्स जिणेहिं दिट्ठा कम्मबंधणदोसा, तेहिं सो पुट्ठो भवति । अहवा-जिणेहिं जे दिट्ठा संजमगुणा, कारणेण पुव्वं अगहिते उवकरणे, पच्छा पढमसमोसरणे जो गेण्हति, तेहि गुणेहिं सोऽपुट्ठो भवति ॥ [भा.3253] पढमम्मि समोसरणे, जावतियं ptt-ciivrNghitN| सव्वं वोसिरितव्वं, पायच्छित्तं च वोढव्वं । / चू-जं निक्कारणए दप्पेण गहियं तं सव्वं वोसिरियव्वं, तस्स य दोसनिरिहरणत्थं पच्छित्तं वोढव्वं ॥ [भा.3254] अद्धाण निग्गया वा, झामिय सेहे यतेन प्द्दिनीए। आगंतु बाहि पुव्वं, दिटुं अस्न्न्न्नि-स्न्न्न्नीसु॥ [भा.3255] तालायरे यधारे, वाणिय खंधार सेण संवट्टे । लाउलिय वतिय सेवग, जामाउग्-प्ण्थिमादीसु॥ Page #193 -------------------------------------------------------------------------- ________________ 190 निशीथ - छेदसूत्रम् -2-10/654 चू- द्वावप्येती गमौ केषुचित् पुस्तकेषु पुनः संति तेष्विमोऽभिप्रायः[ भा. 3256 ] सज्झायट्ठा दप्पेण, वा वि जाणंतकेवि पच्छित्तं । कारणगहियं तु विऊ, धरंत' गीएसु उज्झति ॥ चू- अद्धाणनिग्गतादिकारणा जो तं निरवेक्खो तालायरादिसु कमुक्कमेण वा बाहिं अंतो, दिट्ठादिविकप्पेण वा जो संजमणिरवेक्खो गेण्हति, सज्झायट्ठा दप्पेण वा, तत्थ जाणंतगे वि पच्छित्तं जाणंत गीयत्थो, किमुत अगीतस्येत्यर्थः । जं पुण कारणे विधीए गहियं तं जति सव्वे गीयत्था तो धरेंति, न परिट्ठवेंति । अह गीयत्थमीसा अपरिणामगा य तो अणम्मि उवकरणे लद्धे तं उज्झति । एस वासासु गहणे विधी भणितो ॥ [भा. 3257] अह अस्थिपदवियारो, चतुपाडिवगम्मि होति निग्गमणं । अहवा वि अनंतस्सा, आरोवण पुव्वनिदिट्ठा ॥ [भा. 3258] पुण्णम्मि निग्गयाणं, साहम्मि य खेत्तवज्जिए गहणं । संविग्गाण सकोस, इतरे गहियंमि गेण्हंति ॥ चू-पुण्णेसु चउसु मासेसु पदवियारे विज्जंते अवस्सं चउपाडिवए निग्गंतव्वं, अनिग्गच्छंताणं चौलहुआ । निग्गया साहम्मियखेत्तं वज्जेउं अन्नेसु गामनगरादिएसु उवकरणस्स गहणग्गाहणं करेंति । जे संविग्गा संभोगा ताणं जं खेत्तं सकोसजोयणपरिमाणं तं परिहरंति, इयरे पासत्थादिया तेहिं जत्थ खेत्ते पज्जोसवियं तत्थ तेहिं गहिए उवकरणे पच्छा संविग्गा गेण्हंति न दोष इत्यर्थः ॥ इतरेंसि जं खेत्तं तं दो मासे न वज्जिज्जति । इमेण कारणेण [भा.3259] वासासु वि गेण्हंती, नेव य नियमेण इतरे विहरंति । तेहि तु सुद्धमसुद्धे, गहिते जं सेसगं कप्पे ॥ चू-पासत्थादी वासासु वि उवकरणं गेण्हंति, न य चउपाडिवए पुण्णे नियम विहरंति, तेन कारणेण तेहिं सुद्धे असुद्धे वा उवकरणे गहिते जं सेसगं सड्डगा पयच्छंति तं सव्वं संविग्गाण कप्पति घेत्तुं । / स परक्खेत्तेसु इमो परिहारकालो [भा. 3260 ] सक्खेत्ते परखेत्ते, दो मासे परिहरित्तु गेण्हंति । जं कारणं न निग्गय, तं पि बहिं झोसियं जाणे ॥ चू- दो मासे परिहरित्तु ततियमासे गेण्हंति । अहवा - चउपाडिवए कारणे न निग्गया उवकरणावेक्खं जावतियं कालं अनुवास वसंति तं पि खेत्ता बाहिरज्झोसियं क्षपितमित्यर्थः ॥ चउपाडिवए इमेहिं कारणेहिं न निग्गया[भा.3261]चिक्खल्ल वास असिवातिएसु जति कारणेसु गेण्हंति । देंते पडिसेहेत्ता, गेण्हंति तु दोसु पुण्णेसु । / चू- सचिक्खल्ला पंथा, वासं वा नोवरमते, बाहिं वा असिव - ओमदुब्भिक्खादिया । एवमादिकारणेहिं न निग्गया, तत्थ दोसु मासेसु अपुण्णे जति कोति वत्थाणि देज्ज ते पडिसेहेयव्वा । जादो मासा पुणा भवंति ताहे गेण्हंति ॥ कम्हा दो मासेसु पुण्णेसु वत्थग्गहणं कज्जति ? अतोच्यते [भा. 3262] भावो तु निग्गए सिं, वोच्छिज्जति देंति वा वि अन्नस्स । अत्तति व ताई, एमेव य कारणमनिंते ॥ * Page #194 -------------------------------------------------------------------------- ________________ उद्देशक : : 10, मूलं- 654 [भा. 3262] चू- जे इह खेत्ते वासावासं ठिता तेसिं वत्थ दाहामो त्ति सड्डायाण जो भावो सो निग्गएसु साहुसु वोच्छिज्जति । साहूण वा जे वत्था संकप्पिता ते अन्नसाधूणं annapAsa'tthANa वा देंति । अप्पणा वा - "अत्तट्ठ" ति परिभुंजति वा । चउप्पाडिवए कारणतो अनिंतेसु वसंतेसु अगेण्हंतेसु य एमेव भाववोच्छेदो भवति । / अपुन्नेसु वि दो मासेसु कारणे गहणं कज्जति । के य ते कारणा ? इ 191 [भा. 3263] बालस् सहु-वुड्ड-अतरंत-खमग- सेहाउलम्मि गच्छम्मि । सीयं अविसहमाणे, गेण्हंति इमाए जयणाए । चू- असहू अशक्तिष्टः, अतरंतो गिलाणो, लल्लक्कं वा सीतं पडतं न सहंति, एवमादिएहिं कारणेहिं दोहिं मासेहिं अपुन्नेहिं इमाए जयणाए गेण्हंति ॥ [ भा. 3264] पंचूणे दोमासे, दसदिवसूणे दिवड्डमासं वा । दसपंचहियं मासं, पणवीसदिणे व वीसं वा ॥ [भा. 3265]पन्नरस दस व पंच व, दिनानि परिहरिय गेण्ह एक्कं वा । अहवा एक्वेक्कदिणं, औणट्ठि दिनानि आरब्भ । / चू- दो मासा पोसपुण्णिमाए पूरंति । जत्थ वासं ठिता तत्थ उस्सग्गेण माहबहुलपडिवयाए तत्थ ग्गहणं कायव्वं । कारणं अनागाढं गाढतरं अवेक्खिऊण ओमंथगपणगपरिहाणीए गहणं कायव्वं । एगं वा चउपाडिव्वए एगदिनं परिहरेत्ता गेण्हंति । अहवा - जत्थ वासं ठिता तत्थ चउपाडिवयदिणादारब्भ सद्विंदिना वत्थग्गहणं कायव्वं । कारणेपुण ओमंथगपरिहाणीए औणसट्ठिदिनारब्म एक्केक्कपरिहाणीए जाव कत्तियपोण्णिमपाडिवयं एक्कं परिहरिय गेण्हंति । वासावासं जत्त ठिता तत्थ सा विधी भणिता ॥ उडुबद्धियमासकप्पं ठिता तत्थिमा विधी [भा. 3266 ] बितिए वि समोसरणे, मासा उक्सगा दुवे होंति । ओमंथगपरिहाणी, य पंच पंचेग य जहन्ने ॥ चू- उड्डुबद्धियमासकप्पो सव्वो बितियसमोसरणं भण्णति, तत्थ वि उक्कोसेण्णं दो भासा परिहरियव्वा । कारणे ओमंथ एग-पणगेगदिनपरिहाणी पूर्ववत्, पणगपरिहाणीए पणगं जहन्नं, एगदिनपरिहाणीए एगदिनो जहन्नो, तं परिहरिय गेण्हंति । / eseva'tthovakkhANagAhA[भा. 3267] अपरिहरंतस्सेते, दोसा ते चैव कारणे गहणं । बाल-वुड्ढाउले गच्छे, असति दस पंच एक्को य ॥ चू- उडुबद्धियखेत्ते एते दोमासे अपरिहरंतस्स जे वासाखेत्ते दोसा भणिता ते चेव भवंति । उड्डुबद्धियखत्ते बालदिकारणेहिं, असति वा उवकरणस्स, ओमंथगपरिहानीए जहन्नपक्खे दस पंच वा एगं वा दिनं परिहरिय गेण्हंति । परक्खेत्ते संविग्गसंतिए दोहिं मासेहिं पुण्णेहिं उवरिं जहन्नेन पंचहि य दिनेहिं खेत्तिएहिं उवकरणे अगहिए अन्नेसिं न कप्पति किं चि घेत्तुं । जो गेहति तस्सिमो दोसो [भा. 3268] कारणानुपालगाणं, भगवतो आणं पडिच्छमाणाणं । जो अंतरा उ हति, तट्ठाणारोवणमदत्तं ॥ Page #195 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-10/654 चू-कारणं क्रिया, पिंडविसोहियादिया । "पिंडस्स जा विसोही" गाहा । पुव्वरिसीहिं पालियं जे पच्छा पालयति ते कारणानुपालया । भगवतो वद्धमानस्स आणं पडिच्छति यथा भगवता उक्तं - अभिलाप्यादिपदार्थप्ररूपणा तथा प्रतिपत्या आज्ञाप्रतिपन्ना भवति । एरिसगुणजुत्ताणं साहूणं अंतराऽगृहीते उवकरणे जो गेण्हति साहू तस्स पच्छित्त तट्टाणारोवणा चाउम्मासुक्कोसे, मासि मज्झे य, पंच जहने, भगवया अननुनायं ति अदत्तादानं भवति ॥ 192 [भा.3269] उवरिं पंच अपुण्णे, गहणमदत्तं गत त्ति गेण्हंति । अणपुच्छ दुपुच्छा, तं पुण्णे गत त्ति गेण्हंति ॥ चू-परखेत्ते दोण्ह मासाणं उवरिं पंचसु दिनेसु अपुन्नेसु जति गेण्हति तत्थ वि तट्ठाणाराधनमदत्तं भवति । अह जाणंति निस्संदिद्धं खेत्तसामिणो परं विदेसं गता तो दो मासोवरि पंचदिनेसु गेण्हंति, खेत्तेएहि वत्थग्गहणं कयं न कयं ति अनापुच्छा । / दुपुच्छा इमा [भा. 3270] गोवालवच्छवाला, कासगआएस बालवुड्डा य । अविधी विही उ सावग, महतरधुवकम्मि लिंगत्था ॥ - चू- जे गोसे निग्गया ते पदोसे पविसंति, ते पुच्छितं गोवालमादिए किं समणेहिं वत्थग्गहणं कतं न कतं ति । एसा अविधिपुच्छा । सावगादिया, ध्रुवकम्मी लोहकारी रहकारी कुंभकारो तंतुकारो य । एवंविधपुच्छाए नाउं वत्थादिग्गहणं करेंति वा न वा । पुच्छिए वा सयं वा परदेसगए (नाउं) दोमासासु अपुन्नेसु गेण्हंति ॥ परखेत्तग्गहणे इमा विधा [भा. 3271] उप्पन्नकारणे गंतु, पुच्छिउं तेहि दिन्न गेण्हति । तेसागतेस सुद्धेसु जत्तियं सेस अग्गहणं ॥ चू-केइ आयरिया - बहुबालवुड्डुसेहादिया ताण वत्थग्गहणकारणे उप्पन्ने य सखेत्ते य वत्थासती ते परखेत्ते वत्थग्गहणं काउकामा गंतुं खेत्तसामिए पुच्छंति, तेहिं अब्मणुन्नायं जत्तियं जप्पमाणं वा तत्तियं तप्पमाणं गेण्हंति, अतिरित्तं न गेण्हंति । विहपुच्छाए पुच्छिते सुद्धभावेण सुद्धे गहिते उवकरणे जति पुव्वखेत्तिया सुद्धा आगच्छेज तो जं गहियं तं समप्येति, अतिरित्तं न गेण्हंति । विहिपुच्छाए पुच्छिते सुद्धभावेण सुद्धे गहिते उवकरणे जति पुव्वखेत्तिया सुद्धा आगच्छेज्ज तो जं गहियं तं समप्पेंति सेसस्स य सग्गहणं ॥ कहं पुण खेत्तियाण सुद्धासुद्धागमो भवति ? अतो भण्णति[भा.3272] पडिजग्गंति गिलाणं, ओसहहेतूहि अहव कज्जेहिं । एहिं होंति सुद्धा, अह संखडिमादि तह चेव . / खेत्तिया पुणे विदो मासेसु नो अगता, इमेहिं कारणेहिं - गिलाणं पडिजग्गमाणा, गिलाणस्स वा ओसगहणं संपिछित्ता, अहवा - कुलगणसंघकज्रेण वा वावडा, एवमादिएहिं कारणेहिं अनिंता सुद्धा । अह संखडिनिमित्तं ठिता, वैयाइसु वा पडिवज्जंतमागता, तो जं खेत्तिएहिं गहियं गहियमेव, न पुव्वखेत्तियाण देंति, सेसं पि गिण्हंति ॥ इमे विसुद्धकारणा [भा. 3273] तेनभय - सावयभया, वासे नईए य वा विरुद्धाणं । दायव्वमदेंताणं, चउगुरु तिविहं व नवमं वा ॥ चू- पुव्वद्धं कंठं । जं गहियं तं दायव्वं । अह न देंति तो चउगुरुं । उवकरणनिष्फण्णं वा Page #196 -------------------------------------------------------------------------- ________________ 193 उद्देशकः 11, मूलं-655, [भा. 3273] तिविधं नवमं' अणवलुतं वा भवति । / "तं पुण्णे गय त्ति गिण्हति" अस्य व्याख्या[भा.3274] परदेसगए नातुं, सगंव सेजायरे व पुछित्तुं । गेहंति असढभावा, पुण्णेसुंदोसु मासेसु॥ घू-अववादतो गेण्हेज्जा, न देज्ज वा[भा.3275] बितियपयमणाभोगे, सुद्धा देता अदेंता गुरुगाउ। आउट्टिया गिलाणादि जत्तियं सेस अग्गहणं ॥ चू-"किं एत्थ साधू AsiNo"tti अनाभोगा परखेत्ते गेण्हेज, पच्छा नाएतं दायव्वं । अह न देंति तो चउगुरुं उवकरणनिप्फण्णं वा । आउट्टिए वा गिलाणस्स जतिएण कज्जं तं गेण्हंति सेसमतिरितं (न) गेन्न्ह्तीत्य्र्थ्ः॥ उद्देशकः-10 समाप्तः मुनि दीपरल सागरेण संशोधिता सम्पादिता निशीथसूत्रे दशम उद्देशकस्य [भद्रबाहु स्वामि रचिता नियुक्ति युक्तं] संघदास गणि विरचितं भाष्य एवं जिनदास महत्तर विरचिता चूर्णिः प्रिस्माप्ता। (उद्देशकः-11) चू-उक्तो दशमोद्देशकः । इदानीमेकादशः प्राभ्यते । अस्याभिसंबंधो इमो[भा.3276] वुत्तं वतथग्गहणं, दसमे एगारसे उ पाद्स्स्। कालस्स व पडिसेहो, वुत्तो इणमो उ भाव्स्स्॥ चू-दशमे अंतसूत्रेषु वस्त्रग्रहणमुक्तं, एकादशे आद्यसूत्रे पात्रग्रहणमुच्यते । एषः संबंधः । अहवा - दशमसूत्रे कालप्रतिषेध उक्तः । इह एकादशाद्यसूत्रे भावप्रतिषेध उच्य्ते॥ मू. (655) जे भिक्खू अय-पायाणि वा तंब-पायाणि वा तौय-पायाणि वा कंस-पायाणि वा रुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणिवा कणग-पायाणि वादंत-पायाणिवासिंग-पायाणिवा चम्म-पायाणिवा चेल-पायाणिवा संख-पायाणिवा वैरपायाणि वा करेइ, करेंतं वा सातिज्ति॥ ___ मू. (656) जे भिक्खू अय-पायाणि वा तंब-पायाणि वा तौय-पायाणि वा कंस-पायाणि वा रुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणि वा कणग-पायाणि वादंत-पायाणिवा सिंग-पायाणिवा चम्म-पायाणिवा चेल-पायाणिवा संख-पायाणिवा वैरपायाणि वा धरेइ, धरेंतं वा सातिजति । / मू. (657) जे भिक्खू अय-पायाणि वा तंब पायाणि वा तौय-पायाणि वा कंस-पायाणि वारुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणि वा कणग-पायाणि वा दंत-पायाणि वा सिंग-पायाणि वा चम्म-पायाणि वा चेल-पायाणि वा संख-पायाणि वा वैरपायाणि वा परिभुंजइ, परिभुजंतं वा सातिज्ज्ति॥ मू. (658) जेभिक्खूअय-बंधणाणिवातंब-बंधणाणि वातौय-बंधणाणिवा कंसबंधणाणि 16 13 Page #197 -------------------------------------------------------------------------- ________________ - 194 निशीथ-छेदसूत्रम् -2-11/659 वा रुप्प-बंधणाणि वा सुवण्ण-बंधणाणि वा जायस्वबंधणाणि वा मणि-बंधणाणि वा कणगबंधणाणि वा दंतबंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा संखबंधणाणि वा वैर-बंधणाणि वा करेइ, करेंतं वा सातिज्ति॥ मू. (659) जेभिक्खूअय-बंधणाणिवातंब-बंधणाणिवातौय-बंधणाणिवा कंसबंधणाणि वा रुप्पबंधणाणि वा सुवण्ण-बंधणाणि वा जायरूवबंधणाणि वा मणि-बंधणाणि वा कणगबंधणाणि वा दंतबंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा संखबंधणाणि वा वैर-बंधणाणि वा धरेइ, धरेंतं वा सातिञ्जति ॥ . मू. (660) जेभिक्खूअय-बंधणाणिवातंब-बंधणाणिवातौय-बंधणाणिवा कंसबंधणाणि वा रुप्प-बंधणाणि वा सुवण्ण-वंदणाणि वा जायरूवबंधणाणि वा मणि-बंधणाणि वा कणगबंधणाणि वा दंत-बंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा संखबंधणाणि वा वैर-बंधणामि वा परिभुंजइ, परिभुंजतं वा सातिज्ज्ति॥ चू-अयमादिया कंठा । हारपुंडं नाम, (?] अयमाद्याः पात्रविशेषाः मौक्तिकलताभिरुपशोभिता । मणिमादिया कंठा, मुक्ता शैलमयं चेलमयं प (वा] सेप्पतो खलियं वा पुडियाकारं कजइ । प्रथमसूत्र स्वयमेव करणंकजइ । द्वितीयसूत्रे अन्यकृतस्यधरणं |तृतीय्सूत्रे अयमादिभिः स्वयमेव बंधं करोति । चतुर्थसूत्रे अन्येन अयमादिभिर्बद्धं धारयति । . [भा.3277] अयमाई पाया खलु, जत्तियमेत्ता उ आहिया सुत्ते। तब्बंधणबद्धा वा, ताण धरेतम्मि आणादी ॥ चू-करणे धरणे आणाणवत्थमिच्छत्तविराहणा य भवै । चतुगुरुगं च से पच्छित्तं । / इमो य भावपडिसेहो भण्णति[भा.3278] तिण्हट्ठारसवीसा, सतमवाइज्जा य पंच य सयाणि । सहसंच दससहस्सा, पन्नास तहा य syshssaa॥ [भा.3279] मासो लहुओ गुरुओ, चौरो मासा हवंति ल्हुगुरुगा। छम्मासा लहुगुरुगा, छेदो मूलं तह दुग्ण्च्॥ चू-एगादिया-जाव-तिनि कहावणा जस्स मुल्लं, एवं घरेंतस्स मासलहुं । चौरादिया-जावाट्ठारस कहावणा जस्स मोल्लं, एयं धरेतस्स मासगुरुं । वीसाए चौलहुं । इक्कीवीसाइ-जाव-सयं पूरंएत्थ चुगुरुगा। एगुत्तरादियसयाओ-जाव-अड्वाइज्जा सया एत्थ्छ्ल्ल्हुग्ण्|त्दुव्रिएगुत्त्र्व्द्दीएजाव्-प्ण्च्स्या एत्थ्छ्ग्गुरुगा। एवंसहस्से छेदो। दससहस्सेसुमूलं । पन्नासाए shssesuannvtthttho| सयसहस्से पारंचियं । एक्कक्के ठाणे आणाइया दोसा ॥ इमे आयसंजमविराधनादोसा[भा.3280]भारोभयपरातावण, मारणे अहिकरण अहिय्क्सिन्न्म्मि। पडिलेहानालोवो, मनसंतावो तुवादानं ॥ पमाणातिरित्ते भारो भवति । अधवा- भारभया न विहरति । भएण वा न विहरै - "मा मे एयं उक्कोसंपत्तं हीरेज्जा". भारेण वा परिताविज्जति । तेनगेहिं वा तदट्ठा गहिओ प्रिताविति। 'मा एस चेव यं काहेति" त्ति तेनगा वा मारेज्ज । तेनगेहिं य गहिए पाए अहिकरणं । अथवा - Page #198 -------------------------------------------------------------------------- ________________ 195 उद्देशक : 11, मूलं-660, [भा. 3280] ऐरित्तं अनुपयोगित्वात् अधिकरणं । एते गणणाधिके पमाणाधिके मुल्लाधिके य दसदोसा भणिया । मुल्लपमाणकसिणंचजइ पडिलेहंति तोतेनगापडुप्पायत्तिहरंतियते, अतोअपडिलेहिए उवहिनिप्फण्णं स्ण्ज्म्विराह्न्नाय्|ग्न्न्न्नाइरित्त्ण्जिप्द्दिलेहेइतो सुत्तत्थपलिमंथो, अप्पडिलेहिए उवहिनिप्फण्ण संजमविराहणा य । अतिरित्तग्गहणाए अप्पडिलेहणाए य आणालोवो कओ भवति । कसिणावराहे मनसंतावो भवै । एरिसंतारिसं मज्झपायं आसि त्ति, खित्तादि वा भवे, कसिणंच सेहस्स उन्निक्खिविउकामस्स उवादानं भवै । जम्हा एते दोसा तम्हा महद्धणमोल्लाई पायाइं न ध्रेय्व्वाई॥ [भा.3281] बितियपदं गेलण्णे, असतीए अभाविते य गच्छम्मि । असिवादी परलिंगे, परिक्खणट्ठा विवेगो वा ॥ [भा.3282] अगदोसहसंजोगो, तं चिय रजतादि अहव वेज्जेट्ठा । मल्लगमभावितम्मी, पैदिनदुलभे व रयतादी । / चू-अयमाइपात्रे वेज्जुवदेसेण गिलाणस्स ओसहं ठविज्जति, संजोइए वा वेजट्ठा वा घेप्पइ । राया रायमच्चो वापव्वाविओसिया, तस्स य कणगमाइपादोवचियस्सकसभायणे माछड्डी गेलन्नं वा भवेज तेन कणगादी घेप्पेज । "asai"tti लाउयमादियाभावे अयमादियं गेण्हेज्ज । तत्थ वि अप्पमुल्लं । गच्छे वा अभाविया अस्थि, तेसिं अट्ठाए मुल्लगं गिण्हेज । पतिदिनं अलभंते दुल्लभे वा रयतादि घेप्पेज ॥ [भा.3283] गच्छे व करोडादी, पतावणट्ठा गिलाणमादीणं । असिवे सपक्खपंते, रायदुढे va prliNge॥ cU- उवग्गहट्ठा वा करोडगाई गच्छे धरिज्जति । गिलाणस्स वा किंचि ओसढं छोढुं उण्हे पयाविज्जति, आदिग्गहणाओ ओमरायदुट्ठादिसु, कारणे वा पलिंगं करेंतो गेण्हेज्ज । / [भा.3284] भुंजइ न व त्ति सेहो, परिक्खणट्ठा व गेणह क्ण्सादी। विसरिसवेसनिमित्तं, होज्ज व प्ण्द्दादिप्व्विओ॥ चू-सेहस्स वा परिक्खणनिमित्तंपाडिहारियंघेप्पेज्जा । अहवा-कोइअपव्वावनिज्जो कारणेण पव्वाविओ, तस्स य विसरिसो वेसो कायव्वो, कारणे समत्ते तस्स विवेगो काय्व्वो॥ मू. (661) जेभिक्खू परं अद्धजोयणमेराओपायवडियाए गच्छइ, गच्छंतं वा सातिज्ति॥ चू- मूलवसभगामाओ-जाव-अद्धजोयणं ति मेरा भवै । अद्धजोयणाओ परओ जै जाइ पायग्गहणं करेति तो आणादिया दोसा भ्व्ण्ति। [भा.3285] परमद्धजोयणाओ, संथरमाणेसु नवसु खेत्तेसु । जेभिक्खू पायं खलु, गवसती आणमादीणि । / चू-उस्सग्गेणं जाव उब्भामगखेत्तं तम्मि पायं गवेसियव्वं, परतो आणादिया दोसा, तम्हा नो परतो उप्पाएना॥ [भा.3286]भिक्खुवसहीसु जह चेव णवसु तह चेव पाय्व्त्थादी। जोयणमद्धे चउगुरु, अद्भुढेहिं भवे च्रिम्ण्॥ चू-उडुबद्धे अट्ठसु मासखेत्तेसु वासाखेतेय एतेसुणवसुखेत्तेसुजह चेव भत्तपाणमुपाएइ Page #199 -------------------------------------------------------------------------- ________________ 196 निशीथ-छेदसूत्रम् -2-11/660 तहा पायवत्थादिए वि ॥ जैपुण संथरंतो परतो अद्धजोयणाओ आनेति तो इमं पच्छित्तं[भा.3287] अंतरपल्ली लहुगा, परतो खलु अद्धजोयणे गुरुगा। ततियाए गवेसेज्जा, इतराहिं अहिंसपदं ॥ चू-जइअंतरपल्लीआओआनेइतो चौलहुगा । अंतरपल्लीआओपरओअद्धजोयणमेत्ताओ, मूलवसमगामाओ तं च जोयणं, एत्थ चउगुरुगा । खेत्तबहि जोयणे छल्लहुं । दिवड्डे छग्गुरुं दोहिं छेदो । अड्डाइजेहिं मूलं । तिहिं अणवठ्ठो । अद्धटेहिं पारंचियं । आणाइणो य दोसा । दुविहा य विराहना । तत्थ आयरिवाहणा kaMTa'TTikhANubhAiyA, संजमे छक्कायादिया । तम्हा खेत्तबहिं न गवेसियव्वं । खेत्ततो addhajoyaNa'nmaMtare गवसंतो, कालतो सुत्तत्थपोरिसी काउं तैयपोरिसीए गवेसइ । जै इतरोहि गवसइ तो अभिक्खासेवाए चतुलहुगा, अट्ठमवाराए पारंचियं पावि॥ खेत्तब्भंतरे अलब्भमाणे विहरते चेव भायणभूमिं गंतव्वं[भा.3288] बितियपदं गेलण्णे, वसही bhikkhmNtre। मज्झायगुरूजोगे, सुणणा वत्तणा ग्न्ने॥ चू-गेलनाइयाण इमा व्याख्या[भा.3286] दुहओ गेलणम्मी, वैसही भिक्खं च दुल्लभं उभए । अंतरविगिट्ठिसज्झाओ नत्थि गुरुणं व पाउग्गं । / चू-दुहतो गेलनं अप्पणो परस्स । अहवा - अनागाढं गाढं ति । "duhata"tti खेत्तकालेसु अतिक्कम करेति । गिलाणकारणेण- सयं गिलाणो गिलाणवावडो वा न तरति गंतुंजत्थ भायणा उप्पाजंति, ताहेदूरातो विभायणाअंतरपल्लीयासुआनिजंति, अन्नतरपोरिसीए वा गेण्हेज्जा । अहवा - भायणदेसे भिक्खं दुल्लभं, वसही वा दुल्लभा, उभयं वा दुल्लभं । अहवा - उभए गिलाणस्स गच्छस्स य भिक्खवसही य दुल्लभा । अहवा - "ubhae"tti पायोग्गं नत्थि सुत्तत्थपोरिसीतो वि अकाउंपादग्गहणं करेंति । अहवा- "ubhae"tti पायोग्गं नत्थि सुत्तत्थपोरिसीतो वि अकाउं पादग्गहणं करेंति । अहवा-बालवुड्डा उभयंतेहिं आउलो गच्छो संकामेउं न सक्कति, गामंतराणि वा विगिट्ठाणि |अह्वा- तम्मि भायणदेसे सज्झातो न सुज्झति । गुरूण व भत्तपाणादीयं पायोग्गं नत्थि, आगाढ जोग्गंवा वहति ॥ [भा.3290] अनुओगो पट्ठावआ, अहिनवगहियं च ते उ व्त्तेत्ति। ___ अप्पा वा ते खेत्ता, गच्छस्स व नत्थि पाओग्गं ॥ चू-"अनुओगो paTTaviu"tti अत्थं सुणेति त्ति वुत्तं भवति, अभिनवधारितं वा सुत्तत्थं वा वत्तेति । भायणभूमीए वा मासकप्पपाउग्गा खेत्ता अप्पा- गच्छस्य आधारभूता न भ्व्तीत्य्र्थ्ः। सबालवुड्डस्स वा गच्छस्स वत्थपातोग्गं नत्थि ॥ [भा.3291] एएहिं कारणेहिं, गच्छं आसज्ज तिन्नि चतुरो वा। गच्छंति निब्भयं भाणभूमि वसहादिएसु सुह्ण्॥ चू-एवमादिएहिं कारणेहिं भाणभूमिं गच्छो न गच्छइ । "gacchamAsajja"tti -त्रिचतुरो वा साहू निब्भयं भाणभूमिं गच्छति । ते य गीयत्था वसभा वचंति । तेसिं अप्पाणं सुलभं भत्तपाणवसहीमादी भवति ॥ गणणाप्रमाणातिरिक्तमपि ग्रहीतव्यं, कुतः? Page #200 -------------------------------------------------------------------------- ________________ 197 उद्देशकः 11, मूलं-661, [भा. 3292] [भा.3292] आलंबणे विसुद्धे, दुगुणो तिगुणो चउग्गुणो वा वि । खेत्ताकालादीओ, समणुण्णाओ व क्प्प्म्मि॥ चू-विसुद्धे आलंबणे दुगुणो तिगुणो वा चउग्गुणो वा पादपडोयारो घेत्तव्यो, अविसद्दातो वत्थादियो वि । खेत्तातीओ अद्ध-जोयणातो प्र्तो|कालातीतो वासासु गहणं करेति, दुमासं वा अपूरेत्ता गहणं करेंति, राओवा । एतं सव्वं कारणे विसुद्धे अनुन्नायं । पकप्पे पकप्पो ग्च्छ्वासो। अह्वा-निसीह्ज्झ्य्न्न्ण्॥ .मू. (662) जे भिक्खू परमद्धजोयणमेरातो सपञ्चवायंसि पायं अभिहडं आहड दिजमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति ॥ चू-अद्धजोयणातोपरतोसपच्चवातेन पहेणाभिहडंअभिराभिमुख्ये "हहरणे" अभिमुखं हतं आनीत्मित्य्र्थ्ः। जो भिक्खू आणावेइ तं पडिग्गाहेति वा सो आणादी पावति चउगुरुंच से पच्छित्तं । एसोचेव-अत्थो इमो[भा.3293] परमद्धजोयणाओ, सपञ्चवायम्मि अभिहडानीयं । तंजे भिक्खू पायं, पडिच्छते आणमादीणि । / चू-इमेहिं वा सावायो पथो[भा.3294] सावततेना दुविधा, सव्वालजला महानदी पुण्णा । वणहत्थि दुट्ठसप्पा, पडिनीया चेव तु अवाया। चू-सीहादिया सावया, तेनादुविहा-स्रीरोव्क्र्न्ने|ज्ले-गाह्म्ग्राईएहिण् सव्वाला महानदी वा अगाधा पुण्णा । वणहत्थवा दुढे पहे, कुंभाकारादिसप्पा वा पहे विजंति, गिहीण वा वेरियादिपडिणीया संति । / एवमातिअववातेहिं इमे दोसा[भा.3295] तेनादिसु जंपावे, तं वा पावंति अंतरा काया। बद्धहितमारिते वा, उड्डाहपदोसवोच्छेदो ॥ चू-सोगिहत्थोआनित्तो तेनगसमीवातोजंघातादिपावति |आदिस्द्दातोसिण्ह्व्ग्घादियान्न् वा समीवातो जंपावति, सो वा गिहत्थो आसुरुत्तो जं कंडादिए तेनादिपहारे पावति, अंतरा वा पुढवादिकाए विराहेज, बंदिग्गहतेनेहिंवा बद्धो, हिओवा, जुज्झतोवामारितो, ताहेसयणादिजनो भासति- संजयाण पादे नेता सावगो मारिउत्ति, एवं उड्डाहो, तस्स वा सयनिजा पदोसंगच्छेज्जा, तद्दव्वण्णदव्वस्स वा वोच्छेदं करेज, सो वा पदोसं गच्छे, वोच्छेदं वा करेज । / जम्हा एवमादि दोसा तम्हा आहडं नो गेण्हेजा, अप्पणा गवेसेज । / बितियपदेण गिहत्थाणीतं पिगेण्हेजा[भा.3296] असिवे ओमोयरिए, रायदुढे भए व गेल्न्न्न्ने। सेहे चरित्तसावय, भए य जयणा इमा तत्थ ॥ चू-सक्खेत्ते पादासतीए दुल्लभेसुवाअसिवेहिंतो वा गंतुमसमत्थो, अहवा पादभूमीए अंतरा वा असिवं ओमंवा रायदुट्ठबोहिगभयं वा सयं गिलाणवावडो वा, सेहस्स वा तत्थ सागारियं, मा सो सीदेजा, चरित्तदोसा वा, तत्थ अनेसणादिया दोसा, सावयभयं वा तत्थ । / एवमादिकारणेहिं इमं जयणं करेंति[भा.3297] अप्पाहेंति पुराणातिगाण सत्थे आनयह पातं । तेहि य सयमाणीए, गहणं गीतेतरे जयणा ॥ Page #201 -------------------------------------------------------------------------- ________________ 198 निशीथ-छेदसूत्रम् चू- अप्पाहणं सदेसो, पुराणस्स संदिसंति । आदिग्गहणेणं गिहीतानुव्वयसावगस्स वा सम्मदिट्टिणो संदिसंति - पादं सत्थेण आणयह । तेहिं वा आनिता जदि सव्वे गीयत्था तो गेण्हंति । इतरे अगीयत्था तेसु जयणं करेंति, पुव्वं पडिसेहित्ता छिन्ने भावे तिहं य जयंता जता अत्तट्ठिया तदा गेहंति ॥ [भा. 3298 ] एसेव गमो नियमा, आहारे सेसते य उवकरणे । पुव्वे अवरे य पदे, सपच्चवाएतरे लहुगा । / - जो पादे विही भणितो एसेव विधी आहारे, सेसोवगरणे य दट्ठव्वो । सपच्चवाते, इतरे पुण निपञ्चवाते सव्वत्थ चौलहुगा । / मू. (663) जे भिक्खू धम्मस्स अवण्णं वदति, वदतं वा सातिज्ञ्जति ॥ चू- "धृञ् धारणे", धारयतीति धर्मः, न वण्णो अवण्णो नाम अयसो अकीर्तिरित्यर्थः । "वदव्यक्तायां वाचि" / [भा. 3299] दुविही य होइ धम्मो, सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओ, चरित्तधम्मो समणधम्मो ॥ -2-11/662 [भा. 3300 ] सुयधम्मो खलु दुविहो, सुत्ते अत्थे य होइ नायव्वो । दुविहो य चरणधम्मो, य अगारमनगारियं चेव ॥ चू- पंचविधो सज्झातो सुयधम्मो । सो पुण दुविहो - सुत्ते अत्थे य । चरित्तधम्मो दुविहो - अगारधम्मो अनगारधम्मो य । एक्केक्को दुविहो - मूलुत्तरगुणेसु ॥ [भा. 3301] दुविहो तस्स अवण्णो, देसे सव्वे य होति नायव्वो । सुत्तनिवातो देसे, तं सेवंतम्मि आणादी । / चू- देसे सव्वे वा सुयस्स अवण्णं वदति । एवं चरित्ते वि दुविहो अवण्णो । सुत्तस्स देसे चौलहुगा, अत्थस्स देसे चउगुरुगा । सव्वसुयस्स अवण्णे भिक्खुणो मूलं । अभिसेयस्स अणवट्ठो । गुरुणो चरिमं । एयं दान पच्छित्तं । आवज्जणाए तिण्ह वि सव्वे सुत्ते अत्थे वा पारंचियं । गिहीणं मूलगुणेसु जति देशे अवणं वदति तो चउगुरुगं सव्वहिं मूलं । गिहीणं उत्तरगुणेसु जति देसे अवण्णं वदति तो चौलहुगा । गिहीणं सव्वुत्तरगुणेसु चउगुरुगा । साहूणं मूलगुणेसु उत्तरगुणेसु य जति देसे अवण्णं वदति तो चउगुरुगा, दोसु वि सव्वेसु मूलं । एत्थ अत्यस्स देसे गिहीण य, मूलगुणदेसे साहूण य, उत्तरगुणदेसे सुत्तणिवा भवति । एवं अवण्णवयणं सेवंतस्स आणादिया दोसा भवंति ॥ [भा. 3302 ] मूलगुण- उत्तरगुणे, देसे सव्वे य चरणधम्मो उ । [भा. 3303] सामादियमादी u, सुयधम्मो जाव पुव्वगतं ॥ सामाइयमाईए, एक्कारसमाउ जाव अंगातो । अह देसो एत्थ लहुगा, सुत्ते अत्थम्मि गुरुगादी ॥ 1 चू- पूव्वद्धं गतार्थत्वात् कंठं । सुयस्स सामादियादि- जाव-एक्कारसांगा-ताव- देसो, एयं चैव सह पुव्वगएण सव्वसुयं ॥ [भा. 3304] सव्वम्मि तु सयनाणे, भूया वाते य भिक्खुणो मूलं । Page #202 -------------------------------------------------------------------------- ________________ 199 उद्देशकः 11, मूलं-663, [भा. 3304] गणि आयरिए सपदं, दानं आवजणा चरिमं । [भा.3305] गिहिणं मूलगुणेसू, देसे गुरुगा तु सव्वहिं मूलं । उत्तरगुणेसु देसे, लहुगा गुरुगा तु स्व्वेसिण्॥ [भा.3306] मूलगुणे उत्तरगुणे, गुरुगा देसम्मि होति साहूणं । सव्वम्मि होति मूलं, अवण्णवायं vyNtss। cU-कहं पुण वदंतो आसादेति? [भा.3307] जीवरहिते व पेहा, जीवाउलमुग्गदंडता मोयं । को दोसो य परकडे, चरणे एमातिया देसे । / घू-जीवेहिं विरहिते जाव पडिलेहणा कज्जति सा निरत्थिया । जीवाउले वा लोगे संकमणादिकिरियं करेंतो कहं निद्दोसो? परित्तेगिंदियाणयसंघट्टणेमासलहुंदाणे, एवंअप्पावराहे उग्गदंडया अजुत्ता । जव बितियपदे णु मोयायमणं भणियं तं पि अजुत्तं___ आहाकम्मादिएसुपरकडेसुको दोसो? एवमादिचरणस्स deseavnnnno|srvym-niymaatmkN चारित्रं कुशलपरिकल्पितं एष स्र्वाव्र्न्न्वाद्ः॥imerisN sutte अवण्णं वदति[भा.3308] काया वया य तच्चिय, ते चेव पमाय अप्पमादाय । जोतिस-जोनि-निमित्तेहिं किं च वेर्ग्ग्प्र्यान्न्ण्॥ चू-अयुत्तंपुणो पुणो कायवयाणवण्णणंपमादप्पम याणय किंवावेरग्गपवण्णाणं, जोतिसेण जोनीपाहुडेण वा निमित्तेण वा । सव्वं वा पागतभासाणिबद्धं, एवमादि सुय-आसायणा । एवं अवन्नं वदंतो आणाइया य दोसा, सुयदेवता वा खित्तादिचित्त करेज, अन्नेण वा साहुणा सह असंखडं वा भवे- "कीस अवन्नं भाससि" त्ति । जम्हा एते दोसा तम्हा नो अवण्णं वदे । / कारणे वदेज्जा वि[भा.3309]बितियपदमणप्पज्झे, वएल अविकोविते व अप्प्ज्झे। जाणते वा वि पुणो, भयसा तव्वादिसू चेव ॥ चू-अणपज्झो खेत्तादियो वएज, अप्पज्झो वा अविकोवितो सो वा वएज्जा । 'tavvAdi'tti जो अवन्नवादपक्खग्गहणं करेति सो य रायादि बलवंतो तब्भया वदेज्जा, नो दोसो॥ मू. (664) जे भिक्खू अधम्मस्स वण्णं वयति, वयंतं वा सातिज्ज्ति॥ घू-इह अहम्मो भारह-रामायणादिपावसुत्तं, चरगादियाणयजेपंचग्गितवादिया व्य्विसेसा। अहवा-पाणातिवायादिया मिच्छादसणपज्जवसाणाअट्ठारसपावट्ठाणा, एतेसिंवणं व्द्तीत्य्र्थ्ः। [भा.3310] एसेव गमो नियमा, वोच्चत्थे होति तु अहम्मे वि । . देसे सव्वे य तहा, पुव्वे अवरम्मि य प्द्म्मि॥ चू-वोच्चत्थे विपक्खे, वन्नवायं वदतीत्यर्थः । सेसं kNtthN। [भा.3311] इहरह वि ताव लोए, मिच्छत्तं दिप्पए सभावेणं । किं पुण जति उववूहति, साहू अजयाण म्ज्झ्म्मि॥ चू-"iharahavi"ttisahAveNapradIpateprajvalate, किमिति निर्देशे, पुनः विशेषणे, किं विशेषयति? सूतरां दीप्यत इत्यर्थः । यदीत्यभ्युपगमे, अजयाणं अग्गतो उववूहति ताहे थिरतरं तेसिं मिच्छत्तं Page #203 -------------------------------------------------------------------------- ________________ 200 निशीथ-छेदसूत्रम् -2-11/664 भवतीत्यर्थः । शेषं पूर्व्व्त्॥ मू. (665) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा पाए आमज्जेज वा पमज्जेज वा आमजंतं वा पमजंतं वा सातिजति । / मू. (666) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा पाए संबाहेज वा पलिमदेज वा संबाहेंतं वा पलिमदेऽतं वा सातिजति ॥ म. (667) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा पाए तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेतं वा सातिन्य्ज्ति॥ मू. (668) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा पाए लोद्धेण वा कक्केण वा उल्लोलेज वा उवटेज वा उल्लोलेंतं वा उवढेंतं वा सातिजति ॥ मू. (669) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा पाए सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोल्लेज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (670) जे भिक्खू अन्नउत्थियस्स वा गरस्थियस्स वा कायं आमज्जेज वा पमजेज वा आमजंतं वा पमजंतं वा सातिजति ॥ मू. (671) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कायं आमज्जेज वा पमज्जेज वा आमजंतं वा पमजंतं वा सातिजति ॥ मू. (672) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कार्य संबाहेज वा पलिमद्देज वा संबाहेंतं वा पलिमद्दतं वा सातिजति ॥ मू. (673) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कायं तेल्लेण वा घएण वा वसाए वा णवणीएण वा मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेतं वा सातिजति ॥ मू. (674) जेभिक्खू अन्नउत्थियस्स गारस्थियस्स वा कायंलोद्धेण वा कक्केण वा उल्लोलेज वा उवट्टेज्ज वा उल्लोलेंतं वास, उव्वटेंतं वा सातिजति ॥ मू. (675) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा कायं सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (676) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा कायं फुमेज वा रएज वा फुमेंतं वा रएंतं वा सातिज्ति॥ मू. (677) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कार्यसि वणं आमज्जेज वा पमज्जेज वा, आमजंतं वा पमजंतं वा सातिज्जति । / मू. (678) जे भिक्खू अन्नउत्थियस्सवागारस्थियस्स वाकायंसिवणंसंबाहेज वा पलिमद्देज वा, संबाहेंतं वा पलिमदंतं वा सातिज्जति ॥ मू. (679)जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कायंसि वणं तेल्लेण वाघएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेंतं वा सातिजति ॥ मू. (680) जे भिक्खूअन्नउत्थियस्स वा गारत्थियस्स वा कार्यसि वणं लोद्धेण वा । कक्केण वा उल्लोलेज वा उबट्टेज वा, उल्लोलेंतं वा उवटेतं वा सातिजति ॥ मू. (681) जेभिक्खूअन्नौस्थियस्स वा गारत्थियस्सवाउच्छोलेज वा पधोएज वाउच्छोलेंतं Page #204 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 681, [भा. 3311] वा पधोएंतं वा सातिजति ॥ मू. (682) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कायंसि वणं फुमेज्ज वा रएज वा, फुमेतं वा रतं वा सातिज्जति । / मू. (683) जेभिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कायंसि गंड वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदेज्ज वा विच्छिंदेज्ज वा अच्छिदेतं वा विच्छिदेतं वा सातिज्जति । / 201 मू. (684) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कार्यंसि गंड वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिंदित्ता पूयं वा सोणियं वानीहरेज वा विसोहेज व नीहरेंतं वा विसोहेतं वा सातिज्जति ॥ मू. (685) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कार्यंसि गंडंवा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं विक्खेणं सत्थजाएणं अच्छिंदित्ता- वियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति । / मू. (686) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कार्यसि गंडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिंदित्ता पूयं वा सोणियं वानीहरेत्ता विसोहेत्ता सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेत्त पधोएत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज्ज वा विलिंपेज्ज वा, आलिंपंतं वा विलिंपंतं वा सातिज्जति । / मू. (687) जे भिक्खू अन्नउत्थियस्स व गारत्थियस्स वा कायंसि गंडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिंदित्ता पूयं वा सोणियं वानीहरेत्ता विसोहेत्ता सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेत्ता पधोएत्ता अन्नयरेणं आलेवणजाएणं आलिंपित्ता विलिंपित्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेज वा मक्खेज वा अभंगतं वा मक्खेंतं वा सातिज्जति । / मू. (688) जेभिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा कायंसि गंडं वा पिलगं वा अरैयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिंदित्ता पूयं वा सोणियं वानीहरेत्ता विसोहेत्ता सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेत्ता पधोएत्ता अन्नयरेणं आलेवणजाएणं आलिंपित्ता विलिपित्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेत्ता मक्खेत्ता अन्नयरेण धूवणजाएणं धूवेज्ज वा पधूवेज्ज वा धूवेंतं वा पधूवेंतं वा सातिज्जति । मू. (689) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा पालु-किमियं वा कुच्छि-किमियं वा अंगुलीए निवेसिय निवेसिय नीहरै, नीहरंतं वा सातिज्जति । / मू. (690) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाओ नह- सीहाओ कप्पेज्ज वा संठवेज वा, कप्पेतं वा संठवेंतं वा संठवेतं वा सातिज्जति ॥ मू. (691) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाइं जंघ- रोमाई कप्पेज्ज वा संठवेज्ज वा, कप्पेतं वा संठवेंतं वा सातिज्जति । / मू. (692) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाई कक्ख-रोमाइं कप्पेज वा संठवेज वा, कप्पेतं वा संठवेंतं वा सातिज्जति ॥ Page #205 -------------------------------------------------------------------------- ________________ 202 निशीथ-छेदसूत्रम् -2-11/693 मू. (693) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा दीहाई मंसु-रोमाई कप्पेञ्ज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (694) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाई वत्थि-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्जति । / मू. (695) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा दीहाइं चक्खु-रोमाइंकप्पेञ्ज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (696) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दंते आघंसेज वा पघंसेज वा आघंसंतं वा पघंसंतं वा सातिजति ॥ मू. (697) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दंते उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति । / मू. (698) जे भिक्खूअन्नउत्थियस्स वा गारत्थियस्स वा दंते फुमेज वा रएज वा फुभेतं वा रएंतं वा सातिज्जति ॥ मू. (699) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा उढे आमज्जेज वा पमज्जेज वा आमजंतं वा पमजंतं वा सातिजति ॥ मू. (700) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा उढे संबाहेज वा पलिमद्देज वा संबाहेंतं वा पलिमद्देतं वा सातिजति ॥ मू. (701) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा उढे तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा, मक्खेंतं वा भिलिंगेंतं वा सातिजति ॥ ___ मू. (702) जेभिक्खूअन्नउत्थियस्स वागारत्थियस्सवा उढेलोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वटेंतं वा सातिज्जति ॥ मू. (703) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा उढे सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ मू. (704) जे भिक्खूअन्नउत्थियस्स वा गारत्थियस्स वा उट्टे फुमेज वारएज वा फुमेंतं वा रएंतं वा सातिज्ति॥ मू. (705) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाइं उत्तरोट्ठरोमाइंकप्पेज वा संठवेज वा, कप्पेंतं वा संठवेंतं वा सातिजति ॥ जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाइं नासा रोमाइं कप्पेज वा संठवेज वा कप्पेंतं वा संठवेंतं वा सातिन्य्ज्ति। मू. (706) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाइं अच्छिपत्ताई कप्पेज वा संठवेज वा, कप्पेंतं वा संठवेंतं वा सातिज्जति । / मू. (707) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा अच्छीणि आमज्जेज वा पमजेज वा, आमजंतं वा पमजंतं वा सातिज्ति॥ मू. (708) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा अच्छीणि संबाहेज वा पलिमद्देज वा, संबाहेतं वा पलिमद्देतं वा सातिजति । मू. (709) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा अच्छीणि तेल्लेण वा घएण वा Page #206 -------------------------------------------------------------------------- ________________ उद्देशक H 11, मूलं-710, [भा. 3312] 203 वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा, मक्खेंतं वा भिलिंगेंतं वा सातिजति । / मू. (710) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा अच्छीणि लोद्धेण वा कक्केण वा उल्लोलेज वा उबट्टेज वा, उल्लोलेंतं वा उव्वदेऽतं वा सातिजति । मू. (711) जे भिक्खूअन्नउत्थियस्स वा गारत्थियस्स वा अच्छीणि सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (712) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा अच्छीणि-फुमेज वा रएज वा फुमेंतं वा रएंतं वा सातिजति ॥ मू. (713) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाई भुमग-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (714) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा दीहाइं पास-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (715) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा अच्छिमलं वा कण्णमलं वा दंतमलं वा नहमलं वा नीहरेज वा विसोहेज वा, नीहरेंतं वा विसोहेंतं वा सातिजति ॥ मू. (716) जे भिक्खूअन्नउत्थियस्स वा गारस्थियस्स वा कायाओ सेयं वाजलं वा पंकंवा मलं वा नीहरेज वा विसोहेज वा नीहरेतं वा विसोहेंतं वा सातिज्ति॥ मू. (717) जेभिक्खूगामानुगामंदूइज्जमाणे अन्नउत्थियस्स वा गारस्थियस्स वा सीसदुवारियं करेइ, करेंतंवा सातिज्ति॥पाय्प्प्म्ज्ञ्नादी, सीसदुवारादिजे करेजाहिं । गिहि-अन्नतित्थियाण वा, जो पावति आणमादीणि ॥ चू-चउगुरुंसे पच्छित्तं,आणादियादोसा भवंति । मिच्छत्तेथिरीकरणं । सेहादियाण यतत्थ गमणं । पवयणस्स य ओभावणा । जम्हा एते दोसा तम्हा एतेसिं वेयावच्चं नो कायव्वं । / कारणे पुण कायव्वं[भा.3313]बितियपदमणप्पज्झे, करेज अविकोविते व अप्पज्झे । जाणते वा वि पुणो, पुरलिंगे सेह्मादीसु॥ चू-कारणेपरलिंगपवण्णोकरेज्जा, सेहोवाअनलो विगिंचियव्बो तस्स करेंतोसुद्धो, तस्सग्गतो वा पन्नवणं करेंतो सुद्धो । अहवा - सेहो आगतो परिस्संतो दव्वलिंगेण, तस्स विस्सामणादि कायव्वं । अप्पसागारिए जयणं करेंतो सुद्धो । / मू. (718) जे भिक्खू अप्पाणं बीभावेति, बीभावेंतं वा सातिज्जति । / मू. (719) जे भिक्कू परं बीभावेति, बीभावेंतं वा सातिजति ॥ चू-उभयं वा । अनन्यभावे आत्मैवात्मा, पृथग्भावे आत्मव्यतिरिक्तः परः, आत्मपरव्यपदेशेनोभयं भवति । ऐहिकपारित्रिकं भयोत्पादनं बीभावनं, चउगुरुं आणादिया य दोसा भवंति । [भा.3314] दिव्व-मणुय-तेरिच्छं, भयं च आकम्हिकं तु नायव्वं । एकेक्कं पिय दुविहं, संतमसंतं च नायव्वं ॥ चू-भयं चउव्विहं उप्पज्जति - पिसायादिएहितो दिव्वं, तेनादिएहिं तो मामुस्सं, आउ-तेउवाउ-वणस्सइयाएहिं तो य तेरिच्छं, निर्हेतुकंचउत्थं अकस्मादभयं भवति । एक्केकं पुणो दुविह Page #207 -------------------------------------------------------------------------- ________________ 204 निशीथ-छेदसूत्रम् -2-11/719 संतासंतभेएण । पिसाय-तेन-सिंघाइएसु दिढेसु जं भयं उप्पज्जति तं संतं, अदिढेसु असंतं । अकस्मादभयं संतं, आत्मसमुत्थं मोहनीयभयप्रकृत्युदयादुद्भवति असंतं, अकस्मादभयं भयकारणसकल्पिताभिप्रायोत्पन्नं । / चोदकाह-ननुइहलोकभयं परलोकभयं आदानभयं आजीवणाभयंअकस्मादभयंमरणभयं असिलोगभयं एवं सत्तविहं भयमुत्तं, कहं चउब्विहं भणह? आचार्याह[भा.3315] कामं सत्तविकप्पं, भयं समासेण तं पुणो चौहा । तत्थादानं समणे, न होज्ज अहवा वि देहुव्ही॥ चू-कामं शिष्याभिप्रायानुमतार्थे, तदेव सत्तविहं भयं संखिप्पमाणं चउविधं भवति । कहं पुण संखिप्पति? उच्यते - इहलोगभयं मनुयभए समोतरति, परलोगभयं दिव्व-तिरियभएसु स्मोत्र्ति|आदानेआजीव्न्न्-म्र्न्न्-असिलोग्भ्य्ण्च्-एतेचुरो वितिसुदिव्वादिएसुस्मोत्र्ण्ति। कथम्? उच्यते-जतो आदानेन हत्थहितैन दिव्व-मणुय-तेरिच्छयाण बिभेति|आजीव्न्न्ण् वित्ती, सा च दिव्व-मणुय-तेरिच्छान्यतमाधीना । मरणं प्राणपरित्यागः, असावपि दिव्य्-म्नुस्स्य्तिर्य्ग्न्य्त्म्भावाव्स्थ्स्येति|नार्का किल म्र्न्न्भ्य्मिच्छ्न्त्येव्|अक्स्मात् कारणात् त्रिविधमेव मरणभय । असिलोग वि दिव्व-मणुएसु संभवति । सन्नीसु य पंचेंदियतिरिएसु अकस्माद्भयं सट्ठाणे समोतरति । एवं सत्तभया चउसु भएसुसमोतारिता । एत्थ समणस्स आदानभयं न होज्ज्। अहवा - समणो वि देहोवही चेव, आदानभयं भवति ॥ चोदगाह - कहं देहुवही आदानभयं? उच्यते[भा.3316] एगेसिं जंभणियं, महब्मयं एतदेव विहिसुत्ते। तेनादानं देहो, मुच्छासहियं च उव्क्र्न्न्ण्॥ चू-बंभचेरा विधिसुत्तं, तत्थ भणियं - एतदेवेगेसिं महद्भयं भवति, एतदेव सरीरं, एगेसिं अविरयजीवाणं महंतं भयं भवति, तेन कारणेण देहो आदानं भवति, उवगरणं च मुच्छासहियं आदानं भवति, न सेसं । / [भा.3317] रक्खस-पिसाय-तेनाइएसु उदयग्गि-जड्डमाईसु । तविवरीयमकम्हा.जो तेन परं च अप्पाणं । / चू-रक्खस-पिसायादियंदिव्वं, तेनादियं माणुसं, उदय-ग्गि-जड्डमादियंतेरिच्छं, अकस्माद्भयं च । एतेन चउब्विहेण जो अप्पाणं परं उभयं वा ॥ [भा.3318] बीहावेती भिक्खू, संते लहुगा य गुरुमसंतम्मि । आणादी मिच्छत्तं, विराधना होति सा दुविहा । / चू-संते लहुगा, असंतेसु चउगुरुगा इत्यर्थः । दुविहा आय-संजमविराहणा । / [भा.3319] नोवेक्खति अप्पाणं, न इव परं खेत्तमादिणो दोसा । भूएहि व धेप्पेज्जा, भेसेज परं च jaMca'nna ॥ चू-अप्पाणं परंबीहाबेंतो अप्पाणं परंच नावेक्खति, बीहंतो सयं परोवा खित्तचित्तो भवेज, तत्थ मूलं, गिलाणारोवणा य । भीओ वा संतोतं चेव बीभावेंतो हणेज, भीतो वा भूतेन घेप्पेजा, गहग्गहितो वा परं भीसेज, तत्थ पि बहु वणादिया दोसा । "jaMca'nno''tti खेत्तादिअणपज्झो Page #208 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 710, [भा. 3319] छक्कायविराहणं करेज, एत्थ से कायनिप्फण्णं ॥ जहा भए कजमाणे एते दोसा तम्हा भयं न कायव्वं । इमं कारणं[भा. 3320] जह मोहप्पगडीणं कोहातीणं विवज्जणा सेया । तह चौकारणमुदयं, भयं पि न हु सेवितं सेयं ॥ चू- जह मोहनिज्जस्स कोहादियाण उत्तरपगडीणं वज्रणा सेया भवति तहा भयं चउव्विहं मोहस्स उत्तरपगडी विवज्जेउं श्रेयं भवतीत्यर्थः ॥ [ भा. 3321] भयौत्तरपगडीए, सेसा मोहस्स सूतिया पगडी । मोहपगडीए सेसा, तु सूतिता मूलपयडीतो ॥ 205 चू- एयंभयं मोहनिज्जस्स उत्तरपयडी, एयाए गहियाए सेसाओ मोहनिज्जस्स उत्तरपगडीतो सूचितातो भवंति । एवं सव्वा चैव मोहपगडिगहिया । मोहमूलपगडीए सेसा सत्त नाणावरणाइया मूलपगडीतो सूचिया भवंति ॥ [भा. 3322] ताजेहि पगारेहिं, बज्झती नाणनिण्हवादीहिं । निक्कारणम्मि तेसू, वट्टंते होति पच्छित्तं ॥ चू-ता इति अट्ठमूलपगडीओ, पंचानौइ वा उत्तरपगडीतो, सम्यक्त्वमिश्रयोर्बन्धी नास्तीत्येवं पंचनवति । एयातो दोहिं बंधहेउप्पागारेहिं बज्झंति तेसु वट्टंतस्स पच्छित्तं भवति । ते य इमे । 1 नाणं जस्स समीवे सिक्खियं तं निण्हवति । 2 नाणिपुरिसस्स पडिनीओ । 3 अधिजंतो वा अंतरायं करेति । 4 जीवस्स वा नानोवघायं करेति । 5 नाणिपुरिसे वा पदोसं करेति । एवामादिएहिं पंचविहं नाणावरणं बज्झइ । एतेसु चैव सविसेसु नवविधं दंसणावरणं बज्झति । भूतानुकंपयाते वयानुपालणाते खंतिसंपन्नयाए दानरुईए गुरुभत्तीते एतेहिं सातावेदनिजं वज्झति । विवरीयहेऊहिं असातं । मोहनिज्जं दुविधं - दंसणमोहं चरित्तमोहं च । तत्थ दंसणमोहे अरहंत पडिनीययाए एवं सिद्ध-चेतिय-तवस्सि सुय-धम्म-संघस्स य पडिनीयत्तं करेंतो दंसणमोहं बंधति । तिव्वकसायताए बहुमोहयाते रागदोससंपन्नयाते चरित्तमोहं बंधति । आउयं चउव्विहं - तत्थ निरयाउयस्स इमो हेऊ- मिच्छत्तेण महारंभयाते महापरिग्गहाते कुणिमाहारें निस्सीलयाते रुद्दमज्झाणेण य निरयाउं निबंधति । तिरियाउयस्स इमो हेतू उम्मग्गदेसणाते संत्तमग्गविप्पणासणेणं माइल्लयाते सढसीलताते ससल्लमरणेणं एवमादिएहिं तिरियाउयं निबंधति । इमे मनुयाउयहेउणो- विरयविहूणो जो जीवो तनुकसातो, दानरतो, पगतिभद्दयाए मनुयाउयं बंधति । देवाउयहेतू इमे देवविरतो सव्वविरतो बाल-तवेण अकामनिज्जराए सम्मद्दिट्ठियाए य देवाउयं बंधति । नामं दुविहं - सुभासुभं । तत्थ सामण्णतो असुभे य इमे हेतू - मन- वय कायजोगेहिं वंको मायावी तिहिं गारवेहिं पडिबद्धो । एतेहिं असुभं नामं बज्झति । एतेहिं चेव विवरीएहिं सुभं नामं बज्झ । सुभगोत्तस्स इमे हेतू - अहरंतेसु य साहूसु य भत्तो, अरहंतपनीएण सुएण जीवादिपदत्थे य रोयंतो, अप्पमाययाए संजमादिगुणप्पेही य उच्चागोयं बधति । विवरीएहिं नीयागोयं । सामण्णतो पंचविहंतराए इमो हेतू पाणवहे मुसावाते अदिन्नादाणे मेहुणे परिग्गहे य एतेसु रैबंधगरे, जिनपूयाए विग्घकरो, मोक्खमग्गं पवज्जंतस्स जो विग्धं करेति । एतेसु अंतराइयं बंधति । विसेसहेउ उवौज्ज वात्तव्वा । Page #209 -------------------------------------------------------------------------- ________________ 206 निशीथ-छेदसूत्रम् -2-11/719 एतेसु हेऊसु निक्कारणेवटुंतस्स पच्छित्तं भ्व्ति|चोद्गाः-जाव् बायरसंपरातो ताव सव्वजीवा आउयवज्जतो सत्त कम्मपयडीतो निच्चकालं सप्पभेदा बंधंति, कहं अप्पायच्छित्ती भवति? सपायच्छित्तस्स य सोही नत्थि, सोही अभावे य मोक्खाभावो । आचार्याह[भा.3323] कामं आउयवज्जा, निचं बझंति स्व्व्प्ग्द्दीतो। जो बादरो सरागो, तिव्वासु तासु पच्छित्तं ॥ चू-तीनेषु हेतुषु वर्तमानस्य प्रायश्चित्तं भवति, न मंदेषु । शेषं कंठं । उत्तरप्रकृतीरधिकृत्यच्यते[भा.3324]अहिकिच्च उ असुभातो, उत्तरपगडीतो होति पच्छित्तं । अनियाणेण सुभासु, न होति सहाणपच्छित्तं । घू-अट्ठण्हं पगडीणं जा असुभातो ताणं हेतुसु वटुंतस्स पच्छित्तं, जहा नान्न्प्दोसादिएसु। जा पुण सुभातो तासु न भवति पच्छित्तं, जहा अन्नाणे पदोसं करेति तित्थगरदिपडिनीएसु वा। अनिदानेन वा सुभं बंधस्स पायच्छित्तं न भवति, जहा तित्थगरनामगोतहेतुसु "अरहंतसिद्ध" कारग-गाहा जम्मि भेदे जं पच्छित्तं भणियं तं तस्स सट्ठाणपच्छित्तं ॥ तं च इमं भण्णति[भा.3325] देसपदोसादीसुं, साते लोभे अ असरिसे फासे । लहुओ लहुआ पुण हास अर्तिनिदाचुक्क्म्मि॥ चू- नाणस्स जति देसे पदोसं करेंति, आदिग्गहणातो णाणस्स चेव जदि देसे पडिनीयत्तं अंतरायं मच्छरं निण्हवणंकरेति, सायोवेयनिजस्स निदाणादिएहिं अपसत्थज्झवसातोजदिहेतूए वट्टति, लोभकसायस्स य जै बंधहेऊए वट्टति तो मासलहुं । असरिसफासे पुरिसस्स इस्थिनपुंसकफासा असरिसा, इत्थीए पुरिस-नपुंसगफासा असरिसा, नपुंसगस्स थी-पुरिसफासा असरिसा, एत्थ असरिसा फासा बंधस्स जति हेऊए वट्टति एतेसु सव्वेसु चौलहुगा पच्छित्तं । हासं अरती निद्दा निद्दानिद्दा पयला पयलापयला एयामं छण्हं पगडीणं जति हेऊसु वट्टति तो मासलहुं प्च्छित्त्ण्॥ [भा.3326] सव्वे णाणपदोसादिएसु थीणेय होति चरिमं तु। निरयाउ कुणिमवज्जे, मिच्छे वेदे य मूलं तु॥ चू-नाणस्स जति सव्वस्स पदोसं करेति पडिनीयादिहेतुसु वा वट्टति, थीणगिद्धिनिदाए य जति हेऊए वट्टतितोपारंचियं पच्छित्तं । निरयाउयस्स कुणिमहेउंएकंवज्जेउंसेसेसुमहारंभादिएसु जति वट्टति, मिच्छत्तस्स, तिविहवेदहेऊए य वटुंतस्स मूंपच्छित्तं । कुणिमाहारे रागे गुरुगा, दोसे ल्हुगा॥ [भा.3327] तिरियाउ असुभनामस्स चेव हेतूसु मासियं गुरुयं । सेसासु अप्पसत्थासु, होति सव्वासु चौलहुगा । चू-तिरियाउयस्स हेऊहिं सव्वेहि, नामस्स जा असुभा पगडीतो तान य हेऊए वट्टति तो मासगुरुं पच्छित्तं । सेसासुत्ति चौरो दंसणभेया, लोभवज्जा पन्नरस कसाया, हासादिछक्के यहास अरति वज्जाचौरो भेदा, नीयागोयं, पंचविहंच अंतरायं । एयाण अप्पसत्थाणबंधहेउसुवटुंतस्स चौलहुगा पच्छित्तं ॥ चोदकाह Page #210 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-710, [भा. 3328] 207 [भा.3328] सक्का अपसत्थाणं, तु हेतवो परिहारित्तु पयडीणं । सादादिपसत्थाणं, कहं नु हेतू परिहरेज्जा ॥ धू-अप्रशस्तप्रकृतिहेतवो वर्जितुं शक्यन्ते, अशुभाध्यवशायवर्जनात् । कथं नित्यकालशुभाध्यवसितः साधुः शुभप्रकृतिहेतून् वर्जयति, तेषां शुभाध्यवसायबन्धात् ॥चोद्क् एवाह_ [भा.3329] जति वा बज्झतिसातं, अनुकंपादीसुतो कहं साहू। परमनुकंपाजुत्तो, वच्चति मोक्खं सुह्नुब्ण्धी॥ ___ चू- जति सातं बन्झति भूयानुकंपयाते, आदिसद्दातो वयसंपन्नताते संजमजोगुजमेण खंतिसपंन्नाताते दानरुईए गुरुभत्तिरागेण य तो साहू एतेहिं अनुकंपाइएहिं जुत्तो पुनबंधी कह गोक्खं गच्छति? जतो पुन्न मोक्खगमणविग्घाय हवति ॥ किं चान्यत्[भा.3330] सुहमवि आवेदंतो, अवस्समसुभं पुणो स्मादिय्ति। एवं तु नत्थि मोक्खो, कहं च जयणा भवति एत्थं ॥ चू-सुहं आवेदंतो अवस्सं पावं वंधति, पुनपावोदया य अवस्सं संसारो भवति, अतो एवं साहुस्स मोक्खो नस्थि । कहं वा एत्य साहुणा जतियव् - घटितव्यमित्यर्थः ॥ [भा.3331] अहवा न चेव बज्झति, पुण्णं नावि असुभोदयं पावं । सव्व अनिट्ठियकम्मो, उववज्जति केन देवेसु॥ घू-अहवा - अनुकंपादिएहिं पुण्णं न बज्झति, न वा पापं, सव्वहा अपरिक्खीणकम्मे य पुण्णाभावे देवेसु केण हेतुणा उववज्जति ॥ एवं चोदकेनोक्ते आचार्याह[भा.3332] पुब्बतव-संजमा होति, रागिणो पच्छिमा अराग्स्स्। रागो संगो वुत्तो, संगा कम्मं भवे तेनं । / [भा.3333] भण्णति जहा तु कोती, महल्लपल्ले तु सोधयति पत्थं । पक्खिवति कुभं तस्स u, नथि खतो होति एवं तु॥ [भा.3334] अन्नो पुण पल्लातो, कुंभं सोहयति पक्खिवेति पत्थं । तस्स खओ भवतेवं, इय जे तु संजया जीवा । / [भा.3335] तेसिं अप्पानिज्जर, बहु बज्झइ पाव तेन नत्थि खो। अप्पो बंधो जयाणं बहुनिज्जर तेन मोक्खो तु॥ चू-पूर्वा इति प्रथमा । के ते? तपः संयमश्च । यत्र तपः तत्र नियमात्संयमः, यत्र संयमः तत्रापि नियमात् तपः । उभयोरव्यभिचारप्रदर्शनार्थं तपः संयमग्रहणं । यथा तत्रोपयोगः, यत्रोपयोगस्तत्रात्मा इति । सामाइंय छेदोवठ्ठावणियं परिहारविसुद्धियं सुहुमसंपरागं च एते पुवतवसंजमा । एते नियमा रागिणो भवंति । पश्चिमा तव-संजमा अरागिणो भवंति । तं च अहाख्यातचारित्रं इत्यर्थः । अहव - अनसनादीया जाव सुक्कज्झाणस्स आदिमा दो भेया, पुहुत्तवितक्कसंवियारं एगत्तवियक्कं अवियारंच, एते पुव्त्वा। ___सामाइय-छेद-परिहारसुहुमंचएतेपुवतवसंजमानियमा रागिणो भ्व्ण्ति|सुहुम्किरियानिय्त्त्त्ती वोच्छिन्नकिरियमप्पडिवाइं एते पच्छिमा तवा, अहक्खायचारित्तं पच्छिमसंजमो, एते पच्छिमतवसंजमा नियमा अरागिणो भवंति । एतेहिं पुव्वतवसंजमेहिं देवेहिं उववज्जति सरागित्वात् । Page #211 -------------------------------------------------------------------------- ________________ 208 निशीथ-छेदसूत्रम् -2-11/719 रागो त्ति वा संगो त्ति वा एकार्थं । यतो भणितं - "रागो संगो वुत्तो" / अहवा - कम्मजनितो जीवभावो रागो, कम्मुणा सह संजोययंतो स एव संगो वुत्तो । संगातो पगतिभदेण निव्वत्तमाणं कम्मं भवति, तेन कम्मुणा उदिज्जमाणेण भवो भवति - संसार इत्यर्थः । ते य सरागसंजता पल्लधण्मपक्खेवदिटुंतेनं बहुसोधगा अप्पबंधी कमेण पच्छिमे तवसंजमे पप्प मोक्खं गच्छति । एवं सुभपगडिबंधेसु साहवो जतंति । जम्हापगडिहेतवेसु पवत्तंतस्स एते दोसा तम्हा न बीभे, न वा प्र्ण्बीहाविजा॥ [भा.3336] बितियपदमणप्पज्झे, बीभे अप्पज्झ हीन्स्त्तेवा। खेत्तं दित्तं च परं, पवाति-पडिनीय-तेनं वा । / चू-अणप्पज्झो कित्तदित्तोसयंवा बीभेति, परंवा बीभावेइ, हीनसत्तो वा अप्पज्झो बीभेज, खित्तादियं वा परप्पवादि वा पडिनीयं वा अनुवसमंतं सरीरोवगरणतेनं दुविहं बीभावेंतो निहोस इत्य्र्थ्ः॥ मू. (720) जे भिक्खू अप्पाणं विम्हावेति, विम्हावेंतं वा सातिजति । / मू. (721) जे भिक्खू परं विम्हावेति, विम्हावेंतं वा सातिज्ति॥ चू-विस्मयकरणं विम्हावणा, आश्चर्य-कुहकपराक्षेपकरणमित्यर्थः । [भा.3337] विम्हावणातु दुविधा, अभूयपुव्वा य भूयपुव्वा य । विज्जा तव इण्द्जालिय्-निमित्त्व्य्न्नादिसुण्चेव्॥ चू-विजाए मंतेन वा तवोलद्धीए वाइंदजालेणवातीतानागतपडुप्पन्नेन वा निमित्तवयणण आदिस्द्दातोअण्त्द्धान्न्-paadlevjogennvaa|ahvaa-vymmrhtttthy-dmil-kuddddkk-golly-कीर्द्दुग्सइण्ध्वातीयान्न् य कुट्टिकरणं । इमं अभूतभूतपुव्वाण वक्खाणं[भा.3338] जो जेण अकयपुव्वो, अस्सुयपुव्वो अदिट्ठपुब्बो वा । सो hota'bhUyapuvvo, तब्विवरीयो भवे भूतो॥ चू-जेण पुरिमेण जो विज-मंतजोग-इंदजालादिओ पयोगो अप्पणा अकयपुब्बो अन्नेण वा कज्जमाणो न दिट्ठो असुंतो वा सोत्स अभूयपुव्वो भन्नति । तव्विरीयोपुण जो सयंकतो दिट्ठो सुतो वा सो भूतपुव्वो भण्णति । एत्थ सब्भूते चौलहुं, असब्भूए चउगुरुं, नेमित्ते अतीते चौलहुं, पडुप्पन्ननागतेषु चउगुरुं ॥ एत्थ निमित्तवयणं असब्भूते इमं उदाहरणं[भा.3339] दिव्वं अच्छेरं विम्हओय अतिसाहसं अतिसओय । कत्तो से नाउंजे, किं नाहिति किं सुहं नातुं ॥ चू-दोजनामिलिउंकित्तियादियाण सत्तण्हंणक्खत्ताणंइमंणामसंगारंकरेंति-दिव्वं, अच्छेरं, विम्हतो, अतिसाहसं, अतिसतो, "कत्तो से नातुं जे, किं नाहित्ति, किं मुहं नाउं" एवं । एवं मघादि अनुराहादि घनिट्ठादि । एवं संगारं करित्ता बहुजनमज्झे एवं भासति-जोजं अट्ठावीसाए नक्खत्ताणं अन्नतरं छिवति तमहं जाणामि, तं परोक्खं कातुं छिक्कं, इतरो संगारसाहू भणाति - जदि पुव्वदारियं तो पुव्वामुहो ठिच्चा, अहो दिव्वं नाणं ताहे जाणति कित्तिया । एवं अन्नम्मि वि संगारनामे उक्कित्तिते जाणति । एवं सव्वनक्खत्ते जान्न्ति॥ [भा.3340] एतो एगरतेनं, विम्हतकरणेण संतसंतेनं । अप्पपरं विम्हावे सो पावति आन्न्मादीन्नि॥ Page #212 -------------------------------------------------------------------------- ________________ उद्देशक H 11, मूलं-721, [भा. 3340] 209 घू-विज्जामंतादियाण एगतरेण विम्हावेंतस्स आन्नादिया। इमे य दोसा[भा.3341] उम्मायं पावेज्जा, तदट्ठजायण अदाण प्द्दिन्नीए। खेत्तं व परंकुजा, तवनिव्वहणंचमाया य । / चू-एरिसं मया कतंत्ति सयमेव दित्तचित्तो भवेज्जा, तंवा विम्हावणकरणट्ठा जएज्जा । दिन्ने अहिगरणं |अदिज्ण्ते पडिनीतो परोवा विम्हावितो खित्तचित्तोभवति । विज्ञाजीवणप्पयोगेण य तवो निव्वहती - विकलीभवतीत्यर्थः । असब्भूते या मायाकरणं मुसावादोय्। जम्हा एते दोसा तम्हा नो विम्हावेज्जा ॥इमेहिण् कारणेहिं विम्हावेजा[भा.3342] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणाए विम्ह्यावेजा। चू-असिवावनयणेण विम्हावेज्जा । अहवा - असिवे ओमे य - अप्फव्वंतो विम्हावेजा, रायदुढे भये य आउंटणनिमित्तं विम्हावेज्जा । गेलण्णे वि विज्ज आउंटणट्ठा ओसहट्ठा वा । रोधगाद्धाणेसुविअप्फव्वणादिगाणि बहूणि कारणाणिअवेक्खिऊणं विम्हावेज्जा |त्ण्च्ज्य्न्नाते। साइमा-पुव्वं संतेन, पच्छा असंतेन, पणगादिजयणाए वाजाहे चौलहु पत्तोताहे विम्हावेज्जा । / मू. (722) जे भिक्खू अप्पाणं विप्परियासेइ, विप्परियासंतं वा सातिजति । / मू. (723) जे भिक्खू परं विप्परियासेइ, विप्परियासंतं वा सातिज्ति॥ चू-विपर्ययकरणं विप्परियासणा, तं कुव्वंतो चुगुरुगा। साय विपरियासणा चउब्विहा दव्वादिया इमा[भा.3343] दव्वे खेत्ते काले, भावे य चउब्विहो विव्चासो। एएसिं नाणत्तं, वोच्छामि अहानुपुवीए॥ . [भा.3344] दव्वम्मि दाडिमंवाडिएसुखेत्ते दुनाम्मादीसु। .. . काले गेलण्णोवही, भावम्मि य निव्वुयादीसु॥ धू-अजाणयस्स पुच्छंतस्स दालिमं अंबाडियं, अंबाडियंदालिमं कहेति । खेते विवज्जासंदुनामे कए जहा आनंदपुरं अक्कत्थली, अक्कत्थली आनंदपुरं । कालविवज्ञासो-अनागाढे गेलने अगाढगेलण्णकहणं । आगाढगेलण्णे अनागाढगेलण्णकहणं । उवहिंवाअकाले गेण्हति, काले न गेण्हति । भावम्मि य अप्पाणं अनिवुत्तं निव्वुयं दंसेति, निव्वुयं परं अनिव्वुयं पगासेति । आदिसद्दातो खमादिया भावा वत्तव्वा ॥ [भा.3345] जो जेण पगारेणं, भावो नियओ तमण्णहा जो तु। मण्णति करेति वदति व, विप्परियासो भवे एसो॥ चू-भाव इति द्रव्यादिको भावः, नियत्तो त्ति ठितो, तं अन्नहा जो साहू मणसा भण्णति किरियाए वा करिति अन्नस्स वा अग्गतो पन्नवेंतो वदति । एसो विप्र्यास्ः॥ तत्थ दव्व-भावविपरियासो इमो[भा.3346] चेयणमचेयणं वा, वएज्ज कुज्जा व चेयणमचित्तं । वेसग्गहणादिसु वि, थी-पुरिसं अन्नहा दव्वे ॥ [16/14 Page #213 -------------------------------------------------------------------------- ________________ 210 निशीथ-छेदसूत्रम् -2-11/723 चू-सचित्तपुडवाइयं दव्वं अचित्तं वदति, अचित्तं वा भस्मादियं सचित्तं वदति, करेति वा इंदजालादिना, इत्थिं वा पुरिसनेवत्थं करेति वदति, पुरिसं च इत्थिनेवत्थं करेति वदति वा अन्याकार्मित्य्र्थ्ः॥खेत्त्भावे "dunAmamAdisu"tti अस्य व्याख्या[भा.3347]साएता नाऽओज्झा, अहवा ओज्झातोऽहं न साएता। वत्थव्वमवत्थव्वो, न मालवो मागधो वाऽहं । / चू-कोतिसाहूअओज्झ-नगरातोपाहुणगोगतो, सो वत्थव्वगसाधूणापुच्छितो-अओज्झातो आगतो सि? ताहे सो भणति - नो अतोज्झाओ, साएयातो आगतोमि । सो वत्थव्वगसाहू तं बितियनामं न गणति । एवं साएते पुच्छित्ते औज्झा भासति । अहवा - "वत्थव्वगो si"tti पुच्छिते अवत्थव्वं अप्पाणं कहेइ |अव्त्त्व्वोवाअप्पान्न्ण् वत्थव्वं खेइ|माल्व्विस्युप्प्न्नो वा पुच्छितो जगहविसयुप्पणोऽहं कहेति । एवं मागधः पृष्टः मालवमन्यं वा विषयं कथयति ॥ कालभावविवच्चासो इमो[भा.3348] वरिसा निसासु रीयति, इतरेसु न रीयते वदति म्न्ने। वयपरिमाणं व वए, परियायं वा विवच्चासं । / चू-वरिसाकाले रीयतिनो उडुबद्धे । अहवा-मिसासुरीयति दो दिवसतो पन्नवेति, वासासु रातो वा विहरियव्वं, इयरेसुय उडुबद्धे दिवसे य नो विहरियव्वं । मनुते मन्यते वा वासासु रातो य विहरणं श्रेयमिति । वयपरिणामं वा विवरीयं करेति वदति वा, जहा - नडो थरो तरुणवेसं करेति तरुणो वा थेरं करेति । जम्मं पव्वजपरियागं वा विवरीयं वदति जहा - वीस्तिवास्प्रियागोप्ण्च्वीस्तिवास्-प्रियाग्णप्पान्न्ण्खेति|प्ण्च्वीस्तिवास्-प्रियागोवीस्तिवास्-प्रियाग्ण् खेति॥भाव्विन्न्चासो इमो[भा.3349]अतवस्सिणं तवस्सिं, देहगिलाणो मिसो वि हुन तिन्नो। सारिक्खे सो वि अहं, न वित्तिसर-वण्णभेदं वा । / चू-कोति साहू सभावकिसो सरीरेण, पुच्छित्तो-सो तुमं तवस्सी ? सो अप्पाणं अतविस्सं तवस्सि कहेति । अहवा - सभावकिसो अगिलाणो वि सड्ढे जायति विगतिमादियं, "देहि मे gilANo"tti । सडेहिं वा पुच्छितो. "सो तुमं गिलाणो" ? आमं ति वदति । अहवा - सड्डेहि पुच्छित्तो - "कयरो सो गिलाणो? देमि से पातोग्गं । " ताहे अप्पाणं वदति, अन्नं वा किसं साधु दंसेति अगिलाणं |लुद्धो वा हट्टे विगिलाणे गंतुंसड्डेजायति-"सोगिलाणोअज्ज विनतरति, देह से दधिखीरादियं पाओग्ग्ण्"| कोइ चिरप्पवासी सयणो तस्स सरिसयं साधुंद भणेज-एस साहू तरस सारिक्खो" / ताहे सो साहू भणेज - "सो मि अहं । " सब्भूतं वा पञ्चभिन्नातो अवलावं करेति- "न vi"tti । सर-वनभेदकरणीहिंगुलियाहिं वा अप्पाणं अन्नहा करेज ॥ [भा.3350] एतेसिं कारणाणं, एयतराएण जो विव्च्चासे। अप्पाणं च परंवा, सो पावति आन्न्मादीन्नि॥ [भा.3351] दव्वादिविवच्चासं, अहवा वी भिक्खुणो vdeNtss। अहिगरणाइ परेहि, मायामोसं अदत्तं च ॥ चू-आणादियायदोसा, संजमविराहणायमायाकरणंच, बादरमुसावायभासणंच, "कीस Page #214 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-723, [भा. 3351] 211 वा अवलवसि?"त्ति असंखडं भ्वे॥ [भा.3352] बितियपदं गेलण्णे, खेत्तसतीए व अपरिणामेसु । अन्नस्सट्ठा दुलभे, पत्तेयं चउसु विप्देसु॥ चू- "gelanaM"ti दव्वाववादो । "खेत्तसतीए" त्ति खेत्ताववादो । "apariNAmesu"tti कालाववादो "अन्न्स्स्त्त्त्तेदुल्ल्भेऽऽत्तिभावाव्वादो। चउसुविदव्वादिएसुपदेसुपत्तेयंएतेअववादपदा इमेण विधिणा-तत्थ गेलन्ने अचित्तस्स अलभ फलाइयं मिस्स सुचित्तं वा आणियं, तंच गिलाणो नेच्छति, ताहे सो भण्णति- "एयं अचित्तं" / अहवा अचित्तं चेव ओसढं पलंबादियं आनियंच गिलाणस्स अप्पत्थं तम्हा ते भन्नति - "एयं मिस्सं सचित्तं संसत्तं संसत्तं वा । " जदि गिलाणो भणेज्जा - "कीस भेऽदो एयं गहियं?" भन्नति- "अणाभोगा, इदानिं एवं परिठ्ठवेयव्वं । " ___"खेत्तासतीए त्ति"-अतोज्झाए मासकप्पो कतो वासावासो वा, पुन्ने मासकप्पे वासाकाले वाअन्नखेत्तासतीएतत्थेव ठिता, ताहेततो खेत्तातोअन्नोकोति गीतत्थो अनखेत्तंअपरिणामगाण कासं पाहुणगो गतो, तेहिं य अपरिणामगेहिं पुच्छित्तो कतो आगतो सि? ताहे सो गीयत्थो वितेति - "मा एते अपरिणामगा जाणिसंति, एते नितियवासं वसति" त्ति । ताहे सो गीयत्थो भणति-आगतोऽहं साएयातो । इदानिं कालतो- "apariNAmagesa"tti कारणे अनुदियत्थमिते घेत्तव्यो, चंदं आएचं भणेज्जा, अनुदियं वा उदियं भणेज्जा, उदिते कारणे वा उदितं अनुदितं भणेज, अत्थंगतं वा भणेज्ज धरति त्ति । भावतो "अन्नस्सहा dullabhe"ttidullabhe गिलाणादिपातोग्गेअप्पणो अन्नस्स वाअट्ठापरव्वएस क्रेति|अत्व्स्सी विसोतवस्सित्तिअप्पाणंभणेज्जा, तस्सवातवस्सिस्स अट्ठाते नेमि, अगिलाणं वा गिलाणं अप्पाणं भणेज, जेणं वा परववदेसेण लभति तं वदे, वेसग्गहणं वा क्रे। मू. (724) जे भिक्ख मुहवण्णं करेइ, करेंतं वा सातिज्जति । / चू-"मुहं" ति पवेसो, तस्स चउब्विहो नामाती निक्खेवो। नाम-ठवणातो गतातो । दव्वमुहं गिहादिव्त्थुप्वेसो। तिन्निसया-तिसट्टा पावा दुरासया भावमुहं । तस्स भावमुहस्स वनं अणतीति वनं आदत्ते- गृहातीत्यर्थः । कथं पुण सो मुहवनं करेति[भा.3353] कुतित्थ-कुसत्थेसू, कुधम्म-कुव्वय-कुदानमादीसु । जे मुहवण्णं कुजा, उम्मग्गे आणमादीणि ॥ चू-बितियगाहाए जहासंखं उदाहरणं[भा.3354] गंगाती सक्कमय, गणधम्मादी य गोव्वयादीया । भोमादी दाना खलु, तिन्नि तिसट्ठा उ उम्मग्गा ॥ चू- गंगा आदिग्गहणातो पहास-प्रयाग-अवखंड सिरिमाय (ल] केयारादिया एते सव्वे कुतित्था |shaakymtN कपिलमतं ईसरमतादिया सव्वे कुस्त्था। मल्लगणधम्मो सारस्सयगणधम्मो कूयसभादिया सव्वे कुधम्मा । गोव्वयादिया दिसापोक्खया पंचग्गितावया पंचगव्वासणिया एवमादिया सव्वे कुव्वया । भूमिदानं गोदानं A-हत्थि-सुवण्णादिया य सव्वे कुदाणा । कुत्सितार्थाभिधारणे खलु शब्दः । तिन्निसया तिसट्ठा पावा दुरासया जत्तीण वज्जा सेसा सव्वे उम्मग्गा । जो जत्थ भत्तो तदनुकूलं भासंतस्स आणादिया दोसा, चउगुरुगं पच्छित्तं, मिच्छते य Page #215 -------------------------------------------------------------------------- ________________ 212 निशीथ-छेदसूत्रम् -2-11/724 पवत्तीकरणं, पवयणे य ओभावणया - "एते अदिन्नादाणा साणा इव, एते चाद्दुकारिन्नो|" एतद्दोसपरिहरणत्थं । तम्हा नो कुतित्थियाण मुहवणं करेज्ज । [भा.3355] असिवे ओमोयरिए, रायदुढे भए व गेल्न्न्न्ने। एएहिं कारणेहिं, जयणाए कप्पती काउं । घू- सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति । अहवा - असिवोमेसु असंथरंतो तब्भावियखेत्तेसु थलसु वा पसंसेज । परलिंगी वा जो सयदुटुं पसमेजा तदानुवत्तीए पसंसेज्जा । रायभया बोहिगभएणवा स्र्न्नाव्ग्तोप्स्ण्सेज्। अन्नतो गिलाणपाउग्गेअलब्भंतेसुचेवलब्भति प्स्ण्सेज्जा॥ [भा.3356] पन्नवणेच उवेहं, पुट्ठो बंभाति वा ध्रेण्तेते। आगाढे व अपुट्ठो, भणेज लट्ठो तहा ध्म्मो॥ घू- कारणे चरगादिभावितेसु खेत्तेसु ठियस्स जति ते चरगादिया बहुजणमझे ससिद्धतं पनवेति तत्थ उवेहं कुजा, मा पडिवहकरणे खेतातो नीणिजेज्ज । उवासगादिपुट्ठो - "अस्थि णं एतेसिं भिक्खुयाणं वए वा नियमेवा?" ताहे तेसिंदानसड्डाणं अनुयत्तीए भनिज-"एते विबंभस्वयं धरेंति, आदिसद्दातो जीवेसु द्यालुया|" अनतरे वा आगाढे गिलाणादिकारणे भणेज्ज । / | इमा पसंसणे जयणा[भा.3357] जेजे सरिसा धम्मा, सव्वाहिंसादितेहिं उप्स्ण्से। एएसिं पिहु आता, अस्थि हु निच्चो कुणति वत्ति । / चू-सरिसधम्मेहिं पसंसति-तुम्ह वि सच्चवयं, अम्ह्वि। तुम्ह वि अहिंसा, अम्ह वि|तुम्ह् वि अदिनादाणं वजं, अम्ह वि|तुम्ह् विअस्थिया, अम्ह वि । दव्वत्तेण वा जहा तुम्हं निच्चो, तहा अम्हं पि निच्चो । जहा अम्ह वि आता सुहासुहं कम्मं करेइ, तहा तुम्ह वि॥ [भा.3358] एवं ता सव्वादिसु, भणेज वितूलिकेसिम्ण्बूया। अम्ह विन संति भावा, इतरेतरभावतो स्व्वे॥ चू-सत् शोभनो वादी सद्वादी, आत्मास्तित्ववादीत्यर्थः । जे पुण वेतुलिया तीसु इमंबूता - विगयतुल्लभावे वेतुलिया-नास्तित्ववादिन इत्य्र्थ्ः। सव्वभावा इतरेतरभावतो नत्थित्ति,नित्यत्वं अनित्यत्वे नास्ति अनित्यत्वं नियत्वे नास्ति । एवं आत्मा अनात्मा, कर्तृत्वमकर्तृत्वं, सर्वगत्व असर्वगत्वं, मूर्तत्वं अमूर्तत्वं, घटत्वंपटत्वं परमाणुत्वंद्विप्रदेशिकत्वं कृष्णत्वं नीलत्वंगोत्वंअश्वत्वं एवमादि ॥ ___ मू. (725) जे भिक्खू वेरज्ज-विरुद्धरजंसि सज्जं गमणं, सज्जं आगमणं, सजंगमणागमणं करेइ, करेंतं वा सातिजति ॥ घू-जेसिं राईणंपरोप्परंवरेज्जं, जेसिं राईणं परोप्परंगमनागमणं विरुद्धं, तंवरेज विरुद्ध्र्ज्ज्। स्ज्ज्ग्घ्न्नाव्त्त्त्त्मान्न्काल्ग्घ्न्न्ण्|अह्वा-अभिक्ख्ग्घ्न्न्ण्क्रेति|प्न्व्ग्ण्प्द्दुच्च्ग्म्न्न्ण्,अन्त्त्त्थान्नातो आगमणं, गंतुंपडियागयस्स गमनागमणं । एवं जो करेइ तस्स आणादिया दोसा, चउगुरुंच से पच्छित्तं । एसो सुत्तत्थो । एसा सुत्तफासियनिजुत्ती । वेरसद्दस्स इमो छव्विहो निक्खेवो[भा.726] नामं ठवणा दविए, खेत्ते काले य भाववेरे y। तं महिस वसभ वग्घा, सीहा नरएसु सिज्झ्न्न्या॥ Page #216 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-725, [भा. 3359] 213 चू-नाम-ठवणातो गतातो । दव्वहेतुंजं वेरंतं दव्ववेरं । विरोधिदव्वाणवा जोगो दव्ववेरं, जहा अंबखीराणं । जम्मि खेत्ते वेरं वदृति, खेत्तनिमित्तं वा, जम्मि वा खेत्ते वन्निजति तं खेत्त्वेर्ण्। जम्मि वा काले वेरं वन्निजति तं कालवेरं । भावेवेरे इमं उदाहरणं - एगस्थ गामे गावीतो चोरेहिं गहियातो । कुद्धेण महत्तरो निग्गतो । अमिया गावीतो, जुझं संपलग्गं । चोराहिवो सेणावती महत्तरेण saha sNplggo|teruddjjhaannovgtaa एक्कमेकं वहेतुंमया,पढमपुढवीए नारगा उव्व्न्ना। ततो उव्वट्ठा ते दो विअन्नोन्नमहिसजूहेसु महिसवसभा उववन्ना, जूहाविआ इत्य्र्थ्ः। तत्थ विअन्नमन्नं पासित्ता आसुरुत्ताजुद्धं संपलग्गा, अन्नोन्नं वहित्ता मता, दोच्चपुढवीए नार्गाउव्व्न्ना। ततो उव्वट्टिता दो विवग्घा जाता । तत्थ विअन्नोन्न वहेत्तामया, त्च्च्पुद्ध्विण्ग्ता। ततो उव्वट्टिता दो वि सीहा उववन्ना । तत्थ वि एक्कमेकं वहेत्ता मया, चउत्थपुढवीते नारगा उववन्ना । ततो उव्वहिता दो वि मनुएसु उववन्ना, तत्थ जिनसासणं पवना, सिद्धा y॥ इमो वेरज्जसदस्स निग्गमो[भा.3360] वरंजस्थ उ रज्जे, वेरं जातं va rajati va verN| जंच विरजति रज्जं, रज्जेणं विगयरायं वा । / चू-जत्य रजेपुव्वपुरिसपरंपरागतंवेरमत्थितंभण्णतिवेरज्जं |अह्वा-न्पुव्व्पुरिस्प्र्ण्प्राग्त्ण्, जस्स संपदं राइणो वेरंजातं तं वेरज्जं । अहवा- स्वैरसत्ताए अन्नराईण गाम-नगरदाहादिए करेति सो एवं करेंतो वेरुप्पायणे रज्जेति एवं वा वेरजं । अहवा - जस्स राइणो रज्जे सव्वेसरा विरजंति - भृत्या इत्यर्थः, तं रज्जं रज्जेणं विर्ततं भण्णति, एतं वेरजं । अहवा-विगतो राया मतो पवसितो वा एयं वेरजं ॥jN sutte सज्जग्गहणं कहियं तस्सिमं वक्खाणं[भा.3361] सज्जग्गहणातीतं, अनागतं चेव वारितं verN। पन्नवणपडुच्चगयं, होजा गमनं च उभयं वा॥ चू-जहा वट्टमाणवेरं परिहरिजति, एवं जत्थ अतीतं वेरं, भविस्सति वा जत्थ खेत्ते वेरं, एतेसु वि गमणादिया न कायव्वा । सेसं kNtthN|verjjgghnnaato anne vi अत्था सूइया, ते य इमे[भा.3362] अनराया जुगराया, तत्तो वेरज्जए य दोरज्जे । एत्तो एक्कक्कम्मि य, चाउम्मासा भवे गुरुगा। चू-एक्कक्के चउगुरुगा पच्छित्तं भवति । "अणराया" दियाण चउण्ह वि एवं वक्खाणं[भा.3363]अनरायं निवमरणे, जुवराया दोच्च jaav'nbhisitto। वेरजंतु परबलं, दाइयकलहो तु वेरजं । / चू-मते रायाणे जाव मूलराया जुवराया य एते दो वि अणभिसित्ता ताव अनरायं भवति । पुव्वराइणो जो जुवराया अभिसित्तो तेन अधिट्ठियं रज्जं जाव सो दोच्चं जुवरायाणंणाभिसिंचति ताव तं जुवरजं भण्णति । परचक्केणागंतुं जं रज्जं विल्लोलितं तं वेरजं । एगरजाभिलासिणो दो दाइया जत्थ कडगसंठिया कलहिंति तं दो रज्जं भण्णति । / विरज्जे वि इमेरिसे कप्पति गमणादीयं कातुं[भा.3364]अविरुद्धा वाणियगा, गमनागमणंच होति अविरुद्धं । निस्संचारनिरुद्धे, न कप्पती ब्ण्ध्न्नादीया॥ Page #217 -------------------------------------------------------------------------- ________________ 214 निशीथ-छेदसूत्रम् -2-11/725 घू-जत्थ वाणियापरोप्परंगमणागमणं करेंता अविरुद्धा, सेस-जनवयस्स यजत्थ गमागमो अविरुद्धो, तत्थ साहूणं kppigNtuN। इमं विरुद्ध-रज्जंजत्थ वणियाणं सेसजणवयस्स यनिस्संचार निरुद्धं (न कप्पइ ग्ण्तुण्)| तत्थ गोमियाईहिं गहियाण य आयसंजमपवयणोवघायादिया य दोसा वक्खमाणा । / सो पुण इमेहि सद्धिं म गच्छेज्जा[भा.3365] अत्ताण चोरमेया, वग्गुरसोणहि पलाइमो फिया। पडिचरगा य अहिमरादिया पंथे दित्त्त्थ्दित्त्त्थादी॥ घू-कोवेण अरीजा कारणावेक्खगामिणोअत्ताणा, क्व्व्द्दियावा। गवादिहारिणो चोरा। चावग्गहितग्गहत्थादिया रातोयजीवघायणपरा मेता। पासियवज्झप्पयोगेण मयघातयावग्गुरा - लोद्धया । सुणहबितिज्जता सोणहिया । जे भडादिया रन्नो अनापुच्छते सपुतदारंधणादिया अन्नरज्जं ग्ण्तुकामातेप्लादिन्नो। नानाविधगाम-नगर-देसाहिंडगा फ्प्द्दिव्न्न्न्न्गाफिया। गामनगर-सेणादियाण भंडिया प्द्दिच्र्गा। केसिंच वग्गुरसोणहिया एकं, तत्थ अधिमरगाअट्ठमगा, अहिवत् अनुपकृतेष्वपकारे मारका अभिमरा । एतेसु भगोवदंसणत्थं इमं भण्णति[भा.3366] अत्ताणमादिएसू, दियपहदिढे य अट्ठिया भ्य्न्ना। एत्तो एगतरेणं, गमणागमणम्मि आन्नादी। घू-अत्ताणादिसहाएसुअट्ठसु एकेके अट्ठभंगा sNbhvNti|teyime-attaannshaayaa divasato गच्छंति पहेण गोमियादिरायपुरिसेहिं दिट्ठा । एस पढमभंगो । दिवसतो पहेण अदिट्ठा बितियभंगो । दिवसतो उप्पहेण दिट्ठा ततिओ भंगो । दिवसतो उप्पहेण अदिट्ठा चउत्थो । एवं रातो वि चुरोभ्ण्गा|evNsvveatttth। एत्तोअट्ठभंगीतो एगतरेणाविजोगमनादियंकरेति तस्स आणादिया दोसा । / इमंच से पच्छित्तं[भा.3367] अत्ताणमादिएसु, दियपहदिढे य चौलहू होति । राते य पहमदिटे, चउगुरुगाऽतिक्कमे मूलं । / घू-आदिल्लेसु चउसु मंगेसु चौलहुगा तवकालविसेसिया । पच्छिमेसु चउसु रातिभंगेसु चउगुरुगा तवकालविसेसिया । जतो रज्जातो पहावितो तम्मि अतिक्ते मूलं ॥ सव्वभंगपरिमाणजाणणट्ठा भण्णति[भा.3368] अत्ताणमादियाणं, अट्टण्हट्ठहिपदेहि भैयाणं । चउसट्ठीय पयाणं, विराधना होतिमा दुविहा । / चू-अत्ताणादिएसुअट्ठसुएक्कक्के अट्ठभंगा, सव्वे चुस्त्त्त्थिभ्ण्गा। चउसद्धिं भंगपदाणान्नतरेण गच्छंतस्स इमा संजमायविराहणा दुविहा॥ [भा.3369] छक्काय-गहण-कडूण, पंथं भेत्तूण चेव अतिगमणं । सुत्तम्मि य अतिगमने, विराधना दोण्ह वग्गाणं । / चू-अपहे असत्थोवहयपुढवीए पुढवीकायविराधना । ओस नदिमादि संतरणे आउक्काय विराधना । वनदवे सत्थिय-पज्जालिय-विज्झावणे वा अगनिक्कायविराधना । जत्थ जत्थ अगणी तत्थ तत्थ नियमा वायू हवति । हरियमादिपलंबासेवणे वा वणस्सइविराहणा । पुढवि-आउवणस्सतिसमस्सियाण बेइंदियमादियाण विराधने त्स्काय्विराह्न्ना॥इम्ण् कायपच्छित्तं Page #218 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 725, [भा. 3370] [भा.3370] छक्कायचउसु लहुगा, परित्तलहुगा य गुरुग साहारे । संघट्टण परितावण, लहु गुरु अतिवायणे मूलं ॥ चू- जहा पेढे ता वत्तव्वा ॥ इदानिं " गहण - कड्डणे "त्ति । ठाणइल्ला रायपुरिसा गहणकड्ढणं करेज्ज । ते चउव्विहा, इमे [भा. 3371] संजय गिरि-तदुभयभद्दगा य तह तदुभयस्स वि य पंता । भंगो गोम्मितेसू, संजयभद्दा विसजेंति । / चू-संजयभद्दा, नो गिहिभद्दा । नो संजयभद्दा, गिहिभद्दा । संजयभद्दा वि, गिहिभद्दा वि । अन्नेनो संजयभद्दा नो गिहिभद्दा वि । गोमिया ठाणइल्ला । संजयभद्दा पढम-ततियभंगेसु ते साहू गच्छंते न धरेंति - विसर्जयन्तीत्यर्थःः ॥ [भा. 3372] संजयभद्दगमुक्के, बितिया घेत्तुं गिही व गेण्हंति । जे पुण संजयपंता, गिण्हंती जति गिही मोत्तुं ॥ चू-पढमभंगे संजयभद्दा, तेहिं भद्दत्तणेण संजता मुक्का, न निरुद्धा । बितियभगिल्ला संजयपंता, (बितियभंगिल्ला ] ते संजते घेत्तुं पढमठाणपालगे गिही वि गिण्हंति, कीस भो एते संजते मुक्कत्ति ? जे पुण बितियभंगे ते संजयपंता, ते पंतत्तणेण साहूसहेजे गिहत्थे मोत्तुं साहू गिण्हंति, मागच्छत्ति बंधणादियं वा करेज्ज ॥ [भा. 3373] पढम-ततियमुक्काणं, रज्जे दिट्ठण दोण्ह वि विनासो । पररज्जपवेसेवं, जतो न नेंती तहिं पेवं ॥ 215 चू- पढम-तइएसु भंगेसु ठाणपालया संजयभद्दा, तेहिं भद्दत्तणेणं मुक्का साहू "गच्छह त्ति न वारेमो"| ताहे ते साहू पररज्जे पविट्ठ, दिट्ठ य रायपुरिसेहिं पुच्छिया - "कओ आगता" कहं केन वा पहेण उप्पहेण वा ? जति साहू भांति - उप्पहेण आगता तो उम्मग्गगामिणो त्ति सदोसा । अह साहू भांति - पण ठाणपालपुरिसेहिं विसज्जिया आगता - ताहे दोण्ह वि विणासो, साहूण य ठाणइल्लाण य । एवं पररज्ज पवेसे गेण्हणकड्डणादिया दोसा दिट्ठ । जतो विरज्जातो निंति तत्थ वि एते गेण्हण - कड्डूण-पंतावणादिया दोसा दट्ठव्वा । / [भा. 3374] रक्खिज्जति वा पंथो, जति तं भेत्तूण जनवयमतिंति । गाढतरं अवराहो, सुत्ते सुण्णे व दोन्हं पि ॥ चू- अह घाडिं चोरभंडियाभिमरमादिभया पंथा रक्खिज्जंति न वा कस्स ति गमागमं देति, ता साहू अत्तानादिएहिं समाणं जा रन्ना मेरा कता, न गमागमो केन य कायव्वो त्ति, तं जति भेत्तृणं पररन्नो जनवयं ऐंति प्रविशंति, जनमेरं वा भेत्तूण जति अतिंतिं, तो गाढतरेण अवराहेण साहू जुज्र्ज्जति । एत्थ साहूणं चेव दोसो, न थाणइल्लाणं । अ सुत्तेसु थाणपालेसु सुण्णे वा थाणपालगे गच्छंति तो "दोह वि' त्ति संजयाणं थाणपालयाण य । अहवा संजयाण सहायाण य गेहणकढणादिया दोसा ॥ इमं पच्छित्तं * [भा. 3375 ] गेण्हणे गुरुगा छम्मासा कड्डूणे छेदो होति ववहारे । [भा. 3376] पच्छाकडम्मि मूलं, उड्डाह-विरुंगणे नवमं ॥ उद्दावणनिव्विसए, एगमनेगे पओस पारंची । अवटुप्पो दो य, दोसु य पारंचिओ होति ॥ Page #219 -------------------------------------------------------------------------- ________________ 216 निशीथ-छेदसूत्रम् -2-11/725 घू-थाणयनिउत्तेहिं अनिउत्तेहिं वा रायपुरिसेहिं गहियाण साहूण चउगुरुगा । हत्थे गहिउं कडिएसु छल्लहुगा । कड्डविकड्डकरणे - छग्गुरुगा । "ववहारे" त्ति - करणसालाए रोहिएसु व्व्हारेज्मान्नेसुछेदो। "pacchAkaDe"tti नज्जित्तेसुववहारमूलं । "uDDAhe"ttipecchaha भोपरलोगठिता जनरायसीमाअतिक्कमंकरेति, चोरादिएहिंवा सद्धिं ओधावेति, कण्णच्छि-नास-कर-पादविरुंगिते वा, एतेसुदोसुपदेसुनवमं अणवटुं । उद्दवणे निव्विसते वा एतेसु वि दोसु वि पदेसु पौटेणंरन्ना कए पारंचियं भवति । अहवा-"पओसे" त्ति एरिसे पगरिसदोसदुढे पारंचियं भ्व्तीत्य्र्थ्ः। अत्ताणसहायाणं एते सव्वे दोसा भ्न्निया॥ [भा.3377] एमेव सेसएसुवि, चोरादीहि समगंतु वच्चंते । सविसेसतरा दोसा, पत्थारोजाव भंसणता । / चू-चोरादिएसुसमयं वचंतस्स ते च्चिय गेण्हण-कड्डण-ववहारादिया, इमेय अन्ने सविसेसा दोसा । पत्थरणं पत्थारो स्विस्त्र्मित्य्र्थ्ः|त्स्स् वा एगस्स वा ससहायस्स वातग्गच्छियाणं अन्नगच्छियाणंवाकुलगण-संघस्स वा गेण्हणादिता kareja । esptthaaro|jiivit-crnneybhNsnnptthaarN kareja / जाव सद्दग्गहणातो सरीरविरुंगणाभेदा दट्ठव्वा । तेसु वि पत्थारो भान्निय्व्यो। सविसेसदोसदरिसणत्थं भण्णति[भा.3378] तेनम्मि पसज्जण, निस्संकिते मूलमहिमरे चरिमं । जति ताव होतिभद्दग, दोसा ते तं चैमं अन्नं । / घू-तेनगादिएहिं समाणं गच्छंतो तेनगादिअढेसु कयकारिताणुमतेन तेनट्ठदिसु पसज्जतिस्तैन्यंकरोतीत्यर्थःः । जतिते अट्ठिसंकिजतितोचउगुरुगा, निस्संकितेमूलं |abhimrttenissNkite पारंचियं । जदिवा ते भद्दया थाणपाला, तेहिं विसज्जियाण पररऋस् पविट्ठणं ते च्चिय गेण्हणादिया दोसा । तंचेव चउगुरुमादियं पच्छित्तं । इमं ca'nnaM दोसुब्भवकारणं ॥ [भा.3379] आयरिय उवज्झाए, कुल गण संधेय चेइयाइं y। सव्वे विपरिच्चत्ता, वेरज्जं संकमंतेनं ॥ चू-इमंच से वक्खाणं[भा.3380] किं Agata'tya ते बिंति, संति ने एत्थ आय्रिय्मादी। उग्घाएमो रुक्खे, मा एतु फलत्थिणो सउणा ॥ चू-ते साहू रायपुरिसेहिं पुच्छिजंति - तुब्भे किमत्थमागता साहू ? वेंति - "सति" विजंते "ने" - अस्माकं, इह आचार्यादयः सन्ति तेनागता वयं । ताहे रायपुरिसा दिटुंतं वयंति - जम्हा फलस्थिणो सउणा रुक्खमागच्छंति तम्हा ते चेव रुक्खे "उग्घाएमो" छिदामो त्ति वुत्तं भवति, जेण ते फलस्थिणो सउणा नागच्छंति, एतेन दिटुंतसामत्थेण आयरियादी उग्घाएमो जेण कोति तदट्ठ नागच्छति ॥ जम्हा एते दोसा तम्हा[भा.3381] एयारिसे विहारे, न कप्पती समणसुविहियाणं तु । ___ दो सीमे ऽतिक्कमति, जनसीमं रायसीमंच । / चू-सीमा मेरा मज्जाता, तंजनमेरंच दुविहं पि अतिक्कमति - लंघयतीत्यर्थः ॥ - रायसीमाइक्कमे इमे दोसा Page #220 -------------------------------------------------------------------------- ________________ उद्देशकः 11, मूलं-725, [भा. 3382] 217 [भा.3382] बंधं वहं च घोरं, आवजति एरिसे विह्र्मान्नो। तम्हा तुविवज्जेज्जा, वेरज्ज-विरुद्ध-संकमणं । / चू-निगडादितो बंधो, कसघातादितो वहो । "घोर' ममति भयानको अतीव वधबंधौ इत्यर्थः । वेरजे जम्हाएरिसे दोसे पावति तम्हा वेरज्जे विहारं वज्जेज्जा ॥इमेन्न् बितियपदेणविहरेज्जा[भा.3383] दंसणनाणे माता, भत्तविसोही गिलान्न्माय्रिए। ___ अहिकरण वाद रायकुल-संगते कप्पए ग्ण्तुण्॥ चू- "दंसण-nANe"tti अस्य व्याख्या[भा.3384] सुत्तत्थतदुभयविसारयम्मि प्द्दिव्न्न्न्नुत्त्म्त्त्त्थ्म्मि। एयारिसम्मि kappati, verjj-viruddh-sNkmnnN|| cU-दसणप्पभावगाण सत्थाण सम्मदियादिसुतनाणेयजो "विसारदो" निस्संकियसुत्तत्थो त्ति वुत्तं भवति । जो य उत्तिमट्ठपडिवण्णो सो य खेत्ते ठिओ तत्थंतरा वा वेरजं, मा तं सुत्तत्थं वोच्छिज्जतु त्ति अतो तग्गहणट्ठयाए कप्पति वेरज्जविरुद्धं संकमणं काउण्|माता पितं वा कस्सा ति निक्खिमिउकामं आयरिएण वा केन ति भत्तं पच्चक्खयं । भत्तं वा पच्चक्खाउकामो एयारिसे वा कज्जे संकमेज । अहवा-कोइसाहू भ्त्त्ण्प्च्च्खाउकामो। "visodhi"tti सोआलोयणंदातुकामो ताहे सो गीयत्थसमीवं गच्छे, अजंगमस्स वा गीयत्यो पासं ग्च्छ्ति। गिलाणस्स वा पडियरणट्ठ गम्मति । गिलाणपायोग्गोसढहेउं वा । आयरियादिसमीवं वा आयरियादिपेसणेण वा गच्छति । अहवा-कस्स तिसाहुणो गिहिणा सद्धिं अधिकरणे उप्पन्ने सो य गिही नीवसमति, ताहे सलद्धीतो तस्सुवसामणट्ठ गच्छति । अहवा-सो अन्नरज्जे परप्पवादी uvahitotassa nigghtttthgcchti|raayduddhevaarnno uvsmnntttthslddhitogche|ahvaa-raaykulsNgtN kena ti अधिकरणं कतं तदुवसामणट्ठ गच्छे । अहवा - "kulasaMgata"tti कुल-संघ-कज्जेण । एवमादिसु कज्जेसुकप्पते वेरज्जविरुद्धसंकमणं काउं । / / इमेण विधिना[भा.3385] आपुच्छिय आरक्खिय सेट्ठी सेनावती अमच्चारायाणं । अभिगमणे निग्गमणे, एस विही होइ नाय्व्वो॥ [भा.3386] आरक्खितो विसज्जेति, अहव भणिज्जा तु पुच्छह तु सेत्तिण्। जाव निवेता नेयं, मुद्दा पुरिसे व दूतेनं ॥ चू-वेरज्जविरुद्धरज्जं गच्छंता साहू दंडपासियं पुच्छंति, जति तेन विसज्जिया लट्ठ । अह सो भणेज्ज - अहं न न याणामि, सेट्ठिपुच्छह । ताहे सेटिं पुच्छंति । जदि तेन विसज्जिया तो लढें । अह सो भणेज्ज - अहं न याणामि, सेनावई पुच्छह । ताहे सेनावतिं पुच्छंति । जदि तेन विसज्जिया तो ल्द्धें। अह सो भणेज-अहं न याणामि अमचं पुच्छह । एवं परंपरेण नेयंजाव णिवो राया इत्यर्थः वेरज्जातो निग्गच्छंतस्स वेरजं वा पविसंतस्स एस संकमणे विही भणितो । रायमातिणो य एते मुद्दापट्ट दूतपुरिसंवा मग्गिजंति, रायदूतेन वा सद्धिं गम्मति, जतो रज्जातो निग्गच्छंति तत्थेसा विही॥ [भा.3387] जत्थ वि य गंतुकामा, तत्थ वि कारेंति तेसि नायं तु। __ आरक्खिगा वि ते विय, तेनेव कमेण पुच्छंति ॥ Page #221 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-11/725 चू- जं रजं गंतुकामा तत्थ जे साहू तेसिं लेहसंदेसगेण पुव्वामेव नायं करेंति - अम्हे इतो आगंतुकामा तुम्मे इत्थ आरक्खियादि पुच्छह । जाहे तेहिं पुच्छिया अनुन्नायं च ताहे इयरे आगच्छंतीत्यर्थः । एसो अतिगमे प्रवेशे निर्गमे च विधिरुक्तः । इदानिं " Ayarie"tti दारस्य व्याख्या[ भा. 3388] राईण दोण्ह भंडण, आयरिए आसियावणं होति । कतकरणे करणं वा, निवेय जयणाए संकमणं ॥ [भा. 3389 ] अब्भरहियस्स हरणे, उज्जाणादिट्ठियस्स गुरुणो य । उव्वट्टणासमत्थे, दूरगए वा वि सवि बोलं ॥ 218 चू- भंडणं कलहो । दोहं रातीणं कलहे वट्टमाणे तत्थेगस्स रन्नो आयरितो आसन्नसेवगो - प्रिय इत्यर्थः । इतरो य राया तं जाणिऊण अप्पणो सभाए भासति - "को सो तं अब्भरिहियमायरियं आज मा सादत्तणं से कयं होति' / ताहे को ति सूरवीरविक्कंतो भणेज - "अहमाणेमि "त्ति । सो गंतु आयरियस्स आसियावणं करेति - हरतीत्यर्थः ॥ अब्मरहितो आसन्नो, निग्गयस्स गुरुणो सभापवारामुज्जाणादिसुवट्ठियस्स आयरियस्स हरणं । तत्थिमं करणिज्जं - "कतकरणे करणं", धनुवेदादिए सत्थेसु जेण सिक्खाकरणं कयं गिहिभावट्ठितेन सो साहू कयकरणो भण्णति - स तत्र करणं करेति समत्यो जुद्धं कातुं उवट्ठेति । मोहणि थंभणिविज्जादिपयोगेण वा उट्ठेति । तस्स अभावे असमत्थो वा खणमेत्तं तुहिक्का अञ्च्चंति साहू । जाहे आयरितो दूरं हडो ताहे सेस साहू बोलं करेंति - "आयरितो ने हडो, धाह dhAha"tti । आसन्नट्ठिते बोलं न करेंति, मा जुज्झं भविस्सति । जुद्धे य बहुजणक्खयो भवति ॥ साहिं तओ राया भणितो, अभणितो वा हारेंतेहिं रातिणो दूतं विसज्जेति, "पसेहि ने आयरियं । तेन जति पट्टवितो तो लट्ठे [भा. 3390] पेसवितम्मि अदेंते, रन्ना जति ते विसज्जिया सीसा । गुरुणा निवेदितम्मी, हारितगरातिणो पुव्वं ॥ चू- जति दूते पेसविते आयरियं न विसज्जेति ताहे साहू दो तिन्नि वा दिने रायाणं पासेत्ता विन्नवेंति - अम्हे विसज्जेह, गच्छामि गुरुसमीवं, केरिसा अम्हे गुरुविरहिया अच्छमाणा ? न सरति सज्झायादि अम्हं । " जदि ते रन्ना विसज्जिया तो साधू ताहे आयरियस्स संदिसंति "अम्हे आग्च्छामो|' ताहे आयरिया हारेंतगराइणो निवेदेति । एवं निवेदिते पुव्वं पच्छा साहू पुव्युत्तविहाणेण जयणाए संकमंति ॥ मू. (726) जे भिक्खू दियाभोयणस्स अवण्णं वदति, वदंतं वा सातिज्जति ॥ मू. (727) जे भिक्खू रातिभोयणस्स वण्णं वदति, वदंतं वा सातिज्जति ॥ चू-दियाभोयणस्स अवण्णं दोसं भासति, रातीभोयणस्स वण्णं गुणं भासति । [भा. 3391] दियरातो भोयणस्सा, अवण्णवण्णं च जो वदे भिक्खू । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- आणादिया य दोसा चउगुरुं च से पच्छित्तं ॥ - कहं पुण दियाभोयणस्स अवण्णं भासति ? Page #222 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-727, [भा. 3392] 219 [भा.3392] अबलकरंचक्खुहतं, अपुट्टिकरं च होति दियभत्तं । विवरीयं रातीते, दो वि वदंतस्स चुगुरुगा॥ [भा.3393] दियभत्तस्स अवण्णं, जे तु वदे रातिभोयणे वण्णं । चउगुरु आणादीया, कहं ति अवण्णं व वण्णं वा । / [भा.3394] वायायवेहि सूसति, ओयो हीरति य दित्त्त्थिदित्त्त्थ्स्स्। मच्छियमातिणिवातो, बलहानी चेव च्ण्क्म्न्ने॥ चू-दियाभोयणं वातेन आतवेण यसुसियंअबलकरं भ्व्ति|ओयो तेयो भ्न्न्न्न्ति। दिट्ठिणा दिऌ दिट्टिदिटुं । परजन-दृष्टि दृष्टस्यान्नस्य ओजापहारो भवतीत्यर्थः । दिवसतो मच्छियमादी निवडंति, उड्डे वग्गुलियादी दोसा। दिवसतो य भुंजित्ता कम्मचेट्ठसुअवस्सं चंकम्मियव्वं, तत्थ पस्सेदो भवति, आयासोसासो बहुं च दवमादियति, एवंतं अबलकरं भ्व्ति॥ इमं राती-भोयणस्स वण्णं वदति[भा.3395] आउं बलं च वड्डति, पीणेति य इंदियाइ निसिभत्तं । नेव य जिज्जति देहो, गुणदोस विवज्जओ चेव ॥ चू-रातो bhutteakmmssstthiNdiysscitttthtosubhpogglovcyobhvti|subhpogglovcyaao आयुबलैंदियाण वुड्डी भवति, रसायनोपयोगवत् । किंच सुभपोग्गलोवयचयातो शीघ्रं देहो न जीयंते । एते गुणा रातीभोयणे । eyassa vivajjato divase / to tammi ceva गुणा विवरीया दोसा भवंति । इमाम्म कारणजाते वएजा[भा.3396] बितियपदमणप्पज्झे, वएज्ज अविकोविते व अप्प्ज्झे। जाणंत वा वि पुणो, कारणजाते वएज्जा तु॥ चू-अणप्पज्झोअणप्पवसो खित्तादितो सो दियाभोयणस्स अवनं वदेजा, राईभोयणस्स वा वण्णं वएन । अविकोवितो वा अगीयत्थो अप्पज्झो वि वएज, बहुसु वा असिवोम-गिलाणरायदुट्ठदिएसु कारणेसु गुणवुड्डिहइउं गीयत्यो वि अवन्नं वनं वा वएज । / म. (728) जे भिक्खू दिया असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजइ, भुंजतं वा सातिजति ॥ मू. (729) जे भिक्खू दिया असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्तिं भुंजइ, भुंजतं वा सातिजति ॥ मू. (730) जे भिक्खू रत्तिं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजति, भुंजंतं वा सातिज्जति ॥ मू. (731) जे भिक्खू रत्तिं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्तिं भुंजति, भुंजंतं वा सातिञ्जति ॥ ___ चू-चउसु वि भंगेसु आणादिया य दोसा, चउगुरुंच पच्छित्तं तवकालविसेसियं दिज्जति । तम्मिय[भा.3397] चउभंगो रातिभोयणे, तु पढम्मि चोल्प्त्त्त्त्म्तिरेगे। परियावण्ण-विगिचण, दर-गुलिया-रुक्ख-घरसुण्णे ॥ Page #223 -------------------------------------------------------------------------- ________________ निशीथ -छेदसूत्रम् -2-11 / 731 चू- यदुक्तं सूत्रे एतदेव चतुविधं । पढमभंगसंभवो इमो - दिया घेत्तुं निसिं संवासेतुं तं बितियदिणे भुंजमाणस्स पढमभंगो भवति । सा ठवणा इमेहिं पगारेहिं - "चोल्लपट्टे "त्ति अस्य व्याख्या 220 [भा. 3398] खमणं मोहतिगिच्छा, पच्छित्तमजीरमाण खमओ वा । गच्छइ सचोलपट्टो, पच्छा ठवणं पढमभंगो ॥ चू- एगेण साहुणा खमणं कतं - तं पुण मोहतिगिच्छं करेति, पच्छित्तविसुद्धं वा करेति, भत्ते व अञ्जीरंते कतं । अहवा- सो एगंतरादिखमगो, जद्दिवसं च तण उववासो कतो तद्दिवसं च तस्स सण्णायगाण जंघापरिजिण्णसड्डीणं वा विरूवरूवा संखडी, तेहिं साहू आमंतिया, भिक्खग्गहणकाले य सो खमगसाहू तेसिं साहूणं दवावेमि त्ति कातुं अनुग्गाहितेन चोलपट्टिबतिज्जो गच्छति । ते मे वरं जानिस्संति - जह स जेट्ठज्जो उववासितो, मे संविभागं ठविस्संति बितियदिणे गहणभोगं करेंतस्स पढमभंगो भवति ॥ "अतिरेगे परियावन्न-विगिंचण-दर-गुलिया- रुक्ख-सुन्नघरे " त्ति अस्य व्याख्या[भा.3399] कारणगहिउव्वरियं, आवलिय विही य पुच्छिऊण गतो । भोक्खं सुए दरादिसु, ठवेति sAbhiggaha'NNo वा ॥ चू- अतिप्पमाणं भत्तं गहियं । सहसा लाभे, संखडी वा उच्छूरलंभे, अनुचित्तखेत्ते वा गुरु गिलाणादियाण सव्वसंघाडगेहि मत्तगाऽवट्ठविता एवमादिकारणेहिं अतिरित्तं गहियं, तं च उव्वरिय उववासिगमादी आवलिया ते संभोतिगादिआवलियाए य पुच्छिऊण परिट्ठवणाए गतो, एतदेव परियावन्नं भवति, उक्कोस- अविणासिदव्वलोभेण कल्ले भोक्खामि त्तिं चिंतेऊण दरे ठवेति, "गुलिग "त्ति लोलगे काउं रुक्खकोटरे वा ठवेति, सुन्नघरे वा ठवेति, एवं करेति, एवं अभिग्गहितो अनभिग्गहितो वा थेरिमनुकंपाए सुए वा भोक्खामि त्ति थेरिघरे ठवेति ॥ [भा. 3400 ] थेरिय दुन्निखित्ते, पाहुणए साण- गोणखइए वा । आरोवण कायव्वा, बंधस्स परूवणा चेव ॥ चू- थेरिघरे ठवितं जति पाहुणएण खइयं, साणेण वा खतितं, गोणस्स वा गोभत्ते दिन्नं, एत्थ पच्छित्तं वत्तव्वं, अनुसमयं कम्मबंधपरूवणा य कायव्वा ॥ इमं पच्छित्तं [भा. 3401] बिले मूलं गुरुगा वा, अनंतगुरु सेस लहुय जं ca'nnaM । कुल - नाम-ट्ठियमाउं, मंसाजिण्णं न जाऽऽउट्टे ॥ चू- वसिमे बिले जति ठवेति तो मूलं पच्छित्तं । उव्वसे व चुगुरुगा। अनंतवणस्सतिकायकोट्ठरे चउगुरुगा । "सेस "त्ति गुलिय, परित्तवणस्सति सुन्नघरे थेरीए वा सन्निखित्ते एतेसु चौलहुगा । "जं ca'nnaM"ti आयविराहणा संजमविराधणा महुविंदोवक्खाणं च । सव्वेसु पच्छित्तं वत्तव्वं । इमा कम्मबंधपरूवणा - थेरिघरे ठवियं जति पाहुणएण खतियं जाव तस्स पाहुणगपुरिसस्स आसत्तमो कुलवंसो ताव तस्स साहुस्स अनुसंततो कम्मबंधो । अन्नो भणति - जाव तस्स नामसंताणो । अन्नो भणति - जाव तस्स अट्ठीणि घरंति । अन्नो भणति - जाव तस्सायुं घरेति । अन्नो भगति - जाव तस्स तप्पच्चतो मंसोवचयो धरेति । अन्नो भणति - जाव तं भत्तं न जीरति ताव तस्स साहुस्स कम्मबंधो । आयरिओ भणति - Page #224 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं -731, [भा. 3401] "एते सव्वे अनाएसा, इमो सिद्धंतस्स भावो - "जाव नाउट्टति ताव से कम्मबंधो" / सब्भावाउट्टस्स आलोइए नालोइए वा कम्मबंधो वोच्छिज्जतीत्यर्थः ॥ पढमभंगो गतो । सेसा तिन्नि भंगा इमे[ भा. 3402 ] संखडिगमणे बितितो, वीयारगयस्स ततियओ होइ । सन्नातगमे चरिमो तस्स इमे वणिया भेदा । / 221 चू- अवरण्हसंखडीए दिया गहियं रायो भुत्तं bitiybhNgo। anudite सूरिये बाहिं वियारभूमिं गयस्स देव-उवहार-बलिनिमंतणे रातो गहिते दिया भुत्ते ततियभंगो । सन्नायगकुलगताणं सण्णायगवयणेण अप्पणो बलव्ववाते2 रातो घेत्तुं रातो भुंजंताण चरिमभंगो, भेदा जुण्हादिया वक्खमाणा इत्यर्थः ॥ [ भा. 3403] गिरिजण्णगमादीसु य, संखडिउक्कोसलंभे बितिओ उ । अग्गिट्ठि-मंगलट्ठी-पंथिग-वतिगातिसु ततिओ । / चू-बितियभगे अवरण्हसंखडी गिरिजण्णयं, आदिसद्दातो कूल-तलाग - नाग-गण-जक्खादि जन्नसंखडीते उक्कोसं लद्धं, अस्तमिते सूरिए भुंजंताणं बितियभंगो । दक्खिणापहे अट्ठकुडवमेत्तसमिताते एगो महप्पमाणो मंडगो क्ज्ज्ति। सो गुणधएणमग्गो अरुणोदयवेलाए धुलिजघस्स दिज्जत, एस अग्गट्ठियबंभणो भण्णति, एयं गेण्हतस्स ततियभंगो भवति । सड्डो वा पएं गंतुकामो अनुग्गते सूरिते पडिला भेज मंगलट्ठ । वीयारनिग्गयस्स वा साहुस्स अनुग्गते सूरिते कोति अद्धाणपडिवण्णो अद्धाणकप्पं देज्ज । एवमादि ततियभंगो । / इमो य चरिमभंगो [ भा. 3404] छंदिय सैं गयाण व, सण्णायसंखडी य वीसरणं । दिन्नग कए संभरणं, भोयणकल्लं न एव्हिति ॥ चू- निमंतिया, अहाभावेण वा सयं, सण्णायगसंखडिं केइ साहू गता तो तत्थ निमंतिया - अज मे भिक्खा विस्सामो - तो तेसिं सन्नायगाणं भोयणकाले विस्सरिया, दिन्ने जनवयस्स "कए "त्ति परिवेसणाए समत्ताए तेहिं सण्णायगेहिं रातो साहू संभरिया । ते य भांति - भगवं परिवेसणवग्गेहिं न संभरिता तुम्हे, खमह अम्हं अवराधं, गेण्हह इदानिं भत्तपाणं । साहू भांति -कल्ले घेच्छामो, एहि राती त्ति । / ताहे तेहिं गिहत्था जोण्हादीए ते उवणिस्संति [भा. 3405 ] जोहा-मणी- पतीवे, उट्ठित्त जहन्नगाइ ठाणाई । चउगुरुगा छग्गुरुगा, छेदो मूलं जहन्नम्मि ॥ चू- एतेसु चउसु वि ठाणेसु जह संखं पच्छद्धेण जहन्नम्मि पदे जहन्नं पच्छित्तं भणियं ॥ - सण्णागयेसु रातो निमंतितेसु साहू भांति [भा. 3406] संसत्ताति न सुज्झति, ननु जोण्हा अवि य दो वि उसिणाई । कालेनंतरए वा मणिदीवृद्दीविए बिंति ॥ चू- रातो भत्तादिग्गहणं न सुज्झति, जतो संसत्तासंसत्तं न सुज्झति, दायगस्स य गमागमो न दीसइ, मत्तगस्स उक्खवनिक्खेवादी । गिहिणो भांति - ननु दिवससमा जोण्हा, सव्वं दीसइ । अह कालपक्खो, जोण्हा वा अब्भादिएहिं छादितो चंदो, ताहे रयणं मणिं वा दिप्पंतं ठवेंति, जोतिं वा पज्जालेंति, एतेसु पगासितेसु सव्वं दीसति । अपि य भत्तं पाणग च दो वि उसिणाई, नत्थि संसत्तदोसो । एवं भणंतेसु केइ साहु रातो घेत्तुं भुंजिज्जा । तत्थिमं नावासंठियं पच्छित्तं । Page #225 -------------------------------------------------------------------------- ________________ 222 निशीथ-छेदसूत्रम् -2-11/731 जोण्हासुजोवियं ति काउं भुंजतस्स चुगुरुगा। तस्साहो मणीउज्जोतियं काउं भुंजंतस्स छग्गुरुगं । तस्साहोदीवमुजोतियं काउं भुंजंतस्स छेदो । तस्साहो उद्दितुजोवियं काउं भुंजंतस्स मूलं । एते मूलपच्छित्ता । / अतो परं बहिपच्छित्तं तं चिमं । [भा.3407] भोत्तूण य आगमणं, गुरुहि वसभेहि कुलगणे संघे । आरोवण कायव्वा, बितिया वि अभिक्खगहणेणं ॥ घू-सन्नातगसंखडीते असंखडीए वा अन्नत्थ वा रातो जोण्हादिएसुभोत्तूणागता, आगतेहिं चेव आलोयणपरिणयेहिं अन्नालोयणाए वा गुरूण कहियं । गुरूहि भणियं- "दुर्ल्ड मे कयं" ति। जति सम्म आउट्ठ तो छग्गुरुगं चेव, अनाउटुंताण गुरुवयणतिक्कमे छग्गुरुगा । ततो वसभेहिं भणिता - अज्जो कीस गुरुवयणं अतिक्कमह ? जति वसभेहि भणिता सम्मं आउट्टा तो छग्गुरुगं चेव । वसभवयणातिक्कमे छेदो । एवं कुलेण कुलथेरेहि वा चोदितो सम्म आउटुंतस्स छेदो चेव, कुलातिक्कमे मूलं । गणेण गणथेरेहिं वा चोदिते आउटुंतस्स मूलं चेव, अणाउटुंतस्स अणवटुं चेव, anAusa'tassa पारंचिय । एसा गुरुमातिवयणातिक्कमे दाहिणेण वुड्डी बितीया वामेण एतेसु चेव पच्छित्तठाणेसु अभिक्खसेवाए वुड्डी कायव्वा । एवं मणिम्मि वि वुड्डी । गुरु-वसभ-कुलगणातिक्कमे चौहिं पदेहिं छेदादी जाव चरिमं णायव्वं, वामेण बितिया पि अभिक्खसेवाए कायव्वा । एव दीवे गुरु-वसभ-कुलातिक्कमे तिहिं पदेहिं मूलादि जाव चरिमं । बितिया वि अभिक्कसेवाते । एवं उद्दिते त्ति गुरु-वसभातिक्कमे दोहिं पदेहिं अणवठ्ठपारंची, बितिया वामेण अभिक्खसेवाते कायव्वा । एसा पढमा नावा । कुलादिथेरेहिं कुलादीहिं वा जंकयं कजं तं को अतिक्कमेति नातिक्कमति वा? एतेनाभिसंबंधेण इमं भण्णति[मा.3408] तिहि थेरेहि कयंजं, सट्ठणे तत्तियं na voleti। hichillA vi uvarime, उवरिथेरा तु भइयव्वा ॥ चू-तिहिं - कुलगणसंघथेरेहिं जं आभवंतादि कजं कयं, ठवणा वा काति ठविता, तं कज्जं सट्टणं नातिक्कमति । सट्टणं कुलथेराणं कुलगणथेराणं गणसंघथेराणं, संघो एयं तिगं अन्नहा न करोतीत्यर्थः । अहवा-तत्तियं वा तन्मात्रमेव कार्यव्यवहरन्तिन उपरिष्टाद्व्यवहारं संवर्धयन्ति, अत्तं वा ठवणं ठवेंति । हेट्ठिमा कुलथेरा ते विजं उवरिमेहिं गणसंघथेरेहिं कतं तं नातिकमंति । गणथेरा वि संघथेरेहिं कयं नातिक्कमंति । उवरिमथेरा उ भतियव्वा । का भाणा ? इमा - कुलथेरेहिं जं कयं अरत्तदुढेहिं यतं उवरिमा गणसंघथेरा अनहा न करेतं, अह अनागमेण कतं रत्तदुटेहिं वा तं अन्नहा करेंति । एसा भयणा । एवं कुलगणसंघकज्जेसु वि दट्ठव्वं । / गुरुमादिएहिं चोइज्श्2अतो इमं भणति[भा.3409] चंदुजोए को दोसो, अप्पप्पाणे य फासुए दव्वे । भिक्खू वसभाऽऽयरिए, गच्छम्मिय अट्ठ स्ण्घाद्दा॥ cuu-pubddhNkNtth|pcchddhenn bitiy-ttiynaavaaghitaato|tesucevjonnhaadisupddhmnnaavaagmenn bhikkhu-vasabha-Ayariya-kula-गण-संघएतेसुछसुपदेसुअतिक्कममाणे छ्ल्ल्हुगा-जाव्-च्रिम्ण्द्त्त्त्थ्व्व्ण्। एसा दाहिणतो पच्छित्तवुड्डी । बितिया वामतो अभिक्खेसेवाते । मणिमादिसु पच्छित्त-वुट्टी, अभिक्खसेवाएयपूर्ववत् । अट्ठसंघाडग्गहणातोएत्थेवपुरिसाविभागेणततियनावा दंसिजति, Page #226 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-727, [भा. 3409] 223 तस्स विसेसो वक्खमाणो, जोण्हामणीसु पच्छित्तवुड्डी एक्को संघाडगो । पदीवुद्दित्तेसु बितितो संघाडगो, वामतो अभिक्खसेवाए वि दो संघाडा, एवं बितिय-णावाते चतुरो संघाडा, ततियनावाए वि चौरो, दो चतुक्का अट्ठ संघाडा भवन्तीत्यर्थः । अहवा - जोण्हातो पच्छित्तवुड्डीते वामतो अभिक्खसेवाए य एको संघाडो । एवं माणदीवउद्दीवितेसु वि । एवं वा बितियनावाते चौरो संघाडा । ततियनावाए विचौरो, एवं अट्ठ संघाडा । अन्ने पुण पढम-बितियणावासु एवं चेवाट्ट संघाडा bhvNti। cautthanAvAte te भिक्खू वसभ आयरिय गच्छो कुलं गणो संघोय एतेसु सत्तसु विपदेसु अतिक्कमणे पढमणावागमेण चउगुरुगादिजाव जरिमंदाहिणतो वुड्डी, बितिया वामतो । मणिमादिसु पूर्ववत् ॥अह्वा- पुरिसजोण्हादिसु अविसेसतो इमं पच्छित्तं[भा.3410] सण्णायग आगमणे, संखडि रातो य भोयणे मूलं । बितिए अणवठ्ठप्पो, ततियम्मि य होति पार्ण्ची। चू- सन्नातगकुलमागता अन्नत्थं वा संखडिते साहू जति रातो भुंजति तो मूलवयविराहण तति कातुं मूलपच्छित्तं, बितियवारा भुंजति तो अणवतु, ततियवारे पार्ण्ची। "phAsuyadavve"tti सीसस्स इमे दोसा दंसिजंति[भा.3411] जति विय फासुगदव्वं, कुंथूपणगादी तह वि दुप्प्स्सा। पच्चक्खणाणिणो वि हू, रातीभत्तं परिहरंति ॥ चू-यद्यपि स्वत ओदनादि प्राशुकं द्रव्यं तथाऽप्यागन्तुका कुन्थ्वादयः पनकादयश्च तदुत्था अविसुद्धकाले दुर्दश्या भवंति । किं च येऽपि प्रत्यक्षज्ञानिनो ते विशुद्धं भक्तानपानं पश्यंति तथाऽपि रात्रौ न भुंजत, मूलगुणभंगत्वात् । / जोण्हामणीदीवुद्दित्तालंबणप्रतिषेधार्थमिदमाह[भा.3412] जति विय पिवीलगादी, दीसंति पतीव-जोतिउज्जोए । तह वि खलु अनाइण्णं, मूलवयविराहणा जेन्न्ण्॥ चू-तीर्थकरगणधराचायरनाचीर्णत्वात्, जम्हाछट्टेमूलगुणोविराहिज्जतितम्हान रातो मोत्तव्वं अहवा - रातीभोयणे पाणातिवायादियाणं मूलगुनाणं जेण विराहणा भवति अतो रातीए न भोत्तव्वं । "गच्छं" ति य अस्य पदस्य व्याख्या[भा.3413] गच्छग्गहणे गच्छो, भणाति अहवा कुलादिओ ग्च्छो। गच्छग्गहणे व कए, गहणं पुण ग्च्छ्वासीन्न्ण्॥ चू-गच्छो चोदयतिजहा चउत्थं पदंचउत्थणावाए कुलगणसंघा वापत्तेयगच्छो तेचोदयंति जहा सव्वनावासु गच्छग्गहणातोवाइमपच्छित्तं गच्छवासीण भणितं-न जिन्क्ल्पानामित्य्र्थ्ः॥ बितियनावाए इमं वक्खाणं[भा.3411] बितियादेसे भिक्खू, भणंति दुटु मे कयं ति बोलेण्ति। छल्लहु वसभे छग्गुरु, छेदो मूलादि जा चरिमं । / चू-बितिय-ततियनावाए विसेसो बितियाए सयं कहेंति, तईयाए इम[भा.3415] ततियादेसे भोत्तूण, आगता नेव कस्सइ खेइ। ते अन्नओ व सोच्चा, खिंसंतह भिक्खूणो तेसु॥ चू-तईयादेसो तृतीयनावा, जे ते भोत्तूण आगया तेसिं चेव परोप्परं संलवंताणं भिक्खूहिं Page #227 -------------------------------------------------------------------------- ________________ 224 निशीथ-छेदसूत्रम् -2-11/731 सुयं - ते चोदयंति । "annao"tti जे ते भोत्तूण आगया तेहिं जहा वसभेण अन्नस्स कहितं, तस्संतिए भिक्खुणो सोचा, अनोवा गिहत्थो तस्संतितेभिक्खुणो सोचा खिंसवयणेण चोदेति॥ तत्थ अतिक्कमंते इमा पच्छित्त-वुड्डी भवति[भा.3416] भिक्खुणो अतिक्कमंते, छल्लहु वसभेसुहोति छ्ग्गुरुगा। गुरु-कुल-गण-संघादीक्कमे य छेदाइजा चरिमं । [भा.3417] आयरिया भिक्खूण य, वसभाण गणस्स कुल गणे संघे । गुरुगादतिक्कमंते, जा सपदंचउत्थ आदेसे॥ चू-"खिंसंतह bhikkhuNo"tti अस्य व्याख्या[भा.3418] पेच्छह तु अनाचार, रत्तिं भोत्तुंन कस्सइ खेति। एवं एकेक्क-निवेयणेण वुड्डी उ प्च्छिते॥ चू-भिक्खुहिं चोदिओ जाहे नाउट्टतिताहे भिक्खुणो वसभाण खेण्ति। वसभा गुरूण खेण्ति। गुरू विकुलस्स । कुलं pignnss|gnno visNghss| एवं एकेक्कणिवेदणेण प्च्छित्त्वुद्द्द्दीभ्व्ति॥ अहवा- अन्येन प्रकारेण प्रायश्चित्तवृद्धिदर्शनार्थमाह[भा.3419] को दोसो को दोसो, त्ति भणंत लग्गती बितियठाणं । अहवाऽभिक्खग्गहणे उ अहवा वत्थुस्स ऐयारो॥ चू-उत्तरोत्तरप्रदानेन अभीक्ष्णासेवनेन वा भिक्षादिवस्तुतव्यतिक्रमेण वा praayshcittvRddhiH|| जम्हा निसिभोयणे बहू दोसो पच्छित्तं च तम्हा न भोत्तव्वं । कारणे पुण भोतव्वं । तंच इमं कारणं[भा.3420] बितियपदं गेलण्मे, पढमबितिए य अन्न्हियास्म्मि। फिट्टति चंदगवेझं, समाहिमरणंच अद्धान्ने॥ चू-गिलाणो अगिलाणो वा पढमबितियपरीसहेहिं अद्दित्तो असहू वा, सिरींगियमादिउत्तिमट्ठपडिवन्नो वा, चउग्गहणातो ओमे वा अद्धाणे वा, चउभंगजयणाए भुंजेज्जा । / तत्थिमं "गिलाणे". [भा.3421] पतिदिवसमलब्भंते, विसोहि वोलीणे पढमभंगो उ । अद्धाणादिसु जुयलोदयम्मि सूलादिया बितिओ॥ चू-जया गिलाणस्स पतिदिणं विसुद्धं न लब्मति तया पणग-परिहाणीए विसोहिकोडीए पैदिवसंगेण्हेज्जा |जाहे तंपिवोलीणोताहे पढमभंगो दियागहियं दियाभोत्तं |अद्धान्नादिप्व्त्त्स्स् बालवुड्डजुयलस्स पढमबितियपरीसहोदए बितियभंगो । आगाढे वा सूलादिगेलने चतुर्थभंगो रातो गहियं रातो भुत्तं ॥ [भा.3422] एमेव ततियभंगो, आति तमो अंतए पगासो u। दुहतो पि अप्पगासो, अद्धाणसुयाइसु चुत्थो॥ [भा.3423] पढमबितियातुरस्स य असहुस्स हवेज्ज अहव जुयलस्स । कालम्मिदुरहियासे, भंगचउक्केण घ्न्न्ण्तु॥ चू. "emeva"tti आगाढे अहिडक्कादिसु ततियभंगो रातो गहियं दिया भोत्तं । अद्धाणपडिवण्णगाण आगाढे वा गेलन्ने चतुर्थभंगो रातो गहियं रातो भुत्तं ति। "gilANo"tti Page #228 -------------------------------------------------------------------------- ________________ 225 uddezaka : 11, मूलं-731, [भा. 3423] गतं । इदानि "चंदगवेझं". [भा.3424] एमेव उत्तिमढे, चंदगवेज्झसरिसे भवे भ्ण्गा। उभयपगासे पढमे, आदीयंतेय svvtmo॥ cU- चक्राष्टकमुपरिपुत्तलिकाक्षिचन्द्रिकावेववत् दुराराध्यमनशनं, तस्मात्तदाराधने समाधिनिमित्तं चत्वारो भंगकाः । पश्चार्धसिद्धाः ॥ इदानि "अद्धाण" त्ति[भा.3425] अद्धाणम्मि व हुजतु, भंगा चौरोतुतं न कप्पति उ । दुविहाय होंति उदरा, पोट्टे तह धण्णभाणा y॥ चू-तं अद्धाणं उद्दद्दरे गंतुंन कप्पति, उद्धं दरा उद्धद्दरं, ते दरा ऊर्धा पूर्णा-धान्यस्य भरिता इत्यर्थः । धन्नभायणा क्द्द्प्ल्लादि। [भा.3426] उद्दद्दरे सुभिक्खे, अद्धाण व वजणं तु दप्पेणं । लहुगा पुण सुद्धण्दे, जंवा आवज्जती तत्थ ॥ / चू-सुलभं भिक्खं सुभिक्खं, उदंदरसुभिक्खेसु चौरो भंगा कायव्वा । पढम-ततियभंगेसु जो दप्पेण अद्धाणं पडिवजति तस्स जति वि किं विअवराहं नावजति तहा वि से चौलहुगं, जं वा संजमविराहणं आवजतितं वा पच्छित्तं । / पढम-ततिएसु विभंगेसु इमेण कारणेण गम्मति[भा.3427] नाणह दंसणट्ट, चरित्तट्ट एवमाइगंतव्वं । उवगरणपुव्वपडिलेहितेन सत्येण ज्य्न्नाए। चू-आयारादीनाणं, गोविंदनिज्जुत्तिमादिदंसणं, जत्थ विसएचरित्तं नसुज्झति ततोऽवमणं च्रित्त्त्त्त्थ्। उवकरणपडिलेहणंआलोच्ययोगयस्य ग्रहणं, भंडिमादिएण विसुद्धसत्येण smNgNtvv॥ नाणदंसणट्ठ गम्ममाणे इमेण विहिणा गम्मति[भा.3428] सगुरु कुल सदेसे वा, नाणे गहिते सती य साम्त्थे। वच्चति उ अन्नदेसं, दंसणजुत्तादि अत्थे वा ॥ चू-स्वगुरुसमीवे जमत्थि नाणं तम्मि गहिते ततो सदेशे स्वकुले घेत्तव्वं, जाहे सदेसे नत्थि ताहेअन्नदेसंगच्छंति, तत्थ विआसन्नतरेसुएगवायणेसु ginnhNti|gihtenaanneappnnobuddhisaamtthe विजमाणे दंसणविसुद्धकारगसत्थटुं गम्ममाणे एसेव गमो । इदानिं चरित्तट्ट[भा.3429] पडिकुट्ठ देस कारण गता उ तदुपरमे निति चरणट्ठ । असिवाई व भविस्सति, भूते व वयंति परदेसं ॥ चू- असंजमविसओ जो देसो सो भगवया पडिसिद्धो, तत्थ न विहरियव्वं । तं देसं असिवादिकारणेसु जदि गता तम्मि कारणे उवसंते ततो असंजमविसयातो निगच्छंति । तं संजमविसयं चरणट्ठ ग्च्छ्ण्ति। तत्थ वा वसंताण निमित्तेण णातं जहा असिवं एत्थ भविस्सति, उप्पन्नंवा असिवं, ttoprdesNvyNti||pddhm-त्तिय्भ्ण्गेहिणेव्मादिकार्न्नेहिण् वयंतागच्छुवग्गहकरं इमं उवगरणं घेत्तुं वयंति[भा.3430] चम्मादि लोहगहणं, नंदीभाणे य धम्मकरए य । परतिस्थिय उवगरणे, गुलियातो खोलमादीणि ॥ 16| 15 पाम्त्थे। Page #229 -------------------------------------------------------------------------- ________________ 226 निशीथ-छेदसूत्रम् -2-11/731 चू-चम्मादिलोहग्गहणं एतेसिं दोण्हंदाराणं जहक्कमेण इमा पुब्व-पच्छद्धवक्खा[भा.3431] तलिय पुडग वद्धेया, कोसग कत्ती य सिक्कए काए। पिप्पलग सइ आरिय-नक्खच्चनिसत्थकोसो y॥ चू-"तलवियपुडबद्धाण" इमा व्याख्या[भा.3432] तलिया तु रत्तिगमणे, कंटुप्पह तेनसावते ashuu। पुडगविवच्चि सीते, बद्धो पुण chinnsNghtttt। cU-acakkhuvisae rato गम्ममाणे सत्थवसा उप्पहेण गम्ममाणे सावयतेनभएण वा तुरियं गम्ममाण सुकुमालपादोवा असहू कंटगसंरक्खणत्थं कमणीओपादेसुबंधति, सीतेन विपव्वीसु वियाउआसु फुटुंतीसु खल्लगादी पुडगे बंधति, तलिगादि तुट्ठसंघणट्ठ बघ्नो (द्धो] घेप्प्ति॥ [भा.3433] कोसग नहरक्खट्ट, हिमादिकंटादिसू तु ख्पुसादी। कत्तीओ विकरणट्ठ, विवित्त पुढवादिरक्खट्ठ । / चू-अंगुलिकोसगोनहभंगादिरक्खट्ट, हिमाहिकंटादिरक्खट्टखपुसवग्गुरिअद्धजंधातियाओ घेप्प्ण्ति|क्त्तीच्म्म्ण् तत्थपलंबादिविकराकजंति, माधूलीएलोलिहिण्ति|विवित्तावावास्क्प्पाभावे अत्थंडिले सचित्तपुढविमादिरक्खट्ट तत्य उद्धट्ठणादि करेंति ॥ "camme"tti गयं । आदिसद्दाओ सिक्ककायादिग्गहणं तेसिं इमा वक्खा[भा.3434] तहि सिक्कएहिं हिंडंति, जत्थ विवित्ता व पल्लिगमणं वा। परलिंगग्गहणम्मिव, निक्खवणट्ठ व अन्न्त्थ्॥ चू-जत्थ मुसितातत्थपत्तबंधाभावेचोरपल्लीसुवाभिक्खायरियाए गम्ममाणे लाउए सिक्कगेसु काउंगम्मै, चक्कधरादिवा परलिंगंसिक्कएण कजति, अद्धाणकप्पादिवा तत्थ काउंनिखिप्पति, पलंबादि वा सिक्कए आणेउं अन्नत्य थेरमादिसुसण्णिक्खिवंति अगीय्त्यास्ण्काए। [भा.3435] जे चेव कारणा सिक्कगस्स ते चेव होंति काए वि। कप्पुवही बालाइ वा, वहति तेहिं पलंबे वा ॥ चू- "kAe"tti कवोडी । अहवा - कवोडिसिक्कगाणं इमो उवयोगो - अद्धाणकप्पे बालवुड्डासहुआयरियाण उवहिं, बालवुड्ढे वा सूलविद्धं वा पलंबाईणि वा वहति । / "sikkaga"ttagataM / इदानि "लोहग्गहणं" [भा.3436] पिप्पलग विकरणट्ठ, विवित्तजुण्णे य संघणं सूइ । आरिग तलि-संधणट्ठ, nkkhccnnnnkkh-क्ण्त्तादी। घू- पलंबविकरणट्ट पिप्पलगो, मुसितसेसवत्थस्स भावजुण्णस्स वा सिव्वणट्ठ सूई, तुट्टेवाणहसिव्वणट्ट आरा, सल्लकंटुद्धरणट्ट नहरणी घेप्पति ॥ इमो सत्थकोसो - पत्थणसत्थयं अंगुलिसत्थयं सिरावेहसत्थयं कप्पणसत्थयं लोहकटया संडासओ अनुवेहसलागा वीहिमुहं सूइमुहं । एवमादिसत्थकोसस्स इमो उवओगो[भा.3437] कोसाऽहि-सल्ल-कंटग, अगतोसढमाइयं तुवग्गहणं । ___ अहवा खेत्ते काले, गच्छे पुरिसे य ज्ण्जोग्ग्ण्॥ चू-अहिडकंपच्छिज्जइ, सल्लुद्धरणंवासस्थगेण क्ज्ज्ति|अग्द्मेव् ओस्द्ध्ण्|अह्वाअनेग्द्व्वेहिण् Page #230 -------------------------------------------------------------------------- ________________ उद्देशकः11,मूलं-731, [भा. 3437] 227 अगदो, एगंगितं ओसढं । खेत्ते जं जहिं नत्थि, गिम्हकाले वा सुत्तगुदिशीतलं महल्लगच्छे केलगादिसाधारणंच जस्स पुरिसस्स (ख] समत तं पित्तव्वं । / इदानि "नंदिभायणं धम्मकरओ य" जुगवं भन्नै[मा.3438] एकं भरेमि भाणं, अनुकंपा नंदिभाण दरिसंति । नेति व तं वैगादिसु, गालेंति दवं तु करएणं ॥ चू-अद्धाणे कोतिभणेज-"अहंमे दिने दिने एगंभायणंभरेमि", त्त्थ्न्ण्दीभाय्न्न्णुव्त्त्त्थ्व्ण्ति। अहवा-तं नंदिभायणं भिक्खायरियाए गौलं नेति, फासुगाफासुग्ण्वाद्व्ण्ध्म्म्क्रेन्न्ण्गालेति॥ इदानि "परतित्थोवकरणं". [भा.3439] परतित्थियौवगरणं, खेत्ते काले य जंतु अविरुद्धं । तरयणि पलंबट्ट, पडिनीए दिया व कोत्त्त्ताती॥ चू-परलिंगे ठिया भत्तपाणं गेण्हंति, पलंबे वा जत्थ पडिनीया तत्थ परवेसछन्ना गच्छंति, भत्तादिवाउप्पाएंति, मिच्छकोटुंदिवसतो ग्ताप्र्वेस्च्छ्न्नापोग्ग्लादिअक्प्प्ण्गेन्न्ह्ण्ति। फलाणि व जत्थ पञ्चंति तं कोठें, तत्थ परलिंगठ्ठिया फलादि गेण्हंति ॥ इदानि "guliga"tti तुवरुक्खचुण्णगुलिगाओ कजंति । गोरसभाविता पोत्ता खोलो भण्णति[भा.3440] गोरसभावियपोत्ते, पुव्वकते दवस संभमे धोवे। असती य तु गुलित मिगे, सुण्णे न्व्र्ण्ग्द्तियाओ। घू-जत्थ फासुयदवस्सासंभवोतत्थ गोरसभाविते पोत्तेधुवंति, अगीयस्थपञ्चयाय भण्णतिगौलाओ उसित्तियपानगमानीतं, असति गुलियाणं अगीतचितरक्खणट्ट सुन्ने य गामे पडिसत्थियमादियाण । नवरंगदतियातो गहितं ति भण्णति । / [भा.3441] एमादि अनागयदोसरक्खण? अगेण्हणे गुरुगा। ____ अनुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं । / चू-उवगरणस्स अगेण्हणे का । अनुकूले चंदे तारावले निग्गमगो गच्छति, जाव सत्यं न पावंति ताव सउणं गिण्हंति, जदा सत्थं पत्ता तदा सस्थसंतिएण सउणेण गच्छंति, नो पत्तेयं सउणं gennhNti॥ [भा.3442] अप्पत्ताण निमित्तं, पत्ते सत्यम्मि तिन्नि प्रिसातो। - सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो । / [भा.3443] कडजोगि सीहपरिसा, गीयत्थ थिरा उ व्स्भ्प्रिसाओ। सुत्तकडमगीयत्था, मिगपरिसा होति नायव्वा । / चू-जदासत्थंपत्तातदा तिन्निप्रिसाओक्रेण्ति-सीः-व्स्भ्मिग्प्रिसायोगीय्त्थासीह्प्रिसा। गीया बलवंतो वसभपरिसा |अधीत्सुत्ताअगीत्त्था मिग्प्रिसा। सत्यो सुद्ध त्ति काउं प्त्त्त्थिया। जया अडविं पवना तदा कोति पडिनीओ भिक्खपडिसेहं करेन्ज । / अनुन्नवणकाले सत्थवाहो एवं वोत्तव्यो[भा.3444] सिद्धत्थगपुप्फे वा, एवं वोत्तुं पि निच्छुभति प्ण्तो। भत्तं वा पडिसिद्धं, tiNha'nusatyAdi तत्थ इमा । Page #231 -------------------------------------------------------------------------- ________________ 228 निशीथ-छेदसूत्रम् -2-11/731 घू-"जहा सिद्धत्था चंपयपुष्फंवा सिरट्टियं किंचि पीडं न करेतिएवं तुम्हे वि अम्हं न किंचि पीडं करेह, वच्चह भंते!" पच्छा पंतो अडविमझे भिक्खं पडिसेहेति, सत्थाओ वा निच्छुब्भइ, तत्थ जयणाए "तिण्हं" - सत्थस्स सत्थवाहस्स आतिअत्तियाण ॥ [भा.3445] अनुसठ्ठी धम्मकहा, विजनिमित्ते पभुस्स करणं वा। परतित्थिया व वसभा, सयं व थेरी य चुभ्ण्गो॥ चू- इहलोगाववायदरिसणत्थं अनुसट्ठी, इहपरलोगेसु कम्मविवागदरिसणं धम्मकहा, विजमंतेहिं वा व्सीक्ज्ज्ति। सहस्सजोही-बलवं सत्थहिं बंधित्तु सयमेव सत्यं अधिढेइ-प्रभुत्वं करोतीत्यर्थः । एसा णिच्छुभणे विही । भिक्खापडिसेधे इमो विही - सव्वहा असंथरणे वसभा परतित्थिगा होतु पनवेंति, भत्ताइ वा उप्पाएंति, राओ गेण्हति ॥ "सयंव" त्ति अस्य व्याख्या[भा.3446] पडिसेहे अलंभे वा, गीयत्येसु सयमेव चुभ्ण्गो। थेरिसगासंतु mige, pese tatto ya आनीत्ण्॥ घू- सत्थाहेण पडिसिद्धा तेनेहिं वा सत्थे विलुलिते अलब्ममाणे जै ते सव्वे गीयत्था तो चउभंगेण जतंति । अह गीयमिस्सा तो सलिंगेण चेव । जति भद्दिता तत्थ सत्थे थेरी अस्थि तो तस्समीवे ठावेंति, अगीतेहिं वा थेरिसमीवातो आणति, थेरिसमीवातो आनियंति भ्न्न्न्न्ण्ति॥ [भा.3447] कत्तो ति पल्लिगादी, सवा थेरि पडिसत्थगातो वा । नायम्मिय पन्नवणा, न हुअसरीरो हवति ध्म्मो॥ चू-मिगेसुपुच्छंतेसुइमं उत्तरं- "पल्लीओ वा पडिसत्थातो सड्ढेहिं वा दिन्न्ण्"| एवं चउभंगेण जयंता जति मिगेहिंणाता तोते मिगा पन्नविजंति "असरीरोधम्मो न भवति, तम्हा सव्वपयत्तेण सरीरं रक्खियव्वं, पच्छा इमं च अन्नंच पच्छित्तेण विसोहिस्सामो" ॥प्रिसाग्म्ने इमो विधी[भा.3448] पुरतो य वच्चंति मिगा, मज्झे वसभा उमग्गतो सीहा। पिट्ठतो vasabha'nnesiM, पडिताऽसहुरक्खणा दोण्हं । / चू-पुव्वद्धं कंठं । अन्ने भणंति- पिट्ठतो वसभा गच्छति, इमं कारणं मिगसीहाणं एएसिंजे असह खुहापिवासापरिस्सहेहिं पीडिता तेसि रक्खण? ॥व्स्भोव्तोगो इमो[भा.3449] पुरतो य पासतो पिठ्ठतोय वसभा वहंति अद्धाणे । गणपतिपासे वसभा, मिगाण मज्झम्मि व्स्भेगो॥ [भा.3450 वसभा सीहेसु मिगेसु, चेव थामावहारविजढा तु। जो जत्थ होइ असहू, तस्स तह उग्गहं कुज्जा । / चू-थामो बलवं, जत्थे त्ति जेण पिवासाइणा असहू तेन उवग्गहं कुव्वंति ॥त्ण्च् इमं[भा.3451] भत्ते पाणि विस्सामणे य उवगरण-देहवहणे y। थामाविहारविजढा, तिन्नि वि उवगेण्हते वसभा ॥ चू-खुहितस्स भत्तं देंति, पिवासियस्स पानं, परिस्संतस्स विस्सामणं, उवकरणसरीरे वोढुं असमत्थस्स तेसिं वहणं करेंति, "तिन्नि वि" मिगसीहवसभे वसभा उव्गिन्न्ह्ण्ति॥ [भा.3452] जो सो उवगरणगणो, पविसंताणं अणागयं भ्न्नितो। सट्ठणे सट्टणे, तस्सुवओगो इहं kmso॥ Page #232 -------------------------------------------------------------------------- ________________ 229 uddezaka : 11, मूलं-731, [भा. 3452] घू-चम्मादिपुव्युत्तमेव सट्टणं, जेण जया कजं तं तदा पयोत्तव्यं । / एसेव क्मो॥ [भा.3453] असतीते गम्ममाणे, पडिसत्थे तेन-सुण्णगामे वा । रुक्खाईण पलोयण, असती नंदी दुविहदव्वे ॥ चू-सत्थेण गम्ममाणे सत्ये असती भत्तपाणस्स इमेसु मग्गति-पडिसत्थे, "तेन" पल्लीसु, सुण्णगामे वा, रुक्खमूलेसु वा पलंबे पलोएंति-गृण्हंतीत्यर्थः । संथरणासति "नंदी" हरिसो, दुविधं दव्वं - परित्तानंतादि, असंथरे उत्क्रमेणापि तदद्रव्यं गृण्हंति, येन नंदी भवतीत्यर्थः । / "पडिसत्थो" अस्य व्याख्या[भा.3454] भत्तेण व पानेण व, निमंतएऽनुग्गए व अत्थ्मिते। . आइच्चो उदितो त्ति य, गहणं गीय्त्थ्स्ण्विग्गे॥ चू-सत्थेणं गम्ममाणे असंथरे जति पडिसत्यो मिलेज रातो तत्थ अहाभद्दा दानरुइणो सड्ढा वा जति भत्तेण पानेण वा निमंतिया अनुग्गए सूरिए अत्थमिते वा ताहे जति सव्वे गीता तो गिण्हंति चेव । अह अगीतमिस्स ताहे गीता भणंति - "वच्चह तुब्भे, अम्हे उदिते सूरिए इमं भत्तपानं घेत्तुंपच्छा एहामो|" पट्ठिएसुमिगेसुतेगीया तक्खणमेव रातो घेत्तुंअनुमग्गतो गच्छंति, थिए सत्थे मिगपुरतो आलोएंति - "आइच्चे उदिए गहणं कातुं आगता" / एयं सव्वं जयणं गीयत्थी संविग्गो करेति ॥ [भा.3455] गीयत्थग्गहणेणं, राते गेण्हतो भवे गीतो। संविग्गग्गहणेणं, तं गेण्हंतो वि स्ण्विग्गो॥ चू-"तेनपल्लीसु पिसितं" संभवति । / तत्थ इमा जयणा - [भा.3456] पोग्गल बेंदियमादी, संथरणे चौलहू तु स्विसेसा। तेचेव असंथरणे, विवरीय सभाव साहारे॥ चू-जैसंथरणेपोग्गलं बेंदियसरीरनिष्फनं गेण्हंति तोचउलहुगंदोहि दितवकालेहिं ल्हुय्ण्। तेइंदिएसु कालगुरुं । चौरिदिएसु तवगुरुं । पंचिंदिएसु दोसु गुरुग्ण्। अस्यैवापवादो-असंथरणे बेइंदियादिकमेण धेत्तव्वं । अह असंथरणे विवरीतं उक्कमेण गेण्हंति तो ते चेव चुगुरुगा। अववादे अपवादः-उक्कमेणापि जं सभावेण साधारणं तं गेण्हंति ॥पिसित्ग्घ्न्ने इमा जयणा[भा.3457] जत्त विसेसं जाणंति, तत्थ लिंगेण चतुलहू पिसिए। अन्नाते उग्गहणं, सत्थम्मि वि होति एमेव ॥ चू-जत्थ सत्थे गामे वा जनो विसेसं जाणति - जहा साहू पिसितं न भुंजंति, तत्थ जति सालगेण पिसितग्गहणं करेंति तोचउलहुं । "annAe"tti-जत्थ विसेसंन जाणंतितत्थ सलिंगेणेव गहणं । अह परलिंगं करेइ तो मूलं । पडिसत्थमादिसु वि एमेव । रात्रौ भिक्षागहणे भोजने च इदमेव द्रष्टव्यं । इदानं सुण्णगामेत्ति[भा.3458] कापडियादीहि समं, तेनगपल्लिं तु सिक्कए घेत्तुं । गहणं सति लाभम्मिय, उवक्खडे अन्नलिंगेण ॥ [भा.3459] अद्धाणासंथरणे, सुण्णे दव्वम्मि कप्पती गहणं । लहुओ लहुया गुरुया, जहन्नए मज्झिमुक्कोसे ॥ Page #233 -------------------------------------------------------------------------- ________________ 230 निशीथ-छेदसूत्रम् -2-11/731 चू-अद्धाणपडिवनाणंअसंथरणेजाते सुण्णे गामेजहन्नमज्झिमुक्कोसस्सदव्वस्सादिन्नस्स कप्पति गहणं कातुं । अह संथरणे गेण्हति तो इमं "ओहेण" पुरिसाविभागेण पच्छित्तं, जहन्ने मासलहुं, मज्जिमे चौलहुं, उक्कोसे चुगुरुण्॥झ्न्न्म्ज्झिमुक्कोस्द्रिस्न्न्त्थ्ण् इमं[भा.3460] उक्कोसं विगतीओ, मज्झिमगं होति कूर्मादीन्नि। दोसीणाति जहन्न, गेण्हती आयरियमादी । / चू-आयरिय-वसभ-भिक्खूणं गेण्हताणंआणादिया दोसा॥इम्ण्च्पुरिस्व्भागेन्न् पच्छित्तं[भा.3461] अद्धाणे संथरणे, सुण्णे गामम्मि जो उ गिन्न्हेजा। छेदादी आरोवण, नेयव्वा जाव मासो u॥ चू-अद्धाणपडिवन्नो संथरणे जो सुन्नगामे विगतिमादियं गेण्हति तस्स अंतो मासस्स बहिं वा दिदिठं आयरियमादियाण छेदादि आरोवणा ताव नेयव्वा जाव मासियं अंते । / [भा.3462] छेदो छग्गुरु छल्लहु, चउगुरु चौलहु गुरु ल्हूमासो। भिक्खू वसभायरिए, उक्कोसे मज्झिम जहन्ने ॥ चू-इमोचारणापगारो-आयरियस्स विगैमाइ उक्कोसं सुन्नगामे अंतो दिटुंगिण्हंतस्स छेदो, अंतो चेव अदिढे छग्गुरु । बाहिं दिढे छग्गुरुगा चेव । बाहिं अदिढे छल्लहुगा । आयरियस्सेव ओदनादिमज्झिमेअंतो दिटेछग्गुरुगा, अदित्तेछ्ल्ल्हु|बाहिण् दिढेछल्लहगाचेव, अदिद्धेचुगुरुगा। आयरियस्सेव अंतो जहन्ने दोसीणादियम्मिदिढे छल्लहुगा, अदिढे चउगुरुगा, बाहिं दिढे चउगुरुगा चेव अदिढे चौलहुगा । वसभसक्स एवं चेव-चारणाप्पगारेण छग्गुरुगादि मासगुरुए ठायति । भिक्खस्स वि एवं चेव छल्लहुगादि मासलहुगे ठायति । "bhikkhavasabhAyarie"tti जं पुरिसविवच्चासगहणं कंतं तं विपरीतचारणाप्रदर्शनार्थम् । भिक्खुस्स गामबाहिंजहन्नं अदिटुंगेहंतस्स मासलहुं, दिढे मासगुरुं, अंतो अदिढे मासगुरुं चेव, दिढे चौलहुं । एवं मझे मासगुरुगादि चउगुरुगे ठायति । उक्कोसे चौलहुगादि छल्लहुगे ठायति । वसभस्स एवं चेव मासगुरुगादि छग्गुरुगे ठायति । आयरियस्स चौलहुगादि छेदे ठायति । तम्हा पच्छित्तं परियाणमामो संथरणे न गेन्न्हेजा||| असंथरणे इमेण विधिणा सुन्नगामे सुन्नं दव्वं गेण्हेजा[भा.3463] उड्डसेस बाहिं, अंतो वा पंत गेण्हति अदित्तुण्। बहि अंतो ततो दिटुं, एवं मज्झे तहुक्कोसं ॥ चू-उड्डसेस नाम जं लुंटागेहि अप्पण? बाहिं नीतं, तं भोत्तुं सेसं छड्डियं, तत्थ जं जहन्नं तं अदिटुंगेण्हंति । तस्स असति अंतो गामस्स पंतं ceva adittuNgennhNti|tss asati bAhiM paMtaM dilu gennhNti| tassa asati अंतो पंतं दिटुं गेण्हंति । तस्स असति मज्झिमं । एवं चेव चारेयव्वं । तस्स असति उक्कोसं एवं चेव । / जघन्यमध्यमोत्कृष्टविकल्पप्रतिषेधार्थमिदमाह[भा.3464] तुल्लम्मि अदत्तम्मि, तं गेण्हसुजेण आवतिं तरसि । तुल्लो तत्थ अवाओ, तच्छफलं वज्जते तेनं । / चू-जहन्नमज्झिमुक्कोसेसु दव्वेसु अविसुद्धभावतो तुल्लं अदत्तादानं, संजमायविराहणा वा, तो गेण्हणकड्डणादि अवायो तत्थ तुल्लो चेव भवति, तम्हा तुच्छफलं दव्वं वजेउं जेण दव्वेण Page #234 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-731, [भा. 3464 ] भुत्तेण तं आवतिं तरसि तं गेण्हसु । असुन्नदव्वे इमा विही [ भा. 3465 ] विलौलए य जायै, अहवा कडवालए अनुन्नवए । इयरेण व सत्थभया, अन्नभया वुट्ठिए कोट्टे ॥ चू- लुंटागा, विलौलगा तो जायति । अहवा - जे तत्थ सुण्णगामे वुड्डादि अजंगमा गिहपालगा ठिता, न नट्ठ ते मग्गति, अनुन्नवेत्ता वा सयं गिण्हंति । कहं पुण सो गामो सुन्नो जाओ ? तत्थिमे सुन्नहेऊ - "इतर" त्ति, चोरभयं महल्लसत्थभएण व सन्नभयं नाम परचक्कभयं एतेहिं उट्ठओ गामो । कोट्टं वा जं अटविमज्झे भिल्ल - पुलिंद - चाउव्वन्न - जणवयभिस्सं दुग्गं वसति, वणिया य जत्थ ववहरंति तं कोट्टं भन्नति, तम्मि सुन्ने दव्वग्गहणं वृत्तं ॥ "naMdi"tti अस्य व्याख्या [भा. 3466 ] नंदति जन तवसंजमेसु नेव य दरत्ति रिजंति । जायंति न दीना वा, नंदी खलु समयसण्णा वा ॥ चू-येनाभ्यवहतेन तवे संजमे वा नंदति स एव नंदी, येनाभ्यवहतेन न द्रुतं पप्पति स नंदी । अधवायेनाभ्यवहतेन न दीना भवंति स नंदी । समयसण्णाए वा संथरणं नंदी भण्णति । यया येन वा संथरणं भवति तथा कर्तव्यमित्यर्थः । "रुक्खादीण paloyaNa''tti अस्य व्याख्या[भा. 3467] फासुगजोनिपरित्ते, एगट्ठि abaddhabhinna'bhinne य । बद्धट्ठिए वि एवं एमेव य होंति बहुबीए ॥ [भा. 3468 ] एमेव होंति उवरिं, बद्धाट्ठिय तह होंति बहुबीए । साहारणस्स भावा, आदीए बहुगुणं जंच ॥ चू- एयओ दो विगाहाओ जहा पेढे वणस्सतिकायस्स कप्पियपडि सेवाए । इदानिं राओ पानगजयणा, जहा भत्तं तहा पानं पि वत्तव्वं । ग्रहणं प्रति इमो विसेसो 231 [भा. 3469] परिनिट्ठियजीवजढं, जलतं थलयं सचित्तमियरं वा । एयं तु दुविहदव्वं, पानयजयणा इमो होइ ॥ [भा. 3470] तुवरे फले य पत्ते, रुक्ख-सिला-तुप्प-मद्दणादीसु । पासंदणे पवाते, आयवतत्ते वहे अवहे ॥ [भा. 3471] जड्डे खग्गे महिसे, गोणे गवए य सूयर मिगे य । दुप्परिवाडीगहणे, चाउम्मासा भवे लहुया ॥ चू- एयाओ दो विगाहाओ जहा पेढे आउक्कायस्स कप्पियडिसेवणाए । / मू. (732) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा परिवासेइ, परिवासेंतं वा सातिजति ॥ चू- "अश् भोजने ", " खाद् भक्षणे", "पापाने", "स्वद आस्वादने" / एते चौरो, तिन्नि, दो अन्नयरं वा जो रातो अनागाढे - न आगाढं अनागाढं, तम्मि जो परिवासेति तस्स चउगुरुं, आणाति विराधना य भवति । इमा निजुत्ती [भा. 3472] जे भिक्खू असनादी, रातो अनागाढे निक्खवेज्जाहि । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ Page #235 -------------------------------------------------------------------------- ________________ 232 निशीथ-छेदसूत्रम् -2-11/732 चू-किंपुण आगाढं अनागाढं वा? तत्थिमं आगाढं समासतो चउव्विह[भा.3473] अद्धाणे ओमेवा, गेलण्ण परिण्ण दुल्लभे दव्वे । आगाढं नायब्वं, सुत्तं पुण hota'nAgADhe ॥ चू-इमंखेत्तागाढं-अद्धाण-पडिवण्णगाणंसव्वहाजं असंथरमंतंआगाढं । इमं कालागाढं - ओमकाले जं असंथरणं तं आगाढं । इमे - गिलाण-परिण्णी दो वि भावागाढं । गिलाणस्स तद्दिवसं पायोग्गं जति न लब्भति गिलाणागाढं । परिण्णस्स असमाधाणे उप्पन्ने दिया रातो वा परिन्नागाढं । इह राती अहिकारो । इमं दव्वागाढं - "दुल्लभदव्वे" त्ति - सतपाग-सहस्सपागं, घयं, तेल्लं, तेन साहुणो कज्जं, tmmialbbhNtedullbhdvvaagaaddhN| एवंविधंआगाढं नायव्वं । पडिपक्खे अनागाढं । इसं सुत्तं -अनागाढे परिवासेति, तस्स य सोही, संजमायविराधनादोसा य । / तत्थ संजमे इमा विराधना[भा.3474] सम्मुच्छंति तहिं वा, अन्ने आगंतुगा व लग्गति । तकेंति परंपरतो, परिगलमाणे वि एमेव ॥ चू- असनादिए परिवेसाविते किमिरसगादी पाना सम्मुच्छंति, अन्ने वा मच्छिय-मसगमक्कोड-पिवीलिगादी पडेति, तक्केति, प्र्ण्प्र्तोवाभ्व्ण्ति|प्रिवासिद्व्व्ण्म्च्छिग्-muiNg-muusgaadii तकेंति, मच्छियाओ गिहकोइलिंगा तकेंति, गिहकोइलगं मज्जारो तक्केति, मज्जारं साणो तक्केति, एस तक्केंति प्र्ण्प्रो|ahtNbhaaynnN parigalati, tattha viparigalie एवं चेव तक्केंति प्र्ण्प्रो। अव मधुबिनोद रुपाख्यानं द्रष्टव्यम् । एसा संजमविराधना |इमा आयविराधना[भा.3475] लाला तया विसे वा, उंदरपिंडी व पडण सुक्कं वा । घरकोइलाइमुत्तण, पिवीलिगा मरण नाणाता । / चू-भत्ते पाने वापरिवासिठवितेसप्पादिणा जिंघमाणेण लाला विससम्मिस्सा मुक्का हवेज्जा, तया विसेण वा फुसितं हवेज्जा । उंदराणि वा संवासगताणि तत्थ पडेज्जा । जिंघमाणेण लाला विससम्मिस्सा मुक्का हवेज्जा, तया विसेण वा फुसितं हवेज्जा । उंदराणि वा संवासगताणि तत्थ पडेज्जा । तेहिं वा संवासगतेहि बीयं निसटुं, तं पडेजा । घरकोइलो वा मुतेज्जा । गिलकोकिलावयवसम्मिस्सेण भुत्तेण पोट्टे किल गिहकोइला सम्मुच्छंति । मुइंगादी वा पडेज्ज । एत्थ मुइंगासु मेहा परिहायति । मेहापरिहानीए नाणविराहणा । सेसेसु आयविराहणा । परियावणादि जाव चरिमं पावति ॥ बितियपदे आगाढकारणे निक्खवंतो अदोसो । तच इमं[भा.3476] बितियपदं गेलण्णे, अद्धाणोमे य उत्तिमढे य । एतेहिं कारणेहिं, जयणाए निक्खवे भिक्खू॥ चू-गिलाणस्स पतिदिणं अलब्भंते, अद्धाण पवण्नाणं असंथरणे, दुभिक्खे य असंथरंतो, उत्तिमट्ठपडिवण्णस्स असमाहाणे तक्खणमलंभे एमादिकारणेहिं जयणाते परिवासेज्जा । / 3 इमा जयणा[भा.3477] sabeMTa'ppamuhe वा, दद्दर मयणादि अपरिभुंजते । उंदरभए सरावं, कंटियौवरिं अहे भूती॥ घू- लाउए सर्वेटे छुब्भति, अप्पमुहे वा कुडमुहादिसु, तत्थ छोढुं चम्मेण घनेन वा चीरेन Page #236 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 732, [भा. 3477] 233 दद्दरेति, दद्दरासि सरावादिपिधणं दातुंसंधिं मयणेण लिंपति, छगणेण, मट्टियाए वा, ततो अव्याबाहे एगंते ठवेति, जत्थ उंदरभयं तत्थ सिक्कए काउं बेहासे ठवेति, जै रज्जूए उंदरा अवतरंति तत्यंतरा सरावं ठवेंति, कंटकाओ वा कद्दमे उद्धमुहा करेंति, भायणस्स वा मुहे कंटिका करेंति, एसा उवरि रक्खा । भूमिठियस्स वा अहो भूती करेति, परिगलणभया वेहासठियस्स अहो भूति करिज्जति । / जत्थ पिवीलिगभयं, मूसगा य नत्थि, रज्जूए वा मूसगेहिं छिंदणभयं, तत्थिमा आलयणविधी [भा. 3478 ] ईसिं भूमिमपत्तं, आसन्नं वा वि छिन्नरक्खट्ट । पडिलेह उभयकालं, अगीय अतरंत अन्नत्थ ॥ चू- भूमीए ईसिं अपत्तं रज्जूए ओसारेंति, आसण्णं वा हेट्ठ अणफिडतं ठवेंति । किमेवं ठविज्जति ? जदि मूसगेण रज्जू छिज्जति तो सपाणभोयणं भायणंपडितं पि न भिज्जत्ति, रक्खियं भवति, पुव्वावरासु य संझासु पडिलेहणपमज्जणा करेंति, / अगीतगिलाणा जत्थ वसतीए संति न तत्थ ठवेंति । ते व अगीयगिलाणा अन्नत्थ ठवेंति ॥ मू. (733) जे भिक्खू परिवासियस्स असनस्स वा पानस्स वा खाइमस्स वा साइमस्स वा तयप्पमाणं वा भूइप्पमाणं वा बिंदुप्पमाणं वा आहारं आहारेइ, आहारेंतं वा सातिजति । / मू. (734) जे भिक्खू मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा सम्मेलं वा हिंगोलं वा अन्नयरं वा तहप्पगारं विरूवरूवं हीरमाणं पेहाए ताए आसाए ताए पिवासाए तं रयणि अन्नत्थ उवातिणावेति, उवातिणावेंतं वा सातिज्जति । चू- जम्मि पगरणे मंसं आदीए दिज्जति पच्छा ओदनादि, तं मंसादि भण्णति । मंसाण वा गच्छंता आदादेव पारणे करेति तं वा मंसादि । आनिएसु वा मसेसु आदावेव जणवयस्स मंसपगरणं करेंति पच्छा सयं परिभुंजंति तं वा मंसादी भण्णति । एवं मच्छादियं पि वत्तव्वं । मंसखलं जत्थ मंसाणि सोसिजंति, एवं मच्छखलं पि । जमन्नगिहातो आनिज्जति तं साहेणं, जमन्नगिहं निजति तं पहेणगं । अहवा - जं बहूगिहातो वरगिहं निजति तं आहेणं, जं वरगिहातो वहूघरं निजति तं पहेणगं । अहवा - वरवहूण जं आभव्वं परोप्परं निजति तं सव्वं आहेणकं, जमन्नतो निज्जति तं पहेणगं । सव्वाण मंसादियाणं जं हिज्जति-निज्जति त्ति तं हिंगोलं, हुज्जति वा तं हिगोलं । अहवा - जं मतभत्तं करडुगादियं तं हिंगोलं । वीवाहभत्तं सम्मेलो । अहवा सम्मेलो गोट्ठी तिए भत्तं सम्मेलं भण्णति । अहवा - कम्मारंभेसु ण्हासिता जे ते सम्मेलो । तेसि जं भत्तं तं सम्मेलं । गिहातो उज्जाणादिसु ण्हासिता जे ते सम्मेलो । तेसि ज भत्तं तं सम्मेलं । गिहातो उज्जाणादिसु हीरंतं - नीयमानमित्यर्थः, प्रेहा पेक्ष्य, तं लप्स्यामीत्याशा । अहवा - ओदनादि अशितुमिच्छा तदासा, द्राक्षापानकादि पातुमिच्छा पिपासा । अहवा - ताए प्रदेशाए - प्रतिश्रयादित्यर्थः, जो ति साहू जम्मि दिने पगरणं भविस्सति तस्स आरतो जा रयणी तं जो अन्नत्थ प्रतिश्रये उवातिणावेति - नयतीत्यर्थः । अन्नं वा नयंतं सादिज्जति, तस्स चउगुरुं आणादिणो य दोसा, आयसंजमविराधना । उक्तः सूत्रार्थः । इदानिं निजुत्ती । सा प्रायशो गतार्थैव । - [भा. 3479 ] मंसाइ पगरणा खलु, जत्तियमेत्ता उ आहिया सुत्ते । सेज्जायरेतराण व, जे तत्थासागते भिक्खू ॥ - Page #237 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-11 / 734 चू-तं पगरणं सेज्जातरस्स, इतरस्स वा असेज्जातरस्स, जे भिक्खू तत्थ भत्ते आसा तत्थासा, तत्था साते अन्नं वसहिं आगते आणादयो दोसा भवंति ॥ [भा. 3480] 234 तं रयणिं अन्नत्था, उवातिणा एतरेसु वा तत्थ । सो ANA अनवत्थं मिच्छत्त-विराधनं पावे ॥ चू- सेज्जायरभत्तो सेज्जायरपिंडो अकप्पिउ त्ति काउं अन्नवसहिं गच्छंति, इयरेसु तत्थ गंतुं वसंति परि जयट्ठ ॥ [भा. 3481 ] मंसाण व मच्छाव, गच्छंता पारियम्मि वयगादी । आनेंति संखडिं पुण, खलगा जहियं तु सोसंति । / चू- गच्छमाणा सखडिं करेंति, कत्तियमासादि अमंसभक्खणवते गहिते तम्मि पुण्णे मंसादिपगरणं काउं धिज्जातियाण दाउं पच्छा सयं पारेंति । अहवा - मंसादिभक्खणविरतिव्वयं घेत्तुं तस्स रक्खणट्ठ आदिए संखडिं करेंति, आनिए वा मंगे संखडिं करेंति । खलगं जत्थ मंसं सोसंति ॥ [भा. 3482] [भा. 3483] आहेणं दारगइत्तगाण वधुइत्तगाण व पहेणं । वरैत्तादि वहेणं, पहेणं नेंति अन्नत्थ । / सम्मेलो घडा भोजं, जं वा अत्थारगाण पकरंति । हिंगोलं जं हिज्जति, सिवढोढसिवाइ करडं वा ॥ हीरंतं निजंतं, कीरतं वा वि दिस्स तु तयासा । अन्नत्थ वसति गंतुं, उवस्सतो होति तवएसो ॥ सेज्जायरस्स पिंडो, मा होहिति तेन अन्नहिं वसति । इतरेसु परिजयट्ठ अनागयं वसति गंतूणं ॥ [भा. 3484] [भा. 3485 ] चू-तत्थ गच्छमाणस्स अंतरा छक्कायवरिहणा कटट्ठिविसमादिएहि वा आयविराधना । - इमे य दोसा तत्थ -- [भा. 3486 ] दुन्निय दोन्नि विट्ठ, मत्तुम्मत्ता य तत्थ इत्थीओ। दङ्कं भुत्ताभुत्ते, कौयसरणेहि गमणादी ॥ चू- उप्पाउयं दुन्नियत्थं वा दुन्नीतं अवाउडा, दुनिविट्ठ विब्भला, निब्भरा मत्ता, मदक्खए ईसिं सवेयणा सविकरेचेट्ठकारी उम्मत्ता, भुत्तभोगिणो तातो दट्टु सतिकरणं, इयराण कौयं, ततो पडिगमणादि करेज्ज । जम्हा एते दोसा तम्हा तत्थ न गंतव्वं ॥ बितियपदेन वा गच्छेज्जा[भा. 3487] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाण रोहए वा, अप्परिनामेसु जयणाए । चू- असिवादी सत्तसु कारणेसु जति गीयत्था ततो पणगपरिहाणीए वसहिठिती चेव गिण्हंति । / - जतो भण्णति [भा. 3488 ] परिनामतेसु अच्छति, आउलछम्मेण जाइ इतरेसु । दोसा पुव्वत्ता, साइत कारणे जयणा ॥ चू-अगिया विजति परिनामगा तो अच्छंति । अह अगीता अपरिणामिया तो सेज्जायरसंखडीते Page #238 -------------------------------------------------------------------------- ________________ 235 उद्देशक : 11, मूलं-734, [भा. 3488] आयरिओ भणति - एत्थ कल्लं जणाउलं भविस्सति, इतो निग्गच्छामो अन्नवसहीए ठामो, असेजायरसंखडीए पुण संवासभद्दया भविस्संति त्ति काउं अन्नवसहीए विवसेज्जा । मू. (735) जे भिक्खू निवेयणपिंडं भुंजइ, भुंजंतं वा सातिजति । / घू-उवाइयंअनोवाइयं वाजंपुण्णभद्द माणिभद्द सव्वाणजक्ख महुंडिमादियाण निवेदिज्जति सो निवेयणापिंडो । सो य दुविहो - साहुनिस्साकडो अनिस्साकडो य । निस्साकडं गेण्हंतस्स चउगुरुं, अनिस्साकडे मासलहुं आणादिया य दोसा। [भा.3489] सव्वाणमाइयाणं, दुविहो पिंडो निवेयणाए u। निस्साएऽनिस्साए निस्साए आणमादीणि ॥ चू- सव्वाणादिया जे अरहंतपक्खिया देवता ताण जो पिंडो निवेदिज्जति सो दुविधो - निस्समनिस्सा कडी y। निस्साकंड पिंडं गेण्हंतस्स आन्नादिया॥ इमेण विहिणा णिस्साकडं करेंति[भा.3490] चरुगं करेमि इहरा, समणा नेच्छंतुवक्खडं भोत्तुण्। सद्धाकतं ठवेंति व, निस्सापिंडम्मि सुत्तं तु॥ चू-दाणरुई सड्ढो वा निवेयणचरुववदेसं कातुं साधूण देति, आधाकम्मं ठवितं । ahavA"jAva साहू साहू अच्छंति ताव उवातियं देमो, सुहं साहू गिण्हंति", एत्थ ओसक्कणमीसजायठवियदोसा । जया वा साहू आगमिस्संति तदा दाहेमो, एत्थ ओसक्कण-मीसजातठवियदोसा । सद्धाकडं साहुणिस्साए वा ठवेंति, एत्थ ठवियगदोसो । केवलो एस न्निस्साक्द्दो। एत्थ सुत्तणिवातो । इमो अनिस्साकडो साहू हौ वा मा वा देवताते पुव्वपवत्तं ठवेंति । सो य ठवितो साहू य पत्ता, एसो क्प्प्ति॥ निस्सकडो वि कप्पति-इमेहिं कारणेहिं[भा.3491] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणागहणं तु गीयत्थे । चू-पनगपरिहाणिजयणाते गेण्हंति, जहा वा अगीतापरिनामगा नयाणंति तहा गीयत्था gehNti॥ mU. (736) je भिक्खू अहाछंदं पसंसति, पसंसंतं वा सातिजति ॥ मू. (737) जे भिक्खू अहाछंदं वंदति, वंदंतं वा सातिजति ॥ चू-"ahAchaMde"tti-जकारव्यंजनलोपेकृते स्वरे व्यवस्थिते भवतिअहाछंदः,छंदोऽभिप्रायः, यथा स्वाभिप्रेतं तथा प्रजापयन् अहाछंदो भवति, तं जो पसंसति वंदति वा तस्स चउगुरुगं आणादिया य दोसा । केरिसा पुण अहाछदपडिवत्तीतो[भा.3492] उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अननुवादी । परतत्ति-पवत्ते तिंतिणे य इणमो अहाछ्ण्दो। घू-उस्सुत्तं नाम सुत्तादवेतं, अनुवदिटुं नामजंनो आयरियपरंपरागतं, मुक्त्व्याक्र्न्न्व्त्। सीसो पुच्छति- किमन्नं सो परूवेति? आचार्याह - "सच्छंदविगप्पियं", स्वेन छंदेन विकल्पितं स्वच्छन्दविकल्पितं, तंच "ananupAtI"na क्वचित् सूत्रे अर्थे उभए वा अनुपाती भवति, ईद्दशं prruupynti|kiNcprogRhsthstsy कृताकृतव्यापारवाहकः, परपवादभाषीवा, स्त्रीकथादिप्रवृत्तो ___ Page #239 -------------------------------------------------------------------------- ________________ 236 निशीथ - छेदसूत्रम् -2-11/737 वा, परतप्तिवृत्ति । तिंतिणो - दव्वे भावे य । दव्वे तुंबुरुगादि कट्टं अगनिपक्खितं तिनितिनेति । भावे तिंतिणो आहारोवहिसेज्जाओ इट्ठतो अलभमाणो सोयति -जूरति तिप्पति । एवं दिवसं पि तिनितिनिंतो अच्छति अद्धित्ति । इमा अहाच्छंदे प्रतिप्तयः । / सो य अहाछंदो तिहा उस्सुत्तं दंसेति - परूवण-चरण-गतीसुं । तत्थ परूवणे इमं [भा. 3493] पडिलेहण - मुहपोत्ती, रयहरण- निसिज्ज -पातमत्तए पट्टे । पडलाइ चोल उण्णादसिया पडिलेहणा पोत्ते ॥ चू- पादपडिलेहणिमुहपोत्तियाणं एगंतरं भवतु, जतो स्वकायपमज्जणा भायणपमज्जणा य एयाए चेव कज्जति, न विरोहो अप्पोवगरणया य भवति, तम्हा स्ववे व पडिलेहणिगा सव्वे व मुहपोत्तिया कज्जतु । रयहरणपट्टगो चेव बाहिरणिसेज्जाकज्जं करेति । किं निसेज्ञ्जागहणं कज्जति ? एक्कं चे पादं पडिग्गहं भवतु । किं मत्तयगहणं कज्जति ? पडिग्गहेणं चिय मत्तयकज्ज कजति, भणियं - तरुणो एगं पादं गेण्हेज्जा । "पट्टे "त्ति उत्तरपट्टो, सो रातो अत्थुरणंकज्जति, भिक्खाग्गहकाले तं चेव पडलं कज्जति । अहवा - रात उत्तरपट्टे, दिवा सो चेव चोलपट्टो कज्जति । किं कक्खडफासाहिं उन्नदसियाहिं? खोमिया चेव मिउफासा भ्व्ण्तु। जति जीवदयत्थं पडिलेहणा कज्जति तो एगवत्थस्स उवरिं सव्वपडिलेहणा कज्जौ । तं वत्थं बाहिं शीतले पदेसे पडिलेहिज्जतु । एवं जीवदया भवति ॥ [भा. 3494 ] दंतच्छिन्नमलित्तं, हरियट्ठि पमज्जणा य निंतस्स । अनुवादि अननुवादी, परूवणा चरण-गतीसुं च ॥ चू- दंतेहिं नहा छेत्तव्वा, नेहहरणं न घेत्तव्वं, अधिकरणसंभवात् । पादं अलित्तं घरेयव्वं, लेवग्गहणे बहू आयसंजमविराहणा भवति । हरितोवरिठितं डगलादि घेत्तव्वं, ते जीवा भाराक्कांता आसासिया भवंति, अन्नहा अदयालुत्तं भवति । जहा णिंतो जीवदयत्थं पमज्जति जाव छन्न तहा परतो पि पमज्जतु, जीवदयत्थेन न दोसो । एत्थ किं चि अनुवादि जहा पडिलेहनिमुहपोत्ती । अहवा - पडिलेहणा पोत्ते । किंच अननुवादी, जहा- "पट्टे पडलादि cole"tti, chpptiyuNdrsNbhvaat| अहवा- सव्वे पदा agItassa'nuvAdI य प्रतिभासन्ति, गीतार्थस्य अननुपाति, अनभिहितत्वात् - सदोषत्वाच्च । एषा परूवणा भणिता । इदानिं चरण-गतीसुं भण्णति । / तत्थ चरणे [भा. 3495 ] सागारियादिपलियंकनिसेज्जासेवणा य गिहिमत्ते । निग्गंथिचिट्ठणादी, पडिसेहो मासकप्पस्स ॥ [भा. 3496 ] सेज्जातर - रातपिंडे, उग्गमसुद्धाइ को भवे दोसो । पडिवत्ति दुविहधम्मे, सेज्जं नवए य पलियंके ॥ अनुड्डाहो गिहिमत्ते, निग्गंथीचिट्ठणे च सव्वत्थ । दोसविमुक्को अच्छे, मासहियं ऊण चरणेवं । / [भा. 3497] चू- सेज्जातरपिंडो उग्गमादिसुद्धो भोत्तव्वो, आदिग्गहणातो रायपिंडो, न तत्र दोषः । नवे पलियंके मंकुणाइजीवविरहिते सोयव्वं, न दोसा । गिहिनिसिज्जाए को दोसो ? अवि य साहू तत्थ निसण्णो धम्मं कहेज्जा, ते यदुविहं धम्मं - गिहिधम्मं साधुधम्मंच, एवं बहुतमो गुणो गिहिनिसेज्जाते । गिहिमत्तसेवणे को दोसो ? अवि य उड्डाहपच्छादणं कतं भवति । निग्गंथीणं उवस्सए दोसविमुको Page #240 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-737, [भा. 3497] 237 कुसलचित्तो चिट्ठणादिपदे किं न करेति? अह तत्थ ठियस्स अकुसलचित्तसंभवो भवे, अन्नत्थ वि अकुसलचित्तस्स दोसो भवत्येव । जत्थ न दोसो तत्थ मासाहियं पि वसतु, जत्थ दोसो तत्थ ऊणे वि मासे गच्छौ, एवं मासकप्पेण न किं चि पयोयणं । एवं चरणे परूवणं करेति ॥ किं चान्यत्[भा.3498] चारे वेरज्जे वा, पढमसमोसरण तह य नितिए y। सुण्णे अकप्पिए वा, अणाउंछे य संभोए । चू-चरणं चारः । विगतरायं वेरजं, जं भणियं "नो कप्पइ निग्गंथाणं वेरेज्जविरुद्धरजंसि सजंगमणंसज्जं आगमणं" त्द्युक्त्। कम्हा? जम्हापरीसहोवसग्गा सोढव्वा । अवियपव्वयंतेन चेव अप्पा परिचतो । पढमसमोसरणम्मि उग्गमादिसुद्धं वत्थपत्तं किं न घेप्पति? को दोसो निम्ममस्स? नितियावासे को दोसो? अवि vihrNtaannNsiiunnhpriishaaiyaaydosaa| निपच्चवाते सुण्णा वसही किं न कजति? को दोसो ? अकप्पिएण उग्गमादिसुद्धं अणियं पिंडवत्थादि, किं न जति? अन्नायउंछंअडंतस्स पिवास-खुह-परिस्समा बहुतरा दोसा, तम्हा ससड्डादिसु कुलेसु चेव उग्गमादिसुद्धं गेत्तव्वं । अन्नसंभोइओ पंचमहव्वय-अड्डारससीलंगसहस्सधारी तिगुत्तो पंचसमितोय, तेन सद्धिं किं न जति? न य अन्नकिरिय अन्नसस स्ण्काम्ति|evNcrnne उस्सुत्तं परूवेइ करेति य । / इदानिं गतिदिटुंतमाह[भा.3499] खेत्तं गतो य अडविं, एक्को एक्को संचिक्खए तहि चेव । तित्थकरो तिय पियरो, खेत्तंतूभावओ सिद्धी॥ चू- इमं अहाछंदो दिलुतो परिकप्पेति । तं जहा - एगो कुटुंबी तस्स चौरो पुत्ता । तेन सव्वो संदिट्ठ - "गच्छह खेत्ते, किसिवावारं करेह" / तत्थेगो जहुत्तं खेत्तं कम्मं करेइ । बीओ गामा निग्गंतुं अडवीए उज्जाणादिसु सीयलच्छायाद्वितो अच्छति । ततिओ गिहा निग्गंतुंगामे चेव देवकुलादिसुप जूयादिपत्तो चिट्ठति । चउत्यो गिहे चेव किंचि वावारं करेंतो चिट्ठति । अन्नया तेसिं पिया मतो । तान जंपीसंतियं किंचि दव्वं छेत्ते वा उप्पन्नं तं सव्वं समभागेण भवति । इदानं दित्तुण्तोव्स्ण्हारो|pcchddhN-कुद्दुण्बिस्मा तित्थगरा, भावतो खेत्तं सिद्धी । पढमपुत्तसमा मासकपविहारी उज्जमंता, बितियपुत्तसमा नितिय्वासी। ततियपुत्तसमा पासत्था, चउत्थपुत्तसमा सावगधम्मठिता गिहिन्नो। तित्थकरपितिसंतियं दव्वं नाणदसणचरित्ता । जंच तुब्भे खेत्तं पडुच्च दुक्करं किरियकलावं करेह तं सव्वं अम्ह नितियादिभावट्ठियाणं सुहेण चेव सामण्णं । / कहं पुण अहाछंदं पसंसति ? उच्यते[भा.3500] वेरग्गितो विवित्तो य, भासए य sheuyN। सासणे भत्तिमं वादी, एवमाई प्स्ण्स्न्ना॥ चू-विरागो अग्गं जस्स स वेरग्गितो, विगतरागो वा वेरग्गितो । उज्जमंतो मूलुत्तरगुणेसु विसुद्धो विवित्तो। "उस्सुत्तं पन्नवेंतो वि एस जुज्जमाणं सहेउगं भासकि, जिनसासने जिनाणं जिनसासणपवन्नाण य सव्वेसिं एस भत्तिमंतो वन्नवादी य" ॥ [भा.3501] एवं तु अहाछंदे, जे भिक्खूपसंसए अहव वंदे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ Page #241 -------------------------------------------------------------------------- ________________ 238 निशीथ-छेदसूत्रम् -2-11/737 चू- कंठा । जं सो समायरति तं सव्वं अनुन्नायं भवति । अहाछंदसेहाण य अहाछंदभावे थिरीकरणं कयं अवति, सेहो वा तत्थ गच्छति ॥ कारणे पुण पसंसति वंदति वा[भा. 3502] बितियपदमणप्पज्झे, पसंस अविकोविते व अप्पज्झे । जाते वा वि पुणो, भयसा तव्वादि गच्छट्ठ । / चू- अहाछंदो कोइ राइस्सिओ, तब्भया तं पसंसति वंदति वा । "tavvAdi"tti कश्चिदेवं वादी प्रमाणं कुर्यात् - "अहाछंदो न वंद्यो, नापि प्रशस्य" इति प्रतिज्ञा । कस्माद्धेतोः ? उच्यते - कर्मबन्धकारणत्वात् । को ध्ष्टान्तः ? अविरतमिध्यात्ववंदनप्रशंसनवत् । ईशप्रमाणस्य दूषणे नदोषमावहति परशंसवंदनं परूवणं कुर्वन् । "gacchaTTha"tti कोइ अहाछंदो ओमाइसु गच्छरक्खणं करेति, तं वंदति पसंसति वा न दोसो ॥ मू. (738) जे भिक्खू नायगं वा अनायगं वा उवासगं वा अनुवासगं वा अनलं वा पव्वावेइ, पव्वावेंतं वा सातिज्जति ॥ चू- नायगो स्वजनः, अनायगो अस्वजनः । अहवा - नातगो प्रज्ञायमानः, अनायगो अप्रज्ञायमानः । न अलं अनलं अपर्याप्तः - अयोग्य इत्यर्थः, पव्वावेंतस्स चउगुरू आमादिया य दोसा । इमा निज्श्2उत्ती न सुत्तक्कमेण अनानुपुव्वीए वक्खाणेति [भा. 3503] साधुं उवासमाणो, उवासतो सो वती व अवती वा । सो पुण नायग इतरो, eva'nuvAse वि दो भंगा ॥ चू- उवासगो दुविहो - वती अवती वा ? जो अवती सो परदंसण-संपण्णो । एक्केक्को पुणो दुविहो - नायगो अनायगो वा । अनुवासगो पि नायगमनायगो य । एते चेव दो विकप्पा ॥ अनलमित्यपर्याप्तः । चोदकाह - " ननु अलंशब्दः त्रिष्वर्थेषु दृष्टः, तद्यथा - पर्याप्ते भूषणे वारणे च । आचार्याह[भा. 3504 ] कामं खलु अलसद्दो, तिविहो पज्जए तहिं पगतं । अनलो अपञ्च्चलो त्ति य, होति अजोगो य एगट्ठ ॥ चू- यद्यपि त्रिष्वर्थेषु दृष्टः तथापि अर्थवशादत्र पर्याप्ते दृष्टव्यः । न अलो अनलः, , अयोग्यश्च एकार्था । / ते य पव्वज्जाए अजोग्गा [भा. 3505 ] अट्ठरसपुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु । पव्वावणा अनरिहा, इति अनला इत्तिया भणिया । / चू- सव्वे अडयालीसं । जे ते अट्ठरसपुरिसेसुं ते इमे[भा. 3506 ] बाले वुड्ढे नपुंसे य, जड्डे कीवे व वाहिए। तेने रायावकारी य, उम्मत्ते य अदंसणे ॥ दासे दुट्ठेय मूढे य, अनत्ते जुंगिए इ य । उबद्धए य भयए, सेहनिप्फेडियाइ य । / [भा. 3507] चू- जो पुरिसनपुंसगो सो पडिसेवति पडिसेवावेति । जा ता वीसं इत्थीसु ता इमा - बाला वुड्डी जाव सेहनिप्फेडिया, एते अट्ठारस । इमाओ य दो [भा. 3508] गुव्विणि बालवच्छा य, पव्वावेउं न कप्पती । एएसिं तु परूवणा, कायव्वा दुपयसंजुत्ता ॥ Page #242 -------------------------------------------------------------------------- ________________ उद्देशकः 11, मूलं-738, [भा. 3508] 239 चू- नपुंसगदारे विसेसो-इत्थीनपुंसिया इत्थिवेदो वि से नपुंसकवेदमपि वेदेति । "एएसिं" गाहापच्छद्धं । "दुपदसंजुत्त "त्ति अस्य व्याख्या [भा. 3509 ] कारणमकारणे वा, कारण जयणेतरा पुणो दुविहा । एस परूवण दुविहा, पगयं दप्पेणिमं सुत्तं ॥ चू- कारणे निक्कारणे वा पव्वावेति । कारणे जयणाते अजयणाए वा । जो दप्पेण पव्वावेति तस्स चउगुरुगं आणादिया य दोसा ॥ "बाले" त्ति दारस्स इमा वक्खा [ भा. 3510] तिविहो य होति बालो, उक्कोसो मज्झिमो जहन्नो य । एतेसिं पत्तेयं, तिन्हं पि परूवणं वोच्छं ॥ चू-तिविहबालस्स पत्तेयं इमं वक्खाणं । [ भा. 3511] सुत्तट्ठगमुक्कोसो, छप्पनमज्झो तु जाव तु जहन्नो । एवं वयनिष्कण्णं, भावो वि वयानुवत्ती वा ॥ - जम्मणतो सत्तट्ठवरिसो जो सो उक्कोसो बालो, छ- पंचवरिसो मज्झिमो, एगादि जा चउवरिसो एस जहन्नो । एवं बालत्तं वतनिप्फण्णं, प्रायसो भावो वयाणुवत्ती भवति, वा सद्दो वयानुवत्ति त्ति । कहं ? जहा बालो स-बालभावो - कारग गाहा अहवा वा सद्दो नवभेदोजहन्नजहन्नो, जहन्नुमज्झो, जहन्नुक्कोसो । एव मज्झिमुवकोसेसु तिन्नि तिन्नि भेदा वत्तव्वा ॥ इमं तिविहबालकरणं लक्खणं च - [भा. 3512] उक्कोस दवणं, मज्झिमओ ठाति वारितो संतो । जो पुण जहन्नबालो, हत्थे गहितो वि न वि ठाति ॥ चू- जं पुण ते वारिता करेंति तं केरिसं ? [भा. 3513] छिंदंतमछिंदंता, तिन्न वि हरिताति वारिता संता । उक्कोसो जति छिंदति, तानि पुणो ठाति तो दिट्ठे । / चू- आदिसद्दातो पुढवादिसु आलिंपण- सिंचण-तावण-बीयण-संघट्टणादि दट्ठव्वा । उक्कोसो जति तेसु छेदणादिसु पयट्ठति तो गुरुणा अन्नेन वा दिट्ठमेत्तो चेव अवारिओ ठायति । मज्झिमो पुन यदा वारंतो तदा ठायति । जहन्नबालो जदा हत्थे घेत्तुं धरित्तो तदा ठायति, तिविहं वामहत्थेण छिंदति पादेण वा ॥ इदानं ते केरिसं बाला मेरं धरेंति ? तिविहं बाललक्खणं च भण्णति [भा. 3514] मंडलगम्मि वि धरितो, एवं वा दिट्ठ चिट्ठति तहेव । मज्झिमओ मा छिंदसु, ठाइति ठाणं नहिं चेट्टे ॥ चू- मंडलमालिहंति, "मेरं अलंधित्ता एत्थ चिट्ठह" त्ति भणिता ठिया निसण्णा निवण्णा वा, हरितादि वा अच्छिदंता उक्कोसो जहेव भितो तहेव ठितो । मज्झिमो वि हरितादि छिंदंतो जदा वारितो तदा चिट्ठति, मंडले वि निरुद्धो मेरं लंघेत्तुं पासे चिट्ठति ॥ इमो जहन्नो [ भा. 3515] दाहिणकरम्मि गहितो, वामकरेणं स छिंदति तणाणि । न य ठाति तहिं ठाणे, अह रुज्झति विस्सरं रुवति ॥ चू- हरितादिसु पुव्वद्धं गतार्थम् । जहन्नबालो मंडलेणं निरुद्धो न तम्मि मंडलट्ठणे चिट्ठति, Page #243 -------------------------------------------------------------------------- ________________ 240 निशीथ-छेदसूत्रम् -2-11/738 - पाएण वा मंडलं भंजेति । अहं बालो रुज्झति मंडले तो चडप्फडंतो विस्सरं रुवति । / एसेवत्यो इमाए गाहाए भण्णति[भा.3516] जह भणितो तह चिट्ठइ, पढमो बितिएण फेडियं ठाणं । ततितो न ठाति ठाणे, एस विही होति तिण्हं वि॥ चू-क्ण्त्था। एस तिण्हं पिबालाणं लक्खणे सरूवे विपरूवणाविही व्क्खाओ|एय् तिविहं बालं जो पव्वावेति तस्स सिक्खावेंतस्स असिक्खाविंतस्स वा इमं पच्छित्तं[भा.3517] एगूणतीस वीसा, एगुणवीसा य तिविह्बाल्म्मि। पढमे तवो बितिए मीसो, ततिए छेदो व मूलं वा ॥ चू- उक्कोसे बाले औणत्तीसा, मज्झिमे वीसा, जहन्ने एगूणवीसा । "paDhame"tti उक्कोसे जदा सव्वेतवट्ठणगता तया तेसुचेव ठाणेसुछेदो पयतुति । "बितिएऽत्ति मज्झिमे तवछेदोजुगवं गच्छंति, एयं मीस्ण्भ्न्न्न्न्ति। "tatie"ttijahanneNa [तवो] छेदोचेव केवलो भवति, पव्वावेंतस्स वा मूलं चेव । / उक्कोसबालस्स औनत्तीस" तिजं वुत्तं तस्सिमा चारणविही[भा.3518] एगूणतीस दिवसे, सिक्खावेंतस्स मासियं लहुयं । उक्कोसगम्मि बाले, ते चेव असिक्खणे गुरुगा॥ [भा.3519]अन्ने वि औनतीसं, गुरुगा सिक्खमसिक्खे य्चुल्हुगा। पुनरवि औनत्तीसं, लहुगा सिक्खेतरे गुरुगो॥ [भा.3520] अन्ने वि औनतीसं, गुरुगा सिक्खे असिक्ख छल्लहुगा । छल्लहुगा सिक्खम्मी, असिक्खगुरुगा औन्तीस्ण्॥ [भा.3521] एमेव य छेदादी, लहुगा गुरुगाय होति मासादी। सिक्खावेतमसिक्खे, मूलेक्कदुगंतहेक्केक्कं । / घू- एतेसिं चउण्ह गाहाणं इमा सवित्थरा वक्खाणभावणा- उक्कोसगबालं पव्वावेत्ता सिक्खावेंतसस एगूणतीसं दिवसा मासलहू, असिक्खावेंतस्स मास्गुरू|अन्ने एगूणतीसंदिवसे सिक्खावेंतस्स मासगुरुंअसिक्खावेंतस्स चुल्हु|अन्ने यएगूणतीसंदिवसेसिक्खावेंतस्स चौलहु असिक्खावेंतस्स चुगुरु। ____ अन्ने एगूणतीसं दिवसे सिक्खावेंतस्स चउगुरु असिक्खावेंतस्स छल्लहु । अन्ने एगूणतीसं दिवसे सिक्खावेंतस्स छल्लहु असिक्खावेंतस्स छग्गुरु । अन्ने एगूणतीसं दिवसे सिक्खावेंतस्स छग्गुरु असिक्खावेंतस्स मासलहुछेदो । अन्ने एंगूतीसं दिवसे सिक्खावेंतस्स मासलहुछेदो असिक्खावेण्त्स्स्मास्गुरुछेदो|अन्नेएगून्न्तीस्ण्दिव्सेसिक्खावेण्त्स्स्मास्गुरुछेदोअसिखावेण्त्स्स् चौलहुछेदो । अन्ने एगूणतीसं सिक्खावेंतस्स चउगुरुछेदो असिक्खावेंतस्स छल्लहुछेदो । अन्ने एगूणतीसं दिवसे सिक्खावेंतस्स चौलहुछेदो असिक्खावेंतस्स छग्गुरुछेदो । अन्ने एगूणतीसं दिवसे सिक्खावेंतस्स छग्गुरुछेदो असिक्खावेंतस्स एग्दिन्न्मूल्ण्|त्तो सिक्खावेंतस्स एगदिनमूलं असिक्खावेंतस्स एग्दिन्णन्न्व्लु|त्तोसिक्खावेण्त्स्स् एगदिणंअणवढं असिक्खावेण्त्स्स्पार्ण्ची। ततो सिक्खावेंत्तस्स पार्ण्ची। [भा.3522] अहवा एसेव गमो, दिनेहि सिक्खेतरवज्जितो होति। मासादि तवच्छेदा, मूलादिए दिनेक्केक्कं ॥ Page #244 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-738, [भा. 3522] 241 [भा.3523] अहवा एसेव तवो, छेदो पणगादितो लहू गुरुगो। जा छम्मासे णेओ, तत्तो मूलं दुगे चेव । / चू-अहवा - उक्कोसेण बालस्स तवो मासादी चेव । छेदो पुण लहगुरुगो पणगादि तावनेयव्वो-जाव-छम्मासे सिक्खासिक्खेसु । मूलादिया एक्केक्कदिनं तहा । अधवा - उक्कोसं बालं पव्वावेंतस्स औनत्तीसं दिवसे मासलहुं तवो । अन्ने औणत्तीसं दिवसे मासगुरुतवो । एवं औणत्तीसं अछडंतेहि चौलहुगा चउगुरूछल्लहुछगुरू तवा छेदा य नेयव्वा, मूलादि एक्कक्कं दिनं, एत्थ सिक्खासिक्खा न कायव्वा । / [भा.3524] मज्झिमवीसं लहुगो, सिक्खमसिक्खस्स मासिओ छेदो। अन्ने वीसं सिक्खे, लहुओ छेदितरे मास्गुरू॥ [भा.3525] अन्ने वीसं सिक्खे, मासगुरू तवो असिक्खे सो छेदो । पुणरवि सिक्खे छेदो, गुरुओ असिक्खम्मि चुल्हुगा। [भा.3526] एवं अड्डोक्कंती, नेयव्वं जाव छग्गुरू छेदो। तेन परं मूलेक्वं, दुगंच एक्कक्कयं जाण ॥ चू-एतेसिंदो (ति) ण्हंगाहाणंइमाभावणा-मज्झिमंपव्वावेंतस्स वीसं दिवसे सिक्खावेंतस्स मासलहु तवो, असिक्खावेंतस्स मासलहु छेदो अन्ने वीसं दिवसे सिक्खावेंतस्स मासलहुछेदो, असिक्खावेंतस्स मासगुरू त्वो|अन्ने वीसंदिवसे सिक्खावेंतस्स मासगुरूछेदो असिखावेंतस्स मासगुरू छेदो । अन्ने वीसं दिवसे सिक्खावेंतस्स मासगुरु छेदो, असिक्खावेंतस्स चौलहु त्वो। अन्ने वीसं दिवसे सिक्खावेंतस्सचौलह तवो, असिक्खावेंतस्स चौलहुछेदो । अन्नेवीसं दिवसे सिक्खावेंतस्स चौलहु छेदो, असिक्खादेंतस्स चउगुरु तवो । एवं अष्टोवकंतीए तवछेदो नेयव्वो जाव छग्गुरुछेदो । ततो सिक्खातिक्खेसु mUla'NavaThThapAraMciyA एकेक्कदिनं नेयव्वा । / [भा.3527] अहवा सिक्खासिक्खे, तवछेदा मासियादि जा ल्हुगा। एवंजा छम्मासा, मूलेक्कदुगंतहेक्केकं । / [भा.3528] दो लहुया दो गुरुया, तवछेदा जाव हुंति छ्ग्गुरुगा। तेन परं मूलेकं, दुगंच एक्कक्कयं जान्ने॥ चू- अहवा - मज्झिमे अन्ने वीसं दिवसे सिक्खावेंतस्स मासलहु तवो, असिक्खावेंतस्स मासलहु छेदो॥1॥अन्ने वीसं दिवसे सिक्खावेंतस्स मासलहुछेदो असिक्खावेंतस्स मासगुरु त्वो॥2॥अन्ने वीसं दिवसे सिक्खावेंतस्स मासगुरु तवो, असिक्खावेंतस्स मासगुरु छेदो॥ 3 ॥ अन्ने वीसं दिवसे सिक्खावेंतस्स मासगुरुछेदो, असिक्खावेंतस्स चौलहुतवो ॥4॥अन्ने वीसं दिवसे सिक्खावेंतस्स चौलहु तवो, असिक्खावेंतस्स चौलहु छेदो ॥ 5 ॥ अन्ने वीसं दिवसे सिक्खावेंतस्स चौलहु छेदो, असिक्खावेंतस्स छल्लहु तवो ॥ 6 ॥ अन्ने वीसं दिवसे सिक्खावेंतस्स छल्लहु तवो, असिक्खावेंतस्स छ्ल्ल्हुछेदो॥7॥अन्ने वीसं दिवसे सिक्खावेंतस्स छग्गुरुतवो, असिक्खावेंतस्स छ्ग्गुरुत्वो॥8॥अन्ने वीसं दिवसे सिक्खावेंतस्स छग्गुरुतवो, असिक्खावेंतस्स छग्गुरुछेदो । अन्ने वीसं दिवसे सिक्खावेंतस्स छग्गुरु छेदो, असिक्खावेंतस्स 16/161 Page #245 -------------------------------------------------------------------------- ________________ 242 निशीथ - छेदसूत्रम् -2-11 / 738 एगदिनं मूलं । तओ सिक्खावेंतस्स एगदिणं मूलं, असिक्खावेंतस्स एगदिनं अणवट्टे । ततो सिक्खावेंतो एग दिणं अणवट्टे, असिक्खावेंतो पारंची । ततो सिक्खावेंतो एगदिनं पार्ण्ची। इदानं जन्नो [ भा. 3529 ] सो एगुणवीसजहन्ने, सिक्खावेंतस्स मासिओ छेदो । असिक्ख गुरुओ, eva'DDhokkaMti जा चरिमं ॥ अहवा पढमे छेदो, तद्दिवसं चेव हवति मूलं वा । एमेव होति बितिए, ततिए पुण होइ मूलं तु ॥ [भा. 3530] चू- जहन्नं पव्वावेंतो एगूणवीसं दिवसे सिक्खावेंतस्स मासलहुछेदो, असिक्खावेंतस्स मासगुरुछेदो । अन्ने एगूणवीसं दिवसे सिक्खावेंतस्स मासगुरुछेदो, असिक्खावेंतस्स चुल्हुछेदो। एवं छेदो अड्डोकंतीए नेयव्वो, mUla'NavaTTapAraMciyA एक्केक्कदिनं नेयव्वा । अहवा उक्कोसबालं पव्वावेंतस्स छेदो भवति मूलं वा । एवं बितिए त्ति-मज्झिमे । जहन्ने पुण मूलमेव । चोदकाह - कहं छेदो मूलं वा ? आचार्याह-यदि चरणसंभवो ततः छेदो. चरणाभावे मूलं । जघन्ये पुनः चरणाभाव एव, न मूलं । / तिविधं बालं पव्वावेंतस्स आणादिया, इमे दोसा उड्डाहादीबंभस्स वतस्स फलं, अयगोले चेव होंति छक्काया । [भा. 3531] राईभत्ते चारग, अयसंतराए य पडिबंधो ॥ तं बालं दद्धुं अतिसयवयणेण भांति गिहिणो- "अहो । इमेसिं समनाणं इह भवे चेव बंभवयस्स फलं दीसति" / अहवा - एतेसिं चेव जणिउ त्ति सकाए चउगुरुं, निस्संकिते मूलं । अयगोलो विव अगनिपक्खितो सुधमंतो अगनिपरिणतो जत्तो जत्तो छिप्पइ तत्तो तत्तो डहति । एवं सो बालो अयगोलसमाणो मुक्को जतो हिंडति ततो छक्कायवहाय भवति । सो य राओ भत्तं पानं ओभासति । जति राओ देंति तो रातिभोयणं विराधितं । अहन देंति तो प्रियाव्न्नानिप्फ्न्न्न्न्ण्। भणति य लोगो - इमस्स बालत्तणे चेव बंधनागारो उववण्णो । इमे य समणा चारगपालत्तणं करेंति, जेण एवं बालं णिरुं भति । अयसो य अहो ! निरणुकंपा समणा बला य निरुंभते" / अंतरायं भवति, बालपडिवधेण य ते न विहरंति, जे नितियवासे दोसा ते वा भवंति ॥ किं चान्यत् [भा. 3532] ऊणट्ठे नत्थि चरणं पव्वावेंतो वि भस्सते चरणा । मूलावरोहिणी खलु, नारभति वाणति चेट्टं ॥ चू-ऊणट्टबरिसे बाले चरितं न विज्जति, जो वि य पव्वावेति सो नियमा चरित्ताउ भस्सति । अत्र प्रतिषेधद्वारेण दृष्टान्तः- जहा लाभत्थी वणिओ मूलं जेण तुट्ठति तारिसं पन्नं नो किणाति, जत्थ लाभं पेच्छति तं किणाति । एवं जेण चरित्तातो भस्सति तं न पव्वावेइ, जेन न भस्सति तं पव्वावेति । बालं पव्वावेंतस्स य जम्हा इमं तवोकम्मं भवति तम्हा न पव्वावेति । [भा. 3533] उग्घायमनुग्घायं, नाऊणं छव्विहं तवोकम्मं । तवगुणलक्खणमेयं, जिनचौदसपुव्विए दिक्खा ॥ - लहु उघायं, गुरु अनुग्घायं, एतेहिं दोहिं भेदेहिं छव्विह । - कहं पुण छव्विहं तवोकम्मं भवति ? उच्यते Page #246 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 738, [भा. 3533] [भा.3534] उग्घायमनुग्घातो, मासो चौ छच्च छव्विह तवो उ । एमेव छव्विहो वी, छेघो सेसाण एक्केक्कं चू- मासो उग्घातो अनुग्घातो । एवं चउमासछम्मासादि उग्घाताणुग्घाता । एवं छव्विहं तवोकम्मं । छेदो वि एसो चेव छव्विहो । सेसा मूलादिया एक्केका भवंति । तप आत्मको गुणः, तप एव वा गुणः तपोगुण, तपोगुणस्य लक्षणं तपोलक्षणं । लक्षतेऽनेनेति लक्षणं । मासेनोपलक्षितः मासिकलक्षणः तपः । एवं चतुर्मासषण्मासेष्वपि । एतदेव षडविधं तपोगुणलक्षणं बालप्रब्राजने भवति-न पंचकादिरित्यर्थः । / बितियपदेण बालो पव्वाविज्जति । "जिनचोद्दसपुव्विए दिक्ख' त्ति 243 अस्य व्याख्या [भा. 3535 ] पव्वावेंति जिना खलु चोद्दसपुव्वी य जो य ऐसेसी । एए अव्यवहारी, गच्छगए इच्छिमो नाउं ॥ - जिन चोद्दसपुव्वी अतिसेसी वा पव्वाविंति । शिष्याह अम्हं एते अव्यवहारी, जहा गच्छगतो पव्वावेति तहा मे अक्खह । के वा जिनादीहिं पव्वाविता । अतो भण्णति[भा. 3536 ] सत्याए ऐमुत्तो, मणओ सेजंभवेण पुव्वविदा । पव्वाविओ य वैरो, छम्मासो सीहगिरिणा वि ॥ * चू- "शास्ता" तीर्थकरः, तेन अतिमुत्तकुमारो पव्वावितो । चोद्दसपुव्वविदेण सिजंभवेण अत्तणो पुत्ती भणगो पव्वावितो । अवितहनिमित्त अतिसयट्ठितैन सीहगिरिणा वैरो पव्वावितो । / बालपव्वावणे इमं गच्छवासिकारणं [भा. 3537] उवसंते वि महाकुले, नातीवग्गे वि सण्णि सेज्जतरे । अज्जा कारणजाते, अनुनाता बालपव्वज्जा । / चू- "उवसंते वि महाकुले, नातीवग्गे" एतेसिं दोण्ह वि दाराणं इमं वक्खाणं[भा. 3538] विपुलकुले अत्थि बालो, नातीवग्गे व सेवगादिमते । जनवातरक्खतो सारवेंति आसण्णबालाई । / - चू- किं पि विउलं विच्छिण्णकुलं "3उवसंतं" पवज्जापरिणतं, नवरं तत्थ बालपडिबंधो, "जै अम्हं एतं बालं पव्वावेह तो सव्वे पव्वयामो" / ते वत्तव्वा - "निययसमीवे बालं ठवेह, तुभे पुण पव्वयह" / जति न ठवेंति, नीया वा न इच्छंति तो सह बालेण सव्वे पव्वाविजंति, बहुगुणतरं ति काउं, मा तप्पडिबंधेण सव्वाणि अच्छंतु । अहवा - कस्सति साधुस्स नातिवग्गो सव्वो असिवादिणा मओ, नवरेक्कं बालं जीवति । न य तस्स कोति वावारवाहओ अस्थि । ताहे सो साधू अयसवायरक्खाहेउं तं बालं आसन्नं पुत्तं भातियं पव्वावेत्ता संरक्खति ॥ [ भा. 3539 ] एवं सण्णि तराण वि, अज्जा य व डिडिबंध पडिनीए । कजं करेमि सचिवो, जति मे पव्वावयह बालं । / 1 चू- सम्मदिट्ठिसंतियं बालं अनाहं तं पि एवं चेव सारवेंति । "तरो" त्ति सेज्जातरो, तस्स वि संतियं बालं अनाहं पव्वावेंति । "अज्जा पडिनीएण कामातुरेण वा केन ति बला परिभुत्ता । तस्स य समावुत्तीते डिंडिबंधो जातो गर्भसंभव इत्यर्थः । सा य संजमत्थी न परिचइयव्वा, विहिणा संरक्खियव्वा, जया पसूया तया बालं पव्वावेयव्वं, सत्यकिवत् । "kAraNajAte"tti कुल-गण Page #247 -------------------------------------------------------------------------- ________________ 244 निशीथ-छेदसूत्रम् -2-11/738 संघकज्जे अन्नम्मि वा गच्छादिते कज्जे "सचिवो" मंती, सो भणेजा-"अहं वो तुझं इमं कर्ज करेमि, जैमेइम बालं अलक्खणंमूलनक्खत्तियंवापव्वावेह", ताहे प्व्वावेजा|जाइस्द्द्ग्घ्न्नातो असिवकंतारादिसुविकोतिभणेज्जा-अहंभेपरितप्पामिजैमेइमंबालं पव्वावेह, एवमादिकारणेहिं अनुन्नाता बालपव्वज्जा गच्छवासीणं । / पव्वावियाण य तेसिं इमा वड्वावणविही[भा.3540] भत्ते पाणे धोवण, सारण तह वारणा निउण्ज्ञ्न्ता। चरण-करण-सज्झायं, गाहेयव्वो प्य्त्तेन्न्ण्॥ चू-निद्धं मधुरं रिउक्खमंच से भत्तं देति, पानं पिसे मधुरादि इट्ट दिज्जति, रातो विभत्तपाणं ठवेति, "dhovaNa"tti अब्भंगणुवट्ठणण्हाणं च से फासुएण कीरति, कप्पकरणेण य तेयस्सी भवति, लेवाडाति वा सव्वं से धोवति, पडिलेहणादिपुव्वकहितेसु अत्थेसु पुणो पुणो सारणा कज्जति, असमायारिकरणं करेंतो हरियाई वा छिंदतो खेलंतो वा वारिजति, चरणकरणेसु य निउज्जति, सज्झायं च पयत्तेणं गाहिज्जति ॥ निद्ध-मधुर-भत्तगुणा इमे[भा.3541] निद्धमधुरेहि आउं, पुस्सति देहिंदिपाडवं मेहा। अच्छंति जत्थ णज्जति, सड्ढातिसुपीहगादिया । / चू-चोदकाह-कथमायुषः पुष्टि ? आचार्याह-यथा देवकुरोत्तरासुक्षेत्रस्यस्निग्धगुणत्वादायुषो दीर्घत्वं, सुसमसुसमायां च कालस्य स्निग्घत्वाद्दीर्घत्वमायुषः, तथेहापि स्निग्घमधुराहारत्वात् पुष्टिरायुषो भवति, साचन पुद्गलवद्धेः, किन्तुयुक्तग्रासग्रहणात्, क्रमेण भोग इत्यर्थः । देहस्य च पुष्टिरिन्द्रियाणां च पटुत्वं भवति । मेघा च खीरादिणा भवति । जत्थ य सो बालो नजति अमुगस्स पुतो त्ति तत्थ गामे नगरे देसे रज्जे वा अच्छंति जाव महल्लो जातो । सड्ढाइकुलेसु य अंतरपाणगपीहगादी सव्वं से अहाकडं भवति । इत्थी वि बाली एवं चेव्॥ "bAle"tti दारं गयं । इदानि "vuDe"tti तस्सिमे भेदा[भा.3542] तिविहो य होइ वुड्डो, उक्कोसो मज्झिमो जहन्नो य] एएसिंपत्तेयं, परूवणा होति तिण्हं पि॥ घू-किं परिमाणसेसे आउए वुड्डो भवति? अतो भण्णति[भा.3543] दस आउविवागदसा, अट्ठमवरिसाइ दिक्ख्प्द्ध्माए। सेसासु छसु वि दिक्खा, पब्भाराईसुसा न भ्वे॥ चू-जं जम्मि काले आउयं उक्कोसं दसधा विभत्तं दस आउविवागदसा भवंति । प्रतिसमयभोगत्वेन आयातीत्यायुः, विपचनविपाकः,आयुषोपरिहाणीत्यर्थः |अनुभागेन् युक्तो विभागो दशा उच्यते, ततो य दस दसाओ दसरिसपमाणातो वरिससयाउसो भवंति - बाला किड्डा मंदा बला य पन्ना हायणी पवंचा पब्भारा मुम्मुही सायणी y। एयाती जहानामानुभावा य परूवेयव्वा । पढमदसाए अट्ठवरिसोवरिं नवमदसमेसुं दिक्खा,आदेसेण वा गब्भट्ठमस्स दिक्खा जम्मणओ अट्ठमवरिसे । कीड्डादि एवं च पवंचासु छसु वि दिक्खा अनुन्नाता, पब्भारादियासु तिसु वुड्डो त्ति काउंनाणुन्नाता दिक्खा ॥झ्न्न्म्ज्झिमुक्कोसे वुड्डपरूवणत्थं इमं[भा.3544] अट्ठमि दस उक्कोसो, मज्झो नवमीइ जहन्न द्स्मीए। जंतुवरिं तं हे?, भयणा व बलं समासज्ज ॥ Page #248 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-738, [भा. 3544] 245 चू-अहमिदसाए जहन्ना वुड्ढभावो अल्प इत्यर्थः, नवमीएमझो, दसमीए उक्कोसो वुट्टभावो, पुनर्बालभवनादित्यर्थः । अहवा-जं उवरितं हेकायव्वं । अट्ठमदसाए उक्कोसो, चेष्टाबुद्धयादि बहगुणत्वात् । नवमीए मज्झो मध्यमगुणत्वात् । दसमीए जहन्नो अल्पगुणत्वात् । अहवा - बलं समासज्ज भयणा कायव्वा । सा इमा- अट्ठमदसातो जो जहन्नबलो भिक्खवियारपडिलेहणादिसु असत्तो सो जहन्नो, मज्झबलो मज्झिमो, उक्कोसबलो उक्कोसो । एवं नवम-दसमीसु वि दसासु वत्तव्व ॥ [भा.3545] बाला मंदा किड्डा, पबला पण्णा य हाय्न्नी। पवंचा पब्भारा या, मुम्मुही सायणी तहा । / [भा.3546] केसिं चि एवं वाती, वुट्टो उक्कोसगो उजा स्य्री। अट्ठमदसा वि मज्झो, नवमीदसमीसुतुजहन्नो । / चू-एवंब्रुवते, तेषामयमभिप्रायः-षष्टिवर्षादूर्ध्वप्रबलेद्रियहानीरित्यर्थः ॥अस्मायारीक्र्न्ने पुचि निसिद्धो, पुणो असमायारिं करेंतो गुरुणा अनेण वा दिढे ताहे इमं करेति[भा.3547] उक्कोसो दलूणं, मज्झिमओ ठाति वारितो sNto। jo पुण जहन्नवुड्डो, हत्थे गहितो न्व्रित्थाति॥ [भा.3548] जह भणितो तह उहितो, पढमो बितिएण फेडितं ठाणं । ततितो न ठाति ठाणे, एस विही होति तिण्हं पि॥ चू-पूर्ववत् व्याख्येया |वुत्तुण् पव्वावेंतस्स इमं पच्छित्तविहाणं[भा.3549] एगूणतीस वीसा, एगुणवीसा य तिविह्वुद्द्द्द्म्मि। पढमे तवो बितिए मीसो छेदो मूलं च ततियम्मि । / चू-दसमदसाठियंपव्वावेंतस्स एगूणतीस, नवमदसहित वीसा, अट्ठमदसद्वितै एगून्न्वीसा। एयं जहा बाले तहा सव्वं अविसेसेण नेयव्वं । / वुड्डपव्वावणे इमे दोसा[भा.3550] आवासग छक्काया, कुसत्थ सोए य भिक्खपलिमंथो । थंडिल्लापडिलेहा, अपमञ्जण पाढकरणजढो । चू-वुडत्तणेणआवस्सगकरणंन सक्केति गाहेतुं, लोगकुस्सुइभावितोपुढवादिकाए नसद्दहति, न तरति वा ते परिहरितुं, कुसत्थभावितो वा तं भावणं न मुंचति, इमम्मिय जिनप्पणीए भावं न गेण्हति, अतिसोयवाएणंपुढविं गेण्हति, बहुणा यदवेणआयमति, चउत्थरसादिणा वादवेनायमित्तुं नेच्छति, भिक्खं न हिंडति, हिंडंतो वा एसणं न सोहेति, हिंडणे वि अदक्खो, बितियस्सावि पलिमंथो थंडिलसामायारी न सद्दहति, थंडिलं वा न पडिलेहेति, न पमज्जति, पाढे दुम्मेहो मंदबुद्धित्तणओ य गहणजड्डो, करणकिरियासु य क्र्न्न्ज्द्द्द्दो॥ [भा.3551] थंडिल्लं न विपासति, दुब्बलगहणी य गंतुं न चएति । अन्नस्स वि वक्खेवो, चोदने इहरा विराध्न्ता॥ चू-चक्खुविगलत्तणओ "इमं थंडिलं nava"tti न पासति, दुब्बलग्गहणी वा धंडिलं गंतुंन चएति,अंतराचेव अथंडिलेवोसिरति, पडिलेहणादिसुकिरियासुपाढे याभिक्खणंविनासेंतस्स चोदणा, अन्नस्स वि वक्खेवो । "ihara"tti अचोदने संजमविराहणता भवति ॥ किं चान्यत् Page #249 -------------------------------------------------------------------------- ________________ 246 निशीथ-छेदसूत्रम् -2- 11/738 [भा.3552] उठेंत निवेसंते, चंकम्मेंते अवाउद्दिय्दोसा। पडिलेह-भिक्खगहणे, पातवहो उवहिवीसरणं ॥ चू- वुड्डत्तणओ चोलपटुं न धरेति सम्मं, तो उडेतनिवेसंतो चंकमंतो य अवाउडो, ततो ह्स्तिलोऔद्द्द्दाहोय्। उवगरणाइ पडिलेहंन करेइनसद्दहतिवा, दोसेहिं वा करेति, जडत्तणओ भिक्खग्गहणे पादं भजति । जत्थ वीसमति तत्थ उवहिं वीसारेति छड्डेति वा पंथे व्च्च्ण्तो॥ किं चान्यत् - वुड्डो चरणकरणं सज्झायं गाहिज्जतो य चेतिजंतो भणति[भा.3553] loyassa'nuggahakarA, चिरपोराण त्ति वनिमो अम्हे । चरण-करण-सज्झाए, दुक्खं वुड्डो ठवेउंजे । / चू- लोगपवादो - "वरिससयाउणा दिटेण पावं खरति" त्ति एवं वयं लोगानुग्गहकारी, अम्हे यचिरजीवित्ताजे परस्स पावंखवेमोतोअप्पणोनखवेस्सामो? दीहाउत्तणओ, चिरायुस्सेव विसेसणं, पुराणकालसमाण त्ति, पोराणगा इह गच्छे, अम्हे पुराणतरा अज्जा इत्यर्थः । अधवापोराण त्तिजस्स पपोत्तादिभावो अस्थि सपोराणो, सोय वुड्डो भवति, तुब्भे सव्वे पपोत्तसमाणा, किं सिक्खावेह ? किं वा जाणह? एवं वुडो चरण-करण-सज्झाए दुक्ख ठवेजति । अहवा - स वुड्डो ओमरातिणिओ भोयणमंडलीए अंते निवेसिज्जंतो भणति - "अम्हे लोगस्स अनुग्गहकरा चिरपोराणा य, तं अम्हेहिं अनिविटेहिं को अन्नो आदीते-nivesiumicchati"tti // [भा.3554] उग्घायमनुग्घायं, नाऊणंछव्विहं त्वोक्म्म्। तवगुणलक्खणमेयं, जिनचोद्दसपुब्बिए दिक्खा ॥ [भा.3555] पव्वाति जिना खलु, चौदसपुब्बी यजे य ऐसेसी । एए अव्ववहारी, गच्छगए इच्छिमो नाउं । / [भा.3556] सत्थाए पुवपिता, चोद्दसपुवीण जंबुनाम पिता। तं मज्झेणं जनओ, दिक्खिओ rakkhiya'jjehaM / / चू-शास्ता तीर्थकरः, पुव्वपिता माहंणकुण्डग्गामे सोमिलो(?) बंभणो । जंबु नामेण पिता पव्वावितो उसभद्दत्तो । तं मज्झेणं त्ति नवपुब्विणा रक्खिय 'ज्जेण पिता पव्वावितो सोमदेवो नाम ॥ चोदको भणति - एते अव्ववहारी, जहा गच्छवासी पव्वाति तहा भणह । आचार्याह[भा.3557] उवसंते वि महाकुले, नातीवग्गे य स्न्निसेज्जासु। अज्जा कारणजाते, अनुनाया वुड्डपव्वजा । / चू- जहा बाले तहेव व्याख्या : नवरं - इमो विसेसो - खेत्ताओ खेत्तं अजाणं नत्थि, वुड्डो हतसंको "saMkAmissati"tti अतो प्व्वावेति॥ एवमादिकारणेहिं पव्वावियस्स जयणाते इमं कायव्वं[भा.3558] भत्ते पाने सयणासणे य उवही taheva vNdnne। चरण-करण-सज्झायं, अनुयट्टमाण य गाहणया । / चू-भत्तपाणगं से समाहिकारगं दिज्जति, सयणीयं से समभूमीए मौयसंथारगे, वासो वि से उच्चो कजति, आसनं पि, से पादपुंछणं दिज्जति, पीढगंवा तं पिसे उच्चं उवहिं जत्तियंतरति वोढुं जत्तिएण वा सीतं न भवति तत्तियं दिज्जति, उक्कोसो वाहिज्जति, अद्धाणे वा से उवहिं वुन्झति, Page #250 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं- 738, [भा. 3558 ] वैसुट्ठणं काउमसमत्थो त्ति वंदनं न दवाविज्जति, सागारिएण वा (न] दवाविञ्जति, चरणकरण-सज्झायं पयत्तेण गाहिज्जति, "अनुयट्टमाणेहिं" कुसत्थ सोयमादिएसु अवग्गहेसु सणियं अनुयट्ठमाणेहिं समयं गाहिज्जति । / अववादेण बालवुड्ढपव्वावणविही, कारणं च भणइ[भा.3559] उवर्जुजिउं निमित्ते, दुण्हं पि तु कारणे दुवग्गाणं । होहिंति जुगप्पवरा, दोह वि अट्ठ दुवग्गाणं ॥ / [भा. 3560] ओहिमणा उवौज्जिय, परोक्खनाणी निमित्त घेत्तूणं । जति पारगा तो दिक्खा, जुगप्पहाणा व होहिंति ॥ चू- ओहिमाइपच्चक्खनाणी नाणे उवौज्जति, परोक्खनाणी निमित्तविसएण उवौज्जति । किमत्थं उवौज्जति ? अतो भन्नति - बालवुड्डाण दोण्ह पि य कारणा, "किं नित्थारगा नव ? इ जति पारगा जुगप्पहाणा वा तो दिक्खा । ते य बालवुड्ढा "दुवग्गाणं" भवंति - इत्थीपुरिसवग्गाणं ति, तदर्थमुपयुज्जंतीत्यर्थः । इमं कारणं ते बालवुड्डा जुगप्पवरा होंति त्ति, तेन तेसिं दिक्खा कति । अहवा - दुहट्ट सुत्तत्थाणं, कालियस्स पुव्वगयस्स वा । अहवा- समणसमणीवग्गाणं दोण्ह वि आधारा भविस्संतीति । जेण तेसिं दिक्खा दिज्जति । वुड्डेण त्ति गतं । इदानिं "नपुंसगे "त्ति दारं । तस्सिमे सोलस भेदा [भा. 3561] पंड वातिए कीवे, कुंभी इस्सालुए त्तिय । सौणी तक्कम्मसेवी य, पक्खियापक्खिते ति य ॥ सोधिए य आसित्ते, वद्धिए चिप्पिते ति य । मंतोसही उवहते, इसिसत्ते देवसत्ते य ॥ [भा. 3562] चू- चिट्ठउता, एतेसिं सरूवं कहिज्जति । केनं पव्वावेयव्वा न वा ? अओ भन्नति[भा. 3563] पव्वावण गीयत्थे, गीयत्थे अपुच्छिऊण चउगुरुगा । तम्हा गीयत्थस्सा, कप्पति पव्वावणा पुच्छा । / चू- गीतो पव्वावेति नो अगीतो । जति अगीतो पव्वावेति तो चउगुरुयं । गीतो वि जति अपुच्छिउं पव्वावेति तस्स वि चउगुरुगं । तम्हा गीयत्थस्स पुच्छा, सुद्धे कप्पति पव्वावणा । इमा पढमपुच्छा कोसि तुमं ? को वा ते निव्वेदो जेण पव्वयसि । / एवं पुच्छिते [ भा. 3564] सयमेव कोइ साहति, मेत्तेहि व पुच्छितो उवाएणं । अहवा विलक्खणेहिं, इमेहि नाउं परिहरेज्जा । / चू- सरिसे मणुस्सते मम एरिसो वेदोदयो त्ति सयमेव साधति । अहवा - मेत्तेहिं से कहियं निव्वेदकारणं - एस ततिओ त्ति । पव्वावगेण वा उवायपुव्वं पुच्छितो कहेति ततिओ त्ति । अहवा - पंडगलक्खणेहिं नातुं न पव्वावेति ॥ सा य पुच्छा इमेरिसे कज्जति [भा. 3565 ] नजंतमनज्जूंते, निव्वेयमसड्ढपढमता पुच्छे । अन्नातो पुण भण्णति, पंडाइ न कप्पए अम्हं ॥ चू- अस्सावगे नज्जूंते अनज्जंतेवा पढमं निव्वेदो पुच्छिज्जति । जो पुण अन्नातो स सामण्णेण भणति - "पंडाई न कप्पति अम्हं पव्वावेउं " ॥ सो य जदि पंडगो तो एवं चिंतेति [भा.3566 ] नातो मि त्ति पनासति, निव्वेयं पुच्छिता व से मित्ता । सार्हेति एस पंडो, सयं च पंडो त्ति निव्वेयं ॥ 247 Page #251 -------------------------------------------------------------------------- ________________ 248 निशीथ-छेदसूत्रम् -2-11/738 चू-अहमेतेहिं नातोत्ति पनासति, सेसं गतार्थम् ॥पुव्व्मुल्लिण्गिता पंडगलक्खणा ते य इमे[भा.3567] महिलासहावो सरवनभेओ, मेढं महंतं मौया उ वान्नी। ससद्दगंमुत्तमफेणगंच, एताणि छप्पंडगलक्खणाणि ॥ चू-पंडगो महिलासभावो भवति । पुंसस्वराद् भिन्नो भवति स्त्रस्वरः । अहवा- न पुंसस्वरः नापिस्त्रीस्वरः, मध्य इत्यर्थः । वर्णग्रहणात्गंधरसस्पर्शागृह्यन्ते,याशास्त्रीपुंसयोस्तयोर्विमध्याः तस्य भवंति । मेढं अंगादानं, तच्च तस्य महंतं भवति । वाणीयमौया भवै । ससद्दगं मुत्तं मुत्तेति स्त्रीवत्, अफेनगं च मूत्रयतः फेन न भवतीत्यर्थः । एयाणि छ पंडगलक्खणाणि ॥ "mahilAsahAvo"tti अस्य व्याख्या[भा.3568] गती भवे पञ्चवलोइयं च, मिदुत्तया सीयलगत्तया y। धुवं भवेदोक्खरनामधेओ, संकारपञ्चंतरिओ द्ध्कारो॥ चू-गती सेमंदापदाकुला सशंकाय, पासपिट्ठतोपच्चवलोइयं करेंतो गच्छति, तस्सशरीरत्वचा मृदुर्भवति, गातं च shiitphrisNbhvti|जो एरिसो सो घुवंदुअक्खरनामो भ्व्ति। तेय अक्खरा संकारो, संकारप्रत्यन्तरे अनंतर इत्यर्थः, ढकारो भवति ॥ [भा.3569] गति-भास-अंग-कडि-पहि-वाहु-भमुहा य kes'lNkaare। पच्छन्न-मज्जणं पिय, पच्छन्नतरंच नीहारो॥ चू-किं चान्यत्- भासते हत्यपल्लवेहि दाहिणकोप्परं वामकरतले काउं दाहिकरतले वदनं न्सितुण्भास्तिस्त्रीव्त्। अंगचसे समाउकं, अभिक्खंच कडिथंभयंकरेति, मद्दावेइयाभिक्खणं पिंडं, इत्थी व जहा अभिलसितपरिसं दर्दु पट्टि परामुसति, बाहुविक्खेवंतो बोल्लेत्ति, वत्थाभावे बाहाहिं उरंपाउणति, भासंतोय सविब्भमभमुहाजुयलं उक्खिवति, चसद्दातोपरिहरणं पाउरणं वाजहा इत्थी तहा परिहेति, इत्थीजहा केसे तहा आमोडेति, जुवतिअलंकारंव से पियं अलंकरेति, पहायति य पच्छन्ने, पच्छन्नतरे उच्चारपासवणं करेति । / किं चान्यत्[भा.3570] पुरिसेसु भीरु महिलासु संकरो पमयकम्मकरणो y॥ तिविहम्मि विवेयम्मी, तिगभंगो होइ नाय्व्वो॥ घू- संकि सभओ य पुरिसमज्झे विचिट्ठति, इत्थीण मज्झे निस्संको निब्भओ चिट्ठति स्त्रीपर्षत्समागमेइत्यर्थः । पमदाकम्मं करेति, पियंच से तंच कंडण-दलनुप्फण-पयण-परिवेसणवत्थायंचण-सोय (?] द्गाह्र्न्न्प्म्ज्ञ्नादी। एमादिबाहिरलक्खणं अंतो से नपुंसगवेदो lkkhnnN। so पुणणपुसंवेदो तिविहे भेदे भ्व्ति|ख्ण्? जओ भन्नति - "तिविहम्मिवि" पच्छंद्धं । कहं पुण तिविहे वि वेदे एक्कक्के तिगभंगो भवति ? उच्यते - पुरिसो पुरिसवेदं वेदेति, पुरिसो इस्थिवेदं वेदेति, पुरिसो नपुंसगवेदं वेदेति । एवं इत्थीनपुंसगा वि भाणियव्वा ॥ इमं वेयाणं सलक्खणं[भा.3571] उस्सग्गलक्खणं खलु, फुफुगमादि सरिसं तु वेदाणं । अववाततो तु भइओ, एक्केक्को दोसु ठाणेसु ॥ चू-अभिप्रेतवस्तुस्वरूपं निर्वाच्यं, कारणनिरपक्षमुत्सर्ग, तिसुवि वेदेसु । इमं उत्स्र्ग्ल्क्स्स्न्न्। बाहिं अनुवलक्खो अंतो अनुसमयडाहो अनुवसंतो वि घट्टिजमाणदिप्पंतो फुफुअग्गिसमाणो इत्थिवेदो । पवण-विकोवित-पत्तिधणंत रजलिय-तिव्वपलाल-दवग्गिसमाणो वत्तलक्खणा Page #252 -------------------------------------------------------------------------- ________________ उद्देश : 11, मूलं - 738, (भा. 3571] पुरिसवेदो । तण-कट्ठ- महासंचय- विविधिंधण- घोर-जलियमणुवसंतोऽतत्तलक्खणो महानगरडाहसमाणो नपुंसगवेदो । अववादं पुण पप्प एक्केक्को वेदो दोसु दोसु ठाणेसु भइयव्वो पूर्ववत् ॥ एस लक्खणपंडगो गत्याद्यवलोयणेण भवति । अधवा इमं पंडगलक्खणं [ भा. 3572] दुविहो य पंडतो खलु, दूसिय उवघाय-पंडओ चेव । उवघाए वि य दुविहो, वेदे य तहेव उवगरणे ॥ - नपुंसगो दुविधो दूसिओ उवघायपंडगो य । दूसिओ दुविधो ऊसित्तो आसित्तो य । उवघयपंडगो वि दुविहो - वेदे उवकरणोवघाते य ॥ [भा. 3573] दूसियवेदो दूसी, दोसु वि वेदेसु सज्जए दूसी । दो सेवति वा वेदे, श्रीपुंसु व दूसते दूसी ॥ चू- दूसितो वेदो जस्स स दूसी भण्णति, दोसु वा थी- पुरिसवेदेसु रज्जति जो सो वा दूसी, दो वा थी- पुरिसवे सेवति जो सो दूसी, जो थी - पुरिसवेदो दो वि दूसति सो वा दूसी ॥ आसित्तो ऊसित्तो, दुविहो दूसी य होइ नायव्वो । ऊसित्तो अणवच्चो, सावच्चो होति आसित्तो ॥ [भा. 3574 ] - "दूसि "त्ति अस्य व्याख्या 249 चू- पुव्वद्धं गतार्थं । नो जस्स अवचं उप्पज्जति निब्भीओ सो उस्सित्तो, जस्स पुण अवच्चं उप्पज्जति सीओ सो आसित्तो ॥ "वेदोवघातपंडओ" इमो [भा. 3575 ] ह मो तु कुमारी, इंदमहे नगरबालिग निमित्तं । मुच्छिय गढिओ उमओ, वेद वि य उवहतो तस्स ॥ चू- हेमपुरिसे नगरे हेमकूडो राया । हेमसंभवा भारिया । तस्स पुत्तो वरतवियहेमसन्निभो हेमो नाम कुमारो । सो य पत्तजोव्वणो अन्नया इंदमहे इंदट्ठणं गतो । पेच्छइ य तत्थ नगरकुलबालियाणं रूववतीणं pNcste। बलिपुप्फधूवकडच्छुयहत्था इंदाभिमुहीओ दठ्ठे सेवगपुरिसे पुच्छति - "किमेयाओ आगयातो, किं वा अभिलसंति ?" भणिया य तेन सेवगपुरिसा "अहमेतेसिं इंदे वरो दत्तो, देह एयाओ अंतेउरम्मि" / तेहिं ताओ घेत्तुं सव्वातो अंतेउरे छूढा । ताहे नागरजनो रायाणं उट्टितो- "moeha"tti । तओरन्ना भणियं "किं मज्ज पुत्तोन रोयति तुमंजामाउओ?" ततो नागरा तुण्हिक्का ठिता । एयं रन्नो सम्मतं ति अविपण्णं गता नागरा । कुमारेण य ता सव्वा परिणीता । सो य तासु अतीव पसत्तो । पसत्तयस्स तस्स सर्व्ववीर्यनीगालो जातो, ततो तस्स वेदोवघातो जातो, मओ य । अन्ने भणंति- ताहिं चेव अप्पडिसेवगो त्ति रूसियाहिं मारितो ॥ वेदोवघायत्ति गतं । इदानिं " उवकरणोवहतो" भण्णति [भा. 3576] उवहत उवकरणम्मि, सेज्जायर सेज्जायर भूणिया निमित्तेणं । तो कविलगस्स वेदो, ततिओ जातो दुरहियासो । / चू- सुट्ठिया आयरिया । तेसिं सीसो कविलो नाम खुड्डगो । सो सेज्जातरभूणियाते सह खेडुं करेति । तस्स तत्थेव अज्झोववादो जातो । अन्नया सा सेज्जातरभूणिया एगागिणी नातिदूरं गावीण दोहणवाडगं गता । सा ततो दुद्ध-दधि-धेत्तूण गच्छंति । कविलो य तं चेव भिक्खायरियं गच्छति । तेनंतरा असागारिए अनिच्छमाणी बला भारिया उप्पाइता । तीए कप्पट्ठियाते अदूरे पिता छित्ते किसिं करेइ । तीए तस्स कहियं । तेन सा दिट्ठ जोणिब्भएइ रुहिरोक्खित्तो महियलोलिया * Page #253 -------------------------------------------------------------------------- ________________ 250 निशीथ - छेदसूत्रम् -2-11 / 738 य । सोय कुहाडहत्थगतो रुट्ठे । कविलो य तेन कालेण भिक्खं अडितुं पडिनियत्तो । तेन य दिट्टे, मूलतो से सागारिय सह जलधरेहि छिन्नं निक्कत्तिय । सो य आयरियसमीवं na gato, unnikkhNto| tassa ya उवकरणोवघाएण ततिओ वेदो उदिन्नो । सो य जुण्णाकोट्ठनीयाए संगहिओ । तत्थ से इत्थीवेदो उदिन्नो । एस उवकरणोवघतपंडगो भणितो । / एस वेदोवकरणघातो बहुकम्मोदएणं जायति । जतो भण्णति[ भा. 3577] पुव्वं दुच्चरियाणं, कम्माणं असुभफलविवागेणं । तो उवहम्मति वेदो, जीवाणं मंदपुण्नाणं ॥ चू- कंठा । सो य नपुंसगवेदोदया पोसासएसु पडिसेवोग भवति, न वेदोदयं तरति निरुंभिउं ॥ एत्थ दिट्ठतो गोणो [भा. 3578 ] जह पढमपाउसम्मी, गोणो वातो उ हरितगतणस्स । अनुमज्जति कोट्टिबं, वावन्नं दुब्भिगंधीयं ॥ चू- इमो उवसंहारो [भा. 3579] एवं तु केइ पुरिसा, भोत्तूणं भोयणं पतिविसट्टं । ताव न भवंति तुट्ठ, जाव न पडिसेविया पोसे । / [भा. 3580 ] लक्खणदूसिं उवघायपंडगं तिविहमेव जो दिक्खे। पच्छित्तं तिसु वि मूलं, इमे य अन्ने भवे दोसा ॥ चू- वेदुक्कडया एते जाव न पडिसेवति पुरिससागारियं आयभावं वा ताव धितिं न लभति । लक्खणवेदसिं उवघातपंडगं च जो एवं तिविधं पव्वावेति तस्स मूलं पंच्छित्तं, आणाइया य दोसा ॥ इमा संजमविराधना [ भा. 3581] गहणं च संजयस्स, आयरियाणं च खिप्पमालोए । बहिया व निग्गयस्सा, चरित्तसंभेदणिं च कहा ॥ चू- अघ पव्वावितो एवं नाउं " गहणं च " गाधा। पडिसेवणाभिप्पातेन संजतो तेन गहितो, तेन य संजतेन आयरियाणं खिप्पमालोएयव्वं । जति नालोएति तो चउगुरुं । अहवा - अंतो विरहं अलभमाणो बाहिं वियारादियगयाणं चरित्तसंभेदणिं कहं कहेज्जा । / [भा. 3582] छंदिय-गहिय-गुरूणं, जो न कहेति कहियम्मि च उवेहं । परपक्ख सपक्खे वा, जं काहिति सो तमावजे ॥ चू-तेन नपुंसगेण जो संजयो "छंदिउ "त्ति - निमंतितो "मं पडिसेवाहि त्ति, अहंवा पडिसेवामि" त्ति । जोय गहितो एते जति गुरूणं न कहेंति कहिते वा यदि गुरव उवेहं करेंति तो सव्वेसिं चउगुरुगा । जं वा सो नपुंसगो परपक्खे सपक्खे वा उड्डाहं करेज्जा पडिसेवणं करेतो, तं सो अकतो उवेहंतो य पायच्छित्तं पावति ॥ "carittasaMbhedaNi"tti अस्य व्याख्या । [ भा. 3583 ] इत्थिकहाओ कहेति, तासि अवन्नं पुमो पगासेति । समला सावि दुगंधा, खेदो य न एतरे ताणि ॥ चू- इत्थिकहातो कहेति - तासु वा जं सुहं, जहा य परिभुजंति, पुणो । तासि अवन्नं भासति - तासिं जोती समला सावी दुग्गंधा य, तासु य परिभुंजमाणीसु पुरिसस्स खेदो जायति । अम्हं पुण Page #254 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-738, [भा. 3583] 251 आसए मलादिदोसा खेदो य न भवति, तो वरं अम्हेहिं सह अणायारो कतो । / पंडगस्स इमे भावा, सो इमेहिं वा भावेहिं पंडगो लक्खियव्वो [ भा. 3584 ] सागारियं निरक्खति, तं च मलेऊण जिंघते हत्थं । पुच्छति सेविमसेवी, अति सुहं अहं वि य दुहावि ॥ चू- अंगादानं सागारियं, तं अप्पणो परस्स व निरिक्खति, तं च सागारियं अप्पणो परस्स वा हत्थेहिं मलिउण तं हत्थं जिंघति, भुत्तभोगं साधुं रहे पुच्छति नपुंसगो किं पडिसेवियपुव्वो न वा? तम्मि पडिसेविआते अतीव सुहं भवति । ततो साधुभावं नाउं भणाति - अहं वि य से दुविहा वि आसए पोसए थ । तत्थ केइ पडिसेविज्जा ? ते य पडिगमणादी करेज्ज । तत्थायरिओ एग-दुगतिसु mUla'NavaTThapAraMciyA पावति ॥ अहवा [ भा. 3585 ] सो समणसुविहितेहिं, पवियारं कत्थ ती अलभमाणो । तो सेवितुमाढत्तो, गिहमो य परप्पवादी य ॥ चू- सो पंडगो समणेसू सज्झायझाणनिरतेसु मेहुणपवियारं अलभंतो ताहे गिहिणो परतित्थिए य आदिसद्दातो भड-नट्ट-चट्ट-मेंठ-आरामिय-सोल्ल-घोड- गोवाल- चक्किय-जंति - खरगे सेवेज्ज वेदोदएण । / तत्थिमे दोसा [ भा. 3586 ] अयसो य अकित्तीया, तम्मूलागं तहिं पवयणस्स । सिं पि होति संका, सव्वे एयारिसा मण्णे ॥ चू- वायाघाओ अयसो । अवण्णवायभासणं अकित्ती । जिनपवयणस्स तम्मूला तन्निमित्ता तद्धेतुका अयसाकित्तीतो हवेज्जा, जे य तं पडिसेवंति तेसिं संका भवति - सव्वे इम समणा एरिसा - संकया मन्यते इत्यर्थः । अंधवा - तेसिं पंडगाणं संका भवति जहा अम्हे ततिया तहा इमे समणा - सव्वे एरिसा मणेण मन्नते ॥ "अयसमाकित्तीणं" इमं वक्खाणंएरिससेवी एयारिसा व एतारिसो चरति सद्दो । सो एसो न वि अन्नो, असंखडं घोडमादीहिं ॥ [भा. 3587 ] चू- बहुजनसमुदए लोगो एवंवादी भवति एते समणा एरिससेवी, सयं वा एरिसा - "नपुंसग" त्ति वृत्तं भवति । एरिसो अयसकित्तीस दो लोगो " चरति" प्रकाशतीत्यर्थः । साधवो वा भिक्खावियारादिनिग्गते चहुं तरुणा जुवाणगा भणंति - are are bhadde gomiya ! so eso सिरिमंदिरकारओ । अन्ना भणइ - न वि एसो, अन्नो सो । अहवा - ते तरुणा जुवाणा भणज - एह समणा तुब्मे वि तारिसं करेह । एवं भणितो को वि असहुणो असंखडं घोडमादीहिं सह करेज्जा । तम्मिय निच्छूढेको ति संजतो संसत्तो चिताए दड्डुमिच्छति उन्निक्खमति मरति वा । एत्थ आयरियस्स पव्वावेंतस्स पच्छित्तं वत्तव्वं । एवमादिदोसपरिहरणत्थं पंडगो न दिक्खेयव्वो ॥ "पंडग "त्ति गतं । इदानिं "कीवो" [भा. 3588 ] कीवस्स गोण्णनाणं, कम्मुदएणं तु जायए ततिओ । तम्मि वि सो चेव गमो, पच्छित्तुस्सग्गाववाते ॥ चू-क्लिद्यते इति क्लीवः । गुणनिष्फण्णं गोण्णं । मेहुणाभिप्पाए अंगादानं विगारं भयति, वयं थिबुहिंय गलति, स महामोहकम्मोदएण भवति । एवं गलमाणे जतिं निरोधेति तो निरुद्धवत्थी Page #255 -------------------------------------------------------------------------- ________________ 252 निशीथ - छेदसूत्रम् -2-11 / 738 कालंतरेण ततिओ भवति । जे पंडगे दोसा पच्छित्तं च एत्थ वि उस्सग्गेण ते चेव । अववाए पव्वावेयव्वा । / " इदानिं वातिओ" [भा. 3589] उदएण वातिगस्स, सविकारं ताव जा असंपत्ती । taJcanniya'saMvuDie, दिट्ठतो होत' लब्धंते ॥ सू- वाइतो नाम जाहे सो मोहकम्मोदएणं सागारियं कसाइयं भवति ताहे सो न सक्केति धरेतुं, न य सभावत्थं ताव भवति जाव न कयं जं न कायव्वं । एत्थ तच्चन्निएण दिट्टंतो- एगत्थ जलतरणणावारूढो तच्चन्नितो । तत्थ tassa'ggato आसन्ना अहाभावेण अगारी असंवुडा निविट्ठ । तस्स य तच्चत्रियस्स तं दद्धुं थद्धं सागारियं, तेन वेउक्कडयाए असहमाणेण जनपुरतो पडिग्गहिता अगारी । तच पुरिसा हंतुमारद्धा । तहावि तेन न मुक्का । जाहे से वीय निसग्गो जातो ताहे मुक्का ॥ [ भा. 3590 ] सागारियनिस्साए, अलंभतो वातिओ अनायारं । कालंतरेण सो वि हु, नपुंसगत्ताए परिणमति ॥ चू- सागारियत्ति अंगादानं, तं मोहुक्कडयाए पुणो पुणो थब्भति, वाउदोसेण य तं थद्धं अच्छति, तस्स निस्साए तन्निमित्तं सो वातिओ अनायार सेवेइ, कालंतरे नपुंसगभावं परिणमति । तत्थ दोसो जहा पंडगो । / इदानिं "कुंभी" [ भा. 3591] दुविहो य होइ कुंभी, जातीकुंभी य वेदकुंभी य । जाईकुंभी भइतो, पडिसिद्धो वेदकुंभीओ ॥ चू- जस्स वसणा सुज्झति सो कुंभी । सो दुविहो - वायदोसेण जस्स सागारियं वसणं वा सुज्झति सो जाइकुंभी रोगीत्यर्थः । जस्स पुण मोहुक्कडयाए सागारियं वसणा वा आसेवतो सुज्झति स वेदकुंभी । जाइकुंभी पव्वावणे भतितो । का भयणा ? जति से अति महल्ला वसणा तो न पव्वाविज्जति । अह ईसिसूणा तो पव्वाविजति । एस भयणा । वेदकुंभी अचंतं पडिसिद्धो पव्वावणे ॥ किं कारणं ? अतो भण्णति [भा. 3592] वत्थिणिरोहे अभिवमाणे सागारिए भवे कुंभी । सो वि य निरुद्धवत्थी, नपुंसगत्ताए परिणमति ॥ चू- अपडिसेवगत्तणं वत्थिनिरोहो, तेन से वसणा वहुति, ते वद्धिता अतिप्पमाणा सागारिया से भवंति, अन्नं च से निरुद्धो कालंतरेण नपुंसगभावं परिणमति । एत्थ दोसो पायच्छित्तं च पूर्ववत् ॥ इदानिं "ईसालुगो" त्ति [भा. 3593] इस्सालुए वि वेदुक्कडयाए बंभव्वयं धरेमाणो । सोविय निरुद्धवत्थी नपुंसगत्ताए परिणमति ॥ चू-यस्येर्ष्या उत्पद्यते अभिलाषेत्यर्थः, सो ईसालू भण्णइ । पडिसेविजंतं दट्टु ईसा उप्पण्णा स वेदुक्कडो इत्थि अलभंतो बंभव्यं च धरेमाणो सो वि कालंतरेण निरुद्धो नपुंसगो भवति । दोसा पच्छित्तं पूर्ववत् । / इदानिं "सौणी" [भा.3594] सौणी उक्कडवेदो, अभिक्खपडिसेवनाणुपगईओ । सोविय निरुद्धवत्थी, नपुंसगत्ताए परिणमति ॥ Page #256 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 738, [ भा. 3594] 253 चू- उक्कडवेदत्तणतो अभिक्खपडिसेवणाए पसत्तो घरचिडओ इव सौणी भवति । दोसा पच्छित्तं च पूर्ववत् ॥ इदानिं तक्कम्मसेवी [भा. 3595 ] [भा.3596] तक्कम्मसेवि जो U, सेविययं चेव लिहै साणुव्व । सो विय अपरिचरंतो, नपुंसगत्ताए परिणमति ॥ पडिचरती आचरती, डज्झतो उक्कडेण वेदेण । सो वि य अपरिचरंतो, नपुंसगत्ताए परिणमति । चू-पडिचरति त्ति मेहुणमासेवति, जया बीयणिसग्गो जातो तदा साणो इव तं चैव जीहाए लिहतिआचरतीत्यर्थः । स एरिसं विलीणभावं वेउक्कडता डज्झतो कोति करेति सुहमिति मन्नं तो । सो वि अप्पडिचरणो अनासेवगो कालेण नपुंसगो भवति । दोसो पच्छित्तं च पूर्ववत् ॥ इदानिं 'पक्खियापक्खिओ" [भा. 3597] पक्खे पक्खे भावो, होइ अपक्खम्मि जस्स अप्पो उ । सो पक्खपक्खितो U, सो वि निरुद्धो भवे अपुमं ॥ - सुकपक्खे सुक्कपक्खे जस्स अईव मोहुब्भवो भवति, अपक्खे त्ति कालपक्खों तत्थ अप्पो भवति । मोहुब्भवपक्खे सो निरुंभंतो नपुंसगो परिणमति । अहवा सुक्कपक्खे किण्हपक्खे वा पक्खमेत्तं अतीव उदयो भवति । " अपक्खो "त्ति तत्तियमेव कालं अप्पोदयो भवति । दोसादि सेसं पूर्ववत् ॥ इदानिं "सोगंधिय "त्ति [भा. 3598 ] - सागारियस्स गंधं, जिंघति सागारियस्स संधाए । कालंतरेण सो वि हु, नपुसगत्ताए परिणमति ॥ चू- सुभं सागारियस्स गंधं मण्णतीति सोगंधी । सो सागारियं जिंघति, मलेऊण वा हत्थ जिंघति, स महामोहो तेन सगारियागंधब्भासेण पच्छा लिहति जीहाए वि, स पच्छा वि परिभोगमलभंतो कालंतरेण ततितो भवति । दोसा पच्छित्तं पूर्ववत् ॥ इदानिं " आसित्तो" / इत्थिसरीरासत्तो आसित्तो, जो वत्थि सरीरं वा पप्पासंसति जो वा अन्नं आसत्तो - [ भा. 3599] विग्गहमणुष्पवेसिय, अच्छति सागारियंसि आसित्तो । सो वि य निरुद्धवत्थी, होती वेदुक्कडो वसणी ॥ चू- विग्गहं अंगादानं, तं अनुष्पवेसित्ता अच्छति इत्थिसागारियंसि योनी इत्यर्थः । एस आसित्तो । सो य मोहक्कडयाए अईव वसणी निरुद्धवत्थी । ऐव्वसणी अलब्धंतो कालंतरेण नपुंसगो भवति । दोसा पच्छित्तं च पूर्ववत् ॥ इदानिं "बद्धिता 'दि भण्णति [भा. 3600 ] बद्धिय चिप्पिय अविते, मंतोसहिउवहते वि य तहेव । इसिसत्त देवसत्ता, अव्वसणि नपुंसगा भज्जा । / चू- बद्धिओ नाम जस्स बालस्सेव छेज्जं दातुं वसणा गालिया । चिप्पितो नाम जस्स जायमेत्तस्सेव अंगुट्ठपदेसिणीमझियाहिं चढिज्जति जावकृताः । एते दो नियमा अबीया । अन्नस्स मंतेन वेदो उवहतो । अन्नस्सओसहेण । एतेसिं जाव पडिभेओ न भवति ताव तह चेव सीया न भवंति । रिसिणा देवेण वा रुट्टेण वा सावो दिन्नो- "मम तवानुभावा वयणाओ न ते पुरिसभावो भविस्सति' त्ति । एते छावि अव्वसणी वसणी वा । तत्थ जे अव्वसणी नपुंसगा ते भज्जा "भज् सेवायां," ते Page #257 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-11 / 738 पव्वावेयव्वा इति । अहवा - छ एते नपुंसगा अवणी वसणी वा एवं भयणिज्जा - जे अव्वसणी ते पव्वावणिज्जा नो इतरे । / इदानिं एतेसु पच्छित्तं भण्णति 254 [भा. 3601] दससु वि मूलायरिए, वयमाणस्स वि हवंति चउगुरुगा । सेसाणं छण्हं पी, आयरिते वदेंते चतुगुरुगा ॥ चू-दस आदिल्ले जो पव्वावेति आयरितो तस्स दससु वि पत्तेयं मूलं । ते च्चिय जो दस वदति - "pavvAveha"tti, तस्स चउगुरुगं । वद्धितादी सेसा छ, ते पव्वावेंतस्स आयरियस्स चउगुरुगा, ते वि य छ जो "पव्वावेह "त्ति भणति तस्स वि चउगुरुगं । सीसो इमाए उवउत्ती भणति "पव्वावेह "त्ति [ भा. 3602 ] थीपुरिसा जह उदयं, धरेंति झाणोववासणियमेणं । एवमपुमं पि उदयं, धरेज्जति को तहिं दोसो । चू- जहा थीपुरिसा झाणनियमोववासेसु उवउत्ता वेदोदयं धरेंति एवमपुमं पि जदि वेदोदयं धरेज्जा ते पव्वाविते को दोसो हवेज्जा । [भा. 3603] अहवा ततिते दोसो, जायति इतरेसु सो न संभवति । एवं खु नत्थि दिक्खा, सवेयगाणं न वा तित्थं । / चू- अहवा तुज्झमभिप्पाओ तस्स वेदोदएण चारित्तभंगदोसो जायति- इतरेसु थी पुरिसेस दोदएण किं न भवति चरित्तदोषो ? तेष्वपि भवत्येव । खीणमोहादिया मोत्तुं तित्थं, नावि तित्थसंतती आचार्याह * [भा. 3604] थीपुरिसा पत्तेयं, वसंत दोसरहितेसु ठाणेसु । संवासफासदिट्ठे, इयरे वच्छं व दिट्टंतो ॥ चू-इत्थी पव्वाविता इत्थीणं मज्झे निवसति, पुरिसो वि पुरिसाणं, एवं ते पत्तेगा दोसरहितेसु ठाणेसु वसंता निद्दोसा । इतरो यदि इत्थीणं मज्झे वसति तो संवासतो फासतो दिट्ठिओ य दोसा भवंति । एवं तस्स पुरिसेसु वि दोसा । तस्सेवं उभओ संवासे दिट्टंतो- "अपत्थं अंबगं भोच्चा राया रज्जं तु हारे"| अधवा - वच्छंबगदिट्टंता दो वत्तव्वा । वच्छस्स मातरं दद्धुं थणाभिलासो भवति, मातावि पुत्तं पण्हाति । अंबं वा दहुं खज्रमाणं वा अंबयं दद्धुं जहा अन्नस्स मुहं पण्हाति । एवं तस्स संवासादिएहिं वेदोदएण अभिलासो भवति । भुत्ताभुत्तसाहवो वा तमभिलसंति । तम्हा नपुंसगो न दिक्खियव्वो ॥ बितियपदेन इमेहिं कारणेहिं सव्वे दिक्खेज्जा [भा. 3605] असिवे ओमोयरिए, रायदुट्टे भए व आगाढे । गेलण उत्तमट्टे, नाणे तह दंसणे चरिते ॥ चू- सो असिवं उवसामेहित्ति, असिवग्गहियाण वा तप्पिस्सति, सलद्धिओ वा सो ओमे भत्तपाणेण गणस्स उवग्गहं करेस्सति ॥ [भा. 3606 ] रायदुट्ठभएसू, ताणट्ठ निवस्स चेव गमणट्ठ । विज्जो व सयं तस्स व, तप्पिस्सति वा गिलाणस्स ॥ चू- रायदुट्टे ताणं करेस्सति, रायवल्लभो वा सो रायाणं गमेस्सति, बलवं कयकरणो स बोहिगादि भए आगाढे ताणं करेस्सति, सत्तविहागाढेवा पव्वाविज्जति । वेज्जो वा सो सयं गिलाणस्स किरियं Page #258 -------------------------------------------------------------------------- ________________ उद्देशक H 11, मूलं-738, [भा. 3606] 255 करेस्सति । अहवा - विजस्स गिलाणस्स वा तप्पिस्सति । उत्तिमट्ठपडिवन्नगस्स असहायस्स कुसहायस्स वा मे सहायो भविस्सति, तप्पिस्सति वा सो वा उत्तिमढें प्द्दिव्ज्ज्ति॥ [भा.3607] गुरुणो व अप्पणो वा, नाणादी गेण्हमाण त्प्पिहिति। अचरणदेसा णेते, तप्पे ओमासिवेहिं वा । / चू-गुरुणो अप्पणो वा नाणं गेण्हंतस्स असनादिवत्थादिएहिं तप्पिहिति । एवं दंसणे वि । चरितं जत्थ देसे न सुज्झइ चरणट्ठ ततो नितस्स एस मे सहायो भविस्सति तप्पिस्सति वा । / [भा.3608] एएहिं कारणेहिं, आगाढेहिं तु जो उ पव्वावे । पंडाती सोलसगं, कए तु कज्जे विगिचणता । / चू-जेण कारणेण सो पव्वावितो तम्मि समाणिते पच्छा सो विगिण्चिय्व्वो। कारणजाते य पव्वाविजंतस्स इमा विही[भा.3609] दुविहो जाणमजाणी, अजानगं पन्नवेति तु इमेहिं । जनपच्चयट्ठया वा, नज्जंतमणज्जमाणे वि । / चू-जाणि त्ति जाणति, जहा "साहूण न कप्पति ततियं दिक्खेउं", तमुवट्टियं पन्नवेंति "नो तुझ दिक्खा, अवत्तवेसधारी सावगधम्म पडिवज्जसु, अन्नहा ते नाणादिविराधणा भ्व्ति|" अजानगंपुणजनपच्चयट्ठ कडिपट्ठमादिएहिं प्न्न्-ति|सो पुणाजानगो तत्थ जणे नजतिन वा एवं दुविधे वीमा जयणा[भा.3610] कडिपट्टए य छिहली, कत्तरिया भंडु लोय पाढो य । धम्मकहसन्निराउल-ववहारविगिचणं कुज्जा। चू-पुव्वद्धस्स इमा वक्खा[भा.3611] कडिपट्टओ अभिनवे, कीरति छिहली य अम्ह चेवासि । कत्तरिया भंडू वा, अनिच्छे एक्वेक्क्प्रिहान्नी॥ चू-चोलपट्टो से वज्झत, नो अग्गतो चरयं kareti, sire se "chihali"tti सिहं से मुच्चति । जै सो भणइ- किंमे अग्गतोचरयं न करेह, सव्वं मुंडं वा? ताहे सोभण्णति-नवधम्मो चेव एवं कीर्ति|व्स्भा यभणंति *अम्ह विणवधम्माण एव्ण्चेवासि|त्ण्पुन्न् मुंडं कत्तरिमनिच्छंतस्स, "bhaMDu"tti खुरो, तेन सो मुंडिज्जति |खुर्ण् पिअनिच्छंतो एवं एकहाणीते पच्छा se loo kjti। savvesu छिहली मुंचति ॥ [भा.3612] छिहली तु अनिच्छंतो, भिक्खूमादीमयं पिन्नेच्छ्ण्ति। परतित्थिय वत्तव्यं, उक्कमदाणं ससमए वि॥ चू-छिहलिं पि अनिच्छंते सव्वं वा से मुंडं कज्जति, ततो सिक्खविजति । सा सिक्खा दुविहा - आसेवणसिक्खा गहणसिक्खा य । आसेवणसिक्खाए से किरियाकलावो न दंसिज्जति । इमा गहणसिक्खा- "pADhe"tiasya व्याख्या-भिकखुमादिपरतित्थियाणंससमयवत्तव्वयंपाढिजति, तम्मि अनिच्छंते सिंगारकव्वं पाढिजति, तम्मि अनिच्छंते धम्मकहागंडियाओ पाढिनति, तम्मि अनिच्छंतेसमएजेपरतिस्थियवत्तव्वयसुत्तातेपाढंति, तम्मि अनिच्छेससमयं उक्कमेण विलुलियं पाढंति ॥ इमा से कारणे विही Page #259 -------------------------------------------------------------------------- ________________ 256 . - निशीथ-छेदसूत्रम् -2-11/738 [भा.3613] वीयार-गोयरे थेरसंजुओ रत्तिदूरे तरुनाणं । गाहेह ममं पितओ, थेरा gaaheNt'jttennN|| चू-वियारभूमिं गच्छंतो गोयरं वा हिंडंतो थेरसंजुत्तो हिंडति । रातो दूरे तरुनाण सेविजति चिट्ठति वा, तं च न पाढेति साहवो । जति भणेज-ममं पि पाढेह त्ति ताहे थेरा वंचणाणि करेंति, अयत्तेण गाहिति ॥ तं पीमेरिसंगाहिंति[भा.3614] वेरग्गकहा विसयाण निंदया उट्ठनिसीयणे गुत्ता। चुक्कखलिते य बहुसो, सरोसमिव चोदते त्रुन्ना॥ चू-जे सुत्ता वेरग्गकहाए ठिता विसयनिदाए य ते सुत्ते गाहिजति । अहवा - तस्स पुरतो वेरग्गकहा विसयनिंदकहा कहिज्जा । उद्वैतनिवेसंताय साहवो संवडा भवंति जहा अंगादानं न पस्सति । तस्स जै सामायारीए कि चि चुक्कयं कयं खलितं वा विणटुं कयंताहे तरुणा भिक्खूते निट्ठरं सरोसं चोदंति, बहुवारा बहुसं, एवं कएसु तरुणेसु अनुबंधं न ग्च्छ्ति॥ [भा.3615] धम्मकहा पाढेति य, कयकज्जा वा से ध्म्म्म्क्खेण्ति। मा हन परं पिलोयं, अनुव्वया तुज नो दिक्खा ॥ चू- गतत्यो पढमो पदो । इदानि पच्छद्धस्स वक्खाणं - जेण कजेण सो दिक्खिओ तम्मि समत्ते कज्जे धम्मो से कहिज्जति, बोहिउवधायकारणाय से कहिजंति, तुमंचरयोहरणादिलिंगट्टितो य परभवबोहीए उवधायकारणाय वट्ठसि, तंमा हन परं पि लोगं, मुंच रयोहरणादि लिंगं, तुज्झ सावगाणुव्वता ते गेण्हसु, न साधुदिक्खा भवति । एवं पन्नविते जति साधुलिंगं मुंचति तो लढें । अह न मुंचति ताहे "सन्निराउलं" ति अस्य व्याख्या[भा.3616] सन्नि खरकम्मिओ वा, भेसेत्ति कओ इहेस क्ण्चिच्चो। निवसिढे वा दिक्खितो, एएहि अनाये प्द्दिसेहो। चू-सण्णी जो खरकम्मितो सो पुव्वं पन्नविज्जति- "अम्हेहिं कारणे ततिओ पव्वावितो, सो इदानिलिंगनेच्छए मोत्तुं, तंतुमभेसेहि" पच्छा सोआगंतुगुरवो वंदितुंनिविटे, सव्वेनिरिक्खति संजते । ताहे तं पुव्वकहियचिंधोवलक्खितं करमलण-भूमफालण-सिरकंपण-फरुसवयणखरदिट्ठवलोयणेण रूसितोभणाति- "कतो एस तुज्झमझे कंचिच्चो? अवसराहि त्ति, मातेन वाएस्सं । एवं च जदि न मुंचति, खरकम्मियस्स वा असति, तेन व रन्नो कहितं, एत्थ वि सो ववहारेण जेतुं विकिंचियव्वो . इमो ववहारो-जदि स भणेज एतेहिं दिक्खितोमि त्ति, एत्थ जति जणेण न णातं एएहिं दिक्खितो त्ति तो अणाते पडिसिझंति अवलप्पति इत्यर्थः ॥अः सो भणेज[भा.3617] अज्झाविओमि एतेहि चेव पडिसेहो किं va'dhIyate । छलिगकहाती कद्दति, कत्थ जती कत्थ छ्लियाई॥ चू-अहमेतेहिं चेव अज्झावितो, जनेन अन्नाते एत्थ विप्द्दिसेहो। अहवा भन्नति - "किं तुमे aghItaM"ti, ताहे सो परसमए चलियकव्वकहादि कड्डति । ताहे साहवो भणंति- "कत्थ जती, कत्थ छलिगादि कव्वकहा? साहवो वेरग्गमग्गट्ठिता सिंगारकहा न पढंति - न युजतेत्यर्थः" ॥ इमेरिसं साहवो सव्वण्णुभासियं सुत्तं पढंति Page #260 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 738, [भा. 3618] [भा. 3618] पुव्ववसंजुत्तं, वेरग्गकरं सतंत- अविरुद्धं । पोराणमद्धमागहभासा निययं हवति सुत्तं ॥ चू-पुव्वसुत्तनिबद्धो पच्छासुत्तेम अवरुज्झमाणो पुव्वावरसंजुत्तं भन्नति, विसएसु विरागकरं, स्वतंत्र स्वसिद्धान्तः तम्मि अविरुद्धं सव्वहा सव्वत्थ सव्वकालं नत्थि आया तो सतंतविरुद्धं भन्नति, तित्थयरभासितो jassa'tyo गंधो य गणधरनिबद्धो तं पोराणं । अहवा - पाययबद्धं पोराणं, magaha'ddhavisayabhAsanibaddhaM अद्धम गहं । अधवा - अट्ठरसदेसीभासाणियतं अद्धमागधं भवति सुद्दं, "नियतं" ति निबद्धं ॥ किं चान्यत् [भा. 3619] जे सुत्तगुणा वृत्ता, तव्विवरीयाणि गाहते पुव्वं । निच्छिण्णकारनाणं, सा चेव विगिंचणे जयणा ॥ - सुत्तस्स गुणा इमे[भा. 3620 ] * निद्दोसं सारवंतं च, हेऊकारणचोइयं । उवनीयं सोवयारं च, मितं महुरमेव च । अप्पग्गंथ महत्यं च, बत्तीसादोसवज्जियं । अच्छोभणमवज्रं च, सुत्तं सव्वन्नुभासियं ॥ [भा. 3621] चू- एते सुत्तगुणा, एतेहिं विवरीत आद वेव सुत्तं पढाविज्जति । एवं पाढिए को गुणो ? भन्नति-निच्छिन्नकारनाणं सव्वो विगिंचणविही भवति, एस ववहारविगिंचणविही भणिता ॥ जो ववहारेण विगिंचितुं न सक्कति तस्सिमा विही[ भा. 3622] कावालिए सरक्खे, तच्चण्णियवसभलिंगरूवेणं । वडुंवगपव्वइए, कायव्वं विहीए वोसिरणं । / धू- गीया अविकारिणो वसभा कावाल सरक्ख तच्चन्निय-वेसग्गहणें तं परिट्ठवेति । बहुसयणो वडंवगे तम्मि एसा परिट्ठवणविही ॥ इमेसु य [भा. 3623] निववल्लभवहुपक्खम्मि वा वि तरुणवसभा मिथो वेंति । भिन्नकहातो भट्ठे, न घडति इह वच्च परतित्थिं ॥ - 257 धू. जो निवस्स वल्लभो, जो य बहुमित्तसयणपक्खितो, तेसु वि एस चेव परिट्ठवणविही । जया स नपुंसगो मिथो रहस्से तरुणभिक्खु ओभासति, भिन्नकहाओ वा करेति, तदा तरुणभिक्खू भणंति- "इह जतीण मज्झे न घडति एरिसं तुमं, तुमं यदि एरिसं काउकामो सि तो उन्नक्खमाहि परतित्थिएस वा वच्चं " ॥ जति सो एवं गतो तो लठ्ठे । अह सो भणेज्जा[भा. 3624] तुमए समगं आमं, ति निग्गतो भिक्खमातिलक्खेणं । नासति भिक्खुगमादी, छोढूण ततो वि विपलाति । / चू- सनपुंसगो तं तरुणवसभं भणेज्ज - "तुमं समगं वच्चामि ममं तत्थ छोढुं आगच्छेज्जासिस । " ता साधू भणेज "आणं ति, एहि व्यामो|" ताहे भिक्खुमादिलिंगलक्खेण गंतुं भिक्खुमादिएसु छोढुं तं साधू नासति । जो पुण नीतो भिक्खु मादिएसु तं साधुं न मुंचति तं रातो सुत्तं नाउं विपलाति । तम्मि वा भिक्खादिनिग्गए विपलाति, साहू वा भिक्खादिनिग्गतो ततो च्चिय विपलाति ॥ "नपुंसगो "त्ति गतं । "jaDDe"tti 16 17 Page #261 -------------------------------------------------------------------------- ________________ 258 निशीथ-छेदसूत्रम् -2-11/738 [भा.3625] तिविहो य होइ जड्डो, सरीर-भासाए करणजड्डो u। भासाजड्डो तिविहो, जल मम्मण एलमूओ y॥ घू-तिविहो जड्डो - सरीरजड्डो, करणजड्डो, भासाजड्डो य । एत्त भासाजड्डो पुणो तिविहो - जलमूगो मम्मणमूगो एलमूगो, चसद्दा दुम्मेहजड्डो य । जहा जले निब्बुड्डो उल्लावेति वा जलं एवं जलमूगो अव्वत्तं भासति । एलमूगो भासइ एलगो जहा बुडबुडति, एवं एलमूगो भासति । अंतरंतरे खलति वातोजस्स अविप्पट्ठभासी बोब्बडो य स मम्मणो । घोसंतस्स विजस्स गंधो न ठायति स दुम्मेहो माषतुषवत् ॥ एते पव्वावेंतस्स इमं पच्छित्तं[भा.3626] जलमूए तलमूए, सरीरजड्डे य करणजड्डे य । एएसु चउगुरुगा, सेसकजड्डम्मि मासलहुं । चू-जलं एलं अतिसरीरे करणजहुंच, एतेपव्वावेंतस्सचउगुरुगा, "sesa"ttinAtisarIrajaDDo, मम्मणो दुम्मेहो य, एतेसुतिसुमास्ल्हुण्॥jl-el-muuesu ime दोसा[भा.3627] दंसण-नाण-चरित्ते, तवेय समितीसु करणजोगे y। उवदिऌ पि न गेण्हति, जलमूओ एलमूओ y॥ घू-दसणसरूवं, सणपभावगाणिवा सत्थाणि, दंसणं वा पडुच्च जो उवदेसो दिञ्जति । एवं नाणे चरणे तवे समितीसु करणेसु जोएसु य तिन्नि तिन्नि भेया कायव्वा । तेसुवैढे न गेण्हति जलमूगो एलमूगो य । अतो ते न दिक्खियव्वा । / किंच[भा.3628] नाणादट्ट दिक्खा, भासाजड्डो अपञ्चलो त्स्स्। सो बहिरो विनियमा, गाहणउड्डाह अहिक्र्न्न्ण्॥ चू-दिक्खा नाणादट्ठ इच्छिज्जति । सोय भासाजड्डो दुविहो वि तस्सग्गहणे अपच्चलो अस्म्र्थेत्य्र्थ्ः। सोयदुवहो विनियमा बहिरो भवति । तम्मि महता सद्देण गाहिजंते उड्डाहो भवति । तम्मि अगिण्हते कोवो भवति, ततो अधिकरणं ॥इदानिण् सरीरजड्डे दोसा[भा.3629] तिविहो सरीरजड्डो, पंथे bhikkhe yahoti vNdne| etehi कारणेहिं, जड्डस्स न दिज्जती दिक्खा ॥ चू- सरीरजड्डो न सरीर भेदेण तिविहो, क्रियाभेदेण तिविहो इमो - पंथे, भिक्खाडणे, वंदनपयाणकाले y॥ एयस्स तिविहस्स वि इमा वक्खा[भा.3630] अद्धाणे पलिमंथो, भिक्खायरियाए अपडिहत्थो y। दोसो सरीरजड्डे, गच्छे पुण सो अनुन्नाओ॥ घू-पथेछड्डिजति, ऊरुघसोयसेभवति, सावयतेनभयंचसे भवति, अहसाधवोपडिक्खंति ताहे तेसिं पि पलिमंथो भिक्खायरियाए, वंदने अपरिहत्थो, एत्य विअन्नसिं plimNtho। एवमादि सरीरजड्डे दोसा । तेनं से दिक्खा प्द्दिसिद्धा। "गच्छे पुण soanunnAto"tipubviM पव्वावणकाले किसोआसी पच्छा सरीरजड्डोजातो, तस्स गच्छे परियट्टणाअनुन्नायान परित्याज्येत्यर्थः । अन्ने भणंति-नातिसरीरजड्डस्स महल्लगच्छे पव्वज्जा अनुन्नाता इत्यर्थः । किं चान्यत्[भा.3631] उडुस्सासो अपरिक्कमो य gilANa'lAghava अग्गि अहि उदे। ___ जड्डस्स य आगाढे, gelaNNa'samAhimaraNaM वा॥ Page #262 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-738, [भा.3631] 259 घू-सरीरजड्डस्स अद्धाणादिसु उर्ल्ड सासो भवति |ख्लादिल्ण्घ्न्नेसु य अप्पपरक्कमो भ्व्ति। जहा से गिलाणस्स तहा सव्वं कायव्वं । गिलाणो वा सो अभिक्खं भवति । तस्स सरीरलाघवं न भवति । अहवा - अहि-अग्गि-उदगादिसुआवतंतेसु नासितव्वे अलाधवं भवति । सरीरजड्डस्स आगाढे गेलण्णे उवचितरीरस्स डाहजरादिणा असमाहिमरणं भवति ॥ किं चान्यत्[भा.3632] सेएण कक्खमाती-कुच्छणधुवणुप्पिलावणे पाणो । नस्थि गलभोअचोरो, निंदियमुंडा य वातोय । / चू-उवचितसरीरस्स गिम्हादिसु कक्खोरूदरंतराणि सेदेण कुच्छेज्जा, ते य अधोवंतस्स व्रणी हवेज्ज । अह धोवति उप्पिलावणे पाणिणो बहो भवति । जणो इमं भासति - गलपरिभुत्तं जतोवस्संकज्जंतरेपगडं भवति, तेन नत्थि सो चोरोजेणिमेसमणा एवं उवचितदेहा, तेन नजति जहा एते परिणतरसभोयिणो नेव य इंदियमुंडा-न जितेन्द्रिया इत्य्र्थ्ः॥ इदानं करणजड्डो[भा.3633] इरियासमिती भासेसणा य आदान्न्स्मितिगुत्तीसु। न वि ठाति चरणकरणे, कम्मुदएणं करणजड्डो । / चू-पंचसु समितीसु तीसु य गुत्तीसु एयासु अट्ठसु पवयणमादीसु तहा सवित्थरे चरणे - "वयसमणधम्मसंजमकरणग" गाहा। तहा करणे सवित्थरे "पिंडविसोहीसमिति" गाहा, एवं उवदिटुं जो न गेण्हति चारित्तावरणकम्मोदएण एतेसु न चिट्ठति एस करणजड्डो । जो वेतं गाहेति तस्स वि सुत्तेसुपलिमयो । एमादिदोसपरिहरणत्थं जड्डो न दिक्खिय्व्वो॥ अथ कारणे अजाणया वा दिक्खितो तस्स परिपालणे इमा विही[भा.3634] मोत्तुं गिलाणकिच्चं, दुम्मेहं पाढे जाव छम्मासा । र एक्केके छम्मासा, जस्स य दुटुं विगिण्च्न्न्या॥ चू-जति दुम्महो गिलाणट्ठ पव्वावितो तोजाव गिलाणकिच्चं ताव परियट्टति पाअतिय्। जो पुण मोत्तुं गिलाणकिच्चं अजाणया पव्वावितो तं छम्मासे पाढेति । अह दुम्मेहो पव्वावितो एक गिलाणकिच्चं मोत्तुंसेसंसव्वं पमादित्ता दियाराओय पढाविज्जतिजाव छ्म्मासा|ज्तिछ्म्मासेन्न् नमोक्कारं सामातिसुत्तं वागेण्हतितोन छ्द्द्द्दिज्ति। अह नगेण्हतितोअनेदोआयरितासंकमति, जंआयरियंदटुंदुम्मेहत्तणंछड्डेति तस्सआयरियस्स । सोअहन गाहितो तेहिं अतोपरि विगिंचणया प्रित्यागेत्य्र्थ्ः॥ __ [भा.3635] छम्मासकरणजहुं, परियट्टति दो विजाव्जीवाए। अन्ने दो आयरिता, तेसिं दटुं विवेगो y॥ चू- करणज9 अप्पणो आयरितो छम्मासे परियट्ठति पच्छा अन्ने दो आयरिता संकमति, दुम्मेहवत् । मम्मणं णातिसरीरजडं च एते दो जावज्जीवं प्रिय्त्त्त्त्ति॥ इदमेवार्थं किचिद्विशेषयुक्तमाह[भा.3636] जो पुण करणे जड्डो, उक्कोस तस्स होति छ्म्मासा। कुलगणसंघनिवेयण, एयं तु विहिं तहिं कुजा ॥ चू-करणजहुंअप्पणोआयरिअउक्कोसेणछमासे प्रिय्त्त्त्त्ति। अह अन्नो नत्थि आयरिओ, ___ Page #263 -------------------------------------------------------------------------- ________________ 260 निशीथ - छेदसूत्रम् - 2 - 11 / 738 नेच्छति वा, ताहे कुलगणसंघससवातं काउं "जस्स भे रुञ्चति सो गेण्हौ" एवं विगिंचति । अन्ने भणंति-अन्नायरियाभावे अप्पणो चेव अट्ठरसमासे परियट्ठति ततो पच्छा कुलादिएसु विगिंचति । / "जड्डे "त्ति गतं । इदानिं कीवो [भा.3637] तिविहो य होति कीवो, अभिभूतो निमंतणा अनभिभूतो । चउगुरुगा छग्गुरुगा, ततिए मूलं तु बोधव्वं ॥ [भा. 3638] अहवा दुविहो य होइ कीवो, अभिभूतो चेव अनभिभूतो य । अभिभूतो वि यदुविहो, निमंतणा'' लिद्धकीवो य । / - अभिभूतो अन्भिभूतोय्। अभिभूतो पुणो दुविहो - निमंतणाकीवो आलिद्धकीवो य । अनभिभूतो वि दुविधो सद्दकीवो दिट्ठिकीवो य । एस चउव्विहो कीवो। इमा परूवणा इत्थीते निमंतितो भोगेहिं न तरति अहियासेउं, एस निम्ण्त्न्नाकीवो। जतुघडो जहा अग्गिसन्निकरिसेण विलयति एवं जो हत्थोरुकक्खपयोधरेहिं आलिद्धो पडिसेवति, एस आलिद्धकीवो ॥ इमो दिट्ठकीवो - / [भा. 3639 ] दुविहो य अनभिभूतो, सद्दे रूवे य होइ नायव्वो । अभिभूतो गच्छगतो, सेसा कीवा उ पडिकुट्ठ । / [भा. 3640] संफासमणुप्पत्तो, पडती जो सो उ होति अभिभूतो । निवतति य इत्थिणिमंतणेण एसो वि अभिभूतो । / दण दुन्निविडं, निगिणमनायारसेविणं वा वि। सद्द वा सोतु ततिओ सज्जं मरणं व ओहाणं ॥ [भा. 3641 ] चू- "दट्टूण" उवरिसरीरमप्पाउयं दुव्वियडं "दुन्निविट्ठ" असंवुडं " निगिणं" ति, नग्गं मेहुणमनायारसेविणं वा जो खुब्भति सो दिट्टिकीवो । इमो सद्दकीवो- "सद्दं सौं" त्ति, भासाभूसण- गीत - परियारण सद्दं च सोतुं जो खुब्भति सो सद्दकीवो । "ततिओ "त्ति एस ततिओ कीवो । अहवा - एते निरुज्झमाणा "ततिओ "त्ति नपुंसगा भवंति, सज्जं वा मरंति, ओहाविंति वा ॥ इमं दिट्ठिकीवे भण्णति [भा. 3642 ] साहम्मि अन्नहम्मिय, गारत्थियैत्थियाओ दद्दूणं । तो उप्पज्जति वेदो, कीवस्स न कप्पती दिक्खा ॥ - चू- एया तिविधित्थीओदडुं उक्कडवेदत्तणओ पुरिसवेदो उदिज्जति । उदिन्ने य बला इत्थिग्गहणं करेज्ज । उड्डाहादी दोसा तम्हा न दिक्खेयव्वो । दिक्खंतस्स इमं पच्छित्तं - आलिद्धकीवे चउगुरुं, निमंतणकीवे छग्गुरुं, दिट्ठीकीवे छेदो, सद्दकीवे मूलं, अहवा- सामन्त्रेण कीवे मूलं ॥ एते जति पव्वाविता अजाणताए तो इमा जयणा परियट्ठणे [ भा. 3643] संघाडगाणुबद्धा, जावज्जीवाए नियमियचरिते । दो कीवे परियट्टति, ततियं पुण उत्तिमट्ठम्मि ॥ चू- सदा संघाडगानुबद्धा सबितिज्जा एवं अतीव नियमिया कज्जति । अभिभूतो दुविधो वि एवं प्रिय्त्त्त्तिज्ज्ति। ततिओ अनभिभूतो सो परं (पुण) उत्तिमट्टे पव्वाविज्जति । / एसेवस्त्थो अन्नहा भण्णइ Page #264 -------------------------------------------------------------------------- ________________ 261 उद्देशकः 11, मूलं-738, [भा. 3644] [भा.3644] अभिभूतो पुण भतितो, गच्छे सबितिजओ उ सव्वत्थ । इयरे पुण पडिसिद्धा, सद्दे रूवेयजे कीवा। चू-पुणसद्देण अभिभूतो दुविधो वि, भयणसद्दे सेवाए । अधवा - जति गच्छे बितिजगा अस्थि तो ते पव्वाविजंति, सबितिजा सव्वत्थ गच्छे गच्छंति, इयरे पुण जे सद्द-दिट्ठिकीवा ते दो विपडिसिद्धा, तेसिं परं उत्तिमढे दिक्खा ॥ "कीवे" ति गयं । इदानि "vAhite"tti[भा.3645] रोगेण व वाहीण व, अभिभूतो जो तु अभिलसे दिक्खं । सोलसविहो उ रोगो, वाही पुण होइ अत्त्त्थ्विहो। चू-इमो सोलसविहो रोगो[भा.3643] वेवग्गिपंगु वडभं, निम्मनिमलसंच सक्करपमेहं । बहिरंधकुंटवडमं, गंडी कोटीक्खते सूई । / चू-इमो अट्टविहो वाही[भा.3647] जर-सास-कास डाहे, अतिसार भगंदरे य सूले य । तत्तो अजीरघातग, आसु विरेचा हि रोग्विही। चू-आशुघातित्वाद्व्याधि, चिरघातित्वाद्रोगः,तंरोगत्थवाहिगपव्वावेंतस्स दोसा आणादी इमे य[भा.3648] छक्कायसमारंभो नाणचरित्ताण होति प्रिहान्नी। घंसण पीसण पयणं, दोसा एवंविहा होति ॥ धू- जति तस्स तिगिच्छं आउट्टति तो छक्कायविराधना । एस चरित्तपरिहाणी । गिलाणवावडवेयावच्चस्स सुत्तत्थपोरिसीओ अकरेंतस्स नाणपरिहाणी । चंदनादियाण घसणं, वडछल्लिमादियाण पीसणं, घयमादीयाण पयणं, एवमादि पलिमंथदोसेहिं अप्पणो सव्वकिरियापरिहाणो । अधन करेति से किरियं तो चुगुरुण्। सेवा पावति पावेहिं वा तं च पावति दिक्खिते ॥ किं चान्यत्[भा.3649] जाता अनाहसाला, समणा वि यदुक्खिया पडियरता । तेचि य पौणा संता, होज्ज वसमणा न वा होज्जा । / चू-"anAhasAla"ttiArogasAlA गच्छवासोअनाहसालावत् । तत्थ साहवोअन्नस्सवमणं, अन्नस्स विरेयणं, अन्नस्स (स) मसणं, अन्नस्स पाणयं, अन्नस्स घयाईणं, एवमादि उग्गमेत्ता दुखिया जाता । पच्छद्धं कंठं । "rogi"tti गतं । इदानि "तेना". [भा.3650] अकंतितोय तेनो, पागतितो gaam-des-addhaanne| तक्करखाणगतेनो, परूवणा होति कायव्वा । / चू-अडाडाए बला हरतो अकतिओ, राते अवहरंतो पागतितो । अधवा - राउलवग्गस अकंतितो, पागयजणस्स हरंतिओ पागतिओ, गामतो हरंतो गामतेनो, सदेस परदेसे व हरंतो देसतेमो, गामदेसंतरेसु हरंतो अंतरतेनो, पंथे मुसंतो अद्धाणतेनो । तदेविक्कं करोतीति तक्करो, नो अन्नं किं चि किसिमादी करोती ति । खेत्तं खणंतो खान्न्ग्तेनो॥ सो मसासेण चउव्विहो तेनो Page #265 -------------------------------------------------------------------------- ________________ 262 निशीथ-छेदसूत्रम् -2-11/738 [भा.3651] दव्वे खेत्ते काले, भावे यतेनगम्मि निक्खेवो । एएसिंतुचउण्हं, पत्तेयपरूवणं वोच्छ्ण्। घू-इमो दव्वतेनो[भा.3652] सच्चित्ते अचित्ते, यमीसए होति दव्वतेनो उ । साहम्मि अन्नधम्मिय, गारत्थीहिं च नाय्व्वो॥ घू-सचित्तंदुपदचतुप्पदापदं । अचित्तं हिरन्नादि । मीसं सभंडमत्तोवगरणं अस्सादि, फलादि वा देसोवचितावचितं । तं पुण सचित्तादि दव्वं साहम्मियाण अन्नधम्मियाण गारत्थियाण वा अवहरंतो दव्वतेनो । सो तिविहो - उक्कोस-मज्झिम-जहन्नो । हय-गय-रायित्थी-माणक्के हरंतो उक्कोसो, गो-महिस-खत्तखण-खरियादिवाहरंतो मज्झिमो, पहियजणमोसगोगंठभेदगोअसणादि वा हरंतो जहन्नो । एत्थ एक्केके चउप्पगारा इमे - तेनो तेनतेनो पडिच्छगो pddicchgpddicchgo|| इदानि खेत्त-काल-भावतेना तिन्नि विजुगवं भन्नति[भा.3653] सगदेस परदेस विदेसे, अंतरतेनो य होति खेत्त्म्मी। राइंदिया व काले, भावम्मिय नाणतेनो तु॥ चू-सदेसतो, परदेसतो, एतेसिम्ण्त्रेवाह्र्ण्तोखेत्त्तेन्गो। रातो वा दियावाह्र्ण्तोकाल्तेनो। भावतेनो नाणदंसणचरित्ते ह्र्ण्तो॥ [भा.3654] हयगयलंचिक्काई, तेनेंतो तेनओ उ उक्कोसो। खेत्तखण कण्हवण्णिय, गोणातेनो य म्ज्झिम्तो॥ [भा.3655] गंठीछेदगपहियजणदव्वहारी जहन्न तेनो उ । एकेको विय दुविहो, पडिच्छगपडिच्छगो चेव । / चू-इमे उदाहरणा तिसुवि[भा.3656] goviMda'jjo नाणे, दंसणसत्थट्ठहेतुगट्ठ वा । पावादिय उव्वरगा, उदायिवहगातिया चरणे ॥ चू-गोविंदो नाम भिक्खू । सो एगेणायरिएण वादे जितो अट्ठरस वारा । ततो तेन चिंतियं सिद्धंतसरुवं जाव एतेसिं न लब्मति ताहे ते जेतुं न सकेंतो, ताहे सो नाणावरणहरणट्ठ तस्सेवायरियस्स अंते निक्खतो । तस्स य सामाइयादिं par3हेंतस्स सुद्धं सम्मत्तं । ततो गुरुं वंदित्ता भणति - देहि मे वते । ननु दत्ताणि ते वताणि । तेन सब्भावो कहितो । ताहे गुरुणा दत्ताणि से वयाणि । पच्छा तेन एगिंदियजीवसाहणं गोविंदनिजुत्ती कया । एस नाणतेनो । एवं दसणपभावगसत्थट्ठ कक्कडगमादिहेतुगर्3ह वा जो निक्खमति सो दंसणतेनो । जो एवं च करणट्ठ चरणढचरणं गेण्हति, भंडिओवागंतुकामो, जहा वा रन्नो वहणट्ठ उदायिमारगेण चरणं घिये। आदिसद्दातो "मधुरकोण्डैला' एते सव्वे चरित्ततेना । / एते दव्वादितेना समण-समणी न कप्पंति पव्वावेतुं[भा.3657] सच्चित्तं अचित्तं, च मीसगं तेणियं कुणति जो u। समनाण व समणीण व, न कप्पती तारिसे दिक्खा ॥ चू-पव्वाविते इमे दोसा Page #266 -------------------------------------------------------------------------- ________________ उद्देश : 11, मूलं - 738, [ भा. 3658 ] [भा. 3658 ] वहबंधण उद्दवणं, च खिंसणं आसियावणं चेव । निव्विसयं च नरिंदो, करेज्ज संघं च सो रुट्टे । / धू- तस्स वा पव्वायगायरियस्स व सव्वस्स व गच्छस्स लतकसादिएहिं वहं करेज, वंधणं नियलादिएहिं, उद्दवणं मारणं, खिसा "धिरत्थु ते पव्वज्जाते "त्ति, आसियावणं, पव्वज्जातो, गामणगरातो वा धाडेज्ज । अहवा - नरेंदो रुट्ठे निव्विसयं करेज्ज, कुलगणसंघाण वा वहादिए वि पगारे करेज्जा ॥ किं चान्यत् 263 [भा. 3659] अयसो य अकित्ती या, तं मूलागं भवे पवयणस्स । सिं पि होइ एवं सव्वे एयारिसा मण्णे ॥ चू-नवरि - तेनत्थे वत्तव्वा । / जो पव्वावेति तस्स आणादिया दोसा, इमं च से पच्छित्तं[ भा. 3660 ] सग्गामपरग्गामे, सदेस परदेस अंतो बाहिं च । दिट्ठदिट्ठे सोही, मासलहु अंतमूलाई ॥ चू- सग्गामे परग्गामे सदेसे एतेसिं अधो उक्कोस-मज्झिम- जहन्ना ठविज्जंति, एतेसिं अंतो बाहिं विजति एतेसिं अहो दिट्ठदिट्ठदि । etassa'dho मूलं ॥ [भा. 3661] मूलं छेदो छग्गुरु, छल्लहु चत्तारि गुरुगलहुगा य । गुरुगलहुओ य मासो, सग्गामुकोसगातीणं ॥ चू- मूलादि जाव मासलहुं ताव ठविज्जति । इमा चारणा- सग्गामे उक्कोसं अंतो दिट्टं जो अवहरति तं जो पव्वावेति तस्स मूलं । अदिट्टे छेदो । बाहिं दिट्ठे छेदो, अदिट्ठे छग्गुरु । मज्झिमे छेदातो छल्लहुए ठायति । जहन्ने छग्गुरुगातो चउगुरुगे ठायति । एवं परग्गामे अड्डोक्कंति चारणाए छेदाढत्तं चौलहुए ठायति । सदेसे छग्गुरु आढत्तं मासगुरुए ठायति । एवं परग्गामे अड्डोक्कंति चारणाए छेदाढत्तं चौलहुए ठायति । सदेसे छग्गुरुआढत्तं मासगुरुए ठायति । परदेसे छल्लहु आढत्तं मासलहुए ठायति । अन्नधा वि चारिजते एतदेव भवति । जम्हा एते दोसा तम्हा न पव्वावेयव्वो तेनो ॥ कारणतो पव्वावे [भा. 3662] मुक्की व मोइओ वा, अहवा वीसज्जितो नरिदेणं । अद्धाणपरविएसे, दिक्खा से उत्तिमट्ठते ॥ धू- बंधनागारसोधणे मुक्को, सयणेणमन्नेण वा दंडेण मोइओ, रन्ना वा विसज्जितो - जहा पभवो । अहवा - मेयज्जऋषिघातवत् । अद्धाणे परदेसे वा उत्तिमहं वा पडिवज्रंतो दिक्खिज्जंति । / तेनेति गतं । इदानिं " यावकारे "त्ति । इमो रायावकारी[भा. 3663] रन्नो ओरोहातिसु, संबंधे तह य दव्वजायम्मि । अट्ठितो विनासाय होति रायावकारी तु ॥ चू- अंतेउरे अवरद्धो, सयणो वा, कि चि दव्वजातं वा अवहितं रन्नो, रयणदव्वस्स व विनासाय अब्भुट्ठितो रायावकारी ॥ [भा. 3664 ] सच्चित्ते अचित्ते, व मीसए कूडलेहवहकरणे । समनाण व समणीण व, न कप्पती तारिसे दिक्खा ॥ - जे रन्नो सचित्तं दव्वं पुत्तादि, अचित्तं हारादि, मीसं वा, दूवत्तणेण वा विरोहो कतो, Page #267 -------------------------------------------------------------------------- ________________ 264 निशीथ-छेदसूत्रम् -2-11/738 कूडलेहेण वा रायविरुद्धं कयं दंडियविरोहे वा पुत्तादि से वहितो, एरिसोन कप्पति पव्वावेउं ॥ [भा.3665] आसा हत्थी खरिगाति वाहिता कतकतंच क्न्न्यादी। दोच्चविरुद्धं च कयं, लेहो वहितोय से कोई॥ [भा.3666] तंतु अनुट्ठियदंडं, जो पव्वावेति होति मूलं से । एगमणेगपदोसे, पत्थारपओसओ वा वि ॥ [भा.3667] बहबंधण उद्दवणं, च खिसणं आसियावणंचेव । निविसयं च नरिंदो, करेज्ज संघंच सोरुद्दे॥ [भा.3668] अयसो य अकित्ती या, तं मूलागं भवे पवयणस्स । तेसि पि होइ एवं, सव्वे एयारिसा मण्णे ॥ चू-एवमादिदोसा । जो पव्वावेति मूलं ॥ कारणे वा पव्वावेजा[भा.3669] मुक्को व मोइतो वा, अहवा वीसज्जितो नरिदेणं । अद्धाणपरविदेसे, दिक्खा से उत्तिमढे वा ॥ घू-इदानि "उम्मत्तो". [भा.3670] उम्मादो खलु दुविधो, जक्खाएसो य मोहनिजो य । अगनी आलीवणता, आतवयविराहणुड्डाहो । घू-जक्खेण आविटे, मोहणिज्जकम्मोदएण वा से उम्मादोजातो। एतेदोविन प्व्वावेय्व्वा। इमेदोसा- अगनीएपयावणादिकरेज, पलीवणंकरेज, अप्पानंवयाणिविराहेज, खरियादिग्गहणेण वा उड्डाह क्रेज्ज्। [भा.3671] छक्काए न सद्दहति, सज्झाय-ज्झाण-जोग-करणं वा। उवदिटुंपि न गेण्हति, उम्पत्ते न कप्पती दिक्खा ॥ चू-काए न सद्दहति, सज्झायज्झाणं न करेति, अप्पसत्ये मणादिजोगे करेति, पडिलेहण संजमादिकरणजोगे न करेति । अन्नं पि विविधं चक्कवालसामायारीए उवदिटुं न करेति । एवमादिदोसेहिं उम्मत्तेन कप्पति दिक्खा । / इदानि "ऐंसणो". [भा.3672] दुविहो अदंसणो खलु, जातीउवघायओ य नाय्व्यो। उवघातो पुण तिविधो, वाही उप्पाड अण्ज्ञ्न्ता॥ चू-जातिओजम्मांधो, तिमिरादिवाहिणाअंधो, अवराहियस्सवाउपाडियाणि, तत्तसलागाए वा अंजियाणि, अन्ने एएणेव पसंगेण "थीणद्धी" भन्नति । जाति-वाहि-aMjitaM'dho यतिसु वि चुगुरुगा। उद्वितनयणे छग्गुरु, चरिमं थीन्न्द्धीए॥ [भा.3673] उवहत उठ्ठिय नयणे, अदंसणे अहव थीन्न्गिद्धीए। चउगुरुयं छग्गुरुयं, तइए पारंचितो होति ॥ [भा.3674] छक्कायविराधनता, आवडणखाणुकंटमादीसु । थंडिल्ले अपडिलेहा, अंधस्स न कप्पती दिक्खा ॥ चू-अप्पेच्छंतो छक्काए विराहेति, विसमे खाणुकंटेसुआवडै, अप्पेच्छंतो थंडिलसामायारिं न करेति, अंधत्वादेव ॥ इमा थीणद्धिदोसो Page #268 -------------------------------------------------------------------------- ________________ उद्देशकः 11, मूलं-738, [भा. 3675] 265 [भा.3675] आवहति महादोसं, दसणकम्मोदएण ततिओ u। एगमणेगपदोसे, पत्थारपओसओ वा वि॥ चू- महंत दोसं आवहति - पावति । मखा भन्नति ? दंसणकम्मोदएम को दोसो संपावै थीणद्धी? भण्णति - इमे य दोसा, सो थिणद्धीए दुढे गिहिसाहूणं एगमणेगाण वा वध-बंधणमारणं करेन्ज, jaMca'nnaM किं चि काहि त्ति आलीवणादियं । सव्वं पव्वावेतो पावति पच्छित्तं । / "aMdhi"tti गतं । इदानि "दासे"| तस्सिमे भेदा[भा.3676] गब्भे कीते अणए, दुभिक्खे सावराहरुद्ध वा। समनाण व समणीण व, न कप्पती तारिसे दिक्खा॥ चू-"गब्भे "त्ति-उगालिदासो, किणित्तादासो कतो, रिणंअदेंतोदासत्तणेणपविटे, दुब्मिक्खे छातो दासत्तणेण पविटे, किमिति कारणे अवराधी दंडं अदितो रन्ना दासो कतो, बंदिग्गहे निरुद्धो, दविणं अतो दासो कतो, एते दिक्खेतुं na kppNti॥ime दोसा[भा.3677] उवसंतो रायमच्चो, समनाणं वंदनं तु कुन्न्मान्नो। दह्ण दुवक्खरगं, सव्वे एयारिसा मन्ने ॥ चू- एगो रायप्रतिमो, राया वा, उवसंतो अहिणवसडो, तस्स संतितो दासो एगेणायरिएण अन्नाओ प्व्वावितो|तेय् विहरंतातं नगरमागता जत्थ सो राया। वंदनं करेंतेन सो.दिढे दासो। विप्परिणते निस्सारं पवयणं ति। चिंतेति य सव्वे एरिसा एते ॥अह्वा इमं करेज [भा.3678] वहबंधन उद्दवणं, च खिंसणं आसियावणंचेव । * निव्विसयं च नरिंदो, करेज संघं पि परिकुवितो ॥ चू-तं अन्नं वा उन्निक्खावित्ता दासत्तणं करेज्ज । सेसं kNtthN॥ [भा.3679] अयसो य अकित्ती य, तं मूलागंतहिं पवयणस्स । तेसिं पि होइ संका, सव्वे एयारिसा मन्ने । [भा.3680] मुक्को वा मोतिओ वा, अहवा वीसजिओ नरिदेण । ___अद्धाणपरविदेसे, दिक्खा से उत्तिमढे वा॥ चू-इदानि "दुडे" [भा.3681] दुविहो य होइ दुट्टे, कसायदुढे य विसयदुढे य । दुविहो कसायदुढे, spkkhprpkkhcubhNgo|| cU- कोहं करेंता कसायदुढे, विसयासेवी विसयदुढे । कसायदुढे पुणो दुविहो - सपक्खे परपक्खे य । एत्थ चउभंगो कायव्यो । / इमो पढमभंगो[भा.3682] सासवनाले मुहनंतए य उलुगच्छि सिहिरिणि स्प्खे। परपक्खम्मि य रन्नो उद्दवओ होइ नाय्व्वो॥ चू-पुव्वद्धेण चौरो उदाहरणा पढमभंगो, पच्छद्धेण बितिय्भ्ण्गो॥ "सासवणाले" इमं उदाहरणं[भा.3683] सासवनाले छंदणं, गुरु सव्वं भुंजे एतरे कोवो । खामण य अनुवसंते, गणि haveta'nnahi prinno|| Page #269 -------------------------------------------------------------------------- ________________ 266 निशीथ-छेदसूत्रम् -2-11/738 घू-एगेण साहुणा सासवणालुस्सेल्लयं सुसंभृतं लद्धं, तत्थ से अतीव गेही, तेन यतं गुरुणो उवनीयं, तं च गुरुणा सव्वं भुत्तं, इयरस्स कोवो जातो झटियं च । गुरुणा सो खामितो, तदावि novsNto|bhnntiy-भ्ण्जामिते दंता |गुरुन्ना विचिंतियं-मा एस मेअसमाविमरणेण मारिस्सइ त्ति, गणे अन्नं आयरियं ठवेत्ता अन्नं गणं गंतुं अनासगंपडिवण्णं ॥ पुच्छति यते साहू "कत्थ मे गुरवो?" [भा.3684] पुच्छंतमनक्खाए, sovva'NNao गंतु कत्थ से सरीरं । . गुरुणा पुव्वं कहिते, दायिते pddicrnndNtvho। cU-pucchati कहिं गतो गुरू? न कहेंति साहवो । सो अन्नओ सोच्चा गतो जत्थ गुरवो । तहिं कहियं-अज्ज चेव काल्ग्तोप्रित्थ्त्थ्वितो। ताहेतेपुच्छति-कत्थ से सरीरयं? गुरुणा पुवकहितो चिंधेहिं उवलखितो-सो एसोपावोत्ति। तेन किं करेसि? पेच्छामि से सरीरं ति। ताहे दंसितो, सह ते साहुणा गुविलट्ठणठितान पडिचरितो "किमेस kaahiti"tipecchNti|उव्हितोतुगोलोव्ल्ण् कड्डिऊण दंते वधंतो भणाति- "सासवणालं khAsi"tti, एयं करेंतो दिढे । इदानि "muhanaMtage"tti[भा.3685] मुहनंतगस्स गहणे, एमेव य गंतु निसि गलग्गहणं । सम्मूढेणितरेण वि, गलते गहितो मया दो वि॥ चू- एगेण साहुणा अतीव लढें मुहनंतगं आनियं, तं गुरुणा गहियं । एत्थ वि सव्वं पुव्ववक्खाणगसरिसं । नवरं - तं मुहनंतगं च पञ्चप्पिणंतस्स न गहियं । जीवंते य गतो रायो साधुविरह लभित्ता "मुहनंतगं geNhasi"tti भणंतो गाढं गले गिण्हति, संमूढेण गुरुणा वि सो गहितो, दो विमता ॥ इदानि "ulugacchi"tti[भा.3686] अत्थंगए वि सिव्वसि, उलुगच्छी अच्छि उक्खिणामि तुहं । पढमगमो नवरि इहं, उलुयच्छीउ त्ति द्धोक्केति॥ चू-एगो साहू अत्थंगते सूरिए सिव्वंतो गुरुणा भणितो "पेच्छसि त्ति उलुगच्छी?' सो रुट्टे भणाति "एवं भणंतस्स ते दो वि अच्छीणि उद्धरामि" / एत्थ वि सव्वं पढमसरिसं । नवरंरयोहरणातो अयोमयं कीलियं कड्डिऊण दो वि अच्छीणि उद्धरितु ढोक्केति । / इदानि "sihiriNi"tti[भा.3687]सिहिरिणि लंभाऽऽलोयण, छिंदिते सव्वातियंते उग्गिर्न्ना। भत्तपरिण्णा अन्नं, न गच्छती सो इहं नवरं । / चू-एगेण साहुणा उक्कोसा भज्जितालद्धा, गुरुणोआलोइया, निमंतेति, गुरुन्नास्व्वाआदिता। सो साधू पत्थर उक्खिवित्ता आगतो, अन्नेहि वि वारितो, तहावि अनुवसमंते गुरुणा चेव भत्तं पच्चक्खायं, नो अन्नं गण gto। ete cauro vi liNgpaarNcii|gtopddhmbhNgo / इदानं बितियभंगो -सपक्खे परपक्खे दुट्ठी, जहा उदायि maargo|eso vikul-gnnsNghrkkhttttlighaatuNgicchubhti| ete पव्वाविता नाया। पव्वजकरणं पडुच्च अन्रिहा। [भा.3688] परपक्खे उ सपक्खो, उदायिनिमारतो जह य दुढे । सोपवयण-रक्खट्ट, निच्छुभति लिंग हातून्न्ण्॥ Page #270 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-738, [भा. 3688] 267 चू-इदानिं ततियभंगो[भा.3689] परपक्खो सपक्खे, भइतो जै होइजउणराया u। तंपुण अतिसयनाणी, दिक्खंतधिकारणं नाउं । घू-परपक्खो सपक्खे दुढे जहा मधुराए जुन्न्राया। अखाणगं जहा जोगसंगहेसु । एवं अतिसयनाणी जति उवसंतो to dikkhNti|anuvsNto eseva भयणा । अनतिसती न दिक्खंति, दिक्खंति वा अवगारिणं नातुण्॥चुत्थ्भ्ण्गो[भा.3690] परपक्खो परपक्खे, दंडिकमादी पदुढे परदेसे । उवसंते वा तत्थ u, दमगादि पदुढे भतितो u॥ चू-दंडियादी जे परोप्परंपउट्ठ ते तत्थेवन दिक्खेयव्वा, मा एगतरो एगस्स घातं काहिति। तेपउहजत्य परोप्परं न पस्संतितेन परदेसे दिक्खा dosuviparoppare uvsNtesu| ईसरोवा उवसंते दमगमणुवसंतंतत्थेव दिक्खेत्ति, भयणावा, अतिरुद्दोओरसवीरियंदमगंपितत्थेवन दिक्खेति। एस भयणा । इदानि विसयदुढे भण्णति- [भा.3691] तिविहो उ विसयदुद्वे, सलिंगि गिहिलिंगिअन्नलिंगी y। एत्तो एक्केको विय, नेगविहो होति नाय्व्वो॥ चू- सलिंगट्टितो विसयदुटे, एवं गिहिलिंगान्नलिंगद्वितो विसयदुढे । एक्केके अनेगभेदा इमेसलिंगी सलिंगे, सलिंगी गिहिलिंगे, सलिंगी annliNge। eva गिलिलिंगे अन्नलिंगे यतिन्नि तिन्नि भेदा कायव्वा । / अह सपक्खपरपक्खेहिं चउभंगो कायव्यो । पढमभंगो इमो[भा.3692] सपरिपक्खो विसयदुढे, सपक्खे पारंचिओ उ काय्व्यो। आउट्टस्स उ एवं, हरेज लिंगं अत्थाय्ते॥ चू-जो पौढे सो आउट्टे पारंचिओ कायव्वो, अट्ठयंते पुण लिंगं हरंति । बितियभंगो विएवं चेव वत्तव्यो । / इमो ततियभंगो वि[भा.3693] परपक्खं तु सपक्खे, विसयपदुटुं न तंतु dikkhNti। सेल्झियमादिपदुटुं, न य परपक्खंतु तत्थेव । / चू-परपक्खं सपक्खे दुटुं न पव्वाति, मातेनेवपसंगेण पुणो पुणो पडिसेविस्सति, उवसंतं वा परदेसे । पच्छद्धेण चरिमभंगो भण्णति - परपक्खं परपक्खे । सेज्झियादिसु पौटुं तत्येव न दिक्खंति, अन्नत्य दिक्खंति । पागतित्थीसु अविरतं पव्वाति चउगुरुं, कोडुंबे मूलं, दंडिए पारंची, तम्हा विरतो पव्वावेयव्यो । / इदानि "मूढो"[भा.3694] दव्वदिसखेत्तकाले, गणणा सारक्खि अभिभवे वेदे । वुग्गाहणमण्नाणे, कसायमत्ते व मूढपदं । / चू-इमो दव्वमूढो[भा.3695] धूमादी बाहिरितो, अंतो धत्तूरगादिणा दव्वे । जो दव्वं वन याणति, घ्द्दियावोद्दोव्दित्तुण्पि॥ चू-बाहिरितो घूमेणाकुलितो मुज्झति, अंतोधत्तूरगेणमदणकोद्दवोदणेणवाभुत्तेण मुज्झ्ति। जो वापुव्वदिटुंदव्वं कालंतरेण दिट्ठम्मिन याणति सो दव्वमूढो घडिगावोद्रवत् |अज्झाव्ग्भ्ज्जा Page #271 -------------------------------------------------------------------------- ________________ 268 निशीथ-छेदसूत्रम् -2-11/738 कवडविणीता दुस्सीला वा अणाहगमडगं गिहे छोढूण दहितं धुत्तेण सह प्लाया|सो भत्ता तीसे गुणा संभरंतो अट्ठी घडियाते छोढुं घेत्तुंगंगंपयातो, तीए अंतरा दिटे |अनुक्ण्पाएखित्ण्- "अहं सा|" "सव्वं सारिक्खा तीए, पुण इमाणि से अट्ठीणि, न पतिजति" |ताए सव्वं कहियं तेति "जहा पुव्व-भुत्तं jNpiyNc"| ताहे बणाति - "सव्वं सच्चं, इमाणि से अट्ठीणि, न प्तिज्ति"| एस द्व्व्मूद्धो॥ [भा.3696] दिसिमूढो पुव्वावर, भण्णति खत्ते उ खेत्तवच्चासं । दियरातिविवच्चासो, काले पिण्द्दार्दिलुतो॥ चू-दिसिमूढो विवरीतदिसा गेण्हति, जहा पुव्वं अव्र्ण्भ्न्न्न्न्ति। खेत्तमूढो खेत्तं नयाणति जम्मिवाखेत्ते मुज्झति रातो वा परसंथारं अप्पणो म्न्न्न्न्ति। कालमूढो दिवसंवा रत्तिं म्न्न्न्न्ति। एत्थ पिंडारदिटुंतो - एगो पिंडारो उब्भामिगासत्तो अब्मवद्दले माहिसं दधिं दुद्धं निसटुं पातुं सुत्तुट्ठितोनिद्दाकमढितोजोण्हंमन्नमाणो दिवाचेवं महिसीतोघरंसंचारितेछोदंवतिज्झाडंतरेण ओणतो उब्भामियघरं पट्टितो । "किमेयं" ति जणेण कलकलो कतो, विलक्खो जातो । एस काल्मूद्धो॥ [भा.3697] ऊणाहियमन्नंतो, उट्टारूढो य गणणतो मूढो । सारिक्खे थामुपुरिसो, mhtrsNgaamdittuNto| cU-jo गणेतोऊणंअहियं वा भण्णतिसो गणणमूढो, जहा-एगो उट्टपालो, उट्टेते एगवीसं रक्खति, एगत्थारूढोतंन गणेति, सेसे वीसंगणेति, पुणो विगणिते वीसा, na'sthi मे एगो उट्टो त्ति अन्ने पुच्छति, तेहिं भणितो जत्थाढो एस ते इगवीसैमो । सारिक्खामूढो जहा - खाणुं पुरिसंमण्णति । एत्थ महतरसेणावति संगामदिटुंतो-एगम्मि गामेचोरापडिया, महत्तरो कुडेण लग्गो । चोरकुट्टियाण य जुद्धं । महत्तरो सेणाहिवेण सह लग्गो, तेन सेणाहिवो मारितो, सो वि पडितो । सेणाहिवो सारिक्खेण मतो, कुट्टिएण गामं नेतुं दडो, चोरेहिं वि सारिक्खेण महतरो नीतो । तत्थ सो भणति- "नाहं सेणाहिवो", चोरा भणंति - "एस raNapisAo"tti पलवति, अन्नदा सो नासिउं स्ग्गाम्ण्ग्तो|ते भणंति-को सि तुम पेतो पिसातो? तेन पडिरूवेण आग्तो। साभिण्नाणे कहिते पच्छा स्ण्घितो। उभयो वि सयणा सारिक्खमूढा । / [भा.3698] अभिभूतो सम्मुज्झति, सत्थग्गीवादिसावतादीहिं । अच्चुदयानंगरती, वेदम्मि उ राय्दित्तुण्तो॥ चू-खग्गादिणा सत्थेण, आलीवणादिसुअग्गिणा, वादकाले वादिणा, अरण्णे सावयतेनगेसु, अभिभूओ भया सम्मुज्झति । वेदमूढोअतीवौदयो, अब्भुदएणाणंगे रती करेति, जहा पुरिसो करग्गीवजुगछिड्डादिसु, इत्थी वि करंगुलिफलादिसु । अहवा - सरिसवेदे - पुरिसो पुरिसं आसपोसादिसु पडिसेवति, असरिसवेदे पुरिसो- इत्थं आसखरादिसु पडिसेवति । / भद्दबाहुकया गाहा दव्वदेवुग्गाहणमूढे भण्णति - [भा.3699] वणियं महिलामूढं, माईमूढं च जाण रायाणं । दीवे यपंचसेले, अंधलगसुदण्णकारे y॥ घू-"वणियं महिलामूढं" ति, एत्थ सावगभजा वत्तव्वा । एस दव्वमूढो । वेयमूढो रायपुत्तो Page #272 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं -738, [भा. 3699] 269 उदाहरणं - आनंदपुरणं नगरं, जितारी राया, वासत्था भारिया, तस्स पुत्तो अनंगो नाम । बालत्ते अच्छिरोगेण गहितो निच्चं रुयते अच्छति । अन्नया जननीते सयणीए निगिणट्टियाए अहाभावेण जानुऊरुअंतरे छोढुं उवग्गूहितो, दो वि तेसिं गुज्झा परोप्परं समुप्फिडिता तहेव तुण्हिक्को ठितो । लद्धोवाय रूवंतं पुणो तहेव करेति, ठायति रूयंतो, पवड्ढमाणो तत्थेव गिद्धो। माउं पिय अनुप्पियं, पिता से मतो, सो रज्जे ठितो, तहावि तं मायरं परिभुंजति, सचिवादीहिं बुच्चमाणो वि णो ठितो । एस वेदमूढो । दीवे, पंचसेले, अंथलग, सुवन्नगारे य एते चौरो वि वुग्गाहणे मूढा ॥ "दीवो" त्ति[भा. 3700 ] पुव्वं वग्गाहिता केती, नरा पंडितमानिनो । नेच्छति कारणं सौं, दीवजाए जहा नरे ॥ चू- इमं तु उदाहरणं - एगो वणिगो, तस्स महिला अतीव इट्ठ, सो वाणिज्रेण गंतुकामो तं आपुच्छति । तीए भणियं - अहं पि गच्छामि, तेन सा नीता, सा गुव्विणी, समुद्दमज्झे विनट्ठ जानवत्तं, सा फलगं विलग्गा । अंतरा दीवे उक्कूलिता, तत्थेव पसूता दारगं । स दारगो संवुडो, सा तत्थेव संपलग्गा । बहुना kAlena'vatarite तत्थ जानवत्ते दुरुहिता सनगरमागता । सो तीए वुग्गाहितो "न ते लोगवुत्तेण अह जननि त्ति काउं परिच्चैयव्वा । " सलोगेण भण्णंति - " अगम्मगमणं मा करेहि, परिच्चयाहि", तहावि नो परिच्चयति, "पंचसेले" त्ति जहा - अनंगसेनो पंचसेलं गतो hAsappahAsa'ccharAdivaggAhito बालमरणेण मराहित्ति, पडियागतो मित्तसयणेहिं भण्णमाणो वि इंगिणीपडिवण्णो सवित्थरं सव्वं कहेयव्वमिति । " अंधलग "त्ति - अंधपुरं नगरं, तत्थ अनंधो नाम राया। सो य अंधभत्तो, तेन अंधा खानपानादिएहिं परिग्गहिया । सव्वेसु य तेसिं दाणं देति । दिट्ठ य ते धुत्तेण । "मुसामि" त्ति चित्तेउंस ते मिच्छोवयारेण अतीव उवचरति । भणतिय " अह अंधलगदासो, jattha'mhe निवसामो तत्थ राया अतीव अंधभत्तो । तत्थ जे अंधा ते दिवलोगं विलंबेंति । तुब्भेत्थ दुक्खिया, जदि भे अत्थि इच्छा तो भे तत्थ नेमि । तेहिच्छितं । " तेन रातो नीणित्ता नातिदूरे भणति - इह त्थि चोरा । जति भे किं चि अंतद्धणं अत्थि तो अप्पह । तेहिं वीसंभेण अप्पियं, भणिया य पत्थरे गेण्हह, जो अल्लियत्ति तं पहणेज्जाह, जति भे को ति भणिज्जा "मुसिया केन वि अंधा डोंगरं भामिता " / जाह ते चोरे । पहणेज्जाह, सो वि महंतं सील छिन्नटकं डोगरं समं भमित्ता पुरिल्लं मग्गिल्लस्स लाइत्ता सणीयं पलातो । तेय दिट्ठ गोवालमादीहिं, भणंतिय- 'मुद्धा वरागा डोंगरं भामिता", एते चोरा, पत्थरे खिवंति, न देंति य ढोयं । "सुवण्णगारे " त्ति - एगो पसुपालबोद्दो । तेन उवज्जियं सुवण्णं । तं तेन अप्पियं सुवण्णगारस्स, घडेहि मे एत्थ मोरंगाई । तेन घडिता, तस्स दंसिता । कलादेण यसो भणितो "तुज्झते मा हीरिजिहि त्ति, जहि ते रोयति छाएमि" / तेन पडिवण्णं । कलाएण हडं सुवणं, तंविता तस्स घडेउं अप्पिया, भणिओ य जनो ते भणिहि त्ति "कलाएण मुट्ठेवरा, न ते पत्तिज्जियव्वं" / इमं च भणिज्जासि - "जो एत् परमत्थो तमहं जाणे" / कलायनामो य सयमेव भण्णति । एते वुग्गाहणमूढा । अन्नाणमूढो - जा सक्कादिमता अन्नाणा नाणबुद्धीते गेहति, जो जातणं हेतुसते हि दंसियं पि घडमाणमत्थ गिण्हंति । कसायमूढो - कसायोदया हताहितं, इहपरलोगेसु कज्जमकज्जं वा न याणति । मदमूढो दुविहो - दव्वे भावे य । दव्वे मज्जादिएहिं मूढो - Page #273 -------------------------------------------------------------------------- ________________ 270 निशीथ - छेदसूत्रम् - 2 - 11 / 738 कज्जाकज्जं वच्चावच्चं गम्मागम्मं न याणति । भावे अट्ठविहमयमूढो परलोगहियं न पस्सति ॥ [भा. 3701 ] अन्नाण कुतित्थिमते, कोहे मानातिमत्तेण वि चेतो । वियडेण व जो मत्तो, न वेयती एस बारसमो ॥ चू- मूढपदे पव्वज्जारिहा भन्नंति [भा. 3702] मोत्तूण वेदमूढं, आदिल्लाणं तु नत्थि पडिसेहो । वुग्गाहणमण्नाणे, कसायमूढा तु पडिकुट्ठ । / चू- वेदमूढो अनरिहो । वेदपदस्स जे आदिल्ला पदा ते सव्वे अरिहा पव्वज्जाए वुग्गाहणान्नाणकसायमूढा तब्भावणपडिकुट्ठ । मत्तो वि मदत्यो पडिकुट्ठे । वेदवुग्गाहण-अन्नाण-कसायमत्तगमूढं च पव्वावेंतस्स चउगुरुगं आणादिया य दोसा अयस अकित्तीय, बितियपदं असिवादी । / "मूढे "त्ति गयं । इदानिं "अनत्ते" [भा. 3703] सच्चित्तं अच्चित्तं, व मीसगं जो अनं तु धारेति । समनाण व समणीण व, न कप्पती तारिसे दिक्खआ । / चू- इमे दोसा [भा. 3704] अयसो य अकित्ती या, तम्मूलागं तहिं पवयणस्स । अन पोच्चड झंझडिया, सव्वे एयारिसा मण्णे । - अनंरिणं, पोच्चडं मैलं, दव्वमैलं चक्कियादिपरिहणं, भावे अन्नाणपोच्चडो । "झंझडिए "त्ति झंझडिया रिणे अदिजंते वणिएहिं अणेगप्पगारेहिं दुव्वयणेहिं झडिया झंझडिया, लताकसादिएहिं वा झडिता । सव्वे एयारिसा एते गणेहणकड्डणादिया दोसा । / इमं बितियपदं [भा. 3705 ] दानेन तोसितो वा, अहवा वीसज्जितो पहूणं तु । अद्धाणपरविदेसे, दिक्खा से उत्तमट्ठे वा ॥ चू- अद्धपदत्ते दाणेण तोसिएण धणिएण विसज्जितो, "pabhu"tti धणितो, सव्वम्मि अदिन्ने तेन विसज्जितो पव्वाविज्जत । / सेसं कंठं । अदाने त्ति गतं । इदानिं जुंगितो [भा. 3706 ] जाती कम्मे सिप्पे, सारीरे जुंगियं वियाणाहि । समनाण व समणीण व, न कप्पती तारिसे दिक्खा ॥ धू- जातिजुंगितो नियमा कुलेण जुंगितो त्ति तम्हा दो वि एकं पदं ॥ सो जुंगितो चउव्विहो इमो - [भा. 3707] चौरो य जुंगिया खलु, जाती कम्मे य सिप्प सारीरे । नेक्कारपाणडोंबा, वरुडा वि य जुंगिता जाती ॥ चू- जातिजुंगितो पच्छद्धेण भण्णति । जुगुच्छितो कोलिगजातिभेदो नेक्कारो । अन्ने भणंति - लोहकारा हरिएसा मेया पाणा आगासवासिणो डोंबा सुप्पादिया रुडं करेत्ता वरुडातंतिवरत्ता उवलित्ता । एते सब्वे जातिजुंगिता ॥ कम्मजुंगिता [भा. 3708] पोसग-संपर-नड- लंख - वाह- सोगरिग-मच्छिया कम्मे । पदकारा य परीसह, रयगा कोसेज्जगा सिप्पे । Page #274 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-738, [भा. 3708] 271 चू- इत्थी - मयूर - कुक्कुडोसगा, संपरा ण्हाविगा, सोधगा, नडा नाडगाणि णाडेंता, लंखा वंसवरत्तारोहगा, वाहो एग-दुग-तिगादिणो धनुवग्गहत्था, मिगलुद्धगा मिए वागुराहिं वहेत्ता, वागुरिया, सुणकारगा, सोगरिया खट्टिका, मच्छग्गाहगा मच्छिक्करा, एते कम्मजुंगिता । पदकारा चम्मकारा, परीषहा ण्हाविता, वत्थसोहगा रयगा, वेडयकारिणो कोसेज्जा । एते सिप्पजुंगिता । / सरजुंगिता इमे - [भा. 3709] हत्थे पाए कण्णे, नासा उट्ठे विवज्जिया चेव । वामणग- वडभ-खुज्जा, पंगुल - कंटा य काणा य । चू-सर्वगात्रहीनं वामनं, पृष्टतोऽग्रतो वा विनिर्गतसरीरं वडभं, सर्वगात्रमेगपार्श्वहीनं कुब्जं गंतुमसमर्थः, पादजंधाहीनः पंगु हीनहस्तः कुंटः, एकाक्षः काणः ॥ [ भा. 3710] पच्छा वि होंति विगला, आयरियत्तं न कप्पती तेसिं । सीसो ठावेयव्वो, काणगमहिसो य निण्णम्मि ॥ चू-जदि पच्छा सामण्णभावट्ठितो सरीरजुंगितो हवेज्जा सो अपरिवज्जो, जति सो आयरियगुणेहिं उववेओ तहावि आयरिओ न कायव्वो । अह पच्छा आयरितो विगलो हवेज्ज तेन सीसो ठावेयव्वो । अप्पणा अप्पगासभावो चिट्ठति । जो चायरिओ स काणगमहिसो । जहा सो घणे गड्डाए वा अप्पगासे चिट्ठति, तहा गुरू वि । आणादी अयस अकित्तिमादी य दोसा भवंति तम्हा नो दिक्खियव्वो । -बितियपदे दिक्खेज्जा [भा. 3711] जाहेय माहणेहिं, परिभुत्ता कम्मसिप्पपडिविरता । अद्धाणपरविदेसे, दिक्खा से उत्तिमट्ठे वा ॥ चू- जाहे जातिजुगितो महायणमाहणेहिं परिभुत्तो ताहे दिक्खिजति, कम्म - सिप्पजुंगिता कम्मसिप्पविरता माहणादिभुत्ता तया दिक्खिति । सरीरजुंगितो अदिक्खियव्वो । उत्तिमट्ठे वा ॥ "जुंगिए" गतं । इदानिं " उब्बद्धो" - [भा. 3712] कम्मे सिप्पे विज्जा, मंते जोगे य होति उवचरओ । उब्बद्धओ उ एसो, न कप्पए तारिसे दिक्खा ॥ उवचरगभावेण बद्धो उपचारकः, प्रतिजागरक इत्यर्थः । कम्मे सिप्पे विज्जा, मंते य परूवणा चउण्हं पि । गोवालउड्डुमादी, कम्मम्मि उ होंति उब्बद्धा । / चू- कम्मसिप्पानं दोन्हं विज्ञामंताण य दोहं भेयपरूवणा कज्जति । तेनं चउगहणं । अनुवएसपुव्वगं गोपालातिकम्मं, आयरितोवएसपुव्वगं रहगारतुन्नगारादी सिप्पं । लेहादिया सउणरूयपज्जवसाणा बावत्तरि कलाओ विज्जा, देवयसमयनिबद्धो मंतो । अहवा - इत्थिपुरिसाभिहाणा विज्जामंता । अहवा- ससाहणा विज्जा, पढणसिद्धो मंतो । दुगमादि दव्वनियरा विद्देसणवसीकरण-उच्छादण-रोगावणयकरा व जोगा । इत्थ गोपालादीकम्मे छिन्नगा कालतो, मुल्ले गहिते अग्गहिते वा, काले असंपुत्रे न कप्पति दिक्खिउं, पुन्ने कप्पति, अच्छिन्नकालतो कए कम्मे गहिते वा अग्गहिते वा मुल्ले कप्पति ॥ [भा. 3714] सिप्पाई सिक्खतो, सिक्खावेंतस्स देति जो सिक्खे । गहियम्मि वि सिक्खम्मी, जच्चिरकालं तु ओबद्धो ॥ चू- एस पंचविधो [भा. 3713] Page #275 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-11 / 738 चू- आदिग्गहणातो विज्जामंतजोगा सिक्खंतो सिक्खवेंतस्स केवगादि दव्वं देति, सोय जति तेन एवं उब्बद्धो जाव सिक्खा ता तुम ममायत्तो । तम्मि असिक्खिते कप्पति, सिक्खिए कप्पति । अध एव उब्बद्धो सिक्खिए वि उवरि एत्तियं कालं ममायत्तेण भवियव्वं, तम्मि काले अपुन्नेन कप्पति पुन्ने कप्पति ॥ [भा. 3715] एमेव य विज्जाए, मंते जोगे य जाव ओबद्धो । तावति काले न कप्पति, सेसयकालं अनुन्नातो ॥ - अंतरा पव्वावेंतस्स इमे दोसा [भा. 3716] 272 बंध- वहो रोहो वा, हवेज परिताव-संकिलेसो वा । ओबद्धगम्मि दोसा, अवण्णसुत्ते य परिहाणी ॥ चू- बितियपदं [भा. 3717] मुक्को व मोइतो वा, अहवा वीसज्जितो नरिंदेणं । अद्धाणपरविदेसं, दिक्खा से उत्तिमट्ठे वा ॥ चू- गतो उब्बद्धो । उब्बद्ध-भयगाणं इमो विसेसो- "कुणतु व संपदं उबद्धो, भयओ पुण भत्तीए घेप्पंते । उब्बद्धग-भयगाणं, एस विसेसो मुणेयव्वो । / इदानिं " bhayago"divasabhayae य जत्ता, कव्वाले चेव होंति उच्चत्ता । भयतो चउव्विहो खलु, न कप्पती तारिसे दिक्खा ॥ [भा. 3718] चू- भयगो चउव्विहो- दिवसभयगो जत्ताभयगो कव्वालभयगो उच्चत्तयभयगो य । एस ताव संखेवतो चउव्विहो वि न कप्पति दिक्खेउं । तेसिं चउण्ह वि सरूवमिणं [भा. 3719] दिवसभयओ उ घिप्पति, छिन्नेन धनेन दिवसदेवसियं । जत्ता उ होति गमणं, उभयं वा एत्तियधणेणं ॥ चू- काले छिन्नो सव्वदिनं धनं पच्छिण्णं रूवगेहिं तुमे मम कम्मं कायव्वं । एवं दिने दिने भयो घेप्पति । सो दिने अपुण्णे नो कप्पति पव्वावेतुं । इमो जत्ताभयगो - दसजोयणाणि मम सहाएण गागिणा वा गंतव्वं एत्तिएण धनेन, तितो परं ते इच्छा । अन्ने उभयं भांति - "गंतव्वं कम्मं च से कायव्वं" ति ॥ इमो कव्वालभयगो [भा. 3720] कव्वाल उड्डुमादी, हत्थमितं कम्ममेत्तियधनेन । एच्चिरकालोच्चत्ते, कायव्वं कम्म जं बेंति । चू- कव्वालो, खितिखाणतो उड्डुमादी, तस्स कम्ममप्पिणिज्जति, दो तिन्नि वा हत्था छिन्नं अछिन्नं वा एत्तियं ते धणं दाहामि त्ति । इमो उच्चत्तभयगो - तुमे ममं एच्चिरं कालं कम्मं कायव्वं जं जं अहं भणामि, एत्तियं ते धणं दाहामि त्ति । / इमा जत्ताभयगे पव्वावणविही [भा. 3721] कतजत्तगहियमोल्लं, गहिते अकयम्मि नत्थि पव्वज्जा । पव्वावेंते गुरुगा, गहिते उड्डाहमादीणि । / चू-कया जत्ताए गहिए मोल्ले अगहिए वा कप्पइ पव्वावेउं, गहिए मुल्ले अकया जत्ताए नो कप्पति । सेसं कंठं । कव्वालो वि एवं चेव । उच्चत्तभयगो वि काले अपुत्रे न दिक्खिज्जति ॥ इदानिं कम्मोबद्धभयगाण य जे कप्पंति न कप्पंति वा ते भंगविगप्पेण विसेसिता भणंति - Page #276 -------------------------------------------------------------------------- ________________ उद्देश : 11, मूलं- 738, [भा. 3722] [भा. 3722] छिन्नमछिनने व धने, वावारे काल इस्सरे चेव . सुत्तत्थजाणएणं, अप्पबहुयं तु णायव्वं ॥ चू-पुव्वद्धस्स इमा विभासा[भा. 3723] वावारे काल धने, छिन्नमछिन्ने व अट्ठ भंगा तु । सावित गहिते अकए, मोतुं सेसेसु दिक्खति ॥ चू- छिन्नो वावारो, छिन्नो कालो, छिन्नं धणं, छिन्नं नाम अमुगं कम्मं कायव्वं, एत्तिगं कालं एत्तिएण धनेनं ति । एस पढमभंगो । बितियभंगे - धणं अछिन्नं एवं अट्ठभंगा कायव्वा । एतेसिं अट्ठण्हं भंगाणं वावारे छिन्ने अछिन्ने वा काले विछिन्नाच्छिन्ने सक्खीण पुरतो साविते धणे छिन्ने गहिते अकए य कम्मे न दिक्खंति, सेसेसु दिक्खेंति । ते य सेसा वि चउत्थ छट्टभंगा । अधवा - "sesa"tti अट्ठसु वि भंगेसु सक्खिपुरतो असविए धणे छिन्ने अछिन्ने वा अगहिते कए अकए वा कम्मे दिक्खेंति । इदानिं पुणो एयं चेव विसेसेति [भा. 3724] गहिते व अगहिते वा, छिन्नधणे साविए न दिक्खति । अछिन्नधणे कप्पति, गहिते वा अगहिते वा वि ॥ 273 चू-पढम-ततिय-पंचम-सत्तमे य वावारकालेसु छिन्नाछिन्नेसु सक्खिपुरतो सावितेसु गहिते अगहिते वा छिन्ने धने न दिक्खति । किं कारणमुच्यते - सो भणेज्ज - "मए सक्खिपुरतो सावितं" ति, अन्नं च "मए अन्नो वि न गहितो तुज्झ अब्भाए" त्ति । अछिन्ने पुण धने कप्पति, किं कारणं? जम्हा मोल्लस्स परिमाणं न कयं अकते य परिमाणे ववहारो लब्भति । / "इस्सरे" त्ति अस्य व्याख्या [भा. 3725] जत्थ पुण होति छिन्नं, थोवो कालो व होति कम्मस्स । तत्थ अनिस्सरे दिक्खा, ईसरो बंधं पि कारेज्जा । / चू- धणं च छिन्नं, बहुं च कम्मं कयं, थोवं च सेसं, कालो वि थोवो अच्छति, एरिसे कम्मे कप्पति जति अनीसरो तो दिक्खिज्जति । ईसरो पुण थोवं कम्मसेसं बला बंधितुं पि कारावेज । / किं कारणं - इस्सरे न कप्पति । अणीसरे कप्पइ ? ततो भन्नति[भा. 3726] घेत्तुं समयसमत्थो, रायकुले अत्तहाणि कढते । फेल्लस्स तेन कप्पति, रोद्दोरसवीरिते वा वि । / चू-ते पव्वावितं सेहं सो दरिद्दो सयं अप्पणी घेत्तुमसमत्थो । अध सो दरिद्दो रायकुलं गच्छति दूतगेण कड्डति, तत्थ धनक्खतो भवति, द्रव्याभावात्तं न करोति फेल्लो दरिद्दो, तस्स तेन कप्पति । इस्सरो पुण कढइ अभिनिवेसा उक्कोडं (चं) पि दातुं । जो पुण दरिद्दो रौद्रः उरस्सेण वा जुत्तोमा वधबंधोद्दवणं करेस्सति, तेन फेल्लस्स वि न कप्पति ॥ "भयगे" त्ति गतं । इदानिं सेहनिप्फेडिता'[भा. 3727] ततियव्ववाइयारे, निप्फडग तेणियं वियाणाहि । अतिसेसियम्मि भयणा, अमूढलक्खे य पुरिसम्मि ॥ चू- सेहनिप्फेडियं जो करेति सो ततियं वयं अदिन्नादानवेरमणं अतिचरति । तं केरिसं ? 16 18 Page #277 -------------------------------------------------------------------------- ________________ 274 कहं वा निष्फडेंतो ततियव्वतं अतिचरति ? [भा. 3728] अपडुप्पण्णो बालो, बिअट्ठवरिसूणी अहव अणिविट्टे । अम्मापितु-अविदिन्नो, न कप्पति तत्थ va'nnattha । / चू- अपडुप्पण्णो अट्ठवरिसो किंवाधिको वा बिअट्ठवरिसूणं वा सोलसवरिसूणं अवंजणजातं । अहवा - अनिविट्टं अविवाहितं एतप्पगारं अम्मापितिअविदिन्नं । तत्थ वा गमे अन्नत्थ नेतुं न कप्पति पव्वावेतुं । अह निप्फेडे तो तं निप्फेडगतेनं वियाणाहि । / इमे एत्थ तेनगविगप्पा [भा. 3729] चू- इमं वक्खाणं [भा. 3730] निशीथ-छेदसूत्रम् -2-11/738 तेने य तेनतेने, पडिच्छगपडिच्छगे य नायव्वे । एते तु सेहनिप्फेडियाए चत्तारि उ विगप्पा ॥ जो तं तु सयं नेती, सो तेनो होति लोगौत्तरिते । भिक्खातिए गतम्मि u, हरमाणो तेनतेनो उ ॥ चू- अपडुप्पन्नं बालं हरतो तेनो । स तेनो तं सेहं बाहिं गामादियाण ठवेत्ता अप्पण्णा भिक्खस्स पविट्टे, एत्यंतरे जो तं सेहं अन्नो उप्पोसेत्ता हरति सो तेनतेनो ॥ [भा. 3731] तं पुण पडिच्छमाणो, पडिच्छतो तस्स जो पुणो मूला । हति एगंतरितो, पडिच्छगपडिच्छगो सो उ ॥ चू-तेनस्स तेनतेनस्स वा जो पडिच्छति स पडिच्छगो, पडिच्छगस्स जो पुणो अन्नो पडिच्छाति स पडिच्छगपडिच्छगो भण्णति । इह संतरमेव एगंतरं भण्णति । अन्ने भणंति- "गेण्हति एगंतरिउ " त्ति, तेनस्स पडिच्छमाणो तेनपडिच्छओ एक्केकेण अंतरिता पडिच्छगा भवंतीत्यर्थः ॥ सेहनिप्फेडियं करेंतस्स चउगुरुं । आणादी दोसा इमे य [ भा. 3732] अम्मा पियरो कस्स ति, विपुलं घेत्तूण अत्थसारं तु । रायादीणं कहए, कहियम्मि य गिण्हणादीया ॥ विप्परिणमेव सण्णी, कोई संबंधिणो भवे तस्स । [भा. 3733] विप्परिणता य धम्मं, मुएज्ज कुज्जा व गहणादी । / चू- सेहमवह नातुं सन्नी विपरिणमेज्जा, सेहस्स वा संबंधी ते य विपरिणता धम्मं मुएज, रायमादिहिं वा गहणादि कारवेज्जा ॥ [भा. 3734] निप्फेडणे सेहस्स तु, सुयधम्मो खलु विराहितो होति । सुयधम्मस्स य लोवा, चरित्तलोवं वियाणाहि ॥ [भा. 3735] आयरिय उवज्झाया, कुलगणसंधो तहेव धम्मो य । सव्वे वि परिच्चत्ता, सेहं निप्फेडयंतेनं ॥ चू- रायादि रुट्ठे स तेसिं कडगमद्दं करेज । तम्हा मातापित्रेण अदत्ता सेहनिप्फेडिया न कायव्वा ॥ बितियपदेण य करेज्जा । "अतिसेसगम्मि भयणे" त्ति अस्य व्याख्या [भा. 3736 ] होहिति जुगप्पहाणो, दोसा य न केयि तत्थ होहिंति । तेन तसेसी दिक्खे, अमोहहत्थो उ तत्थेव . / Page #278 -------------------------------------------------------------------------- ________________ उद्देश : 11, मूलं - 738, [भा. 3736] 275 चू- जो ओहिमादिअतिसयनाणी जाणति एस नित्थारगो जुगप्पहाणो होहिति दोसा य न केति भविस्संति, तेन अतिसयी दिक्खंति । अह जाणाति होहिंति दोसा तो न पव्वावेति । एस भयणा । अमूढलक्खो वा आयरिओ अमोहहत्थो जं सो पव्वावेति सो अवस्सं नित्थरति न य केति दोसा उप्पज्जंति तं च नान्यत्र नयन्तीत्यर्थः । / सेहनिप्फेडिता अट्ठरस पुरिसेसु त्ति गतं । इदानिं नपुंसया दस ते पुरिसेसु चेव वृत्ता नपुंसगदारे । जे जति पुरिसेसुं वुत्ता ते चेव इहं पि। किं कतो भेदो भन्नति - तहिं पुरिसाकिती, इह गहणं सेसयाण भवे । इदानिं "वीसं इत्थीओ, तस्स बालादी - - अट्ठर इत्थीतो जहा पुरिसा । इदानिं गुव्विणी बालवच्छा य [भा. 3737] धू- जे एते हेट्ठा अनलाणं बालादी दोसा वन्निया ते गुव्विणी बालवच्छाए भाणियव्वा । कहं ? उच्यते - गुव्विणीए बालदोसो भविस्सो, बालवच्छाए पुण वट्टमाणो चेव बालदोसो, नपुंसगा वि ते होज्जा ॥ सेसा वि भइयव्वा इमे मोत्तुं [भा. 3738] मोत्तूण नवरि वुडं, सरीरजड्डुं च चोरमवगारिं । जे केइ अनलदोसा, पुव्वं भणिता मए समासेणं । ते चेव अपरिसेसा, गुव्विणि तह बालवच्छाए । दासमनत्तं च तहा, ओबद्धाती य जे पंच ॥ चू- उब्बद्धाइ पंच इमे - उब्बद्धगो भयगो सेहनिप्फेडिया गुव्विणी बालवच्छा य । एतेसु सव्वेसु न भवंति ॥ [भा. 3739] अवसेसा पुण अनला, भइयव्वा तह य गुव्विणा य भवे । कायभवत्थो बिंबं, विकित वेयणम्मि व मरेज्जा ॥ चू- अविसेसा सिय अत्थि सिय नत्थि । इमे गुव्विणीते चेव दोसा, स्त्रीकाये भवति आस्था कायभवस्थो उक्कोसेण द्वादशवर्षाणि गर्भत्वेन तिष्ठतीत्यर्थः । हस्त-पाद-कर्ण-नासाक्षिविवर्जितं बिंबं मृगावती पुत्रवत्, वैकृतं सर्पादिवत् भवेत्, पसवकाले वेदनाए वा मरेज्ज ॥ [भा. 3740] सामन्नतरं, अनलं जो नायगाइ पव्वावे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- अनल व्वावेंतस्स इमं पच्छित्तं भ. (3741 ] तेने कीवे रायाऽवगारिदुट्टे य जुंगिते दासे । से गुव्विणि मूलं, सेसे चतुरो सवित्थारा ॥ चू- "सेहे "त्ति सेहनिप्फेडिया एएसु जहुद्दिट्ठेसु मूलं सेसेसु सव्वेसु चउगुरुगा सवित्थारा ॥ अहवा - अन्नपरिवाडीते इमं भन्नै - अहवा [भा. 3742 ] [भा. 3743 ] कीवे दुट्ठे तेने, गुव्विणि रायावगारि सेहे य । मूलं चौ पारंची, मूलं वा होति चउगुरुगा ॥ चू- कीवे मूलं दुट्ठदिसु चउसु पारंचियं । अहवा दुट्ठदिएसु चेव चउसु मूलंतेने व चउगुरुगा ॥ - - सुत्तनिवातो एत्थं, चउगुरुयं जेसु होति ठाणेसु । उच्चारितत्थसरिसा, सेसा तु विकोवणट्ठए ॥ Page #279 -------------------------------------------------------------------------- ________________ 276 निशीथ-छेदसूत्रम् -2-11/738 [भा.3744] बाले वुड्ढे किवे, जड्डे मत्ते यजुंगियसरीरे । गच्छे पव्वैयाणं, संवासो एगतो भितो॥ चू-बालवुड्डाकारणेपव्वाविया, कीवोअभिभूतो, सरीरजड्डो, उम्मत्तो, सरीरजुंगितो, अदंसणो, एते सव्वो पव्वाविया संता एरिसाजाता । एतेसिंसंवासो एक्कतोचेव, न पुद्धो|jditeannvshiie ठविखंति तो ते विसादं गच्छंति, तम्हा गच्छगता चेव विधीए परियट्टिजति । गुविणी कहंचि अनाता पव्वाविता जहा - करकंडुमाता पउमविता । पडिनीएण वा जहा पेढालेण जेट्ट । सा विहीए भावितसडकुलेसुसंगुप्पति, सड्डा निसेसवट्टमाणि च वहंति, अंतरंतरे साहवो य ॥ [भा.3745] जिनवयणपडिक्कुटे, जो पव्वावेति लोभदोसेणं । चरितट्ठी य तवस्सी, लोवेति तमेव तु चरित्तं ॥ चू-अडयालीसं पडिकुट्ठ सिल्ललोभेण अप्पणो चरित्तवुद्दिनिमित्तं परो पव्वावितो अप्पणो विचरित्तघायं करेंति । इमं बितियपदं[भा.3746] पव्वाविओ सियत्ति य, सेसंपणगंअनायरणजोग्गं । अहवा समायरंतो पुरिमपदनिवारिते दोसे। चू-जति अणलो पव्वावितो "sia"tti अजाणया जाणया वा कारणेण सेसं पणगं नायराविज्जति |त्ण्च् इमं मुंडावण सिक्खावण उट्ठवण संभुंजण संवासे त्ति । सो एयस्स पणगस्स नायरणजोगो । अध आयरावेति तो पव्वावणपदे पुव्ववन्निए दोसे पावति- जत्थ जत्थ चउगुरु तत्थ तत्थ सुत्तणिवातो । सेसा पच्छित्ता सीसविकोवणट्ठ खिया॥ मू. (739)जे भिक्खू नायगंवा अनायगंवा उवासगंवा अनुवासगं वा अनलं उवट्ठवेइ उवट्ठवेंतं वा सातिजति ॥ [भा.3747] नायगमनायग वा, सावगमस्सावगंतुजे भिक्खू । . अनलमुवट्ठवेई, सो पावति आन्न्मादीन्नि॥ चू- सूत्रार्थ पूर्ववत् । अणलं उव्वट्टवेतस्स आणादी दोसा चउगुरुगं च । चिट्ठौ ताव उवट्ठवणाविही । पव्वावणाविही ताव नाउमिच्छामि॥ [भा.3748] पुच्छा सुद्धे अट्टा, वा सामाइयं च तिक्खुत्तो। सयमेव उ कायव्वं, सिक्खा य तहिं पयत्तेणं । / चू-जाव उवठ्ठति पव्वज्जाए सो पुच्छिज्जति - "कोसि तुमं, किं पव्वयसि, किं च ते वेरग्गं? एवं पुच्छितो जति अनलो न भवति तो सुद्धो पव्वज्जाए कप्पणिज्जो । ताहे से इमा साहुचरिया खिन्ति॥ [भा.3749] goyrmcittbhoynnsjjhaay'nnhaannbhuumisejjaadii| अब्भुवगय थिरहत्थो, गुरू जहन्नेण तिण्णट्टा ॥ चू-गोयरेतिदिने दिनेभिक्खं हिंडियव्वं । जत्थजंलब्भइतंअचित्तंघेत्तव्यं,तंपिएसणादिसुद्ध, आनियं पि बालवुड्डसेहादिएहिं सह संविभागेण भोत्तव्यं । निच्चं सज्झायज्झाणपरेण होयव्व । सदा अण्हाणगं, उदुबद्धे सया भूमिसयणं, वासासुफलगादिएसुसोतव्वं । अट्ठरससीलंगसहस्सा घरेयव्वा, लोयादिया यकिलेसाअनेगे कायव्वा । एयं सव्वं जतिअब्भुवगच्छति तोप्व्वावेय्व्यो॥ Page #280 -------------------------------------------------------------------------- ________________ 277 उद्देशक : 11, मूलं-739, [भा. 3749] ___ एसा पव्वानिजपरिक्खा पव्वावणा भण्णति । इदानं "मुंडावणा" - सोहणे दिवसेचेतियाण पुरओ पव्वावणिज्जं । अप्पणो वामगपासे ठवित्ता चेइए वंदित्ता परिहियचोलपट्ठस्स रयहरणं देति|ताहे "aTTa"tti अस्य व्याख्या-जोथिरहत्थोआयरितो तिन्नि अट्टातो गेण्हति, समत्थो वा सव्वं लोयं करेति, असति आयरियस्स थिरहत्थस्स, अन्नो पव्वावेति ॥ थिरहत्थो तस्स लोयकरणं सामाइयं च इमेरिसे ठाणे कजति[भा.3750] दव्वादी अपसत्थे, मोत्तु पसत्थेसु फासुगाहारं । लग्गाति व तूरते, गुरुअनुकूले va'hAjAyaM ॥ चू-अट्ठिमादि अप्पसत्थदव्वा, ऊसरमादि अप्पसत्थखेत्तं, रित्तातिहिमादी अप्पसत्थकालो, विट्टिमादी अप्पसत्थो भावो । एते अप्पसत्थे मोत्तुं पसत्थेसु दव्वादिएसु पव्वाविज्जति । तस्स गुरुणो य अनुकूलेसुताराब्ल्च्ण्द्र्ब्लेसु|जाव् यदव्वादिया पसत्था नलब्भंति ताव फासुगाहारं धरेंति । सन्नातगभया वा तुरंगोपसत्थलग्गबलेण पव्वावविज्जति । उभयसाहगेअलब्भमाणे गुरू अनुकूले पव्वाविजति । "अहजातेन" ति सनिसेज्जं रयोहरणं मुहपोत्तिया चोलपट्टो य एयं अहाजातं दातुं वा । (सूरी सेहं विजाए अभिमंतै सत्तवारा] वामपासट्ठियस्स आयरितो भणाति - इमस्स साधुस्स सामाइस्स आरूहावणं करेमि काउस्सग्गं । अन्ने भणंति - उच्चारावणं करेमि; उभयधा विअविरुद्धं, अन्नत्थूससिएणंजाववोसिरामित्ति,लोगस्सज्जोयगरंचिंतित्तानमोऽरहंताणं ति पारित्ता, लोगस्सुजोयगरं कड्डित्ता पच्छा पव्वावणिज्जेण सह सामाइयसुत्तं तिक्खुत्तो कड्डति, पच्छा सेहो इच्छामि खमासमणो tti vNdti। वंदिय पुबुट्टितो भणाति-"संदिसह किंभणामो'? गुरुवयणं "वंदित्ता पवेदेहि", ताहे वंदिय पञ्चुट्टितो भणाति - "तुम्हेहिं मे सामाइयं आरुहियं, इच्छामि अनुस्द्दिण्|" गुरुवयणं- "नित्थारगपारगो गुरुगुणेहिं वठ्ठहि" त्ति । / [भा.3751] तिगुणपयाहिणपादे, नित्थारो गुरुगुणेहि वट्टाहि । अनहिंडते सिक्खं, सम्मयनीतेहि गाहेति ॥ चू-ताहे वंदति, वंदित्ता नमोक्कारमुच्चारतो पयाहिणं करेति, पादेसु आरुहियं मे सामाइयं, इच्छामिअनुस्द्धिण्"| तेभणंति- "नित्थारगपारगो होहि, आयरियगुणेसु वट्टसु" एसा मुण्द्दाव्न्ना। इदानिं सिक्खा "सिक्खा यतहिं पयत्तेणं" ति, सा दुविहा - आसेवण-गहणसिक्खा य । दुविहं पि सिक्खं अनहिंडंतो गाहिज्जति । को तं गाहेति ? जे तस्स सम्मता नीता य ते गाहिति, तेसिं असति अनीतो वि सम्मतो, तेसिं पि असति अन्नो वि गाहेति । एते एकेके वितहं करेमाणो चौलह । / सिक्खा य गाहा ॥ इदानिं "उवट्ठवणा"[भा.3752] अप्पत्ते अकहित्ता, aNabhigata'paricchatikkame पासे । संथरणे हिंडावण, एक्कक्के हुंति चुगुरुगा। चू-"appatte"tti अस्य व्याख्या[भा.3753] अप्पत्तं उ सुतेनं, परियाए उट्ठवेंते चुगुरुगा। आणादी कायवहो, न य पढति अकप्पिओ ज्ण्च्॥ चू- पुट्विं जाहे सत्थपरिण्णा सुत्ततो अधीता ताहे उवट्ठवणापत्तो भन्नति । दसवेयालियमुप्पत्तिकालतोपुणजाहे छज्जीवणियाअधीतातं जो सुत्तेण अप्पत्ते पव्वजापरियाते Page #281 -------------------------------------------------------------------------- ________________ 278 निशीथ - छेदसूत्रम् -2-11/739 उवट्ठवेति तस्स उवट्ठवेंतस्स चउगुरुं तवकालेहिं दोहिं गुरुगं । उच्चे ट्ठवणा उत् प्राबल्येन वा ठावणा उट्ठवणा । "आणादी" विराधणा, अयाणंतो वा छज्जीवनिकाए वहेति, "उट्ठवितोमि" त्ति सेसं न पढति, अपढंतो य पिंडादियाण अकप्पितो, तेनानियस्स य परिभोगे पच्छित्तं जं तं च पावति, उवट्ठवेंतो न वेयावच्चं करिज्जति "अकप्पिउ" त्ति । / " अकहेत्ता" अस्य व्याख्या [भा. 3754] सुत्तत्थे, अकत्ता, जीवाजीवे य पुण्ण पावं च । उवट्ठणे चउगुरुगा, विराहणा बहुगजाणंते । / - सुत्तस्स त्यो सुत्तत्थो, इमे पुढवादिया जीवा, इमे धम्मादिया अजीवा, आसवो, बंधो, पुण्णं, पावं, संवरो, निज्जरा, मोक्खो, नवपयत्था सभेदा कम्मबंधभेदहेतवो कहेति । जो एवं सुत्तत्थं अकेत्ता उवट्ठवेंतस्स चउगुरुं तवगुरुं, अत्थं च असुणेंतो बहुविहं विराधनं करेति, साय अप्पत्तसुत्त भणिया । "अनंभिगते "त्ति अस्य व्याख्याअनभिगयपुण्णपावं, उवट्ठवेंतस्स चउगुरू होंति । [ भा. 3755] आणादिणो विराधन, मालाए होति दिट्टंतो ॥ - पुण्णपावग्गहणातो नवपयत्था गहिता, अणभिग्गाहिता जस्स नो सद्दहति त्ति नेयगहणत्तणेण वा कहिज्जमाणे नो लद्धा तं च उवट्ठवेति तस्स चउगुरुं कालगुरुं । आणादी दोसा । असद्दतो वा छज्जीवनिकायविराहणं करेज्ज । सो य महव्वयाण अजोग्गो । कहं दिट्ठतो होति मालाए ? - जहा पंचवण्णसुगंधपुप्फमाला पउमुप्पलोवसोभिया उद्धसुक्कखाणु मालैता न सोभति तहा पंचमहव्वयमाला सभावेणोवसोभिता तस्स न सोभति ॥ "अपरिच्छित्ति अस्य व्याख्या [भा. 3756 ] उल्लम्मिय पारिच्छा, अभिगए नाऊण तो वए देंति । एक्केकं तिक्खुत्तो, जो न कुणति तस्स चउगुरुगा ॥ चू-उल्लम्मि य परिच्छति एस आउक्काते परिच्छा गहिता, तदग्रहणातो सेसकाएसु वि परिच्छा कायव्वा ॥ जतो भण्णति [भा.3757] उच्चाराति अथंडिल, वोसिरठाणादि वा वि पुढवीए । नदिमादि दगसमीवे, सागणि उद्दित्त तेउम्मि । / चू-जदा उच्चारपासवणंकरेति तदा से अथंडिलं सचित्ता य पुढवि दंसिज्जति । "एत्थ वोसिराहि" त्ति। एवं उद्धट्टण-निसीय-तुयट्टणं करेंतस्स जति नेच्छति तो सद्दहति । अहं तं असत्थोवहतं दहूं न विमंसति तो नज्जति अनभिगतो आउक्काएण त्ति । तलागादीणं उदगसमीवे उल्लपुढवीए एवं चेव परिच्छा । तेउक्काए सागणीए वसहीए ठायंति तत्थ भण्णति-पदीवं उस्सक्केहि, वास-सीते उदिते पयावेहि त्ति भण्णति । / [ भा. 3758] viyaNa'bhidhAraNa वाते, हरिते जह पुढविए तसेसुं च । एमेव गोयगते, होति परिच्छा उ काएसु ॥ चू-वाते धम्मत्तो भण्णति-वियणं तालवेंटादिणा विएहि, इतो वातं एहि अभिधारणं करेहि । हरियतसेसुं जहा पुढवीए परिच्छा । एवं भिक्खागतो पि कासु प्रिच्छिज्ज्ति। ससरक्खुदउल्लेहिं Page #282 -------------------------------------------------------------------------- ________________ उद्देशकः 11, मूलं-739, [भा. 3758] 279 हत्थेहिं अगनिसंघट्टणं हरिततसगतहत्थातो य भिक्खं गिण्हाविञ्जति । यत्राग्नि तत्र वायुः । उष्णं वाशीतीकृत्य दाप्य्ते। एवं अपरिच्छित्ताजे उवट्ठवेतितस्स चउगुरुंदोहिं विलहुं |प्त्ते कहितत्थे अभिगतत्थे परिच्छितत्थे नातुंपत्ते deNte। "पासेऽत्तिउवट्ठविजमाणे आयरिओ अप्पणो वामपासे ठवेति, अन्नट्ठ चउगुरुं । जति अस्थि ताहे चेतिए वंदित्ता महव्वयकहणा य काउस्सगं करेति, तत्थ चउवीसत्थयं चिंतेति, णवक्कारेण पारेत्ता चउवीसत्थयं फुडवियडं वायाते कहित्ता ताहे महव्वयौच्चारणं करेंति । सव्वत्थ पि तहेव चउगुरु । "इक्कमे" त्ति अस्य व्याख्या - "एक्केकं तिक्खुत्तो" पच्छद्धं कंठं । एक्ककं महव्वयं ततो वारा अतिक्कमति । अन्ने भणंति - ततो वारा अपुरेत्ता अतिक्कमंतस्स चउगुरुं । जति संथरणे हिंडावेति तो चुगुरुण्॥ सा उवठ्ठवणा इमेरिसे कायव्वा[भा.3759] दव्वातिसाहए ता, तहेव न तुगंतु उवरिमे हेत्त्त्त्। दुविहा तिविहा य दिसा, आयंबिल जस्स वा ज्ण्तु॥ धू-दव्व-खेत्त-काल-भावपसत्थेसुतारा-चंद-बलेसुयसाहगेसुसेसं वंदण-निवेयण-नित्थारगपयाहिणकरणसाधुनिवेदनंच जहा सामातिए तहेव कायव्वं, नो पंचमहव्वए सैंकढिता पुणो her3ह दो ततियं वारा कद्दति, किंतु एक्केकं वतं तिन्नि वारा क्द्धिज्ति। जाहे सम्मत्ता उवट्ठवणा ताहे उवट्ठवियस्स साधुस्स आयरियौवज्झाया दुविहा दिसा दिज्जति । इत्यिया तैया-पवत्तिणीदिसा दिज्जति । जद्दिवसं उवठ्ठवितो तद्दिवसं केसि चिअभत्तढे भवति, केसिंचि निव्वितियं, केसि चि आयंबिलं, केसि चिन किं चि। जस्स वा जंआयरियपरंपरागतंछट्टट्ठमातियं कार्विज्ज्ति। एसा उवट्ठवणा । इदानि संभुंजणा - जतो मंडलिसंभोगह सत्तआयंबिले कारविज्जति, निव्वितिए वा जस्स वा जं आयरियस्स परंपरागयं ॥ बितियपदेण अपत्तं अकवित्ता वि उवट्ठविज्जति[भा.3760] बितियपदं संबंधी, कक्खड बहिभाव ओम स्ण्वासे। पत्तं व अपत्तंवा, अनलमुवट्ठवते भिक्खू॥ धू-बितियपदेण सुत्तेण अपत्तं पिउवट्ठवेज्ज |जो संबंधी सयणिज्जओपुत्तादी, जदि सो एवं चिंत्तिज्जा[भा.3761] मुंजिंसु मए सद्धिं, इदानं णेच्छंति सा हु भिभाव्ण्। अहियं खंति व ओमे, पच्छण्णं जेण bhuNjNti॥ cU-पुव्वं गिहवासे मए सद्धिं एगभायणे भुंजिंसु इदानिं एगभायणे भोत्तुं नेच्छंति, जति एएण करणेण सुटु बहिभावं कक्खडं गच्छति तो अपत्तंपि सुएण उवट्ठति । "ओम" त्तिअस्य व्याख्या-तं अनुवट्ठवियं मंडलीए अनोयवियं पुव्वं भुंजावित्ता बाहिं नीणंति, सो तत्थ नीणिओ चिंतेति-ममनीणित्ताअप्पणा किंपिअहियं खायतिजेण पच्छण्णे jNti|jtieten कारणेण कक्खडं बहिभावं गच्छति । अहवा- "omi"tti किंचि सुंदरं पडुप्पण्णं अनेसणिज्जं "सेहस्स dijihiti"ttitaM गहियं, तंच तस्स दिन्नं सोभणेज-एयं आयरियपायोग्गं कि मम दिज्जति तत्थ कोति भणेना[भा.3762] तव कप्पति न तु अम्हं, anuvaTThavitassa'nesiyaM सिद्धे। ____ जति गच्छति बहिभावं, अनुलोमा उड्डवट्ठवणा । / Page #283 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-11 / 739 - तव अनुवट्ठवियस्स एयं कप्पति, न उ अम्हं, ताहे सो चिंतेति "अस्समणो हं किमेत्थ अच्छामि', जति सो कक्खडं बहिभावं गच्छेज्जा तो अनुलोमेहिं पन्नवेत्ता पव्वाउट्ट अपत्तं चेव उवट्टवेंति ॥ अहवा[भा. 3763] 280 वासादिसु वा ठाओसि नत्थि बहि अंतो भुज्जमाणेसु । संवासो तु न कप्पति, एगस्स' णलं पि तु ठवेंति ॥ - अनुवट्ठवितो त्ति मंडलीए न भुजति, सागारिउ त्ति वा कातुं पुव्वभुत्तो बाहिं ठविज्जति, बहिपि वासासु वासंते मंडवियादि दृणं नत्थि, भुंजताण वा सागारिउ त्ति अप्पत्तं चेव उवट्ठवेंति । "संवासे "त्ति अस्य व्याख्या- पच्छद्धं । अनुवट्ठवितेन सह एगठ्ठे संवासो न कप्पति, तस्स य पुढो वसंतस्स वासासु उदुबद्धे वा वसही सहाओ वा नत्थि, पुढो य एगस्स वसितुं न कप्पति, इत्थिमादि दोसा भवंति, तम्हा एवमादिकारणेहिं पत्तापत्तस्स वा अणलस्स अज्झयणुद्देसणादी कातुं उवट्ठवेडं संभुंजेज संवासे वा ॥ इदानिं पत्तं जति अतिक्कामेति-जत्तियाणि दवसाणि अतिक्कामेति तत्तियाणि दिवसाणि चउगुरुगादि पच्छित्तं । सत्तरत्तं तवो गाहा । बितियपदेण अतिक्कामेज्जा न दोसो[भा. 3764] पिय पुत्त खुड्ड थेरे, खडगधेरे अपावमाणम्मि । सिक्खावण पन्नवणा, दिट्ठतो दंडिगादीहिं ॥ खू- दो पिता पुत्ता पव्वत्तिया, जति ते दो वि जुगवं पत्ता तो जुगवं उवट्ठविनंति । अह "खुड्डे" त्ति खुड्डे सुत्तादीहिं अपत्ते "थेरे "त्ति धेर सुत्तादीहिं पत्ते थेरस्स उवट्ठवणा । "khuDDa"tti जणि खुड्डगो सुत्तादीहिं पतो थेरे पुण अपावमाणम्मि तो जाव सुज्झतो उवठ्ठवणादिणो एति ताव थेरो पयत्तेण सिक्खाविज्जति, जदि पत्तो तो जुगवं उवट्ठविनंति ॥ अह तहावि न पत्तो थेरो, ताहे इमा विही [भा. 3765 ] थेरेण अनुन्नाए, uvaTTha'nicche ठवेंति पंचाहं । ति पण परमनिच्छे वी, वत्थुसभावे य जाऽहीयं ॥ चू-थेरेण अनुन्नाए खुड उवट्ठवेंति । अह नेच्छति ताहे थेरो पण्णविज्जति "दंडियदिट्ठतेन", आदिसद्दात अमच्चादी । जहाएगो राया रज्जपरिब्भट्ठे सपुत्तो अन्नं रायाणं उलग्गिउमाढत्तो । सो रायपुत्तस्स तुट्ठे । तं से पुत्तं रज्जे ठवेतुं इच्छति, किं सो पिता नानुजाणाति ? एवं तव जदि पुत्तो महव्वयरज्जं पावति, किं न मन्नसि ? एवं पि पन्नवितो जदि नेच्छति ताहे ठंति पंचाहं, पुणो वि पन्नविजति, अनिच्छे पंचाहं ठंति, एवं तिपण कालेण जदि पत्तो तो जुगवं उवट्ठवणा । अओ परं थेरो अनिच्छेति खुड्डो उवट्ठविज्जति । अहवा - "वत्थुसभावे वि जाऽधीतं" ति वत्थुस्स सहावी वत्थुस्सभावो मानी "अहं पुत्तस्स ओमतरो होज्जामि "त्ति उन्निक्खमेज्जा, गुरुस्स खुड्डुस्स वा पदोसं गच्छेज्जा, ताहे तिन्ह पंचाहाण परतो वि संचिक्खाविज्जति जाव अधीयं ति । / अह दो पिता पुत्ता जुवलगाणि तो इमा विही [ भा. 3766 ] दो थेर खुड्ड थेर, खुड्डगधेरे अपावमाणम्मि । रन्नो अच्चमादी, संजतिमज्झे महादेवी । / चू- दो थेरा सपुत्ता समग पव्वाविता, "एत्थ दो थेरे "त्ति दो वि थेरा पत्ता न ताव खुड्डगा, थेराउवट्टवेयव्वा । "khuDDuga"tti दो खुड्डा पत्ता न थेरा, एत्थ वि पन्नवणविधी तहेव । "थेरखुड्डगो "त्ति Page #284 -------------------------------------------------------------------------- ________________ उद्देशक : : 11, मूलं - 739, [भा. 3766 ] 281 दो थेरा खुड्डगो य एगो एत्थ उवट्ठवणा, अह दो खुड्डा थेरो य एगो पत्तो, एगे थेरे अपाव माणम्मि । / इत्थ इमं गाहासुतं [भा. 3767 ] दो पत्त पिया पुत्ता, एगस्स उ पुत्तो पत्त न उ थेरो । गहितो स पंच वियरति, राइणिओ हौ एस वि ता ॥ चू- पुव्वद्धं कंठं । आयरिएहि वसभेहिं वा पन्नवणं गाहितो वितरति, सयंवा वितरति, ताहे खुड्डगो उवट्ठविजति, अनिच्छे रायदिट्ठतं पन्नवणा तहेव, इमो विसेसो । सो अपत्तथेरो भण्णति - एस ते पुत्त परममेधावी एत्तो उवट्ठविज्जौ, जै तुमं न विसज्जेसि तो एते दो वि पित्ता पुत्ता रातिनिता भविस्संति, तं एयं विसज्जेहि, एस वि ता हौं एतेसिं राइमिउ त्ति । अतो परं अनिच्छे तहेव विभासा । इदानिं पच्छद्धं - रन्नो अमच्यो य समगं पव्वाविता जहा पिता पुत्ता तहा असे सं भाणियव्वं । आदिग्गहणेणं सेट्ठिसत्थवाहाणं रन्ना सह भाणियव्वं । संजतिमज्झेवि दोण्हं माताधितीणं, दोह य माताधिती जुवलयाणं, महादेवी अमच्चीण य, एवं चेव सव्वं भाणियव्वं ॥ राया रायाणो वा, दोन्नि वि समपत्त दोसु ठाणेसु । ईसर सेट्ठि अमच्चे, निगम घडा कुल दुवे चेव । / [भा. 3768 ] चू- रायारायाणो त्ति एगो राया, बितिओ रायराया सम पव्वाइया । एत्थ वि जहा पितापोत्ताणं तहा दट्ठव्वं, एतेसिं जो अहियरो रायादि इतरम्मि अमच्चादिए ओमे पत्ते उवट्टाविजमाणे अपत्तियं करेज्जा, पडि भज्जेज्ज वा, दारुणसभावो वा उदुरुसेज्जा, ताहे सो अप्पत्तो वि इतरेहिं समं उवट्ठविज्जति ॥ [भा. 3769] एएहि कारणेहिं, अज्झयनुद्देसमाइए काउं । अनधी विकत्ता, उवट्टवेऊण संभुंजे ॥ चू- अहवा - राइत्ति जत्थ एगो राया सो अमच्चादियाण सव्वेसिं राइणितो कज्जति । रायाणो त्ति दुप्पभिति रायाणो समं पव्वैया समं च पता ते उवट्ठविज्जंता समरातिणिया कायव्व त्ति दोसु पासेसु ठाविनंति । / eseva'ttho भण्णति [ भा. 3770] समगं तु अनेगेसू, पत्तेस् अनभिओगमावलिया । एगतो दुहतो व ठिता, समराइणिया जहासण्णा । / चू- पुत्तादिसंबंधिणो असंबंधेसु बहुसु समगं उवट्ठविज्ज्रमाणेसु गुरुणा अन्त्रेण वा अभियोगो न कायव्वो "इओ इओ दाह" त्ति । एवं एगतो दुहतो वा ठितेसु जो जहा गुरुस्स आसन्नो सो तहा जेट्ठे उभयपासट्ठियसमा समाराइणिया । एवं दो ईसरा, दो सेट्ठी, दो अमच्चा, "निगम "त्ति दो वणिया, "घड" त्ति गोट्टी दो गुट्टीओ गोट्ठीया वा पव्वतिया, दो महाकुलेहिंतो पव्वैया, सव्वे समा समरातिणिया कायव्वा, एतेसिं चेव पुव्वपत्तो, पुव्वं चेव उवट्ठवेयव्वा ॥ [भा. 3771] ईसिं अधोणता वा, वामे पासम्मि होति आवलिया । अहिसरणम्मि उ वड्डी, ओसरणे सो व अन्नो वा ॥ चू-ते उवट्ठविज्जमाणा गुरुणो वामपास ठितो एगो अणेगा वा ईसिं अधो ओणता - गजदंतवत् अवनता इत्यर्थः । "अहिसरणे" त्ति ते जदि गुरुं तेन अग्गतो वा सरंति तो गच्छवुड्डी - अन्योऽपि प्रव्रजतीत्यर्थः । अह पच्छतो बाहिरेण वा ओसरंति तो सो वा अन्नो वा उन्निक्खमति, ओदायि वा एवं निमित्तं ॥ Page #285 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-11 / 740 मू. (740) जे भिक्खू नायगेण वा अनायगेण वा उवासएण वा अनुवासएण वा अनलेण वेयावच्चं कारावेइ, कारावेंतं वा सातिज्जति ॥ 282 चू- कारवेंतस्स चउगुरुं पच्छित्तं आणादिया य दोसा ॥ [भा. 3772] पुव्वं चिय पडिसिद्धा, दिक्खा अनलस्स कहमियाणिं तु । यावचं कारे, पिंडस्स अकप्पिए सुत्तं ॥ वेयावच्चे अनलो, चउव्विहो होइ आणुपुब्बीए । [भा. 3773] सुत्तत्थ अभिगमेण य, परिहरणा एव नायव्वा । / चू-वेयावच्चं prati analo cauvviho- sutte, atthe, abhigame, prihrnne| suttato जेण पिंडेसणा न पढिता । अत्थतो जेण तस्सेव अत्थो न सुत्तो । अभिगमणं - जो वेयावच्चं न सद्दहति । परिहरणे - जो अकप्पियं न परिहरति । चोदकाह - "ननु जो पव्वज्जातो अनलो य वेयावच्चस्स वि अनलो, किं पुढो सुत्तकरणं ?" उच्यते - जो पव्वज्जाए अणलो स वेयावच्चस्स नियमा अनलो, जो पुण पव्वज्जाए अलो स वेयावच्चस्स अलो वा अनलो वा । अतो पिहसुत्तकरणं ॥ एएसामण्णतरं, अनलं जो नाइगाति कारेज्जा । वेयावचं भिक्खू, सो पावति आणमादीणि । / [भा. 3775 ] बितियपए एगागी, gelaNNa'sahU ya'laddhimaMte य । ओमे य अनहियासे, गिहीसु वा मंदधम्मेसु ॥ [भा. 3774] चू-गच्छे एक्को चेव पिंडादि कप्पितो सव्वेसिं कातुं न तरति, जे कप्पिया ते गिलाणा असहू वा, अलद्धिमंता वा ओमे वा असंथरतो अनलेण कारविज । "अनहियास "त्ति अन्ने जाव भिक्खादिगया न एंति ताव कोति भिक्खू छुहालू अनलेण कारविज्जा । गिहिणो वा मंदधम्मा पाउग्गं न देंति, सो य अनलो लद्धिसंपण्णो ॥ ताहे [भा. 3776] एहि कारणेहिं, पिंडस्सुस्सारकप्पियं काउं । वेयावच्चमलंभे, kArejja'saDho तु अनलेणं ॥ चू- एवं असढो कारवेंतो सुद्धो ॥ मू. (741 ) जे भिक्खू सचेले सचेलगाणं मज्झे संवसइ, संवसंतं वा सातिज्जति ॥ मू. (742) जे भिक्खू सचेले अचेलगाणं मज्झे संवसइ, संवसंतं वा सातिज्जति ॥ मू. (743) जे भिक्खू अचेले सचेलगाणं मज्झे संवसइ, संवसंतं वा सातिज्जति । / मू. (744) जे भिक्खू अचेले अचेलगाणं मज्झे संवसइ, संवसंतं वा सातिज्ञ्जति । / च-सचेला संजता, सचेलाओ संजतीओ, चउभंगसूत्रं व्याख्येयं । चउसु वि भंगेसु चउगुरुं तवकालविसिद्धं । [भा. 3777] जे भिक्खू सचेलो तू, ठाण- निसीयण- तुयट्टणं वा वि । चेतिज सचेलाणं, सो पावति आणमादीणि । / वीसत्थादी दोसा, चउत्युद्देसम्मि वन्निया जे तु । ते चेव निरवसेसा, सचेलमज्झे सचेलस्स ॥ [भा. 3778 ] चू- कारणे वसेज्जा Page #286 -------------------------------------------------------------------------- ________________ 283 उद्देशकः 11, मूलं-744, [भा. 3779] [भा.3779] बितियपदमणप्पज्झे, gelnnnnuvsggrohg'ddhaanne| समनाणं असतीए, समणीपव्वाविते चेव्॥ चू-अणप्पज्झो वसेज्जा, गिलाणं वा पडियरंतो वसेज्जा, उवसग्गे वा जहा सो रायकुमारो संगुत्तो रोहए वा एका वसही लद्धा, अद्धाणपडिवण्णो वा संजयाण असती संजतिवसहीए वसेज्जा, अहवा-दो वि वग्गा अद्धाणपडिवन्ना वसेज्जा । अधवा - समनाण असतीते समणीहिं भाया पिया वा पव्वाविओ सो वसेजा ॥ [भा.3780] एमेव बितियभंगे, कंतारादीसु उव्हिवाघाते। समणीणं ततियम्मितु, वाघातो होति समनाणं । चू-बितियभंगे समणीण उव्धीउव्घातो। ततियभंगे समनाण उव्हिउव्घाओ॥ चतुसु विभंगेसिमे दोसा[भा.3781] संचरिते विहु दोसा, किं पुण एगतरनिगिण्णि उभओ वा। दिट्ठमदट्ठव्वं मे, दिट्ठिपयारे भवे खोभो । / चू-पढमभंगे उभये वि संचरिते वीसत्थादि आलावातियाय दोसा, किं पुण बितिय-ततियउभयनिगिण्णेय, सविसेसा दोसा। संजतो संजती वा चिंतेति-दिह~ अदट्ठव्वं मे अंगादानादि । सागारिए य दिट्ठिपयारेणं चित्तक्खोभो भवति । खुभिओ अनायारपडिसेवणं करेज ॥ [भा.3782] आयपर उभयदोसा बितिए भंगे न कप्पती बितियं । विहिमुट्ठवत्थदाणं, ठाणाति चएति एगत्थ । / [भा.3783] एमेव ततियभंगे, अद्धाणे उवसयस्स तु अल्ण्भे। खुड्डातिमझे समणी साव्य्भ्य्चित्त्त्थ्न्नादिसु॥ [भा.3784] एमेव चरिमभंगे, दोसा जयणा तु दब्भमादीहिं । सभयम्मि मज्झे समणी, निरवा एमग्गतो एति ॥ [भा.3785] दुहतो वाघातो पुण, चतुत्थभंगम्मि होति नाय्व्वो। एमेव य परपक्खे, पुव्वे अवरम्मिय प्द्म्मी। चू-पुव्वद्धं कंठं । परपक्खो गिहत्थिअन्नतिथिणीओ । तेसु एएवं चेव चउभंगो दोसा य । एगतरे उभयपक्खे वा विवित्ते वत्थाभावे खंडपत्त-दब्भ-चीवर-हत्थपिहणा जयणा कायव्वा । सावयभयादीसु य संजइओ मज्झे छोढुं ठाणाती चेतेज्जा । / दुहतो वि अचेलाणं पंथे इमा गमणविही[भा.3786] दुहतो वाघायम्मी, पुरतो समणा तु मग्गतो स्म्न्नी। खुड्डेहि भणावेंति, कज्जे देयं ति दावेंति ॥ चू-अग्गतो साहू गच्छंति, पिट्ठतो स्म्न्नीओ|ज्ति संजतीओ किं चि वत्तव्वाओ खुड्डेहिं भ्न्नावेण्ति|jNkiNci देयं त्ण्खुद्द्द्देहिण्चेव्द्वावेण्ति|स्भेपुन्न् पिठ्ठओ अग्गतोपासतो वा संजया गच्छंति न दोसो । बीयचउत्थेसु भंगेसु सव्वपयत्तेण संजतीण वत्था दायव्वा ॥ [भा.3787] समनाणं जो उ गमो, अट्ठहि सुत्तेहि वन्निओ एसो। सोचेव निरवसेसो, वोच्चथो होति समणीणं । / ___ Page #287 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-11 / 744 चू- चौरो संजतिसुत्ता, चौरो gihattha'nnatitthiNIesu / एते अट्ठ संजतीण वि, संजतेसु चौरो सुत्ता gihattha'nnatitthiesu चौरो । एसेव विवच्चासो, दोसा य वत्तव्वा ॥ मू. (745) जे भिक्खू पारियासियं पिप्पलिं वा पिप्पलिचुण्णंवा सिंबेरं वा सिंगबेरचुण्णं वा बिलं वा लोणं, उब्भियं वा लोणं आहारेइ, आहारेंतं वा सातिजति ॥ 284 चू- पारियासियं नाम रातो पज्जुसियं । अभिण्णा पिप्पली, सा एयसुहुमा भेदकता चुण्णा । एवं मिरीय- सिंगबेराणं पि । सिंगबेरं सुंठी । जत्थ विसए लोणं नत्थि एत्थ ऊसो पच्चति, तं बिललोणं भण्णति । उब्मेतिमं पुण सयंरुहं जहा सामुदं सिंधवं वा । एवमादिपरिवासितं आहारेंतस्स आणादी दोसा, चउगुरुं च । इमा निजुत्ती [भा. 3788] परियासियमाहारस्स मग्गणाऽऽहारो को भवे अणाहारो । आहारो एगंगिओ, चउव्विहो जं ca'tIti तहिं । / चू- एत्थ सीसस्स मती उप्पन्ना-परियासिय आहारस्स मग्गणा । अम्हे न यानामो को आहारो को वा अनाहारो ? तं इच्छामो आहारानाहारं नातुं । आयरितो भणति आहारो एगंगितो असणादी चउव्विहो, ज वा अन्न तत्थ अतीति सा - आहारो चउव्विहो । एगंगितो आहारो[भा. 3789] कुरो नासे सुधं, एगंगी तक्कौदगमज्जाती । खातिमे फलमंसादी, सातिमे महुफाणितादीणि । / चू- कुरादी एक्कं चेव खुधं णासेति । पाणे तक्क - खीर - उदग मज्जादी एगंगि तिसं नासेंति आहारकिच्चं च करेंति । खाइमे एगंगिया फलमंसादी आहारकिच्चं च करेंति । साइमेवि मधुफाणिय- तंबोलादिया एगंगिया खुहं णासेंति ॥ " जंच अतीति तहिं" ति अस्य व्याख्या[भा. 3790] जं पुण खुहापसमणे, असमत्थेगंग सो उ लवणाती । तंपि य होताहारो, आहारजुतं व विजुतं वा ॥ चू- जं एगंगियं खुहासमणे असमत्थं आहारे य अतीति तं आहारेण संजुत्तं असंजुत्तं वा आधारो चेव नायव्वो, जहा असने लोणं हिंगु जीरयं कडुगं मंडं च ॥ [भा. 3791] उद कप्पूरादी, फले सुत्तादीणि सिंगबेरगुलो । नय ताणि खवेंति खुहं, उवकारिता तो आहारो ॥ चू-उदए कप्पूरं गच्छति, अंबादिसु फलेसु सुत्तं, सुंठीए गुलो, एमादि खुहापसमणे असमत्थं पि उवकारित्तणओ आहारो चेव वत्तव्वो । सेसं अनाहारिमं ॥ अधवा AhArima'nahArimabhedo इमो [भा. 3792] अहवा जं भुक्खत्तो, कद्दवउमाए पक्खिवति कोट्ठे । सव्वो सो आहारो, ओसहमादी पुणो भतिओ । / चू- बुभुक्षया आर्त बुक्षुक्षार्त, जं किं चि भुंजति सो सव्वो आहारो, कद्दमोवमो । "अपि कर्द्दमपिडानां कुर्यात् कुक्षिं निरंतरं । " ओसढमादी भयणा जं घतपूरादी ओसढत्तं आहार एव, जं पुणतिफलादियं दव्वं सव्वं अनाहारिमं यस्मात् तदुपरिष्टात् पुनराहार करिष्यतीत्यर्थः ॥ अहवा [भा. 3793] जं वा भुक्कत्तस्स, u, संकसमाणस्स देति आसादं । सव्वो सो आहारो, अकमणिट्टं ca'nAhAro ॥ - Page #288 -------------------------------------------------------------------------- ________________ 285 उद्देशक H 11, मूलं-745, [भा. 3793] चू-संकसमाणस्ससंग्रसतःकवलप्रक्षेपं कुर्वतःअधवा संकसमाणस्सआस्वादयतः आस्वाद प्रयच्छति एस आहारो । जंपुण अकामं अभ्यवहारामीत्येवं न कामयति, अनिष्टं शोभनमपिन रोचते, एरिसं अनाहारो भवति ॥त्ण् पुण इमं अनाहारिमं[भा.3794] अनहार मोय छल्ली, मूलं पत्त फल jNc'naahaaro। सेसं तयभूति तोये, बिंदुमेत्ते वि चुगुरुगा। चू-काइयं मोयं, निंबादीणंछल्ली, निंबोलियमादी फला, तस्सेव मूला, jaMca'nnaM घोसाडगादी, देवदालितिरिगिच्छमादीयाणंपत्तपुप्फफलबीया, एवमादी सव्वंअनाहारिमं । "सेसं" ति आहारो। तस्स जति तिल-तुस-तयामेत्तं परिवासियं आहारेति, सत्तुगादिसुक्कचुण्णाणि एगमंगुलीए जत्तिया भूती लग्गति । "तोयमि" ति पाणगं, तस्स य बिंदुमित्ते वि चुगुरुगा॥अन्ने य इमेदोसा[भा.3795] मिच्छत्ता संचतिए, विराहणा सुक्खे पान्न्जातीय्। सम्मुच्छणा य तक्कण, दव्वे य दोसा इमे होति । / चू-असणादिपरिवासिज्जमाणंदटुंसेधोवाअन्नोवा मिच्छत्तंगच्छेज्जा, नजधावादीतधाकारि त्ति । उड्डाहं वा करेजा - "निस्सन्निधिसंचया समण त्ति, इमे पुण सव्वं करेंति" / परिवासिए य आयसंजमविराहणा । सत्तुगादिए सुक्के धरिए ऊरणिगादी सम्मुच्छंति, उंदरो वा तत्थ तक्तो पासतो परिपालेंतो बिडालादिणा खजति, एवमादी संजमे । आयविराहणा सप्पो कोइला विसो लालं muNcti|tyaaviso विउसिंधमाणो निस्सासेण सिकरेजा, उंदरो वा लालंमुत्तंवा मुंचेजा, एवमादी दोसे सम्मुद्दिढे आयविराधना भवति । "मिच्छत्ता saMcaiya"tti अस्य व्याख्या[भा.3796] सेह-गिहिणा व दिखे, मिच्छत्तं कहमसंचया स्म्न्ना। संचयमिणं करेंती, अन्नत्थ विनून एमेव ॥ चू-गतार्था । "सव्वाओ रातीभोयणाओ वेरमणं" ति जंधा एवं पडिमं पडिवजेत्ता पादं च वंदित्ताजदा एयं अन्नधा करेंति तदाअन्नत्थ विपाणवधादिसु "नून" वितक्के, एवमेवेत्यवधारणे, सव्वं स्माय्र्ण्ति। "दव्वे य दोसा इमे होति" अस्य पदस्य व्याख्या[भा.3797] निद्धे दवे पणीए, अपमज्जणपाणतक्कणा झरणा । आहारे दिट्ठ दोसा, कप्पति तम्हा अनाहारो॥ चू- घयातिए निद्धे, "dave"tti पानगे । अहवा - निद्धमेव दव्वं, जधा खीरं घतं तेल्लं दधि तकं मधु ति। "paNIte"tti असनादि नेघावगाढं । एरिसं रातो ठवितं जं भायणे तंपमज्जितुं न तरति, अह पडिलेहेति तो रयहरणं विनासेज्जति, अपडिलेहणाए य दसहिं दिवसेहिं भायणं उवहयं भवति, तत्थ वा पाणजाती सम्मुच्छंति पडेंति वा, तक्कणा सच्चेव, झरते य हेट पाणजादी पडंति, मधुबिंदोवक्खाणेण वा तकेंत-परंपरदोसा भवंति । एत्थ चोदगाह - "आहारे दिट्टदोसा तम्हा अनाहारो कप्पतु ठवेतुं । आचार्याह[भा.3798] अनहारो विन कप्पति, लहुगा दोसा यजे भणितपुट्विं । ___ तद्दिवसं जयणाए, बितियं क्द्द्जोगिस्ण्विग्गो॥ चू-जति अनाहारिमं ठवेति तो चौलहु पच्छित्तं, आणादिया विराधना य । अनाहारिमंच Page #289 -------------------------------------------------------------------------- ________________ 286 निशीथ - छेदसूत्रम् -2-11 / 745 सुक्खं दवं च, सुक्कं छल्लिमादि, एवं निंबकरेंजिततेल्लादी । एत्थ अनाहारिमे ठविजमाणे दोसा जे आहार पुव्ववणितात एव भवं । तम्हा अमाहारिमं पि नो ठवेज्जा । जाधे पयोयणं ताधे तद्दिवसं चेव मग्गिज्जति । विभेलय-हरितकीमादीण य छल्ली अह न लब्भति, दुल्लभलंभे वा, दिने दिने मग्गंता वा गरहिता, ताधे जयणाए ठवेंति । जधा अगीय - सडमादी न याणंति तथा बितियपदे कडजोगी संविग्गो ठवेति । मयणेणालिंपति, घणचीरेण चम्मेण वा दद्दरे त्ति, जधा पाणादी न निलेंति, पासओ छारेण ओगुंडिजति, निव्वाघाए पदेसे ठविज्जति, उभयतो कालं पमज्जिज्जति । एवं निद्दोसो भवति ॥ [भा. 3799] अह कारणे अनाहारो, तु कप्पति तह ठवेज इतरो वि । वोच्छिन्नम्मि मडंबे, बितियं अद्धाणमादीसु । / - जधा कारणे अनाहारो दिट्ठे ठवेतुं तहा ठविज "इयरो "त्ति आहारो । सो वि कारणे कप्पति ठवेतुं । तं पुण इमेरिसे कारणे वोछिन्ने मडंबे ठिता, तत्थ दुल्लभं पिप्पलीमादीति सव्वं संबसाविज्जा, तं पि गच्छकारणा ओसधभेसज्जादीनिमित्तं, तं पि जति मासकप्पं वासावासं वा ठिता तत्थ न मग्गति, अन्नखेत्ते मग्गति, जाहे अन्नहि न लब्धंति ताहे तत्थेव मग्गंति, जहा याणि कारणे दिट्ठणि तहा असनाइ वि कारणे ठवेज्जा, बीयपदेण अद्धाणकप्पं ठवेज्जा । आदिसद्दाओ पडिवन्नौत्तिमट्ठस्स वा गिलाणस्स वा पानगाइ । / [भा. 3800 ] वोच्छिण्णम्मि मडंबे, सहसरुयुप्पाय - उवसमनिमित्तं । दित्था ते तं चिय, गेहंती तिविहभेसज्जं ॥ चू- "सहसरुय" सूलविसूयाति, तस्स उवसमणनिमित्तं, दिट्ठत्था गीयत्था, ते चं चिय दव्वं गेहंति जेजीवसो भवै, तिविह भेसज्ज वायपित्तसिंभो य । / मू. (746) जे भिक्खू गिरि- पडणाणि वा मरु- पडणाणि वा भिगु-पडणाणि वा तरुपडणाणि वा गिरि- पक्खंदणाणि वा मरु- पक्खंदणाणि वा (भिगुपक्खंदणाणि वा) तरु-पक्खंदणाणि वा जल-पवेसाणि वा जलणपवेसाणि वा जल-पक्खंदणाणि वा जलण-पक्खंदणाणि वा विसभक्खणाणि वा सत्थो - पाडणाणि वा वलय-मरणाणि वा 7वसट्टाणि वा तब्भावाणि वा, अंतो सल्लाणि वा वेहाणसाणि वा गिद्ध-पट्ठणि वा जाव अन्नयराणि वा तहप्पगाराणि वा बालमणाणि पसंसति, पसंसंतं वा सातिज्जति ॥ तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठणं अनुग्घाइयं । [भा. 3801 ] गिरिपडणादी मरणा, जेत्तियमेत्ता उ आहिया सुत्ते । तेसिं अन्नतरागं, पसंसते आणमादीणि । / चू- तेसिं सुत्ताभिहियाणं दुवालसण्हं बालमरनाणं अन्नतरागं पसंसइ, आणादिया दोसा, चउगुरूंच पच्छित्तं ॥ गिरि-रे-मरु-तरु-भिगूणं चउण्ह वि इमं वक्खाणं [भा. 3802] जत्थ पवातो दीसति, सो तु गिरी मरु अदिस्समाणो तु । मादी उभिगू, तरु य अस्सोत्थवडमादी ॥ चू- गिरिमरूणं विसेसो - जत्थ पव्वए आरूढेहिं अहो पवायठाणं दीसइ सो गिरी भण्णइ, अदिस्समाणे मरू । भिगू नदितडी आदिसद्दातो विज्जूक्खायं, अगडो वा भन्नै । पिप्पलवडमादी Page #290 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 746, [भा. 3802] तरू । एतेहिंतो जो अप्पानं मुंचइ मरणं ववसिउं तं पवडणं भन्नै । एते चौरो वि पडणसामन्नाओ एक्को मरणभेदो ॥ एतेसु चेव चउसु पक्खंदणं । पवडण पक्खंदनाण इमो भेदो[भा. 3803] पडणं तु उप्पतित्ता, पक्खंदण धाविऊण जं पडति । तं पुम गिरिम्मि जुज्जइ, णदितडभिगूहिं वा पडणं ॥ - थाणत्थो उड्डुं उप्पैत्ता जो पडै वस्त्रडेवने डिंभकवत्, एयं पवडणं । जं पुण अदूरओ आधावित्ता पडैतं पक्खंदणं । अहवा-ठिय-निसन्न-निवन्नस्स अनुप्पैत्ता पवडमाणस्स पवडणं, उप्पाइत्ता जो पडै पक्खंदणं । तं पुण पडणं पक्खंदणं वा गिरिम्मि जुज्जइ घडतीत्यर्थः । नदितडिभिगूहिं वा पडणं पक्खंदणं च जुज्जइ । तरुसु कहं पक्खंदणं जुज्जइ अओ भण्णति 287 [भा. 3804] ओलंबिऊण समपाइतं च तरुओ उ पवडणं होति । पक्खंदणुप्पतित्ता, अंदोलेऊण वा पडणं ॥ - हत्थेहिं सालाए लग्गिउं अहो लंबिउं पडंतस्स पवडणं, रुक्खग्गओ वा समपादठियस्स अनुप्पैत्ता पवडमाणस्स पवडणं । रुक्खट्ठियस्स जं उप्पैत्त पडणं तं पक्खंदणं, हत्थेहिं वा लंबिउं जं अंदोलैत्ता पडै तं वा पक्खंदणं । चौरो वि पक्खंदणा पक्खंदण सामन्नओ बीओ मरणभेदो । जल-जलणपवेसो पवेससामण्णो तइओ मरणभेदो । जल-जलणपक्खंदणे चउत्थो मरणभेदो । सेसा विसभक्खणाइया वा अट्ठ पत्तेयभेदा । विसलक्खणं सिद्धं, सत्थेण अप्पानं विवाएइ । " वलय-वसट्टाणं" इमं वक्खाणं [भा. 3805] वलयं वलयायमाणो, जो मरणं मरति हीनसत्ततया । सोतिंदियादिवसतो, जो मरै वसट्टमरणं तु ॥ घू-संजमजोगेसु वलंतो हीनसत्तयाए जो अकामगो मरै एयं वलयमरणं, गलं वा अप्पणो वलेइ । इंदियविसएसु रागदोसवसट्टो मरंतो वसट्टमरणं मरै ॥ " तब्भव - अंतोसल्लाणं" इमं वक्खाणं [भा. 3806 ] तम्मिं चेव भवम्मी, मयाण जेसिं पुणो वि उप्पत्ती । तं तब्भवियं मरणं, अविगडभावं ससल्लं तु ॥ चू- जम्मि भवे वट्टै तस्सेव भवस्स हेउसु वट्टमाणो आउयं बंधित्ता पुणो तत्थोवज्जिउकामस्स जं मरणं तं तब्भवमरणं, एयं मनुयतिरियाण चेव स्ण्भ्वि। अंतोसल्लमरणं दुविहं - दव्वे भावे या दव्वे नारायादिणा सल्लियरस मरणं, भावे मूलुत्तरैयारे पडिसेवित्ता गुरुणो अनालोइत्ता पलिउंचमाणस्स वा भावसल्लेण सल्लियस्स एरिसस्स अविगडभावस्स अंतो सल्लमरणं । वेहानसं रज्जुए अप्पानं उल्लंबे । गिद्धिहिं पुढं गिद्धपुढं गृद्धैर्भक्षितव्यमित्यर्थः, तं गोमाइकलेवरे अत्ताणं पक्खिवित्ता गिद्धेहिं अप्पानं भक्खावेइ । अहवा-पट्टेदरादिसु अलत्तपुडगे दाउं अप्पानं गिद्धेहिं भक्खावेइ ॥ एते दुवालस बालमरणा पसंसमाणस्स इमे दोसा [भा. 3807] मिच्छत्तथिरीकरणं, सेहपरीसहपराइतेक्कतरं । निक्किवया सत्तेसु य, हवंति जे जत्थ य पडंती ॥ - अहो इमे साधू एगंतसुट्ठियप्पा इमे गिरिपवडणादी मरणे पसंसंति, धुवं एते करणिजा, नत्थेत्थ दोसो, एवं मिच्छत्ताइठियाणं मिच्छत्ते थिरीकओ भावो भवति । पसंसियबालमरणे seho Page #291 -------------------------------------------------------------------------- ________________ 288 निशीथ-छेदसूत्रम् -2-11/746 परीसहबपराजिओ बारसण्हं एगतरं पडिवज्जेज्जा । जेय बालमरणे पसंसिए अप्पानं ऐवाएजा तेसु सत्तेसुनिग्घिणया कया भवति । त्व्विराह्न्नानिएफ्न्न्न्न्ण्च्प्च्छित्त्ण्पावेइ। तम्हानो प्स्ण्सेजा॥ कारणेवा पसंसेज्जा । इमं यते कारणा[भा.3808] बितियपदमणप्पमझे, पसंसे अविकोविते व अप्प्ज्झे। जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु ॥ चू-ते य बहुप्पगारा कज्जा इमे[भा.3809] कयम्मि मोहभेसजे, अट्ठयंते थावितु। जुंगियं आमए वा वि, असज्झं पन्नवेंति u॥ चू-साहुस्स उदित्तमोहस्स निम्वीयादिमोहभेसज्जेकएतह विमहोणिज्जे अट्ठयमाणे, kanna'cchi नासहत्थपादादि जुंगियं वा, कुट्टवाहिणा वा असज्झेण गहियं, गोणसमाइक्खयं वा असझं, पंडियमरणे असत्तं, एते इमेण विधिणा बालमरणेण पन्नवेति ॥ [भा.3810] तत्थ दसण्णह अवाते, आदिल्लाण मरनाण द्ण्सेत्ता। दोन्नि पसंसंति विदू, वेहानस गद्धपटुं च । / चू-पवडणादीया अंतोसल्ल पज्जवसाणा एत दस । एतेसिं जीवववरोवणादि अवाए दंसेत्ता ते पडिसेहित्ता दोण्हं विहाणसगद्धपट्टमरनाणं गुणे आगमविदू पसंसंति, पंडियमरणमसत्तेण ते प्रतिपत्तव्या इत्यर्थः । भणियं दुवालसविहं बालमरणं । इदानि पंडियमरणं । तस्सिमो संबंधो[भा.3811] बालमरणेण य पुणो, पंडितमरणे कया हवति सूया। भत्तपरिण्णा इंगिणि, पादोपगमे य नायव्वे । / चू-तं तिविहं - भत्तपरिण्णा इंगिणि पाउवगमणं च । एते कमेण-जहन्नमज्झिमुक्कोसा । तत्था एक्केक्कंदुहा पडिवज्जइ-अहानुपुब्बीए अनानुपुव्वीएय्|प्व्व्जासिक्खाप्यादिक्मेन्न्म्र्न्न्काल्ण् पत्तस्स आणुपुल्वी, अत्थग्गहणाईएपदे अप्फासेत्ता अनानुपुवी|पुन्नो एक्केकंदुविहं-सपरिक्कम अपरिक्कमं च । सपरिक्कमो - जो भिक्खू वियारं अन्नगामं वा गंतुं समत्थो, इतरो अपरिक्कमो । पुणो एक्कक्कं दुविहं - निव्वाघाइमं वाघाइमं च । निरुअस्स अक्खयदेहस्स निव्वाघाइम, इतरस्स वाघाइमं । vaaghaaoduviho-cirghaaiaasughaaiy||etthbhttprinNtaav bhnnaami|ज्ण्त्णानुपुबीए सपरिकम्मं निव्वाघाइमं तं इम[भा.3812] पव्वज्जादी काउं, नेयव्वं ताव जाव वोच्छित्ती। पंच तुलेऊण य सो, भत्तपरिण्णं परिणतो य । / चू-पुव्वद्धस्स इमा वक्खाणगाहा[भा.3813] पव्वजा सिक्खावय, अत्थग्गहमं च अनियतो वासो। निष्फत्ती य विहारी, सामायारी ठिती चेव । / चू- पव्वजं अब्भुवगओ सिक्खापदं ति सुत्तं गहियं, अत्थो सुओ बारसमाओ देसदसणं कयं, सीसा निप्फातिआ, एसा अव्वोच्छित्ती । ताहे जै दीहाऊ संघयणधितिसंपण्णो य ताहे अप्पानं तवेण, सत्तेण, सुत्तेण, एगत्तेण, बलेणय पंचहा तुलेऊण जिणकप्पं अहालदंसुद्धपरिहारं पडिमंवापडिवज्जइ |अः उप्पाऊ, विहारस्सवाअजोग्गो, ताहे अब्भुज्जयमरणंतिविहं वियलेऊण अप्पणो धितिसंघयनाणुरूवं भत्तपरिनं प्रिन्नो॥ तस्सिमाओ तिन्नि दारगाहओ Page #292 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-746, [भा. 3814] 289 [भा.3814] गणि निसिरणे परगणे, सिति संलेहे agiiy'sNvigge। एक्काऽऽभोयण अने, अणपुच्छ-परिच्छ आलोए॥ [भा.3815] ठाण-वसही-पसत्थे, निजवग्गा दव्वदायणा चरिम । __ hANa'paritaMta निजर संथारुव्वत्तणादीणि ॥ [भा.3816] सारेऊण य कवयं, णिव्वाघाएण चिंधकरणं च । अंतोवहि वाघातो, भत्तपरिण्णाए काय्व्यो। चू-गणि निसिरणे[भा.3817] गणि निसिरम्मि उवही, जो कप्पे वन्निओय स्त्त्विहो। सोचेव निरवसेसो, भत्तपरिण्णाए दसमम्मि । चू- जाव परिकम्मं करेइ ताव इत्तरं गणनिक्खेवं करेइ, पडिवण्णं परिवजौ आवकहं गणनिक्खेवं करेइ । दार्ण्। -परगणे[भा.3818] किं कारण चंकमणं, थेराणं तह तवो किलंताणं । अप्पज्झयम्मि मरणे, कालुणिया झान्न्वाघाते॥ [भा.3819] सिनेहो पलवी होइ, निग्गते उभयस्स वि॥ आहन्च वा वि वाघातो, नेहे सेहादि विउब्मामो॥ "परगणे त्ति" परगणे गंतुं अनसनं पडिवज्जइ, किं कारणं? भन्नै - सिस्सा कलुणभावं करेजा, आणाहाणिं वा, उवकरनिमित्तेणवावुग्गहणेगणभेदोहवेज, बालाईणवाउचिए अकज्जमाणे हाणि वा दटुं एमाइएहिं कारणेहिं सगणे झाणवाघाओ हवेज । परगणे एते दोसा न हवंति, गुरुकुलवासो य कओ भवति । दारं । -सिती[भा.3820] दव्वसिती भावसिती, अनुयोगधराण जेसि उव्ल्द्धा। न उड्डगमणकजे, हिडिल्लपदं पसंसंति ॥ [भा.3821] संजमठानाणं कंडगाण लेस्सा ठितीविसेसाणं । ___ उवरिल्लपरिक्कमणं, भावसिती केवलं जाव ॥ चू-"सीति" दुविहा-दव्वे भावे या दव्वे जहा निस्सेणी जहा तीए उवरुवरिंपदारोहं करेइ तहा भावसंजमसीतीए उवरुवरिं संजमठाणा आरुभियव्वा, ते आरभंतो अंतकिरियं वा क्रेइ। कप्पविमाणोववत्तिं वा । एसा भावसीती जेहिं उवलद्धा न ते उड्ढगमकज्जे हिडिल्लपदगमणं पसंसंति । दार्ण्। -संलेहे[भा.3822] चत्तारि विचित्ताई, विगती नितहियाति च्त्तारि। एगंतरमायामे, नातिविगिट्टेऽविगिढे वा । [भा.3823] एगंतरियं निविबिल्लं तिगंच एगंतरे भवे विग्ती। निस्सट्ठगल्लधरणं, छारादीछडुणं चेव । / [16] 19 Page #293 -------------------------------------------------------------------------- ________________ 290 निशीथ-छेदसूत्रम् -2-11/746 चू-"संलेहे" तिपलेहो, तिविहो- उक्कोसोमज्झिमोजहन्नो । उक्कोसो बारसवासा, मज्झिमो वरिसादि, जहन्नो छ्म्मासा। तत्थ उक्कोससंलेहणाविहिं भणामि - चत्तारि संवच्छराणि विचित्तं तवं करेइ, पारणए उग्गमाइसुद्धं कप्पणिज्जं सव्वं पारेइ । अन्ने चत्तारि वरिसे विचित्तं चेव तवो काउंनिद्धपणीतवज्जं निव्वितियंपारेइ । अन्नेदो वरिसे चउत्तं काउंआयंबिलेण पारेइ । एक्कारसमे वरिसे पढमंछम्मास अविकिट्ठ तवं कातुं कजिएण पारै । बीए छम्मासे विगिळं तवं काउं आयंबिलेण पारेइ । दुवालसमंवरिस निरंतरंहायमाणंउसिणोदएणआयंबिलंकरेइ,तं कोडीसहियंभवै, जनायंबिलस्स कोडी कोडीए मीलि|झा पईवस्स वत्ती तेलंच समं निट्ठइतहा बारसमे वरिसे आहारंपरिहरेइ, जहा आहारसंलेहणा आउयंच समंनिट्ठइ । एत्य बारसमवासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूस निसटुंधरेतुंखेलमल्लगे निच्छुब्मै, मा ऐरुक्खत्तणओ मुहजंतविसंवादो भविस्सति, तस्सय विस्ण्वादेनोस्म्म्ण्न्मोक्कार्माराहेइ|म्ज्झिम्झ्न्न्प्रिक्म्म्न्नासु एसेव विहीमासपक्खेहिं नेयव्यो । एत्तो एगयरेणं संलेहेत्ता भत्तपरिण्णिगिणिपाउवगमणं वा पडिवज्जइ । दारं । -अगीय[भा.3824] नासेइ अगीयत्थो, चौरंगं svvlogsaarNg। nahammi ya चौरंगे, न हु सुलभं होइचौरंगं । / [भा.3825] पढमबितिएहि छड्डे, अंतो बाहिं वणं vigicNti। मिच्छदिढे आसासणाय मरणं चढं तेन । / [भा.3826] पडिगमणादिपदोसे, तेरिच्छे वाणमंतरते य । मोए दंडिगमादी, असमाहिगती य दिट्ठी y॥ [भा.3827] एते अन्ने य तहिं, बहवे दोसा य पञ्चवाया y। एतेहिं कारणेहिं, अगीयत्थे न कप्पइ परिण्णा ॥ [भा.3828] पंच व छ सत्त सते, अधवा एत्तो विसातिरेगतरे । गीयत्थपादमूलं, परिमग्गेजा अप्रित्ण्तो॥ [भा.3829] एगंच दो व तिन्निव, उक्कोसं बारसे व वरिसातिं । गीयस्थपादमूलं, परिमग्गेज्जा अप्रित्ण्तो॥ [भा.3830] गीयत्थदुल्लभं खलु, कालं तु पडुच्च मग्गणा एसा। ते खलु गवेसमाणा, खेत्ते काले यपरिमाणं ॥ [भा.3831] तम्हा गीयत्थेणं, पवयणगहियत्थसव्वसारेणं । निजवतेन समाही, कायव्वा उत्तिमट्ठम्मि । चू-"agIe"tti-अगीयस्सपासेजइ भ्त्त्ण्प्च्च्क्खाइतोचुगुरुण्। कम्हा? जम्हा अगीयत्यो चौरंगनासेइ, तंच नटुं पुणो दुल्लहं भवै |त्ण्च् किं चौरंगं? भन्नै ____ माणुसत्तं सई सद्धा, संजमम्मि य वीरियं । कहं अगीओ नासेइ, भण्णइ सोऽपिर्न्निय्॥ पढमबीयपरीसहपराजितो दिया राओ वा ओभासेज, ते तं अगीयत्था "niddhammo"tti Page #294 -------------------------------------------------------------------------- ________________ uddezaka : 11, मूलं-746, [भा. 3831] 291 काउंगामस्संतो बहिं दिया राओ वा परिठ्ठवेज्जा, सो वि अट्ठदुहढे पडिगमणं वा करेजा, मरिऊण वा तिरियवाणमंतरेसु उप्पज्जेन, तत्थ पुव्वभववेरं संभरित्ता उवसग्गंकरेज्जा । अहवा -अगीओ "rAI"tti काउंपानगस्स गहणं न करेइ, तिसियस्स मोयं देजा, सोयदंडियमाई दुरुढे मिच्छत्तं गच्छे, कुल गण संघपत्थारंवाकरेज्जा |जो सोअगीएहिं परिठ्ठविओ सो गीएहिं दिढे, आसासिओ, अनुसढे, विहिणा पडियरिओ, अविराहियसामण्णो मओ । एते अन्ने य बहू अगीयत्थे दोसा। तम्हा नो अगीयत्थसमीवे परिनं पडिवज्जे । गीयसमीवे पडिवज्जियव्वं । सगच्छे परगच्छे वा जै वि दूरं तहावि गंतव्वं, जाव पंच वा छ सत्त जोयणसए समहिए वा गीतत्थसमीवं अपरिस्संतेन गंतव्वं एसा खित्तंपडुच्च प्न्न्विया|कालोअप्रिस्स्ण्तोएगाहेन्न्वाजाव् उक्कोसाउबारसवासेण गीयत्थसमीवं गंतव्वं । एसा खेत्तकालं पडुच्च पन्नविया । जेण गीतत्थदुल्लबो कालो भविस्सति गीयत्थेण य सव्वहा उत्तमट्ठपडिवनस्स समाधी कायव्वा । -असविग्गे[भा.3832] नासेइ असंविग्गो, चौरंगं svvlogsaarNgN। नट्ठम्मिय चौरंगे, न हु सुलहं होइ चौरंगं ॥ [भा.3833] आहाकम्मियपाणग, पुष्पा सिंगा य बहुजने नातं । सज्जासंथारो विय, उवही विय होति अविसुद्धो॥ [भा.3834] एते अन्ने य तहिं, बहवो दोसा य पच्चवाया य । एतेहिं य अन्नेहिं य, संविग्गे कप्पति परिण्णा । / [भा.3835] पंच व छ सत्त सते, अहवा एतो वि सातिरेग्त्रे। संविग्गपादमूलं, परिमग्गेजा अप्रित्ण्तो॥ [भा.3836] एगंच दो व तिन्नि व, उक्कोसं वारिसे व व्रिसाई। संविग्गपादमूलं परिमगेज्जा अप्रित्ण्तो॥ [भा.3837] संविग्गदुल्लभं खलु, कालंतु पडुच्च मग्गणा एसा । ते खलु गवसमाणा, खेत्ते काले य परिमाणं । / [भा.3838] तम्हा संविग्गेणं, पवयणगहियत्थसव्वसारेणं । निजवएण समाही, कायव्वा उत्तिमट्ठम्मि । / चू-"asaMviggo"tti-असंविग्गस्सपासे उत्तिमट्ठ पडिवजइतो चउगम्मं असंविग्गोजम्हा चौरगनासेइ |इमेय् दोसा-अहाम्मियंपानगवसहिसंथारगाईदेइ,पुमाईहि अच्चणं करेइ कारवेइ, उवलेवणसमज्जणाई य बहुजननायं वा करेज, तूरंवाआणेज, एमाईअसंविग्गे बहू दोसा, तम्हा गीयत्थस्स संविग्गस्स पासे परिणं पडिवज्जे । तस्सासइ संविग्गसस गीयस्थस्, शेषं पूर्ववत् । / [भा.3839] एगे उ कज्जहाणी, सो वा सेहा य पवयणं चत्तं । tavva'NNie निमित्ते, चत्तो चत्तोय उड्डाहो । तस्सट्ठगतोभासण, सेहादि अदान सो प्रिच्च्त्तो। दाउं वाऽदाउं वा, भवंति सेहा वि निद्ध्म्मा॥ [भा.3840] Page #295 -------------------------------------------------------------------------- ________________ 292 निशीथ-छेदसूत्रम् -2-11/746 [भा.3841] कूयति अदिजमाणे, मारिंति बल त्ति पवयणं चत्तं । सेहा यजं पडिगता, जणो अवण्णं पदाणे वि॥ घू- "एग त्ति" - दारं, एगेग निजावगेण कजहाणी इमा - परिण्णी सेहा पवयणं च चत्तं, उड्डाहो वा भवे । कहं पुण एते दोसा? सोनिञ्जवगो तस्स पासतो कारणेण निग्गतो. परिण्णीय पढमबीयपरीसहोदए ओभासेज, सेसा अगीया न दिज्ज, एवं सो चत्तो । अहवा-सोपरिण्णी ते अगीते भणेजा - "एत्थं तं मज्झट्ठवि तेल्लयं एतं तो मे देह । " ताहे ते अगीयपरिनामगा चिंतेज "माई कवडायारा, नत्थेत्थ धम्मो" त्ति, उन्निक्खमेज, ऐपरिनामगा वा तं दटुं "निद्धम्मा" भवेज्जा, ऐपसंगं करेज्ज । अदत्तेसुवा सो कूवेजा, "बला मे मारिति" तक्ति उड्डाहं करेज । एवं पवयणं चत्तं तम्हा जत्थ अनेगे निजवगा त्थ पडिवज्जियव्वं । -आभोगन[भा.3842] परतो संय व नचा, पारगमिच्छत्त भ्न्निर्ग्मिच्छ्त्त्ण्। असती खेमसुभिक्खे, निव्वाघातेन प्द्दिव्त्ती॥ [भा.3843] सयंचेव चिरं वासो, वासावासे तवस्सिणं तेन । तस्स विसेसेण या, वासासुपडिवज्जणाणि ॥ [भा.3844] कंचणपुर इह सण्णा, दिवे य गुरुणा य पुच्छ ख्न्नाय्। पारणग खीररुहिरं, आमंतण संघणासणता । / [भा.3845] असिवादिकारणेहिं, वहमाणा संजता प्रिच्च्त्ता। उवहिविनासो जे छत्ताण चत्तो सो पवयणं चेवा ॥ चू- "आभोगन" त्ति दारं - पच्चक्खाणकाले आभोएव्वं, अनाभोएंतस्स चउगुरुं । जं च तप्पडिबंधे ठिया ता असिवाईहिं पाविहिंति, तम्हा ओहिमाइणा आभोएव्वं, अन्नं वा ऐसेसियं पुच्छंति । जै जाव परिण्णी जीवै ताव निरुवसग्गं सो वा निव्वहै तो पडिवज्जइ, अन्नहा पडिसेहो । देवता वा कहेज - जहा कंचनपुरि खीरं खमगस्स तच्चन्नियं जायं । जै एवं विहिं न पकरेंति तो इमा विराधना - अनाभोइए असिवोमाइ उप्पन्ने जै परिन्नी उवकरणं च वहति तो आय्विराह्न्ना। अहा उवकरणं उड्डेतितो उवकरणेण विनाजा विराधना । अह परिन्नी छड्डेति तो उड्डाहो मिच्छत्ताइया य दोसा। -अन्ने[भा.3846] एगो संथारगतो, संलेहगते य (ततिय] त्तिय्प्द्दिसेहो। अन्नाअपुच्छासमाही, तस्स वा तेसिंच असती y॥ [भा.3847] भवेज जै वाघातो, बितियं तत्थ धा (ठा] वते । चिलिमिणा अंतरे चेव, बहि वंदावते ज्ञ्ण्॥ [भा.3848] पानगादीणि जोग्गाई, जातिं तत्थ स्माहिते। अलंभे तस्स जा ठाणा, परिक्खे सोय जायणे । / [भा.3849] असंथरं अजोग्गा वा, जोगवाही व ते भवे । एसणादि परिकेसो, जाया तस्सा विराध्ना॥ Page #296 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-746, [भा. 3849] 293 घू-इदानि "अनि" त्ति दारं - एगेण पञ्चक्खाए अन्नो जै आगतो सो संलेहं कारविजइ, तइओ पडिसेहिज्जइ अपहुप्पंतेहिं । अह पहुप्पंति निजावगवेयावच्चकरो तो बहू निजविनंति । अह सो परिन्नी पडिभाइ ताहे तत्थ अन्नो पुट्विं संलेहिओ ठविज्जति, चिलिमिलिअंतरितो य जनो वंदाविज्जति । दार्ण्। -अणपुच्छ[भा.3850] खीरोदणे यदव्वे, तच्च दुगुच्छण्णय तहिं वित्रे। परिच्छिया सुसंलेहदागमणेऽमच्चकोंकमते । / [भा.3851] कलमोदणा वि भणिते, हसंति जै ते तहिं न पडिवजे । आनीय कुच्छते जति, करेमी जोग्गं ti to tivare । / [भा.3852] कलमोदणो य पयसा, अन्नं च सहावानुमयं jss। उवनीयं जो कुच्छति, तंतु अलुद्धं पडिच्छंति । / चू-"अनापुच्छ' त्ति- गुरुजनस्स अणापुच्छाए जै परिणं पडिवज्जइ पच्चक्खाति वा तो चुगुरुण्|इमा विराधना- आयरिएणानापुच्छाएपडिवन्नो कीकिचि वेयावच्चाइ काउंनेच्छइ, अकज्जमाणे तस्स असमाही, अह करेंति तोते परिताविज्जति, अन्नत्थ वा गच्छंति, कक्खडखेते वा तत्थ भत्तपाणं नत्थि, असइ भत्तपाणस्स जै तं छड्डितुं गच्छंति तो उड्डाहो, महंतो य पवयणोवघाओ, भत्तपच्चक्खायस्स वा भत्ताइपाउग्गं न लब्भइ, जा तेन विना विराधना तं निप्फण्ण पावति तम्हा गच्छोपुच्छियव्वो- "अजो! इमोसाहू परिणंपडिवजइ महंत निजरदारं", एव पुच्छिए जोजंतरै सोतंअभिग्गह गेण्हइ सुलभं वा दुल्लभंवा भत्तपाणाइगुरूणं कहेति, एवं दोसा परिहरिया भ्व्ण्ति। -परिच्छ[भा.3853] नहु ते दव्वसंलेहं, पुच्छे पासामि ते किस्ण्। कीस ते अंगुली भग्गा, भावं sNlihmaaturN॥ [भा.3854] रन्ना कोंकणगामच्चा, दो वि निव्विसया कया । दोद्धिए कंजियं छोढुं, कोंकणो तक्खणा ग्तो॥ [भा.3855] हिंडितो वहिले काये, अमच्चो जा भरेति तु। ताव पुण्णं तु पंचाहणे पुण्णे निहणं ग्तो॥ [भा.3856] इंदियाणि कसाये य, गारवेय किसे कुरु. नो वयं ते पसंसामो, किसं साहुसरीरगं । / चू- "परिच्छं" त्ति दारं - आयरिएण परिण्णी परिच्छियब्वो, तेन वि गुरू । अच्छो य प्रिच्छिय्व्वो|अप्रिच्छिन्ने चउगुरुं, विराधना दुविहा, अपरिच्छए एक्को यजं विराहणं पाविहिति तन्निप्फण्णं भवै परिच्छियव्वं दव्वभावेहिं । परिन्नी गच्छं परिच्छइ - "अज्जो ! आणेह मे कलमसालीकूर, खीरं च मे कढियं खंडमच्छंडियसक्कराजुयं कल्लाणयंता भोय्न्न्ण्"| जै हसंति, भणंति वा - "कओ अम्हं एरिसं" ? ताहे त्थ न पच्चक्खाइ । अह भणंति - "जोगं करेमो" आनियं वा । उक्कोसं पि आनियं, सो दुर्गच्छइ, जै तं पडिवजंति भणंति वा Page #297 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-11/746 "अन्नं आनेमो'"त्ति तो तेसिं अण्तिएप्द्दिवाइ। भावपरिच्छाए जैते कसाइज्जति ताहे तस्संतिए नपच्चक्खाइ । इदानिं गुरू गच्छो यतं परिच्छइ-दव्वे कलमोयणाए दव्वं सभावानुमयं वा उवनीयं, जै दुगंछइ तोसुद्धो । भावेण पुच्छिज्जइ- "अजो! किं संलेहो, कओन कौ?" त्ति । ताहे सो रूसिओ अंगुलिं भंजिऊण दायेइ - "पेच्छह किं कओ, न कओत्ति । " एवं कए गुरू bhaNai"kao तुमे दव्वसलंहो भावसंलेहं करेहि, एत्थ पहाणो भावसंलेहो सपयत्तेण कायव्यो । " एत्थ गुरूअमच्चकोंकणगदिद्वंतं कहेति-रन्नाअमच्चो कोंकणओयदो विनिव्विस्याआन्न्त्ता। पंचाहस्स परओ जंपस्से तस्सं सारीरो निग्गहो । कंकणो दोद्धिए कंजियं छोढुं तक्खणा चेव निरवनेक्खो गो। अमच्चो पुण भावपडिबद्धो जाव भंडी बहीलगे कए य भरेइ ताव पंचाहो पुन्नो । रन्ना उवलद्धे निग्गहो को। एवं तुमं पि भवपडिबद्धो असंलिहिअप्पा अमच्चो इव विनिस्सहिसि । एवं परिच्छित्ते जो सुद्धो सो पडिच्छियव्वो, नो इथ्रो। -आलोए[भा.3857] आयरियपादमूलं, गंतूण संति parakkame sNte। सव्वेण अत्तसोही, कायव्वा एस उवदेसो । [भा.3858] जह सुकुसलो विवेजो, अन्नस्स कहेति अप्पणो वाहिं । ___ वेज्जस्स य सो सौं, तो पडिकम्मं समारभते । / [भा.3859] जाणंतेन वि एवं, पायच्छित्तविहिमप्पणो निउणं । तह विय पागडतरगं, आलोएयव्वयं होति । / [भा.3860] छत्तीसगुणसमण्णागएण तेन वि अवस्स कायव्वा । परसक्खिया विसोही, सुटु वि ववहारकुसलेणं । / [भा.3861] जह बोलो जंपंतो, कज्जमकजं च उज्जु भणति । तंतह आलोएजा, मायामदविप्पमुक्को u॥ [भा.3862] उप्पण्नानुप्पन्ना, माया अनुमग्गतो निहंतव्वा । आलोयण निंदण गरहणा ते न पुणो vi biiyNti॥ [भा.3863] आयारविणयगुरुकप्पमादीवणा अतसोही उज्जुभावो। ___ अज्जव मद्दव लाघव, तुट्ठी पल्हायजननं च । / [भा.3864] पव्वज्जादी आलोयणा उतिण्हं चुक्क्ग्विसोही। ___अप्पणो तह परे, कायव्वा उत्तिमट्ठति ॥ [भा.3865] नाणनिमित्तं आसेवियं तु वितहं पवियं वा वि। __ चेयणमचेयणं वा, दव्वं सेसेसु इम्ग्ण्तु॥ [भा.3866] नाणनिमित्तं अद्धाणमेति ome vi acchai tdch| नाणंच आगमेस्संति कुणै परिकम्मण देहे । / [भा.3867] पडिसेवती विगतीतो, मज्झे दव्वे य एसती पिवति वा । एतस्स वि किरिया, कता उ प्न्न्गादिहान्नीए॥ [भा.3868] एमेव दंसणम्मि वि, सद्दहणा नवरि तत्थ नाणत्तं । एसण इड्डी दोस, वयंत चरणे सिया सो वा । / Page #298 -------------------------------------------------------------------------- ________________ 295 उद्देशक : 11, मूलं-746, [भा. 3869] [भा.3869] अहवा तिगसालंबेण दव्वमादी चउक्कमाहव्व । आसेवितं निरालं, batoya Aloya eyNtu|| [भा.3870] पडिसेवणातियारा, जै वीसरिया कहं वि होज्जा दि । तेसु कह वट्टियव्वं, सल्लुद्धरणम्मि स्म्न्नेन्न्ण्॥ [भा.3871] जे मे जाणंति जिना अवराहे जेसुजेसु त्थान्नेसु। तेहं आलोएतुं, उवहितो सव्वभावेणं । / [भा.3872] एवं आलोएंति विसुद्ध्भाव्प्रिनाम्स्ण्जुत्तो। आराहतो तह वि सागार्व्प्लिउण्च्न्नाहिर्तो॥ धू-"Aloe"tti दारं-आलोयणा दायव्वा । पव्वजदिणा आरब्भ आलोएइ जाव अनासगपडिवत्ति विदिनो, नाणदंसणचरित्ताइयारंएक्केकंदव्वाइचउक्कसोहीए, दव्वओसचित्ताचित्तं, खेत्ततो अद्धाणाइएसु, कालओ सुभिक्खदुभिक्खे, भावओ हिट्ठगिलाणेण, एवं उत्तिमट्टकाले स्ववं आलोयव्वं जहा कुसलावि विजो अप्पणो बाहिं अन्नस्सकहेव तहा साहूपच्छित्तवियाणगो वि annassa'iyAraM कहेइ, छत्तीसगुणसमन्नागएण वि आलोयणा दायव्व । इमे छत्तीसगुणा - अट्टविहा गणिसंयपाय, एक्केक्का चउब्विहा । विनयपडिवत्ती चउब्विहा । एते सव्वे मिलिया छ्त्तीस्ण्। पंचविहववहारकुसलेणविपरसक्खिया विसोही काय्व्वा|झावाबालौज्जुय्ण्क्ज्म्क्ज्ण् व भणइ तहा समत्तं आलोयव्वं । विसारिएसु पडिसेवणातियारेसु इमं वत्तव्वं जे मे जाणंति जिणा, अवराहे naanndNsnncritte| तेहं आलोएत्तु, उवष्ठिओ स्व्व्भावेन्न्ण्॥ आलोयणाए इमे गुणा पंचविहो आयारो पभाविओ भवै, चरित्तविणओय कओ भवै, अप्पा गुरुभावे ठविओ, थेरकप्पो चरित्तकप्पो आलोयणकप्पो वा दिविओ भवै, अत्तसोही कया, उज्जसंजमोकओ भवै, अज्जवं अमायत्तंतंकयंभवै, मद्दवयाएअमानत्तंदाइयं, लाघवेण अलोभत्तं कयं, अप्पणो तुट्ठी अप्पणो पल्हादजणणं कयं, भुवित्थ्र्णेत्तालोय्न्नाप्ग्य्ण्व्त्त्व्व्ण्। -ठाण[भा.3873] गंधव्वणट्टाउज्जस्स चक्कजंतग्गिकम्मफरुसे y। नंतिक्करयगदेवता डोंबा पोंडहिगरायपहे । / [भा.3874] बार्ग्-कोद्द्व्-क्ल्लान्न्-क्र्य्-पुप्फ्-फ्ल्-द्ग्स्मीव्म्मि। __आरामाहे विगडे, नागघरे पुव्वभणिते य । / चू- "ठाणं" त्ति दारं - वसही ठाणं, केरिसं तस्स जोग्गं? भन्नै - जत्थ झाणवाघाओ न भ्वि। ते य इमे झाणवाघायठाणा - गंधव्वणट्ठसाला, सव्वाउज्जसाला चक्किजंतादिसालाओ, तुरग-गतसालाओ, रायपहो य । अहवा - जत्तिया समयविरुद्धा उवस्सया सव्वे वजेयव्वा । छक्कायपडिवजणाय जत्थ दंदियपडिसंवारो नत्थि मनसंखोभकरणं च जत्थ नत्थि तारिसे ठाणे वसही घेत्त्व्वा। - वसही[भा.3875] पढमबितिएसु कप्पे, उद्देसेसू उवस्सगा जे तु। विहिसुत्ते य निसिद्धा, तब्विवरीया भवे सेज्जा । / Page #299 -------------------------------------------------------------------------- ________________ 296 निशीथ-छेदसूत्रम् -2-11/746 चू-"vasahi"tti दारं-केरिसापुण सा वसही घेत्तव्वा? सव्वसाहूण एका वसहीन क्प्पि। जै एक्कओ ठायति तो चउगुरुं । तेसु समुद्दिसंतेसु अन्नापाणगंधेणं झाणवाघाओ हवेजा, तम्हा दो वसहीओ घेत्तव्वाओ |एगा उत्तमट्ठपडिवनस्स, बीया सेससाहूणं । -पसत्थ[भा.3876] इंदियपडिसंचारो, मणसंखोभकरं जहि नत्थि दारं । चाउस्सालाइंदुवे, अनुन्नवेउं य ठायति । / [भा.3877) उज्जाणरुक्खमूले, सुन्नघरनिसद्दहरियमग्गे y। एवंविधे न ठायति, होज समाहीइ वाघातो॥ [भा.3878] पानगजोगाहारे, ठवेंति से तत्थ जत्थ न उवेंति । अपरिणता vA so vA, annccygiddhirkkhtttt| [भा.3879] भुत्तभोगी पुरा जो वि, गीयत्थो वि य भावितो। संते साहारधम्मेसु, सो वि खिप्पं तु खुब्मति । / [भा.3880] पडिलोमानुलोमा वा, विसया जत्थ दूर्तो। ठावेत्ता तत्थ से निच्चं, कहणा जाणगस्स ते । / चू- "पसत्थ" त्ति दारं - सन्निवेसस्स कम्म दिसाभागे वसही पसत्था ? सन्निवेसवसभस्स मुहसिर ककुहपोट्टा पसत्था, सेसेसुअप्पसत्था । -निजावग[भा 3881] पासत्थोसण्णकुसीलठाणपरिविजिया उ निज्ज्व्गा। piyadhamma'vajabhIrU, गुणसंपन्ना अफ्रित्ण्ता॥ [भा.3882] उव्वत्तणाइ संथारकहगवादी य अग्गदारम्मि । भत्तं पानवियारे, कहग दिसा जे समत्था य । / [भा.3883] जो जारिसओ कालो, भरहेरवते य होति वासेसु। ते तारिसगा ततिया, अडयालीसं तु निज्ज्व्गा। [भा.3884] एवं खलु उक्कोसा, परिहार्यता हवंति तिन्ने व । दो गीयत्था ततितो, असुण्णकरणं जहन्नेणं । / घू-"nijjavaga"tti दारं-निज्जवगा प्द्दियार्गा। ते केरिसा केत्तिया वा? पासत्थातिठाणविरहिया पियधम्माअवज्जभीरूदढसंघयणा गुणसंपन्ना वेयावच्चकरणेअपरितंतागीयत्था भरहवासे दुसमाणकालाणुरूवा उक्कोसेण अडयालीसं निजवगा उव्वतणादिकायपडियरगा चौरो, अब्भंतरदारमूले चौरो, संथारगवावारेचौरो, तस्सप्पणो धम्मकही चौरो, वादीचौरो, बलसंपन्ना अग्गद्दारे चौरो, इच्छियभत्तणितगा चौरो, पाणगे ङ्क, वियारे चौरो, पासवणे छउरो, बाहिं जनवयस्स धम्मकही चौरो, चउदिसिं सहसजोहा चौरो । पानगेङ्क, वियरे चौरो, पासवणे चौरो, बाहिंजणवयस्स धम्मकही चौरो, चउदिसिं सहसजोहा चौरो । एत्ताओ एक्कगपरिहाणी य नेयव्वा जाव जहन्नेण दो जना एक्को भिक्खाए वच्चै, बीओ परिन्निस्स पासे अच्छि। -दव्वदायणा चरिमे Page #300 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं-746, [भा. 3885] 297 [भा.3885] नवसत्तए दसमवित्थरे य बितियं च पानगंदव्वं । अनुपुव्वविहारीणं, मसाहिकामाण उवहनिउं । / [भा.3886] कालसभावानुमतो, पुवज्झुसितो सुतो व दिढे वा । झोसिज्जति सो सेहा, जयणाए चुव्विहाहारो॥ [भा.3887] तण्हाछेदम्मि कते, न तस्स तहियं पवत्तते भावो। चरमंच एक भुंजति, सद्धाजणणं दुपक्खे vii॥ [भा.3888] किं पत्तो नो भुत्तं मे, परिनामासुयंमुयं । दिट्ठसारो सयं जाओ, चोदने से सीतता । / [भा.3889] तिविधं वोसिरिओ सो, ताहे उक्कोसगाणि दव्वाणि । मग्गंता जयणाते, चरिमाहारं पदेसेंति ॥ [भा.3890] पोसिता ताई कोती, तीरपत्तरस किं ममेतेहिं । वेरग्गमनुप्पत्तो, संवेगपरायणो होति॥ [भा.3891] देसं भोच्चा कोई, धिक्कार करै इमेहिं कम्मेहिं । वेरग्गमनुप्पत्तो, संवेगपरायणो होति । / [भा.3892] सव्वं भोच्चा कोतो, धिक्कारं करै इमेहि कम्मेहिं । वेरग्गपनुप्पत्तो, संवेगपरायणो होति॥ [भा.3893] सव्वं भोच्चा कोई, मनुण्णरसविपरिणतो भवेजाहि । teceva'nubaMdhaMto, देसं सव्वं च रोचीया ॥ धू-दव्वदायणा चरिमित्ति दारं-आहारदव्वं दाइजइ चरिमाहारकाले । सव्वस्स किर चरिमे काले अईव आहारतण्हा जायै, तस्स वोच्छेदणट्ट कालसभावाणुमओपुव्वज्झुसिओवा इमो से दंसियै - नव रसविगइओ, दसमी सवित्थारा, सत्तविहो ओदणओष अट्ठरस वंजणो, पानगं पि से उक्कोसं दिज्जइ । एवं तण्हावोच्छेदे कए न पुण तस्स तम्मि मई पवत्तै, ताहे वोच्छेदे य कए समाही भविस्सति । तं च उग्गमुप्पादणाएसणासुद्धं मग्गिजइ, पच्छा पनगपरिहाणीए बितियचउउवहरियं दटुं कोई संवेगमापनो तीरपत्तस्स मे किमेतेनं ? न चेव भुंजइ, कोइ देसं भुंजई, कोइ सव्वं भुंजइ । "अहो! इमो साहूचरिमं भुंजइ"-सेससाहूण विसद्धाकया भवै, देसं सव्वं वा भोच्चा वि हा "किमेएणं" ति संवेगं गच्छति । संवेग्गओ य तिविहं वोसिरै-आहारं, उवहिं, देहं अहवा आहारोवहिवसही । अन्नो पुण देसं सव्वं वा भोच्चा तं ceva'nuvaMdhijjA पुणो आनेह त्ति भ्न्नेजा। - हानि[भा.3894] विगतीकयानुबंधो, आहारनुबंधणाते वोच्छेतो। परिहायमाणदव्वे, गुणवुड्डिसमाहि अनुक्म्मा। [भा.3895] दवियपरिनामतो वा, हावंति दिने तुजा तिन्नि । वेति न लब्भति दुलभे, सुलभम्मि व होइमा जयणा । / [भा.3896] आहारे ताव छिंदाहि, गेहिंतो न य इस्सति । जंवा भुत्तं न पुव्वं तं, तीरं पत्तो न मुच्छसि ॥ Page #301 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-11 / 746 चू- एत्थ "हानि" त्ति दारं- तस्स मणुन्नाहारपडिबद्धस्सगुणवड्ढिनिमित्तं दव्वहानीए तहा वोच्छेदं करेंति । जा तिन्नि दिने हु समाणं आने ततो परं भन्नै - " न लब्भइ" / भणति य-' ." आहेर ताव गेहिं छिंदसु, पच्छा उत्तिमट्ठे काहिसि । जं वा पुव्वं न भुत्तं तमिदानिं तीरपत्तो इच्छसि । तणकट्टे व अग्गी जहा न तिप्पइ, उदही वा जलेण, तहा इमो जीवो आहारेण न तिप्पति, तं उत्तमसाहसं करेहि" त्ति । - अपरितंते[भा. 3897] 298 वट्टंति अपरितंती, दिया य रातो य सव्वपरिकम्म । पडिचरगानुगुणचरगा, कम्मरयं निज्जरेमाणा । / [ भा. 3898 ] जो जत्थ होइ कुसलो, सो उण हावेति तं सति बलम्मि । जुत्ता सओइगे, तस्स व दीवेंति तं सङ्कं ॥ चू-" अपरितंते' त्ति दारं ते पडिचरगा दिवा राओ य अपरितंता कम्मं निज्जरेमाणा वेयावच्चं करेंति । जो य जत्थ कुसलो समत्तो सो तत्थ उज्जमै तहा जह भावं सुद्बुतरं दीवेइ । दारं । - निज्जर[भा. 3899 ] देह विउगा खिप्पं, च होज अहवा विकालहरणणं । दोहं पि निज्जरा वट्टमाणे गच्छी उ एगट्ठ ॥ [ भा. 3900 ] कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं । / [ भा. 3901] कम्ममसंखेजभवं, खवेति अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, काउसग्गे विसेसेणं ॥ [भा. 3902 ] कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, वेयावच्चे विसेसेणं ॥ कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, विसेसतो उत्तिमट्ठम्मि ॥ [ भा. 3903] चू- "निज्जर "त्ति दारं - कम्मनिज्जरा देहवियोगो खिप्प चिरेण वा होज्ज, पचिरगाण विदोह वि महती निजरा । कहं ? जओ भन्नै - कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं ॥ एवं गाहा वत्तव्वा काउस्सगो वेयावच्चे उत्तिमट्टे य । दारं । - संधार [भा. 3904 ] भूमिं सिलाए फलए, तणाए संथार उत्तिमट्ठम्मि । दोमादि संथरंति, वितियपद अनधियासे य । / तणकंबलपावारे, कोयवत्तूली य भूमिसंथारे । एमेव अनहियासे, संथारगमादि पल्लंके ॥ [भा. 3905] " संथारगि" त्ति दारं - उत्तिमट्ठपडिवण्णस्स केरिसो संथारो ? उस्सग्गेण ताव भूमीए पच्चक्खायस्स Page #302 -------------------------------------------------------------------------- ________________ 299 उद्देशक : 11, मूलं-746, [भा. 3905] ठिओ निवन्नो वा, जयासंथरेइ तया संथारुतरपट्टे, असंथरे वहुचीरा, तहावि असंथरे अज्झुसिरे कुसुमाईतणे, ततोकोतव-पावारग-नव-तगतुलिय, तहाविअसंथरे संथारगोजावपल्लंको, अहवा जहा तस्स समाही तहा कायव्वं । / चू-उव्वत्तणादि[भा.3906] पडिलेहणसंथारे, पानगउव्वत्तणादिनिग्गमणं । सयमेव करेति सहू, उस्सग्गानेतरे करते । / [भा.3907] उव्वत्तणनीहरणं, मओ उ अधियासणाए काय्व्यो। saMthAra'samAhIe, समाहिहेउं उदाह्र्न्न्ण्॥ [भा.3908] काओवचिओ बलवं, निक्खमणपवेसणं व से कुणति । तह विय अविसहमाणं, संथारगयं तु संथारे । [भा.3909] धीरपुरिसपन्नत्ते, सप्पुरिसनिसेविते परमरम्मे । धन्ना सिलातलगता, निरावयक्खा निवजंति ॥ [भा.3910] जइं ताव सावताकुलगिरिमंदरविसमकडगदुग्गेसु । साधिंति उत्तिमट्ट, धितिधणियसहायगा धीरा ॥ [भा.3911] किं पुण अनगारसहायएण अन्नोन्नसंगहबलेण । परलोइयं न सक्कै, साहेउं उत्तिमो अढे । / [भा.3912] जिनवयणमप्पमेयं, महुरं कण्णाहूति सुणेतेनं । सक्का हु साहुमझे, संसारमहोयहिं तरिउं । [भा.3913] ___ सव्वे सव्वद्धाते, सव्वणू स्व्व्क्म्म्भूमीसु। सव्वगुरू सव्वहिता, सव्वे मेरुम्मि अभिसित्ता । / [भा.3914] सव्वाहिं व लद्धीहिं, सव्वे विपरीसहे प्राइत्ता। सव्वे वि य तित्थगरा, पाओवगया तु सिद्धिगता । / [भा.3915] अवसेसा अनगारा, तीतपदुप्पन्ननागता सव्वे । केई पाओवगया, पच्चक्खाणिगिणिं केइ॥ [भा.3916] सव्वाओ अजातो, savve viya pddhmsNghynnvjaa| savve ya देसविरता, पच्चक्खाणेण उम्र्ण्ति॥ [भा.3917] सव्वसुहप्पभावातो, जीवियसारातो स्व्व्ज्ञितातो। . आहारातो न तरणं, न विज्जती उत्तिमं लोए॥ [भा.3918] विग्गहगते य सिद्धे, मोत्तुं लोगम्मि जत्तिया जीवा। सव्वे सव्वावत्थं, आहारे हुंति उवुत्ता। [भा.3919] तंसारिसगं रयणं, सारंजं सव्वलोगरयनाणं । सव्वं परिच्चयित्ता, पाओवगता परिहरंति । / [भा.3920] एवं पाओवगम, निप्पडिकम्मं जिनेहि पन्नत्तं । जं सोऊणं खमतो, ववसायपरक्कम कुणै । / Page #303 -------------------------------------------------------------------------- ________________ 300 निशीथ-छेदसूत्रम् -2-11/746 चू-"uvvattaNAINi"tti दारं-उस्सग्गेणयतेन सयमेव उव्वत्तण-परियत्तण-उठ्ठ-निसीयणनिग्गमनपवेस-उवकरणपडिलेहण-पाणगाणयणं च कायव्वं, चाउक्कालं सज्झायं च करेइ । जं जहा तरै तंतहा सयमेव करै |अः न तरै ताहे से सव्वं अन्ने करेंति, अंतोहितो बाहिं नोनेति, बाहिरतो वा अंतो पवसेंति जहाजहा ससमाहीधीईयतहा क्रेण्ति। एवं पिकीरमाणेजइ न तरेज्ज ताहे से इमं कहिज्जइ, धीरपुरिसपन्नतेमरणविभत्तिगाहाओधोसेयव्वाओ, जाव "एयंपाउवगमणं, निप्पडिकम्मं जिनेहिं पन्नत्तं |sN सोऊण परिनी, वससायपरक्कमं कुणै । -सारण[भा.3921] केई परीसहेहिं, बाउलिउवेतणुडतो वा वि। ओभासेज्ज कयाती, पढमं बितियं च आसज्ज ॥ [भा.3922] गीयत्थमगीयत्थं, सारेत्तुंमतिविसोहणं काउं । तो पडिबोहिय (छ) अट्ट, पढमे पगयं सिया बितियं । / चू-"सारेऊणं" ति दारं-कोइ paDhamaviiyaparIsaha'ddio दिया राओ वा भासेज ? ताहे से संभारिजइ - "कोसि तुमं?" "सयणो ह्ण्|" "किं पडिवन्नो' ? "उत्तिम्हूं|" "का वेला" ? कहेइ "दिवसं रातिं वा । " तो "किं ओभाससि वलियं, मे सज्झाणवाघाओ वट्टै", एवं से सरिऊण असमाहिपडिघायत्थं समाहिहेतुंच भत्तं पान वा दिवा राओ वा दिज्जइ । ___ चोदगाह - "न जुत्तं" आयरिओ "kavae"tti दिटुंतं कहेइ - जाहे किल कालं करेइ जीवो ताहे आहारे गाढं अभिलासो भवै । -कवय[भा.3923] परीसहचमू, जोहेयव्वा मणेण कार्न्न्ण्। तो समरदेसकाले, कवयतुल्लो उ आहारो॥ [भा.3924] संगामदुगपरूवणवेडगएगसरउग्गहो चेव । असुरसुरिंदावरणं, संवुभमं रहियकणगस्स । / [भा.3925] लोवए पवए जोहे, संगामे पंथिए ति य । आउरे सिक्खते चेव, दिलुतो कहते ति y॥ [भा.3926] संगामे साहसितो, कणतेन tattha Ahato sNto| सत्तुं पुव्वलिग्गं, आहणइ उ मंडलग्गेणं ॥ [भा.3927] रुक्खविलग्गो रुधितो, पहणइ कणएण कूणियं सीसे । अनहो य कूणिओ से, हरति सिरमंडलग्गेणं । / [भा.3928] सरीरमुज्झयंजेण, को संगो तस्स भोयणे । समाहिसंवरणा हेउं, दिज्जती सो उ अण्त्तो॥ [भा.3929] सुद्धं एसित्तु ठावेंति, हानी उ वा दिने दिने । पुव्युत्ताए उ जयणाए, तं तु गोविंति अन्नहिं । / चू- एत्थ दिलुतो जहा - कोइ सहस्सजोही संगामे vammita-kavaio हत्थिखंधगओ संगामं Page #304 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं- 746, [भा. 3929] 301 जोइ, अन् य से जहा कंडमाईणि न किं चि आवाहं काउं समत्था । दुमारूढेण य एक्केण से पुरिसण मत्थए कणएण आहओ, सो कणओ पञ्चफिडिओ कवयस्स गुणेण तेन अवलोइयं, दिट्ठे दुमारूढो अद्धचंदेण य से सिरं अवनीयं । जहा सहस्सजोही तहा उत्तिमट्ठपडिवन्नो । जहा य सरवरिसं तहा परिसहोवसग्गा । जहा कणगो तहा साधारणवेदना । जहा कवयं तहा आहारो । वेदनापडिघाए कए सव्वे परीसहोवसग्गे जिनै । hatthipadAu~die वा जहा पुरिसो पायं दाऊण खंधं विलग्ग एवं आउट्टियपदथाणीयं आहारं आहारेत्ता अंतकिरियं वा देवलोगोववत्तिं वा आरूहै । एह vedana'TTo आहारं न करेइ तो अट्टज्झाणोवगो तिरिएसु उववज्जइ, भवनवनएसु वा, तम्हा सव्ववेदनोववायं काउं समाहिणा नोक्कारेण कालगओ । - चिंधकरणं [भा. 3930] आयरितो कुंडिपदं, जे मूलं सिद्धिवासवसहीए । चिंधकरण कायव्वं, अचिंधकरणे भवे गुरुगा । / [भा. 3931] सरीरे उवकरणम्मि य अचिंधकरणम्मि सो उ रातिणिओ । मग्गेण गवेसणाते, गामाणं घायणं कुणति ॥ चू- ताहे स 'चिंधकरणं" ति दारं- अह से चिंधकरणं न करेंति तो चौलहुं । चिंधकरणं दुविहं - सरोरे उवकरणे य । लोयं पुव्वं चैव काऊणं संवरेंति । अह पुव्वं न कओ पुणो वड्डिला वा ताहे लोओ से कज्जति, एवं सरीरे । उवकरणे कालगयस्स चोलपट्टी, मुहपोत्तिया मुहे बज्झइ, हत्थपादाय से बज्झति, अंगुट्टंतरे लंछिज्जइत्ति । जदि दिवड्डुखेत्ते नक्खत्ते कालगओ तो दुनि पुत्तलगा, समणखित्ते एगो, अवड्डे नत्थि । अचिंधकरणे दोसा- देवेसु उववन्नो निच्छत्तं गच्छइ, जहा सो सावगो उज्जेनीए, दंडिओ वा चिंधेण विणा दट्टूणं गामे गिण्हेज । - अंतोवहि [भा. 3932] न पगासेज लहुत्तं, परिसहौदतेन होज वाघातो । उप्पन्ने वाघाते, जो गीतत्थाण उवाघातो ॥ चू- "अंतो बहिं "त्ति एवं भत्तपरिनं गामस्स अंतो बहिं वा पडिवज्जइ न दोसो । - वाघाते [भा. 3933] दुविधा नायमनाया दुविधा णाया य दंडमादीहिं । सयगमणपेसणं वा, खिंसणे चौरो अनुग्घाता ॥ [भा. 3934 ] सपरक्कमे जो उ गमो, नियमा अपरक्कमम्मि सो चेव । पुव्वी रोगायंकेहि नवरि अभिभूतो बालमरणं परिणतो य ॥ चू- "वाधए" त्ति दारं - जै से कम्मोदएण वाघातो हवेज्जा तो न चेव पगासेतव्वो त्ति । इमो विही वाघाते उप्पन्ने अन्नो जो संलिहिओ सो ठविज्जइ । एस गीयत्थाणं उवायो । जो वा अन्नो वा उच्छहै सो ठविज्जइ । इयरस्स पुण गिलाणपडिकम्मं कीरै । अहवा - तत्थ वसभो ठविज्जइ । तं पि राओ संज्झाछेदे वा परिट्ठवेंति । एसा दंडियमाईहिं अन्नाए जयणा । तं पुण पडिभग्गं पेसंति सयं वा गच्छंति । जो तं खिंसइ तस्स चउगुरुं । जो सपरक्कमे गमो सो चेव अपरक्कमे, नवरं सो -- Page #305 -------------------------------------------------------------------------- ________________ 302 निशीथ-छेदसूत्रम् -2-11/746 सगच्छे पडिवजइ । सपरक्कमा इतरा य एते दो वि भ्न्निया। इदानि वाघाइमं अनानुपुव्वी - रोगातंकेहिं बाहिओ बालमरणं मरेज्जा, अत्थभल्लाईहि वा विरुंगिओ बहूहिं आसुघाइकारणेहिं परक्कममकाऊणंभत्तं पञ्चक्खावेइ, सोजइपंडियमरणेणासत्तोततो ऊस्सासं निरंभइ, वेहानसं गिद्धपटुं वा पडिवज्जइ, तस्स उत्तम आराहणा । विहरंतो पुण आयारलोवं करेइ । एसो पच्चक्खाणे विही भ्न्नितो। इदानिं इंगिनी भन्नै[भा.3935] आयपरपडिक्कम्मं, भत्तपारण्णाए दो अनुन्नाता । परवज्जिया य इंगिणि, चउविहाहारविरती y॥ चू- जाव अव्वोच्छिती ताव नेयव्वं । पंचधा तुलेऊण इंगिनिमरणं परिणओ । इंगिनीए आयवेयावच्चं परो न करेइ, नियमा चउव्विहाहारविरई । जै बहिं पडिवजइ तो अनीहारिमं, अहगच्छेतो नीहारिमं । पढमबीयसंघयणी पडिवाइ, जेणाहियंनवमपुव्वस्स तैयं आयारवत्थु एक्कारसंगी वा पडिवज्जइ, धितीए वज्जकुड्डसमाणो सव्वाणि उवसग्गाणि अहियासेइ । / गया "इण्गिन्नी"| -इगिणी[भा.3936] आयपरपडिकम्मं, भत्तपरिण्णा य दो अनुन्नाया। परिवजिया यइंगिणि चउविहाहारविरती y॥ [भा.3937] ठाण-निसीयण-तुयट्टणमित्तिरयाइं जहा स्माधीते। सयमेव य सो कुणती, uvasaggaparIsaha'dhiyAsI / / [भा.3938] संघयणधितीजुत्तो, नवनवपुव्वासु तेन संगावा । इंगिनिपाओवगम, पडिवज्जति एरिसो साहू ॥ इदानि "पादवगमणं"[भा.3939] निचलनिप्पडिकम्मो, निक्खिवति जंजहि जहा अंगं । एयंपादोवगम, नीहारिं वा अनीहारिण्॥ चू-एत्थ पव्वायाई नेयव्वंजाव अव्वोच्छित्ती। पंच तुलेऊण पादवगमणं परिणओ । धिईए वज्जकुड्डसमाणो निचलो जहे व निक्खित्ताणि अंगाणि तहेव अच्छइ । अप्पणा किं चि न करेइ, परोन तस्स किं चि वेयावच्चं करेइ । तस्स पडिलेहण-पप्फोडणा न्त्थि। जहा - पादवो समविसमे पडिओ चिट्ठइ तहा सो वि परप्पयोगा परं चालिज्जइ । विच्छिन्ने थंडिले तस्स (स] पाण-बीयहरियरहिए पडिवाइ, जत्थ कड्डविकड्डि किजंते तस-थावराण पीडा न भवै, एरिसे निरावराहे पडिवाइ, चउब्विहे उवसग्गे अहियासेइ । एयं पिनीहारिमं अनीहारिणं वा ॥ - पाओवगम[भा.3940] पव्वज्जादी काउ, नेयव्वं जाव होति वोच्छित्ती। पंच तुलेऊण य सो, पओवगमं परिणतो y॥ [भा.3941] निचलणिप्फडिकम्मे, निक्खिवते जंजहिं जहा अंगं । एयं पातोवगम, नीहारिणनीय्हारिण्वा॥ Page #306 -------------------------------------------------------------------------- ________________ उद्देशक : 11, मूलं - 746, [भा. 3942] [ भा. 3942] पदोवगमं भणियं, समविसमे पादवो य जह पडितो । नवरं परप्पओगा, कंपेज जहा चलतरुस्स । / [भा. 3943] तस पाण- बीयरहिते, वोच्छिन्न- वियार थंडिलविसुद्धे । निदेसानिद्देसे, भवंति अब्भुज्जयं मरणं ॥ [भा. 3944 ] पुव्वभवियवेरेणं, देवो साहरति कोति पाताले । मा सो चरमसरीर, न वेदनं किं चि पाविहिसि ॥ उप्पन्ने उवसग्गे, दिव्वे माणुस्सते तिरिक्खे य । सव्वे पराजणित्ता, पादोवगता परिहरति । [भा. 3945 ] [भा. 3947] [भा. 3946 ] जह नाम असीकोसी असी वि (कोसी वि दो वि] खलु अन्ने । इयमे अन्नो देहो, अन्नो जीवो त्ति मण्णंति ॥ पुव्वावरदाहिणउत्तरेहिं वातेहि आवयंतेहिं । जन वि कंपइ मेरू, तह ते ज्झाणाओ न चलंति ॥ पढमम्मि य संघयणे, वट्टंता सेलकुट्टसामाणा । तेसिं पि य वोच्छेदो, चोद्दसपुव्वीण वोच्छेदे ॥ [ भा. 3949 ] दिव्वमनुया उ दुगतिगस्स पक्खेवगंसि आकुज्जा । वोसट्टचत्तदेहो, अहाउअं कोति पालेज्जा । / [भा. 3948] / [भा. 3952] [ भा. 3950] अनुलोमो पडिलोमो, दुगं तु उभयसेहिया तिगं होंति । अहवा सचित्तमचित्तं दुगं तिग मीसगसमे य ॥ [भा. 3951]पुढवि-दग-अगनि-मारुअ-वणस्सति-तसेसु कोति साहरति । वोसट्टचत्तदेहो, अहाउयं को उ पालेज्जा । / एतनिज्जरा से, दुविहा आराधना धुवा तस्स । अंतकिरया व साहू, करेज देवा पवत्तिं वा ॥ मज्जणगगंधपुष्फोवयारपरियारणं सया कुज्जा । वोसट्ठचत्तदेहो, अहाउयं कोति पालेज्जा । / पुव्वभवियपेम्मेणं, देवो देवकुरूत्तरकुरासु । कोई तु साहरेज्जा, सव्वसुहो जत्थ अनुभावो ॥ [भा. 3955] पुव्वभवियपेम्मेणं, देवो साहरति णागभवणम्मि । जहियं इट्ठा कंता, सव्वसुहा होंति अनुभावा ॥ [भा. 3953] [भा. 3954] [ भा. 3956 ] पुव्वभवियवेरेणं, देवो साहरति कोति पायाले । मासो चरिमसरीरो, न वेदनं किं चि पाविहिति । / [भा. 3957 ] बत्तीसलक्खणधरो, पादोवगतो य पागौसरीरो । पुरिसद्देसिनिकण्णा रोयविदिण्णा न गेण्हेज्जा । / [भा. 3958 ] ग-गंध- पुप्फोवयारपरियारणं सया कुज्जा । वोस - चत्तदेहो, अहाउयं कोति पालेज्जा । / 303 Page #307 -------------------------------------------------------------------------- ________________ 304 - - निशीथ-छेदसूत्रम् -2-11/746 [भा.3959] नवंगसोत्तपडिवोहयाए, अत्त्त्थार्स्विर्तिसेस्कुस्लाए। वावत्तरीकलापंडियाए चोसट्ठिमहिलागुणेहिं च । / [भा.3960] सोआती नव सोत्ता, अट्ठारसे होतिं देस्भासाओ। इगतीस रैविसेसा, कोसल्लं एक्क्वीस्तिहा॥ [भा.3961] चौकण्णम्मि रहस्से, रातेणं राय्दिन्न्प्स्राते। तिमिगरेहिं व उदहीण खोभितो जा मणो मुन्निन्नो॥ [भा.3962] जाहे पराइया सा, न समत्था सीलखंडणं काउण्। नेऊण सेलसिहरं, तो से सिलं मुंचते उव्रिण्॥ [भा.3963] एगंतनिज्जरा से, दुविधा आराहणा धुवा त्स्स्। अंतकिरियं व साधू, करेज देवोववायं वा ॥ [भा.3964] मुनिसुव्वयंतवासी, खंदगदाहे य कुण्भ्कार्क्द्दे। देवी पुरंदरजसा, दंडति पालक्कमरुते y॥ [भा.3965] पंचसया जातेणं, रुद्रुण पुरोहितेण मिलियाति । रागद्दोसतुलग्गं, समकरणं चिंतियं तेहिं । / [भा.3966] जंतेण कतेण व सत्थेण व सावतेहि विविधेहि । देहे विद्धंसेते, न य ते ठाणाहि उच्ल्ण्ति॥ [भा.3967] पडिनीयता य केई, अगिंग सो सव्वतो प्देज्जाहिण्। पादोवगमनसंतो जै चाणक्कस्स व करीसे ॥ [भा.3968] पडिनीयया य केई, वम्मंसे खेलतेहि विनिहित्ता। महु-घय-मक्खियेहं, पिपीलियाणं तु देजाहि॥ [भा.3969] अह सो विवायपुतो, वोसट्ट निसिट्ठ चत्तदेहाउं । सोणियगंधेहि पिपीलिया चालंकिओ धीरो । / भा.3970] जह सो कालासगवेसिउ विमोग्ग्ल्ल्सेल्सिह्र्म्मि। खतितो विउविऊणं, देवेण सियाल्रूवेन्न्ण्॥ [भा.3971] जह सो वंसिपदेसे, वोसिह निसिह चत्तदेहो उ । वंसीपातेहिं विनिग्गतेहिं आगास्मुक्खित्तो॥ [भा.3972] jaha'vaMtIsukumAlo, वोसट्ट निसट्ट चत्तदेहो u। धीरो सपेल्लियाए, सिवाते खतिओति र्त्तेन्न्ण्॥ [भा.3973] जह ते गोट्टट्ठाणे, वोसट्ट निसिट्ठ च्त्त्देहागा। उदगेण वुज्झमाणा, वियरम्मि उ संकमे लग्गा । [भा.3974] बावीसमानुपुट्विं, तिरिक्खमणुया व भेसणया (ते)| विसयाणुकम्मरक्खा, न करेज्ज देवा व मणुया वा । / [भा.3974] जह सा बत्तीसघडा, वोस्त्त्त्थ्निस्त्त्त्थ्च्त्त्देहागा। धीरा गतेण उदीविते णदिगलम्मि उ ल्लिया। Page #308 -------------------------------------------------------------------------- ________________ 305 उद्देशक : 12, मूलं-746, [भा. 3975] [भा.3975] एवं पादोवगमं निप्पडिकम्मं तुव नीनयं सुत्ते। तित्थगर-गणधरेहि य, साहूहि य सेवियमुदारं ॥ उद्देशकः-11 समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे एकादशौद्देशकस्य (भद्रबाहु स्वामि रचिता नियुक्ति युक्त) संघदासगणि विरचितं भाष्यं एवं जिनदासमहत्तर विरचिता चूर्णिः परि स्माप्ता। (उद्देशकः-12) चू-भणिओ एक्कार्स्मो। इदानिं बारसमो भन्नै । तस्सिमो संबंधो[भा.3976] जति संसिउंन कप्पति, अतिवातो किसुपरस्स सो कातुण्। . बद्धस्स होज्ज मरणं, भणिता य गुरू लहू वोच्छं । चू-"saMsa"tti प्स्ण्सा। गिरिपडणाईबालमरणापाणाइवाउत्तिकाउंजइसंसिउंन कप्पइ, किं पुणतो अतीवाओ परस्स काउं कप्पिस्सइ ? सुतरांन कल्पतेत्यर्थः । बंधो य ऐवायहेऊ । बद्धस्स य मरणं हवेज । अओ सुत्तं भन्नै । अहवा संबंधो - चउगुरू भणिया, इदानिं चौलहुं वोच्छं । तस्थिमं पढमं सुत्तं मू. (747) जे भिक्खू कोलुणपडियाए अन्नयरिं तसपाणजाई-तण-पासएण वा मुंजपासएण वा कट्ट-पासएण वा चम्म-पासएण वा वेत्त-पासएण वा सुत्त-पुसएण वा रज्जु-पासएण वा बंधति, बंधतं वा सातिज्ति॥ मू. (748) जे भिक्खू कोलुणपडियाए अन्नयरिं तसपाणजाई - तण-पासएण वा मुंजपासएण वा कट्ठ-पासएणवा चम्म-पासएणवा वेत्त-पासएणवा सुत्त-पासएण वा रज्जु-पासएण वा बद्धेल्लयं वा मुंचति, मुंचंतं वा सातिज्ज्ति॥ चू- भिक्खू पुव्ववन्निओ । "कोलुणं" कारुण्यं अनुकपा, "पडियाए" त्ति प्रतिज्ञा, अनुकंपाप्रतिज्ञया इत्य्र्थ्ः। असंतीति असा, तेचतेजो vaayuudviindriyaadyshcpraanninotrsaa| एत्थ तेऊवाऊहिं नाहिकारो । जाइग्गहणाओ विसिट्ठगोजाइतन्नगाईहिं अहिगारो । तणा दमाइया, पासोत्ति bNdhnnN। दब्भारज्जू इत्य्र्थ्ः। वेत्तपासग्गहणाओ सव्वेवंसभेया घिया। कठ्ठपासग्गहाणो नियलिखोडादिया गहिया । एवमाईहिं बंधेतस्स चुल्हुण्। बीयसुत्तेवि बद्धेल्लगंमुयंतस्स चौलहुं चेव । इमा सुत्तढफासिया[भा.3977] तसपाण तन्नगादी, कलुणपरिन्नाए जो उ ब्ण्धेजा। तणपासगमादीहिं, मुंचति वा आणमादीणि ॥ चू-इह सेजगसेज्जायराई खलगखेत्ताई वच्चंता भणेज्ज[भा.3978] ओहाणं ता अजो, इहई देजा व तन्नगादीणं । अम्हे तुझंइहयं, भायणभूता प्रिव्सामो॥ चू-"ओहाणं" तिउवयोगो, "ajjo"ttiAmaMtraNe, "ih"ttighre| "तन्नगाईणं" आइसद्दाओ [16] 20 Page #309 -------------------------------------------------------------------------- ________________ 306 निशीथ - छेदसूत्रम् -2-12/748 गवाइसु विविहोवक्खरेसुंच, एवं भणंतेसु साहुणा वत्तव्वं पच्छद्धं । "भूत" शब्दः भायणतुल्यवाची । जहा अलिंदाइभायणं गिहंतो बाहिरे वा ठियं न किं चि घरवावारं करेति तहेव अम्हे इह परिवसामो । वसहिग्गहणकाले अन्नत्थ वा वसंते जै गिही किं चि विज्जं पुच्छिज्जा तत्थिमं भासेज्जा [भा. 3979] न वि जोइसं न गणितं, न अक्खरे नेव किं चिर (व] क्खामो । अप्पस्सगा असुणगा, भायण-खंभोवमा वसिमो । / चू- धरे किं चि सुणगाइणा अवरज्झते अपस्सगा अम्हे, गिहिणो संदिसंतसस असुणगा अम्हे, झाणोवगया वा अन्नं न पस्सामो सुणेमो वा । सेसं कंठं ॥ " तन्नगगहणं" किमर्थं चेत् ? [भा. 3980] थणजीवि तन्नगं खलु, तन्नगगहणं तु तं बहु अवातं । सेसा वि सूइय खलु, तन्नगगहणेण गोणादी ॥ चू-बालवच्छं तन्नगं । तं थणजीवी बहुअवायंच, अतः तन्नगगहणं कयं । सुत्ते तन्नगग्गहणाओ य सेसा वि गोणाई सव्वे सूइया, न बंधियव्वा इत्यर्थः ॥ अह बंधै तो आणाइया दोसा । इमे य अन्ने य[भा. 3981 ] अच्चावेढण मरणंतराय फडुंत आतपरहिंसा । सिंगरोल्लणं वा, उड्डाहो भद्द पंता वा । / धू- अईव आवेढियं परिताविज्जइ मरै वा, अंतराइयं च भवै । बद्धं च तडप्फडिंतं अप्पानं परं वा हिंसइ । एसा संजमविराधना । तं वा बज्झतं सिंगेण खुरेण वा काएण वा साहुं नोलेज्जा । एवं साहुस्स आयविराधना । तं च दट्टु जनो उड्डाहं करेज्ज - "अहो ! दुद्दिट्ठधम्मा परत्तत्तिवाहिणो" / एवं पवयणोवधओ । भद्दपंतदोसा वा भवे भद्दो भणाइ - "अहो ! इमे साहवो अहं परोक्खाण घरे वावारं करेंति । " पंतो पुणो भणेज्ज - "दुद्दिट्ठधम्मा चाडुकारिणो कीस वा अम्हं वच्छे बंधंति मुयंति वा । " दिया वा राओ वा निच्छुभेज्जा, वोच्छेयं वा करेज्ज ॥ एए बंधणे दोसा । इमे मुयणे [भा. 3982 ] छक्काय अगड विसमे, हिय नट्ठ पलाय खईय पीते वा । जोगक्खेम वहंति मणे बंधनदोसा य जे वृत्ता ॥ चू- तन्नगाइमुक्कामडंतं छक्कायविराधनं करेज, अगडे विसमे वा पडेज, तेणेहिं वा हीरेज, न अडवीए रुलंतं अच्छेज, मुक्कं वा पलायितं पुणो बंधिउन सक्कै, वृगादिसणप्फडे (e] हिंवा खज्जइ, मुक्कं वा माऊए थणात् खीरं पिएज्जा । जै वि एमाइदोसा न होज्ज तहावि गिहिणो वीसत्था अच्छेज, अम्हं घरे साहवो सुत्थदुत्यजोगक्षेमवावारं वहंति, "मण" त्ति एवं मणेण चिंतिता माणुत्तसत्ता अप्पणो कम्मं करेंति । अह तद्दोसभया मुक्कं पुणो बंधंति । तत्थ बंधणे दोसा जे वत्ता ते भवंति । जम्हा एते दोसा तम्हा न बंधंति मुयति वा ॥ कारणे पुण बंधणमुयणं करेज्ज [ भा. 3983] बीयपदमणप्पज्झे, बंधे अविकोविते व अप्पज्झे । विसम' गड अगनि AU, सणप्फगादीसु जाणमवि ॥ चू-अणप्पज्झो बंधै अविकोवितो वा सेहो । अहवा-विकोविओ अप्पज्झो इमेहि कारणेहिं Page #310 -------------------------------------------------------------------------- ________________ उद्देशकः 12, मूलं-748, [भा. 3983] 307 बंधति - विसमा अगड अगनि आऊसु मरिजिहिति त्ति, vRgAdisaNa'phaeNa वा मा खजिहिति, एवं जाणगो विबंधै ॥ "मुंचई" तस्स इमं बितियपदं[भा.3984] बितियपयमणप्पज्झे, मुंचे आवकोविते वि अप्प्ज्झे। जाणंते वा वि पुणो, ब्लिपास्गग्निमादीसु॥ चू-बलिपासगो त्ति ब्ण्ध्न्नो। तेन अईव गाढं बद्धो मूढो वा तडप्फडेइ मरै वा जया, तया मुण्चि|अग्नि त्ति पलीवणगे बद्धं मुंचेइ, मा डज्झिहिति । बंधण-मुयणे इमा जयणा[भा.3985] तेसु असहीणेसुं, अहवा sAhINa'pecchaNe ज्य्न्ना। केणं बद्धविमुक्का, पुच्छंति न जाणिमो केणं ॥ चू-"tesu"tti जया घरे गिहत्था असाहीणा तया एयं करेइ, साहीणेसु वा अपेच्छमाणेसु मिगेसु । अह गिही पुच्छेज्जा-केण तन्नगंबद्धं मुक्कं वा तत्थ साहूहिं वत्तव्वं- न जाणामो अम्हे । / मू. (749)जे भिक्खू अभिक्खणं अभिक्खणं पञ्चक्खाणं भंजइ, भंजंत वा सातिज्जति । / चू-अभिक्खं नाम पुणोपुणो, नमोक्कराई पच्चक्खाणं भजंतस्स चौलहुंआणादियाय दोसा। इमो सुत्तफासो[भा.3986] पच्चक्खाणं भिक्खू, अभिक्खणाऽऽउट्टियाए जो भ्ण्जे। उत्तरगुणनिप्फन्नं, सो पावति आणमादीणि ॥ चू-आउट्टिया नामआभोगो-जानान इत्यर्थः, नमोक्काराई उत्तरगुणपच्चक्खाणं, पंचमहव्वया मूलगुणपञ्चक्खाणं । इहुत्त्र्गुन्न्प्न्य्च्क्खान्नेन्नाहिगारो। इमा अभिक्खसेवा[भा.3987] सकि भंजणम्मि लहुओ, मासो बितियम्मि सो गुरू होति । सुत्तनिवातो ततए, चरिमं पुण पावती dshiN॥ चू-"saki"tti एक्कसिं भंजमाणस्स मासलहुं, बीयवारा मासगुरुं, तैयवाराए चौलहु~, एत्य सुत्तनिवातो । चउत्थवारे चुगुरुण्|प्ण्च्म्वारे छट्ठवारे फ्रा|स्त्त्म्वारेछेओ|अत्त्त्थ्म्वारे मूलं । नवमे अणवढं । दसमवारे चरिमं- पार्ण्चीत्य्र्थ्ः॥आन्नाइया य दोसा । इमे य[भा.3988] अप्पच्चोओ अव्वन्नो, पसंगदोसो यादढता धम्मे । माया यमुसावतो, होति पइन्नाइ लोवो y॥ घू-जहा एस नमुक्काराइ भंजइ तहा मूलगुणपञ्चक्खाणं पि भंजइ, एवं अगीयगिहत्याण य अपञ्चयंजणेइ । वर्ण्यते येन सवर्णतप्रतिपक्षः अवर्ण, सो अप्पणो साहूणंच । पच्चक्खाणभंगो पसंगेण मूलगुण वि भंजइ । पच्चक्खाणधम्मो समणधम्मे वा अदढत्तं कयं भवै । अनं पइन्नं पडिवाइ, अनं वा करेइत्ति माया । अन्नं भासइ अन्नं करेइ त्तिमुसावाओ। एते दो विजुगलओ लब्भंति । पोरिसिमाइ-पइन्नाए य लोवो कओ भवै, एसा संजमविराधना । पच्चक्खाणं भंजइ त्ति देवया पदुट्ठा खित्ताइ करेज्ज । / कारणे पुण अपुन्ने वि काले भुंजइ[भा.3989] बीयपदमणप्पज्झे, भंजे अविकोविते व अप्प्ज्झे। ___कंतारोमगिलाणे गुरूणिओगा य जान्न्म्वि॥ घू-अणप्पज्झो सेहो वा अजाणतो भुंजइ नत्थि दोसो । "kaMtAraM"tti अद्धाणपडिवनस्स पच्चखाए पच्छा भत्तं पडुप्पन्नं दूरंच गंतव्वं अंतरे य अनभत्तसंभवो नत्थि, एवं भुंजतो सुद्धो। Page #311 -------------------------------------------------------------------------- ________________ 308 निशीथ-छेदसूत्रम् -2-12/749 "ओमे" वि कल्लं न भविस्सइ त्ति साहारणट्ठा भुंजइ । "गिलाणो" वि विगैमाइ पच्चखायं वेब्रुवएसा भुंजइ । अग्गियग-वाहिमि वा राओ भुंजइ । आयरिओवएसेण वा तुरियं कहिं चि गंतव्वं, तत्थ पोरिसिमाइ अपुन्ने भोत्तुं गच्छइ । खमओ वा मासाइखमणे कते अईव किलंतो अपुन्ने चेव भुंजाविज्जइ । उप्पूरविगैलंभे निवितिए संदिसाविजइ, दुब्बलसरीरस्स वा विगइपच्चक्खाणे विगई दिज्जइ । उस्सूरे सेहो दुक्खं गमिस्सइ त्ति काउं नमोक्कारे चेव वित्र्ण्ति। खीराइया वा विनासिदव्वं चिरकालमट्ठाहिं अपुन्ने पोरिसिमाइपचक्खाणे नमोक्कारे चेव वित्र्ण्ति॥ [भा.3990] खमणेण खामियंवा निव्वीतिय दुब्बलं व नाऊणं । उस्सूरे वा सेहो, दुक्खमठाइंच वितरंति । / मू. (750) जे भिक्खू परित्तकायसंजुत्तं आहारेइ आहारेंतं वा सातिजति ॥ चू-परित्तवणस्सैकाएणंसंजुत्तंजो असणाई जैतस्सचौलहुंआणाइणोयदोसा भ्व्ण्ति। [भा.3991] जे भिक्खू असनादी, भुंजेज परित्तकायसंजुत्तं । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-इमा संजमविराधना[भा.3992] तं कायपरिचयती, तेन य चत्तेण संजमंचयते । अतिखद्ध अनुचितेण य, विसूइगादीणि आताए॥ चू-तमिति परित्तकायं परिच्चयैन रक्षति, व्यवतीत्यर्थः । तेन यपरिचत्तेण संजमो वहिओ -विराहिओ त्ति वुत्तं भवति । एस संजमविराधना । तेन यतिगदुगसंजुत्तेण ऐप्पमाणेण भुत्तेण अनुवचिएणय अजिन्नविसूइयाए आयविराधना । / असणाइसु इमे उदाहरणा[भा.3993] भूतणगादी असने, पाने सहकारपाडलादीणि । खातिमे फलसुत्तादी, साइमे तंबोलपंचजुयं ॥ चू-भूततणं अज्जगो भन्नै, तेन संजुत्तंअसनं जै, आइसद्दाओकरमद्दियादिफला मूलगपत्तं आसूरिपत्तंच, अन्नेयबहुपत्तपुप्फफला देस्ण्त्र्प्सिद्धा। पानगं-सहगार-पाडलानीलुप्पलादीहिं संजुत्तं पिवै । खाइमे-जाइफलं कक्कोलं कपूरं लवंगं पूगफलं-एते पंच दव्वातंबोलपत्तसाहिया खायै । एत्थ तिनि सचित्ता, तिनि अचित्ता । अहवा - पूगफलं खदिरवत् तं न गनिजइ । बीयपूरगतया पंचमा छुडभै, सा दुविहा-सचित्ता अचित्ता संभवै |अह्वा- संखचुन्नो पूगफलं खैरो कप्पूरंजाइपत्तिया एते पंच अचित्ता, एतेहिं सहियं तंबोलपत्तं खाएइ । / कारणे परित्तसहियं भुंजेज्जा[भा.3994] बितियपदं गेलन्ने, अद्धाणे चेव तह य ओमम्मि । एएहि कारणेहिं, जयण इमा तत्थ कायव्वा । / चू- गेलन्ने वेज्जूवएसा, अद्धाणे अन्नम्मि अलब्भंते, ओमे असंथरंता एमाइकारणेहिं इमा जयणा काय्व्वा॥ [भा.3995] ओमे तिभागमद्धे, तिभागमायंबिले चुत्थाई। निम्मिस्से मिस्से वा, परित्तकायम्मि जा जयणा ॥ Page #312 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं- 751, [भा. 3995 ] मू. (751) जे भिक्खू सलोमाइं चम्माई अहिडेइ अहिडेंतं वा सातिज्जति । / चू- सह लोमेहिं सलोमं, अहिट्ठेइ नाम "ममेयं "ति जो गिण्हइ तस्स चौलहु~ / [भा. 3996 ] चम्मम्मि सलोमम्मी ठाण- निसीयण- तुयट्टणादीणि । भिक्खू चेतिज्जा, सो पावति आणमादीणि । / 309 चू- सलोमे चम्मे जो ठाणं चेतेइ करेति निसीयै तुयट्टै वा सो आणाइदोसो पावति ॥ इमं च से पच्छित्तं [भा. 3997] गिण्हंते चिट्टंते, निसियंते चैव तह तुयहंते । लहुगा चतु जमलपदा, चरिमपदे दोहि वि गुरुगा । / चू- गेण्हणादिसु चउसु ठाणेसु चौलहुगा चौरो भवंति । जमलपयं ति कालतवा, तेहिं विसिट्ठा दिजंति । चरिमपयं त्ति तुयट्टणं, तम्मि चरिमपदे दोहिं वि कालतवेहिं गुरुगा इत्यर्थः ॥ अन्य इमे दोसा [भा. 3998] अविदिन्नोवहि पाणा, पडिलेहा वि य न सुज्झइ सलोमे । वासासु य संसज्जति, patAvaNa'patAvaNe दोसा । / चू- तित्थकरेहिं अविदिन्नोवही, रोमंतरेसु य पाणा सम्मुच्छंति, सरोमे पडिलेहणा न सुज्झइ, कुंथुपणगाई तेहिं वासासु संसज्जति । जै संसज्जणभया पतावेइ तो संसज्जति । उभयथा वि दोसा । सलोमदोषदर्शनार्थ झुसिरप्रतिपादनार्थ च इदमाह [भा. 3999] अजिन सलोमं जतिणं, न कप्पती झुसिर तं तु पंचविधं । पोत्थगतणपण या दूसदुविध चम्मपणगं च ॥ चू- अजिनं चर्म्म । जतयो त्ति साहवो । तं तेहिं न कप्पइ, झुसिरदोषत्वात् । शिष्याह- किं झुसिरं ? कैविहं वा ? के वा तत्थ दोसा ? आचार्याह - झुसिरं पोल्लं जीवाश्रयस्थानमित्यर्थः । तं इमं पंचविहं-पोत्थगपनगं, तणपनगं, पमगपनगं, पनगशब्दः प्रत्येकं योज्यः, दूसं वत्थं, तत्थ दो भेदा अपडिलेहपणगं दुप्पडिलेहपणगं च चम्मणपणगं च पंचमं ॥ इमं पोत्यगपणगं * [ भा. 4000 ] गंडी कच्छवि मुट्ठी, संपुड फलए तहा छिवाडी य । साली वीही कोद्दव, rAlaga'ranne तणाइं च ॥ चू-दीहो बाहल्लपुहत्तेण तुल्लो चौरंसो गंडीपोत्थगो । अंते तणुओ, मज्झे पिहुलो, अप्पबाहल्लो कच्छवी । चौरंगुलदीहो वुत्ताकृती मुट्टीपोत्थगो । अहवा - चौरंगुलदीहो चौरस्सो मुट्ठिपोत्थगो । दुमाइफलगसंपुढं दीहो हस्सो वा पिहुलो अप्पवाहल्लो छेवाडी । अहवा - तनुपत्तेहिं उस्सीओ छेवाडी । रालओ त्ति कंगुपलालं, सामगाइ आरन्नतणा ॥ [भा. 4001] अप्पडिलेहियदूसे, तूली उवहाणगं च नायव्वं । गंडुवहाणा'' लिंगिणि, मसूरए चेव पोत्तमए ॥ चू- एगवहुकमेरगा तूली, अक्कडोड्डगाइतूलभरिया वा तूली, रूयादिपुन्नं सिरोवहाणमुवहाणगं, तस्सोवरि गंडपदेसे जा दिज्जइ सा गंदुवधाणिगा, जानुकोप्परादिसु सा आलिंगिणी, चम्मवत्थकतं वा वट्टरूयादिपुन्नं विवसणं मसूरगो । / इमं दुप्पडिलेहियपणगं [भा. 4002 ] पल्हवि कोयवि पावारणवतए तह य दाढिगाली उ । Page #313 -------------------------------------------------------------------------- ________________ 310 निशीथ - छेदसूत्रम् -2-12/751 दुप्पडिलेहियदूसे, एयं बितियं भवे पणगं ॥ चू- पल्हवि गयात्थरणी जे वड्डत्थरगादिसू इणमा भेदा । मट्ठरोमा अब्भुत्तरोमा वा ते सव्वे एत्थ निवयंति । कोयवगो वरक्को, अतो जे अन्ने वा वि भेदा विउलरोमा कंबलादि ते सव्वे एत्थ निवर्तति । पावारगो फुल्लवडपात्रिगादि । अत्थुरणं पाउरणं वा अकत्तियौन्नाए नवयं कज्जति । धोयपोत्ति दाढीयाली विरलिमादिभूरिभेदा सव्वे एत्थ निवर्तति । / [भा. 4003] अय- एलि - गावि-महिसी, मिगाणमजिनं च पंचमं होति । तलिगाखल्लगवज्झे, कोसगकत्ती य बितिएणं ॥ चू- अधवा - बितिया'' एसेण पच्छद्धगहियं चम्मपणगं । / इदानिं झुसिरदोसा भणति । तत्थ पढमं पोत्थगे इमा दारगाहा[भा. 4004] पोत्थगजिणदिट्टंतो, वग्गुरलेवे य जालचक्के y। लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥ चू- "झुसिरो' त्ति पोत्थगो न घेत्तव्वो, जिणेहिं तत्थ बहुजीवोवघातो दिट्ठो । इमो दिट्ठतो " वग्गुर" अस्य व्याख्या [भा. 4005 ] चौरंगवग्गुरा परिवुढो पि फेट्टेज अवि मिओऽरन्ने । खीर खौर लेवे वा, पडिओ सउणो पलएज्जा । / चू- चौरंगिणी सेना हत्थी अस्सा रहा पाइक्का, स एव वागुरा, तया परिवृतो आहेडगारूढेहिं समंताद्वेष्टित इत्यर्थः । अवि तत्थ मिगो छूट्टेज्ज । न य पोत्थगपत्तंतरपविट्ठा जीवा छुट्टेज्जा । "लेवे" त्ति सउणो पक्खी, सो मच्छिगादि, सो खीरे पडिओ, चिक्कणे वा अनंतरं खउरे, अन्नत्थ वा अवश्रावणादिचिक्कणलेवे पडितो पलायेन्नश्येदित्यर्थः । न च पुस्तकपत्रान्तरे ॥ "जाले" त्ति अस्य व्याख्या [भा. 4006 ] सिद्धत्थगजालेण व, गहितो मच्छो वि निप्फिडिज्जाहि । तिल कीडगा वि चक्का, तिला व न य ते ततो जीवा ॥ चू- सिद्धत्थगादि जेण जालेण घेप्पंति तं सिद्धत्थगजालं, अवि तत्थ मत्सो न घेप्पेज्ज । नय पोत्थगे जीवा न घिप्पिज्जा । "चक्के" ति - अवि तिलपीलगचक्के तिला कीडगा वा छुट्टेज्जा, नय पोत्थगे जीवा ॥ " lohiya"tti अस्य व्याख्या [भा.4007] जति तेसिं जीवाणं, तत्थ गयाणं तु लोहितं होज्जा । पीलिज्जते धणियं, गलिज्ज तं अक्खरे फुसितुं । चू- "तत्थ गयाणं ति कंथुमादिजोणिगाणं जहा तिलेसु पीलिज्जंतेसु तेसु तेल्लं नीति तहा यदि तेसुं जीवाणं रुहिरं होज्जा, तो पोत्यगबंधणकाले तेसिं जीवाणं सुदुपीलिजंताणं अक्खरे फुसिउं रुहिरं गलेज्ज । "lahuga"tti अस्य व्याख्या [भा. 4008] जत्तियमेत्ता वारा, मुंचति बंधति य जत्तिया वारा । जति अक्खराणि लिहति व, तति लहुगा जं च आवज्जे ॥ चू- बंधणमुयणे संगट्टणादि आवज्जति तं च पच्छित्तं । सेसं कंठं ॥ - इदानिं तणपणगादिसु दोसा Page #314 -------------------------------------------------------------------------- ________________ 311 उद्देशक : 12, मूलं-751, [भा. 4009] [भा.4009] तणपनगम्मि विदोसा, विराधना होति स्ण्ज्माऽऽताए। सेसेसु विपणएसुं, विराधना संजमे होति॥ चू-तणेसुझुसिर त्ति कातुं चौलहू । दुविहा विराधना य इमा[भा.4010]अहि-विच्छुग-विसकंटगमादिहि खतियं च होति आदाए। कुंथादि संजमम्मि, जै उव्वत्ता तती लहुगा ॥ चू- पुव्वद्धेण आयविराधना । कुंथुमादिसु विराहिजंतेसु संजमविराधना । जत्तिया वारा उवत्ततिपरिवत्ततिवा आउंचतिपसारेति वातत्तिया culhuu|ahghiyN "jhusira"ttipariccayati to अहिगरणं, न य झुसिरतणेसु पडिलेहमा सुज्झति । सेसा पणगा अप्पडिलेहिय चम्मपणगंच एतेसु गहणेसु चौलहू, धुवा य संजमविराधना, आयविराधना जहासंभवा । जम्हा एते दोसा तम्हा पोत्यादि झुसिरा न कप्पंति धेत्तुं ॥ चोदकोह[भा.4011] दिट्ठ सलोमे दोसा, निल्लोमं नाम कप्पए घेत्तुण्। गेण्हणे गुरुगा पडिलेह पणग तसपाण सतिकरणं । / चू- चोदको भणति-अम्हमुवगतं-सलोमे चम्मे दिट्ठा दोसा, तंमा कप्पतु, अच्छतु आवन्नं, निल्लोम्ण्क्प्प्तु। आयरितोभणति-निल्लोमंगेण्हंतस्स चुगुरुगा|चित्त्त्थ्त्स्स् निसीयंतस्स तुयटुंतस्स एतेसुविचउगुरुगा काल्त्व्विसेसिता। तत्थ पडिलेहान सुज्झति, निल्लोमे कुंथुमादिया यतसा सम्मुच्छंति, तं च सुकुमारं इत्थिफासतुल्लं, तत्थ भुत्तभोगीण सतिकरणं भवति, अभुत्तभोगीण इत्थिफासकौयंजणेति ॥ इदमेवार्थमाह[भा.4012] भुत्तस्स सतीकरणं, सरिसं इत्थीण एत फासेणं । जति ता अचेयणेऽयं, फासो किमु सचेयणे इत्रे॥ चू-जति ताव अचेयाणचम्मे अयंफरिसो सुहफासो, इतरत्ति सचेयाण इत्थीसरीरे सागारिए वा किमित्यतिशयो भवेत् द्रष्टव्यः । यस्मात् एते दोषाः, तम्हा निल्लोमं पिन घेत्तव्वं ॥ जइअववादतो चम्मं गेण्हइ तदा पुव्वं सलोमं, तत्थिमं[भा.4013] बितियपदं तु गिलाणे, वुड्ढे तद्दिवस भुत्त ज्य्न्नाए। निल्लोम मक्खणढे घटे भिम्णे व अरिसाउ (सु] / चू- "गिलाणे" "vuDe"tti अस्य व्याख्या[भा.4014] संथारगगिलाणे, अमिला-अजिनं सलोम गिण्हंति । वुड्डाऽसहु-बालाण व, अत्थुरणाए वि एमेव । / चू-गिलाणस्स अत्थुरणट्ठा घेप्पति, तंच अमिलाइअजिणं । वुड्-असहु-बालाण विकारणे अत्थुरणट्ठा एमेव घेप्पति ॥ "तद्दिवसभुत्त jayaNAe"tti अस्य व्याख्या[भा.4015] कुंभार-लोहकारेहि दिवसमलियं तुतं तसवहूणं । . उवरि लोम कातुं, सोत्तुंपादो पणामेति । / चू-कुंभारादिया तत्य दिवसतोववेढा कम्मं करेंति, तम्मि तद्दिवसं परिभुज्जमाणे तसादिया पाणानभवंति, तद्दिवसंतेउहितैसुपडिहारियंगिण्हंति, रातोअत्थुरित्ता "पातो' प्भाएप्न्य्च्प्पिन्न्ण्ति। एस गहणपरिभोगजयणा । इदानिं अलोमस्सववादो- "निल्लोम" पच्छद्धं । निल्लोमं सलमाभावे Page #315 -------------------------------------------------------------------------- ________________ 312 निशीथ-छेदसूत्रम् -2-12/751 गिलाणादि अत्थुरणट्ठा घेप्पति । तेल्लेण वा मक्खणट्ठा, कुल्लगादिपासेसु वा घट्टेसु अत्थुरणट्ठा, भिन्नकुट्ठि-परिहाणात्थुरणट्ठा वा, अरिसेसु वा सवंतेसु उववेसणट्ठा ginnhNti। [भा.4016] जह कारणे सलोमं, तु कप्पते तह हवेज इतरं पि। आगाढे असलोमं, आदि कातुंजा पोत्थए गहणं ॥ घू- "इयरं" ति अलोमं, आगाढे कारणे तं अ (स] लोमं आदि कातुं अप्पप्पणो झुसिरपरिभोगट्ठाणेसु पच्छानुपुब्बीते ताव गाहेयव्वं जाव पोत्थगो त्ति । / अलोमगहणकारणाणं वक्खाणं इम[भा.4017] अवताणगादि निल्लोम तेल्ल मक्खट्ठ घेप्पती अजिणं । घट्ठा व जस्स पासा, गलंतकोढारिसासुंवा ॥ घू-भिन्नकुट्ठारिसेसु अलोमचम्मगहणं इमेण कारणेण घेप्पति[भा.4018] सोणितपूयाणित्ते, दुक्खं धुवणा दिने दिने चीरे । कच्छुल्ले किडिभिल्ले, छप्पतिगिल्ले य निल्लोमं ॥ घू-कच्छूपामा, किडिभं कुट्ठभेदो सरीरेगदेसे भवति,छप्पदातो वा जस्सातीवसम्मुच्छंति, स निल्लोमपरिहाणं गेण्हति । एमादिकारणेहिं निल्लोमं घेप्प्ति॥ तणदूसझुसिरग्गहणे इमा जयणा[भा.4019] भत्तपरिन्न गिलाणे, कुसमाति खराऽसती य झुसिरा वि । अप्पडिलेहियदूसासती य पच्छा तणा होति । / चू-भत्तपच्चक्खायस्सगिलाणस्साववादेणजयणाएघेपतितदाअन्झुसिराकुसादिघेत्तव्वा, अह ते खराअसती वा तेसिं ताहे झुसिरा विधिप्पंति । अहवा- भत्तपञ्चक्खायस्स गिलाणस्स वा अववातेणापडिलेहियंदूसग्गहणं पत्तं तंतूलिमादिघेत्तव्वं, तस्स असती अझुसिरझुसिरातणा घेत्त्व्वा॥ [भा.4020] दुप्पडिलेहियदूसं, अद्धाणादी विवित्त गेण्हंति । घेप्पति पोत्थगपणगं, कालिक-निज्जुत्तिकोसट्ठा । / घू- अद्धाणादिसु विवित्ता जहुत्तोवहिं अलभंता दुप्पडिलेहियपणगं गेण्हंति । मेहाउ गहणधारणादिपरिहाणिं जाणिऊण कालिसुयट्ठा कालियसुयनिज्जुत्तिनिमित्तं वा पोत्थगपणगं घेप्पंति । कोसो त्ति स्मुदायो॥ मू. (752) जे भिक्खू तण-पीढगं वा पलाल-पीढगं वा छगण-पीढगं वा कट्ठ-पीढगं वा परवत्थेणोच्छन्नं अहिलेइ, अहिटुंतं वा सातिज्ज्ति॥ चू-पलालमयंपलालपीढगं, तणमयंतणपीढगं, वेत्तासणगंवेत्तपीढगं, भिसिमादिकट्ठमयं, छगणपीढगंपसिद्धं, परोगिहत्थो, तस्संतिएणवत्येणउच्छइयं, तंजोसाहूअहिडेति निव्स्तीत्य्र्थ्ः। तस्स चौलहू आणाइणो य दोसा । [भा.4021] पाढगमादी आसण, जत्तियमेत्ता उ आहिया सुत्ते । परवत्थेणोच्छन्ने, ताणि अहिटुंति आन्नादी॥ घू-इमे आयविराधना दोसा Page #316 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं - 752, [ भा. 4022] [ भा. 4022 ] दुट्ठिय मग्ग पमादे, पडेज तब्भावणा व से होज्जा । पवडेंते उड्डाहो, पवंचणट्ठा कते अहियं ॥ चू-परेण तमासणं अजाणता पडिनीयट्ठया वा पवंचणट्ठा वा दुट्ठियं ठवियं, भग्गं वा ठवियं, एग-दु- तिसव्वपादविरहियं वा ठवियं, तत्थ वीसत्तो निविट्ठो पडेज वा । निद्दोसे तब्भावणा वा से होज्जा । पडमाणो वा अवाउडो भवति । तत्थ उड्डाहो "समणो पडिउ" त्ति । पवंचणट्ठा दुट्ठितादि कयं आसणं तो अहियतरा उड्डाहपवंचणा दोसा भवंति ॥ वज्रमाणे वा । इमे संजम दोसा - [भा. 4023] गंभीरे तसपाणा, पुव्वं ठविते ठविज्जमाणे वा । पच्छाकम्मे य तहा, उप्फोसण धोवणादीणि ॥ 313 चू- गंभीरं गुविलं अप्रकाशं, तत्थ दुन्निरिक्खा कुंथुमादितसा पाणा ते विराहिज्जति । एवं पुव्वट्ठविते समणट्ठा ठविजमाणे वा इमो दिट्टंतो एगस्स रनो पुरतो साहुस्स तच्चन्नियस्स वादो । साहू भणति - अरहंतपणीओ मग्गो सुदिट्ठो । इतरो बुद्धपणीओ त्ति । एवं तेसिं बहुदिवसा गता । अन्नया रन्नो जाव ते नागच्छंति ताव दो आसना ठवित्ता अंडयाणि वत्थपच्छादियाणि कयाणि । तच्चन्नितो पुव्विं आगतो अपेहित्ता निविट्ठो । साहू आगतो वत्थं अवणीतं । दिट्ठा अंडता । अन्नासणे मजित्ता निविट्टो । तुट्ठो राया - एस सम्मग्गो त्ति । ओहावितो तच्चनिओ त्ति । "एते" न निल्लेवेंति, चउत्थरसेण वा निल्लेवेंति" / एवं उप्फोसणादि पच्छाकम्मं करेज्ज ॥ - इमम्मि कारणे अधिट्टेज [भा. 4024] बितियपदमणप्पज्झे, अहि अविकोविते व अप्पज्झे । रातिहिमंतधम्मकहिवादि पराभियोगे य ॥ चू-राया अन्नो वा अमञ्चादि इड्डिमंतो धम्मकही वादी वा रायाभियोगादिणा वा अधिट्टेज ॥ इमा जयणा [भा. 4025 ] पीढफलएसु पुव्वं, तेस' सतीए उ झुसिरपरिभुत्ते । पागैतेसु पमज्जिय, भावे पुण इस्सरे नातुं ॥ - पीढादि अज्झसिरे पुव्वं अधिट्ठेति, अज्झसिराण असती झुसिरे अधिट्ठेति, झुसिरा वि जे गिहीहि तक्खण पुव्वपरिभुत्ता तत्थ निसंतो पागडिएसु पमज्जिय निवसति, तत्थ गिहिवत्थं अवनेउ अप्पणो निसिज्ज दाते अधिट्टेति, रायादीस्सराण घरे जति पमञ्जिते तुस्सति तो पमज्जति, अध " कुक्कुडं" ति मन्नति, तो न पमज्जति । एवं भावाभावं नाउं पमज्जति, न वा ॥ मू. (753) जे भिक्खू निग्गंधीए संघाडिं अन्नउत्थिएण वा गारत्थिएण वा सिव्वावेइ, सिव्वावेंतं वा सातिज्जति । / चू- अन्नतित्थिएण गिहत्थेण सिव्वावेति तस्स चौलहुं, आणादिणो य दोसा[भा. 4026] संघाडिओ चौरो, तिपमाणा ता पुणो भवे दुविहा । एगमनेगक्खंडी, अहिगारो अनेगखंडीए । चू-प्रायेण संघातिज्र्ज्जति त्ति संघाडी, गुणसंघायकारणी वा सघाडी, देसीभासातो वा पाउरणे संघाडी । ततो संखापमाणेण चौरो । पमाणपमाणेन तिपमाणा । एगा दुहत्थदीहा दुहत्थवित्थारा सा उवस्सए अच्छमाणीए भवति । दो तिहत्थदीहा तिहत्थवित्थारा । तत्थेगा भिक्खायरियाए, बितियं वीयारं गच्छती पाउणति । चउत्था चौहत्थदीहा चुह्त्थ्वित्थारा। एया सव्वा वि पासगलद्धा । Page #317 -------------------------------------------------------------------------- ________________ 314 निशीथ-छेदसूत्रम् -2-12/753 पुणो एक्केका दुविहा । पच्छद्धं कंठं । [भा.4027] तंजे उ संजतीणं, गिहिणा अहवा वि अन्नतित्थीणं । सिव्वावेति भिक्खू, सो पावति आन्न्मादीन्नि॥ चू-तं संजतिसंतियं संघाडिं जो आयरितो गिहत्थेण अन्नतित्थिएण वा सिव्वावेति तस्स आणादिणो दोसा ॥ सिव्वावेंतस्स इमे दोसा[भा.4028] कुजा वा अभियोगं, परेण पुढे व सिढे उड्डाहो । hIna'hiyaM वा कुजा, छप्पतिणा संहरिजा वा। चू-सो गिही अन्नतित्थी वा तत्थ वसीकरणप्पयोगं करेज्ज । अन्नेण वा पुट्ठो कस्स संतियं वत्थं ? सो कहिज्ज - संजतिसंतियं । ताहे तस्स संका भवति, उड्डाहं वा करेज्ज - नूनं को विसंबंधो अस्थि तेन एसो सिव्वेति । पमाणेण हीनमहियं वा करेज्ज । छप्पदातो छड्डेज मारेज वा । तं संघाडिं हरेज्जा । सिव्वंतो वा विद्धो, तत्थ परितावणादिनिप्फन्नं । उप्फोसणादि वा पच्छाकम्मं कुजा ॥ जम्हा एते दोसा तम्हा इमो विही[भा.4029] छिन्नं परिकम्मितं खलु, अगुज्झउवहिं तु गणहरो देति । गुन्झोवहिं तु गणिणी, सिव्वेति जहारिहं मिलितुण्॥ चू-जंअतिप्पमाणं तं छिंदति, उक्कुतिमादिणापरिकम्मियं, अगुज्झोवहि तिन्नि कप्पा, चौरो संघाडीतो, पातं पायनिज्जोगो य, एवं गणहरो परि कम्मियं देति । सेसो गुज्झोवही, तं गणिणी सरीरपमाणं मिलिउं सिव्वेति । / कारणे गिहीअन्नतित्थीण वा सिव्वावेति[भा.4030] बितियपदमनिउणे वा, निउणे वा होज्ज केणती ashuu। गणि गणधर गच्छे वा, परकरणं कप्पती ताहे ॥ चू-गणी उवज्झातो, गणहरोआयरितो, अन्नोवा गच्छे वुड्डो तरुणो वा वुद्द्द्द्सीलोतेसिव्वेजा। अह ते असहू होज्जा गच्छे वा नत्थि कुसलो ताहे गिहिअन्नतिथिणा वा सिव्वाति॥ तत्थ इमो कप्पो[भा.4031] पच्छाकडसाभिग्गह, निरभिग्गह भद्दए य अस्स्न्नी। गिहि अन्नतिथिएण व, गिहिपुव्वं एतरे प्च्छा। चू-सिव्वावणे इमो विही[भा.4032] अहभावमागतेणं, असती सट्ठाणे गंतु सिव्वावे। पासट्ठिय अव्वखित्तो, तो दोसेवं न जायंति । चू-सो गिहत्थो अन्नतिथिओ वा साहुसमीवं अहप्पव्वित्तीए आगतो सिव्वाविन्य्ज्ति|ज्दि अब्भासागतो न लब्भति तो तस्स जं ठाणं तत्थ गंतुं सिव्वाविज्जति । जयणाए छप्पदातो पुव्वं अन्नत्थ संकामिजंति । तस्स समीवे ठितो निवन्नो वा ताव चिट्ठति जाव सिव्वियं । एवं पुवुत्ता दोसा न भ्व्ण्ति॥ मू. (754) जे भिक्खू पुढविकायस्स वा आउक्कायस्स वा अगनिकायस्स वा वाउकायस्स वा वणप्फतिकायस्स वा कलमायमवि समारभै, समारभंतं वा सातिज्ति॥ चू-"kalamAya"tti स्तोक्प्र्मान्न्ण्|अह्वा "kalo"tticaNao, तप्पमाणमेत्तं पिजो विराहेति . Page #318 -------------------------------------------------------------------------- ________________ 315 उद्देशक : 12, मूलं-754, [भा. 4032] तस्स चौलहुं आणादिया य दोसा एवं कढिणाउक्काए तेऊवाऊपत्तेयवणस्सतिसु । दवे पुण आउक्काए बिंदूमित्तं । वाउक्काते कलमेत्तं कहं ? भन्नति -बस्थिपूरणे ल्ब्भ्ति। [भा.4033] जे भिक्खू पुढविकायं, कलायधन्नप्पमाणमेत्तमवि । AU तेऊ वाऊ, पत्तेयं वा विराहेज्जा ॥ चू-"kalAyadhanna"tti चणगधन्नं । सेसं kNtthN। jo ete काए विराधेति[भा.4034] सो ANA अणवत्थं, मिच्छत्त-विराधनं तहा दुविहं । पावति जम्हा तेणं, एते उपदे विवज्जेज्जा । / चू-पुढवादि विराहेंतस्स संजमविराधना । "AhAre"tti पंडुरोगादिसंभवे आयविराधना, सेसं kNtthN॥ सीसो पुच्छति- "कलमेत्तहीणतरे विराधेति, किं चतुलहू न भवति आणादिया य दोसा?" गुरू भणति[भा.4035] कलमेत्त नवरि नेम्मं, एक्कम्मि विघातिय्म्मिचुल्हुगा। कलमेत्तं पुण जायै, वणवजाणं असंखेहिं । / चू-निभमेत्तं nemNprdrshnmityrthH|vnnssikaaymettN वज्जित्ता सेसेगेदियकायाणंअसंखेजाणं जीवसरीराणं समुदयसमितिसमागमेणं कलमेत्तं लब्मति । इमं वणस्सतिकाए सरीरप्पमाणं[भा.4036] एगस्स अनेगाण व, कलाउ हीनाहिगं पितु तरूणं । जा आमलगा लहुगा, दुगुणा दुगुणा ततो वुद्द्द्दी॥ चू- एगस्स पत्तेयवणस्सतिकायस्स असंखेजाण वा कलधन्नप्पमाणमेत्तं सरीरं भवति । कलमेत्ताओ हीणंअहियं वा विराहेंतस्सजावाद्दामलगमेत्तंतावचौलहुं,अओ परंदुगुणवुड्डीए जाव अट्ठवीसाहिते सते चरिमं । अनंते चउगुरुगादि नेयव्वं । / कारणे विराहेज[भा.4037] बितियं पढमे बितिए, पंचमे अद्धान्न्क्ज्ज्मादीसु। गेलन्नाती तइए, चउत्थकाए य सेहादी। चू-बितियंअववादपदं । पढमेत्ति पुढविक्काए, बितिएविआउक्काए, पंचमित्तिवणस्सतिकाए,. एएसुतिसुकाएसु, अद्धाणकज्जमादियाजे पढवन्नियाकारणाते इह दट्ठव्वा । तैएत्ति तेउक्काइए जे दीहगिलाणादी कारणा भणिया । cautthe tti वाउक्काइए जे सेहादिय कारणा भणिया ते इह द्त्त्त्थ्व्वा॥ मू. (755) जे भिक्खू सच्चित्तरुक्खं दुरुहै, दुरुहंतं वा सातिज्ति॥ चू-आरुहंतस्स चौलहुं । आणादिणो य दोसा । क्ण्त्था। [भा.4038] जे भिक्खू सच्चित्तं, रुक्खं आउट्टियाए दुरुहेजा। सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-तेय सच्चित्तरुक्खा तिविहा इमे[भा.4039] संखेजजीविता खलु, असंखजीवा अनंतजीवा य । तिविहा हवंति रुक्खा, सुत्तं पुण दोसु आन्नादी। चू-संखेजजीवा तालादी, असंखेजजीवा अंबादी, अनंतजीवा थोह्रादी। संखेज्जासंखेज्जेसु दोसु सुत्तनिवातो, अनंतेसु चुगुरुगा। आरुहंतस्स Page #319 -------------------------------------------------------------------------- ________________ 316 निशीथ-छेदसूत्रम् -2-12/755 [भा.4040] खेवे खेवेलहुगा, मिच्छत्तं पवडणे अहिक्के। परितावणादि आया, सविसेसतरा परिग्गहिते ॥ चू- "kheve"tti, आरुहंतस्स उवरुवरि हत्थालंबणे सेवा जत्तिया खेवा तत्तिया चौलहु, अनंते चुगुरुण्। तं दर्दु कोइ मिच्छत्तं गच्छे । तब्विराधने संजमविराधना । आयाए पडेज वा। पडितस्सहत्यादिविराधना, एत्थ गिलाणारोवणा, पडतोवा अधिकाएविराहेज । देवमनुयपरिग्गहिते एते चेव सविसेसतरा दोसा, खेत्तादिबंधणादिया इत्यर्थः ॥ कारणे दुरुहेज[भा.4041] बितियपदमणप्पज्झे, gelanna'ddhANa ओम उदए य । उवही सरीर तेणग, सणप्फए जड्डमादीसु । / चू-खेत्तादियाअणप्पज्झदुरूहेज, गेलन्नेओसधट्ठा, अद्धानोमे असंथरंतापलंबट्ठा, उदगपूरे आयक्खट्ठा, उवधिसरीरतेणगेसुरायबोधिगादिभएसुवा दुरूहिता निलुक्कंति, सीहादिसणप्फए जड्डमि वा वधाय आववंते आयरक्खणट्ठा दुरूहंति । तत्य पुव्वं अचित्ते, ततो परित्तमीसे, ततो अनंतमीसे, ततो परित्तसचित्ते, ततो अनंतसचित्ते, एवं कारणा जयणाए न दोसा ॥ मू. (756) जे भिक्खू गिहिमत्ते भुंजइ, भुंजतं वा सातिजति ॥ चू-गिहिमत्तो घटिकरगादि । तत्थ जो असनादी भुंजति तस्स चौलहु~ / [भा.4042] जे भक्खू गिहिमत्ते, त्स्थाव्र्जीव्देह्न्निप्फ्न्ने। भुंजेज्जा असनादी, सो पावति आन्न्मादीन्नि॥ चू-सो गिहिमत्तो दुविहो-थावरजीवदेहनिप्फन्नोवा, तसजीवदेहनिप्फन्नो वा। सेसं kNtthN॥ te ya ime[भा.4043] सव्वे वि लोहपादा, दंते सिंगे य पक्कभोमे य । एते तसनिप्फन्ना, दारुगतुंबाइया इत्रे॥ चू- सुवन्न-रयत-तंब-कंसादिया सव्वे लोहपादा, हत्थिदंतमया, महिसादिसिंगे वा कयं, कवालियादि वापक्कं भोमं, एतंसव्वंतसनिप्फन्नं । "itaraM"ti थावरनिप्फन्नतंदारुयं तुंबघडियं भन्नई, मणिमयं वा ॥एतेहिण् जो भुंजइ तस्स चौलहुं आणादिया इमे दोसा[भा.4044] पुट्विं पच्छाकम्मे, ओसक्कहिसक्कणे य छ्क्काया। आणण-णयण-पवाहण, दरभुत्ते सहरिय वोच्छेदो॥ चू-जे भद्दया गिही ते पुव्वं चेव संजयट्ठा धोवेतुं ठवेजा, पंतो पच्छाकम्मं करेति, जाव संजयाणंन भोयणवेला ताव जामोत्तिओसक्कणा, भुत्तेसुसंजएसुभुंजिहामोत्ति अहिस्क्क्न्ना। संजता एत्थ भुत्ते त्ति पुणो निम्मज्जणा, निमज्जमोवट्टणायमणेसु छक्कायविराधना । आनिजंतं निजंतं vA bhajjena |avhNtNannN पवहावेज्ज । साधूण वादरभुत्तेमग्गतितत्थ अदेंतस्सांतरायदोसा, देंतस्स सकज्जहाणी, साधूहि वा आमिते हीरेज्ज । एत्थ जा तणफलएसुअवहडेसु विराधना वुत्ता साइह गिहिमत्ते भाणियव्वा । सकजहाणीए रुट्ठो भणेज्ज - मा पुणो संजयाम देह त्ति वोच्छेदो । जम्हा एए दोसा गिहिमत्ते न भंजियव्वं । कारणे भुंजति[भा.4045] बितियपदं गेलन्ने, असती य अभाविते व खेत्तम्मि । ___असिवादी परलिंगे, परिक्खणट्ठा व जतणाए । Page #320 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं-756, [भा. 4045] 317 घू- वेजट्ठा गिलाणट्ठा वा गिहिमत्ता घेप्पंति, भायणस्स वा असती, राया दिक्खित्तो अभावियस्सट्टावा, सगच्छे वा उवग्गहट्ठा, असिवे वा सपक्खपंताए परलिंगकरणे घेप्पति, सेहो सद्दहति न वत्ति तपरिक्खणट्ठा घेप्पति । "jayaNAe"tti जहा पुव्वभणिया पच्छाकम्मादिया दोसा न भवंति तहा घेप्प्ण्ति॥ मू. (757) जे भिक्खू गिहिवत्थं परिहेइ, परिहेत वा सातिज्ति॥ चू-गिहिवत्थं पडिहारियं भुजतस्स चौलहुं, आणादिया य दोसा। [भा.4046] गिहिमत्तो जो उगमो, नियमा सोचेव होति गिहिवत्थे । नायव्वो तुमतिमया, पुव्वे अवरम्मिय पदम्मि ॥ चू-इमे विसेसदोसा[भा.4047] कोट्टिय छिन्ने उद्दिट्ठमैलिते अंकिते व अचियत्तं । दुग्गंध-जूय-तावण, उप्फोस्न्न्-धाव्-धूव्न्न्ता॥ घू- मूसगेण कुट्टितं पमाणातिरित्तं छिन्ने दोसा, अच्छिन्ने सकज्जहाणी, घयतेलादिणा वा अंकियं । एमाइएहिं कारणेहिं अचियत्तं भवति । साधूणं अण्हाणपरिमलेण वा दुग्गंधं जुगुण्छ्ति। "jUya"tti छप्पया भवंति, छड्डेति वा । ताव त्ति अगनि उण्हे वा तावेति । संजतेहिं परिभुत्तं उप्फोसतिधोवति वा, दुग्गंधं वा घूवेति॥ मू. (758)जे भिक्खू गिहिनिसेजं वाहेइ, वाहेंतं वा सातिज्ति॥ चू-गिहिणिसेज्जा पलियंकादी, तत्थ निसीदंतस्स चौलहुं, आणादिया य दोसा। [भा.4048] गोयरमगोयरे वा, जे भिक्खू निसेवए गिहिणिसेज्जं । आयारकहा दोसा, अववायस्साववातो y॥ चू-भिक्खायरियागतो आगतो वा धम्मत्थकामा आयारकहा तत्थ जे दोसा भणिया ते गिहिणिसेजं वाहेंतस्स इह वत्तव्वा |अस्थाने अपवादापवादश्च कृतो भवति ॥ किंचान्यत्[भा.4049] बंभस्स hota'guttI, पाणाणं पिय वहो भवे अव्हे। चरगादीपडिघातो, गिहीण अचियत्तसंकादी । / [भा.4050] खरए खरिया सुण्हा, नढे वट्टक्खुरे य संकेज्जा । खणणे अगनिक्काए, दार वती संकणा ह्रिते॥ घू- गिहिणिसेज्जं वाहेंतस्स बंभचेरागुत्ती भवति, अवहे पाणिणं वधो, उदाहरणं - धम्मत्थकामाए चरगादिभिक्खागयाणंसाधुसमीवसन्निविट्ठाकहमुडेमित्तिपडिसेहं करेति, किमेस संजतो निविट्ठो चिट्ठति त्ति अचियत्तं, मेहुणासंका भवति, दुवक्खरगादीसु य नढेसु स संजतो संकिजति । केत्ते वा खए (खणणे], अगनिणा वा दड्ढे, दारेण वा हरिते, वतीं वाछेत्तुंहरिते, साधू संकिज्जति । जम्हा एते दोसा तम्हा नो गिहिणिसेजं वाहेइ |इमेसिण् पुण अणुन्ना[भा.4051] उच्छुद्धसरीरे वा, दुब्बलतवसोसिओ व जो होज्जा । there junnamahalle, vIsaMbhaNa vesa htsNke| cU-बाउसत्तं अकरेंतोमलपंकियसरीरो "उच्छुद्धसरीरो" भन्नति, रोगपीडिओदुब्बलसरीरो तवसोसियसरीरोवा, जो थेर त्ति सद्विवरिसे विसेसेणंजुन्नसरीरे । "महल्ले' त्ति सव्वेसिं वुडतरो Page #321 -------------------------------------------------------------------------- ________________ 318 निशीथ-छेदसूत्रम् -2-12/758 संविग्गवेसधारी विसंभणवेसो चेव हतसंको । अहवा - तत्थ निसनो न संकिजति जो केणै दोसेण so htsNko॥ [भा.4052] अहवा ओसहहेउं, संखडि संघाडए वा वासासु। वाघायम्मि उ रत्था, जयणाए कप्पती ठातुं ॥ चू-"ahava"tti-अववादकारणभेदप्रदर्शने । ओसधहेतुंदातारं घरे असहीणं पडिच्छति, संखडीए वा वेलं पडिक्खंति, भरियं भायणं जाव मुंचित्तुं एते ताव संघाडओ पडिच्छति वासे वा पडते अच्छति, वधुवरादिउव्वहणेण वा रच्छाए वाघातो, जहा पुव्वुत्ता दोसा न भवंति तहा जयणाए अच्छिउण्क्प्प्ति॥ [भा.4053] एएहिं कारणेहिं, अणुन्नवेऊण विरहिते देसे । acchaMta'vavAteNaM, अववादववाततो चेव्॥ चू-बीएसुपंडगाइविरहिते देसे गिहिवतिं sAmiMaNunnaveuMacchaMta'vavAeNa उब्भात्थिया। अतवादे पुण अन्नो अववाओ अववायाववादो भन्नति, तेन अववादाववादेण निसीदंतीत्यर्थः । मू. (759) जे भिक्खू गिहितेइच्छं करेइ, करेंतं वा सातिज्ज्ति॥ चू-इमो सुत्तफासो[भा.4054] जे भिक्खू तेगिच्छं, कुजा गिहि अहव अन्नतित्थीणं । ___ सुहुमतिगिच्छा मासो, सेसतिगिच्छाए लहु आन्ना॥ चू-तिगिच्छा नाम रोगप्रतिकारः, वमन-विरेचन-अभ्यंगपानादिभितं जो गिहीण अधवाअन्नतित्थियाणं करेति तस्स सुहुमतिगिच्छाए मासलहुं, बायराए चौलहु~, आणादिया य्दोसा। सुहुमतिगिच्छा नाम नाहं वेजो अट्ठापदं देति । अहवा - भणाति मम एरिसो रोगो अमुगेण पन्नत्तो । / बादरतिगिच्छा चतुप्पया[भा.4055] विरए य अविरए वा, विरताविरते ytivihtegicchN। jaMga~jati जोग्गं, तट्ठाणपसंघणं कुणती । / चू-पासत्थादिया विरया, अविरओ सड्डो, मिच्छादिट्ठी वा अविरतो, गहीयाणुव्वतो विरताविरतो, तिविहतिगिच्छा अट्ठापदं देति, अप्पणो वा किरितं कहेंति, चतुप्पादं वा तेगिच्छं क्रेइ। गिलाणो आनिजंतो निजंतो जं विराधेति तन्निप्फन्नं पावति । किरियाकरणकाले वा जं कंदमूला दिवहेति, पच्छाभोयणकरणे वा । अहवा-स रोगविमुक्को किसिकणादि कजं जंजोगं करेति स तेन तिगिच्छिणा तम्मि जोगट्ठाणे संधितो भवति । अहवा-स रोगी जंजोगकरी पुव्वं आसी से रोगकाले अव्वावारोतम्मिअच्छति रोगविमुक्कोपुणतट्ठाणसंघणंकरेति, व्याघ्रायस्पिंडवत्, सामर्थ्याद् बहुसत्वोपरोधी भवति, इत्यतो चिकित्सा न क्र्न्नीया॥ बितियपदे करेज्जा वा[भा.4056] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । अद्धाणरोहए वा, जयणाए कप्पती कातुण्॥ चू-गच्छे असिवादिकारणसमुप्पन्नपओयणा जयणाए करिता सुद्धा ॥ इमा जयणा[भा.4057] पासत्थमादियाणं, पुव्वं देसे ततो अविरते य । सुहुमाति विज्जमंते, पुरिसित्थि अचित्त्स्च्चित्ते॥ Page #322 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं - 759, [ भा. 4057] 319 चू- जाहे पणगपरिहाणीए चौलहुं पत्तो ताहे पासत्थेसु पुव्वं विज्जमंते सुहुमाए करेति, पच्छा अचित्तदव्वेहिं, पच्छा सचित्तेहि, तं पि पुव्वं पुरिसेसु, पच्छा इत्थियासु पच्छा इत्थियासु, तओ नपुंसेसु । "देस" त्ति पच्छा देसविरतेसु एवं चेव, ततो अविरते, अप्पबहुचिंताए वा अत्थो उवौज्ज वत्तव्वो ॥ मू. (760) जे भिक्खू पुरकम्मकडेण हत्थेण वा मत्तेण वा दव्विएण वा भायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेतं वा सातिज्जति । / चू- इमो सुत्तत्थो [भा. 4058 ] हत्थेण व मत्तेण व, पुरकम्मकरण गेण्हती जो उ । आहारौवधिमादी, सो पावति आणमादीणि ॥ चू- पुरस्तात् कर्म पुरेकर्म, पुरे कम्मकरणं हत्थेण मत्तेण य चउभंगो । हस्तेन मात्रकेण । हस्तेन, न मात्रकेण । न हस्तेन, मात्रकेण । न हस्तेन, न मात्रकेण । पढमभंगे दो चतुलहुया बितियततिएसु एक्केक्के चतुलहुं, चरिमो सुद्धो । उदउल्ले तिसु वि भंगेसु मासलहुया, ससनिद्धेसु तिसु भंगेसु पंचरातिंदिया । / इमो सुत्ताफासो [भा. 4059 ] पुरकम्मम्मि य पुच्छ, किं कस्सारोवणा य परिहरणा । एएसि चउन्हं पी, पत्तेयपरूवणं वोच्छं ॥ चू- किमिति परिप्रश्ने । किं पुरेकम्मं ? कस्स वा भवति ? का वा पुरेकम्मे आरोवणा ? कह वा पुरेकम्मं परिहरिज्जति ? ॥ चोदकाह [भा. 4060] जति जं पुरतो कीरति, एवं उत्थाण-गमणमादीणि । होति पुरेकम्मं ते, एमेव य पुव्वकम्मे वि ॥ चू- साधुस्स भिक्खत्थिणो घरंगणमागतस्स जति जं पुरतो कीरति तं पुरेकम्मं । एवं दातारस्स जाओ उट्ठाण-गमण-कंडणादियाओ किरियाओ सव्वाओ पुरेकम्मं पावति । अह पुव्वं कम्मं एवं समासो कज्जति, इहाप्येवमित्यर्थः ॥ किं चान्यत् ? चोदक एवाह [ भा. 4061] एवं फासुमफासं, न जुज्जते न वि य कायसोही ते । हंदि हुबहूणि पुरतो, कीरंति कताणि पुव्वं च ॥ चू-दुधा विपञ्चक्खपरोक्खसमासकरणे एसनमनेसनीयं न नज्जति, कर्मण अनेकार्थसंभवात्, अनज्ज्रमाणे य सोही न भवति । हंदीत्येवं, हु गुर्वामंत्रणे, एवं हे गुरू । बहुणि पुरतो कीरंति बहूणि य पुव्वं दायगेण कयाणि सव्वाणि तेंदाणिं पुरेकम्मं पावंति । / आचार्याह [भा. 4062] कामं खलु पुरसद्दो, पञ्चक्खपरक्खतो भवे दुविहो । तह वि य न पुरेकम्मं, पुरकम्मं चोयग ! इमं तु ॥ चू-चोदक! अभिप्रेतार्थानुमते कामशब्दः, पादपूरणे खलु एवशब्दे वा । पच्चक्खपरोक्खकया दायगेण गमणादिया पुरेकम्मं न भवति ॥ इमं भवति [भा. 4063 ] हत्थं वा मत्तं वा, पुव्वं सीओदएण जो धोवे । समणट्टयाए दाता, तं पुरकम्मं वियाणाहि । / चू-सीतोदगं सचित्तं, तेन जो दायगो हत्थमत्ते धोवति समणट्ठा एयं पुरेकम्मं ॥ "किं" ति Page #323 -------------------------------------------------------------------------- ________________ 320 निशीथ-छेदसूत्रम् -2- 12/760 गयं । इदानिं "kassa"tti दारं[भा.4064] कस्स तिपुरेकम्मं, जतिणोतं पुण पहू सयं कुज्जा । अहवा पहुसंदिट्ठो, सो पुण सुहि पेम बंधूवा ॥ चू-कस्स ति पुरेकम्मं ? पुच्छा, उत्तरं तप्परिहारिणो साधोरित्यर्थः । तं पुरेकम्मं पभू वा पभुसंदिट्टो वा करेज्ज । गिहसामी पभू तस्संदिट्ठो तिविहो - सुही मित्तो, पेस्सो दासमादी, बंधु माया-भ्गिनिमातिओ|ख्ण्पुरेक्म्म्स्स् संभवो? भन्नति-संखडीएपंतिपरिवेसणे निउत्तोकोइ हत्थं मत्तं वा धुविउं देजा, अन्नत्थ व असुइहत्थो धुविउं देजा ॥अह्वा - [भा.4065] अचुसिण चिक्कणे वा, करे धुविउं पुणो पुणो देति। आयमिऊण य पुव्वं, देज जतीणं पढमताते । चू-परिवेसंतस्स जतिअच्चुसिणोकूरोचिक्कणोहत्थेलग्गतित्तिताहेअन्नोपासहितो कुंडगादिसु पानियं धरेति, तत्थ से दाया पुणो पुणो हत्थे उदउल्लेतुं दलयति । अधवा - यदि उवउल्लेतुं पढमं साधूणं दलयति तो पुरेकम्मं भवति । भद्दबाहुकया गाहा । अट्ठविधभंगेसु विसुद्धभंगग्गहणं इमं[भा.4066] दमए पमाणपुरिसे, जाए पंतीए ताए मोत्तून्न्ण्। . सो पुरिसो तं va'nna, तंदव्वं अन्न-अन्नं वा । / चू-"damae"tti कम्मकरग्गहणं । "पमाणपुरिसो" त्तिदेयदवव-सामिग्गहणं । दातादमगो सामी वा जाए पंतीए निउत्तोतंपतिं मोत्तुंजदितो पुरेकम्मकतेण हत्थेणतंवा दव्वं अन्नं वा दव्वं दलयति |ज्ति परिणयहत्थोय तो कप्पति बियचत्थभंगेसु त्ति । अह अन्नो पुरिसोतं वा दव्वं अन्नं वादव्वं दलाति, कप्पति अन्यपंक्तीत्यनुवर्तते षष्ठाष्टमभंगग्रहणंवा विकल्पः षष्ठाष्टममध्यगतश्च सप्तमभंगो कल्पत एव्॥ प्रथम-तृतीय-पंचमभंगेषु अभंगे वा भद्रबाहुकृतगाथया ग्रहणं निर्दिश्यते[भा.4067] दाऊण अन्नदव्वं, कोई देज्जा पुणो वितं चेव । अत्तट्ठिय-संकामित, गहणं गीय्त्थ्स्ण्विग्गे॥ चू-अनेसणाकयं दव्वं मोत्तूण दव्वस्स अन्नंदाउंतं चेव अनेसणाकतं दव्वं पुणो देज्जा, एवं छिन्नवावारे कप्पति । अधवा -त अनेसणाकतं दाता सयं अहिढेइ । अहवा - तं अणेसणाकयं दाता अन्नस्स देज्जा, सो जति देज्जा एवं संकमियं क्प्प्ति|त्ण् अनेसणाकतं दव्वं एतेण विकप्पेण गीयत्थस्स कप्पति, नो अगीयत्थस्स । जम्हा तं गीयत्थे गिण्हंतो वि संविग्गो भ्व्ति॥ eseva'ttho सिद्धसेनखमासमणेण फुडतरो भन्नति[भा.4068] सो तंताए अन्नाए, बितिए उ अन्नती य दो va'nne । एमेव य अन्नेण वि, भंगा खलु होति चत्तारि ॥ चू-सो पुरिसो तंदव्वंताएपंतीए पढमो भ्ण्गो। अन्नपंतीए त्ति बितिओ भ्ण्गो|एव्ण् अट्ठभंगी कायव्वा । इमो गहण विकप्पो[भा.4069] कप्पति समेसु तह सत्तमम्मि ततियम्मि छिन्नवावारे । ___ अत्तट्ठियम्मि दोसू, सव्यस्थ य भएसु क्र्म्त्ते॥ चू-करमत्तेसु भयणा, जति ससणिद्धादी न भवति ततः ग्रहणं ॥ Page #324 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं - 760, [भा. 4069 ] " गीतत्थसंविग्गो" त्ति अस्य व्याख्या[भा. 4070] गीयत्थग्गहणेणं, अत्तट्ठितमादी गिण्हती गीयो । संविग्गग्गहणेणं, तं गिण्हंतो वि संविग्गो ॥ चू- अत्तट्ठियं आगमप्रमाणतो गेण्हति, न तस्स विप्परिणामो भवति - संविग्ग एवेत्यर्थः ॥ इमेण पुण विकप्पेण पुरतो वि कयं तं पुरेकम्मं न भवति [भा. 4071] परतो वि हु जं धोयं, अत्तट्ठाए न तं पुरेकम्मं । तं पुण उल्लं ससिद्धिगं च सुक्खे तहिं गहणं ॥ चू- अप्पणट्ठा जदि हत्थे पक्खालेति तो उदउल्लं वा ससणिद्धं वा भन्नति, तत्थ परिणते अणत्तट्ठिए वि गहमं भवति ॥ पुरेकम्मउदउल्लेसु इमो विसेसो [भा. 4072] तुल्ले वि समारंभे, गहणं सुक्खेक्क एक्कपडिसेहो । / अन्नत्थ वूढ ताविय, अत्तट्ठे होति खिष्पं पि ॥ चू- आउक्कायसमारंभे tulle siodaulle sukke अणत्तट्ठिए वि गहणं, पुरेकम्मे पुण सुक्के विनो गहणं चिरेण वि । इमेणं पुण विहाणेणं खिप्पं पि गहणं, तक्कादिछूढे लंबणे अगनिताविते वा अत्तट्ठिए वा ग्रहणमित्यर्थः ॥ "कस्स" त्ति दारं गयं । "इदानिं" आरोवण "त्ति दारं[ भा. 4073 ] चाउम्मासुक्कोसे, मासिपमज्झे य पंच य जहन्ने । पुरकम्मे उदउल्ले, ससिणिद्धारोवणा भणिया । / 321 चू- उदगसमारंभे पुरेकम्म उक्कोसं । उदउल्लं मज्झिमं । ससणिद्धं जहन्नं । एतेसु कमसो आरोवणा चौलहुं मासलहुं पणगं च ॥ "आरोवण" त्ति गतं । इदानिं "परिहरण' त्ति[भा.4074] परिहरण वि य दुविहा, अविधि-विधीते य होइ नायव्वा । पढमिल्लुगस्स सव्वं, बितियस्स य तम्मि गच्छम्मि ॥ [भा. 4075] ततियस्स जावजीवं, चउत्थस्स य तं न कप्पती दव्वं । तद्दिवस एगगहणे, नियट्टगहणे य सत्तमए ॥ चू- पढमगाधाए पुव्वद्धं कंठं । सेसे दिवड्डगाधाए सत्त चोदगा आयरियदेसगा । तेसिं इमं चक्खाणं भ. (4076 ] पढमो जावज्जीवं सव्वेसिं संजयाण सव्वाइं । दव्वाणि निवारेती, बितिओ पुण तम्मि गच्छम्मि । / चू- पढमचोदगाह - जत्थ घरे कम्मं कतं तत्थ जाव सो पुरेकम्मकारी जस्स य तं कयं पुरे कम्म ते जावज्जीवं ति ताव सगच्छपरगच्छयाणं सव्वसाधूणं सव्वदव्वा न कप्पति घेत्तुं । बितियचोदगो पढमं भणति-जं परगच्छयाणं नि पारेसि तं अजुत्तं, सगच्छयाणं चैव सव्वेसिं तत्थ घरे सव्वदव्वा जावज्जीवं न कप्पंति ॥ [भा. 4077] 7 ततिओ जावज्जीवं, तस्सेवेगस्स सव्वदव्वाई । वारेइ चउत्थो पुण, तस्सेवेगस्स तं दव्वं ॥ चू- तृतीयचोदको बितियं भणाति - जं सगच्छे सव्वेसिं निवारेसि तं अजुत्तं, जस्स पुरेकम्मं 16 21 Page #325 -------------------------------------------------------------------------- ________________ 322 निशीथ - छेदसूत्रम् -2-12 / 760 कतं तस्स वेगस्स जावज्जीवं सव्वदव्वा न कप्पंति । चउत्थचोदगो तैयचोदगं भणति - जं तत्थ सव्वदव्वे वारेसि तं अजुत्तं, तं चेवेगदव्वं तस्सेवेगस्स जावज्जीवं मा कप्पतु ॥ सव्वाणि पंचमो तद्दिणं तु तस्सेव छट्टो तं दव्वं । सत्तमतो नियत्तंतो, तं गेण्हइ परिणतकरम्मि । / [भा. 4078] चू-पंचमोचउत्थं भणाति-तस्सेवेगस्स जावज्जीवं दव्वनिवारणमजुत्तं, तस्सेवेगदिनं तस्सेवेगस्स तत्थ घर सव्वदव्वा मा घेप्पंतु । छट्ठचोदगो पंचमं भणाति- तस्स दिनमजुत्तं सव्वदव्वनिवारणं, तमेवेगं दव्वं तस्स तद्दिनं तत्थ घरे मा कप्पतु । सप्तम चोदगाह - सर्वमिदमयुक्तं । जदा हत्थे परिणओ आउक्काओ तदा सन्नियद्वंतो तत्थ घरे सो चेव साधू सव्वदव्वे गेण्हौ, न दोसो ॥ आचार्य आह [भा. 4079] एगस्स पेरकम्मं, पत्तं सव्वे वि तत्थ वारेंति । दव्वरस य दुल्लभता, परिचत्तो गिलाणओ तेहिं ॥ सिं सुवदेसो, आयरिया तेहि तू परिचत्ता । खमगा पाहुणगा तू, सुव्वत्तमयाणगा ते उ ॥ [भा. 4080 ] चू- एगस्स साधुस्स कते पुरेकम्मे जे सव्वसाधूणं तम्मि गिहे सव्वदव्वे निवारेति तेहिं गिलाणआयरिय-खमगा पाहुणगा बाला वुड्ढा य परिचत्ता, चतुगुरुं च से पच्छित्तं । कम्हा ? जम्हा तम्मि कुले गिलाणादिपायोगं लब्मति, नान्यत्र । किं च अन्यप्ररूपणा चैषा- चोदगाह - " कहं वा सव्वेहिं नायं जहा एत्थ पुरेकम्मं कतं ? " आचार्याह [भा. 4081] अद्धाणनिग्गयादी, उब्भामग खमग अक्खरे रिक्खा । मग्गण कहण परंपर, सुव्वत्तमयाणगा ते वि ॥ ubhAmaga'nubhAgama, सगच्छपरगच्छजाणणट्ठाए । अच्छति तहियं खमतो, tassa'satI स एव संघाडो ॥ [भा. 4082] धू- जे अद्धाणनिग्गया उब्भामगा य अप्फचिया भिक्खं अडंति । सगच्छपरगच्छयाण य कहणट्ठा खमगो तत्थ निसन्नो अच्छति "एत्थ पुरेकम्मं कतं" ति । खमगासति पारणगदिणे वा जस्स पुरेकम्मं तं स एव साधुसंघाडो एगो वा तत्थ अच्छति । / [भा.4083] जदि एगस्स उ दोसा, अक्खर न तु तानि सव्वतो रिक्खा । जति फुसण संकदोसा, हिंडता चेव साहेति ॥ - जदि एगस्स अच्छओ इत्थिमादिया दोसा भवंति तो कुड्डादिसु अक्खराणि लिहंति "एत्थ पुरेकम्मं कृतं " ति । अह अक्खराणि सव्वे न याणंति तो साधुजनसमयकया "रिक्ख'"त्ति रेखा कज्जति । अह अन्नो वि रिक्खं करेति तो फुसणासंकभंगदोसा बहवे होज्ज, तो जस्स पुरेकम्मं कतं सो संघाडगो हिंडतो चेव अन्नस्स साधूणं कधेति - "एत्थ घरे पुरेकम्मं" / ते वि अन्नेसिं । एवं परंपरेणं सव्व साधूणं कहिंति । आचार्य आह- "सुव्वत्तमजाणगा जेसिं एसा परिहरणविधी" ॥ [ भा. 4084] एसा अविही भणिता, सत्तविहा खलु इमा विही होति । तत्यादी चरिमदुगे, अत्तट्ठियमादि गीतस्स ॥ धू- एस सत्तविधा अविधिपरिहरणा भणिया । सत्तविधा चेव इमा विधिपरिहरणा Page #326 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं-760, [भा. 4084] 323 उप्फोसणापदविरहिया ॥ एतेसिं अट्ठण्ह पयाणं आइल्लेसु दोसु, चरिमेसु य दोसु, एतेसु चउसु अत्तट्ठिएसुगहणं जै सव्वे गीयत्था भ्व्ण्ति। [भा.4085] एगस्स बितियगहणे, पसज्जणा तत्थ होति क्प्प्त्त्त्थी। वारण ललितासणिओ, गंतूण य कम्म हत्थ उप्फोसे । / [भा.4086] एगेण समारद्धे, अन्नो पुण जो तहिं सयं देइ । जति होति अगीता तो, परिहरियव्वं पयत्तेणं । / चू-भिक्खट्ठा साहुस्स "घरंगणे ठियस्स" दातारेण आउक्कायसमारंभो कओ, साहुणा पडिसिद्धो । तत्थ अन्नोजइ सयंचेव दाउंअब्भुज्जओअन्नभणिओ वा तत्थ जै सव्वे साहवो गीयत्था तो गिण्हंति, अगीतेसु मीसेसु य प्रिह्र्ण्ति॥ [भा.4087] समणेहि य अभणंतो, गिहिभणितो अप्पणो व छंदेणं । मोत्तुमजाणगमीसे, गिण्हंती जाणगा साहू ॥ चू- "bitiyaggahaNe"tti अस्य व्याख्या-पढमदातारेण जा पुरेकम्मकतेण हत्थेण भिक्खा गहिया तं जदा अन्नो बितिओ देइ सा किं गेज्झा अगेज्झा? तत्थ अगीताभिप्पाओ भन्नति[भा.4088] अम्हट्ठसमारद्धे, तद्दव्वन्नेण किह नुनिद्दोस्ण्। सविसन्नाहरणेणं, मुज्झति एवं अजान्न्ण्तो॥ चू-एत्थ अगीतो मुज्झति इमेण दिटुंतेण-"वैरिणो अट्ठाय विसेण संजुत्तं भत्तं कयं एगेण, अन्नोजदितं देइ तो किंनमरति? एवं अम्हट्ठाजेण उदगसमारंभो कतो तेनजा गहिया भिक्खा तंजदि अन्नो देइ किं दोसो न भवै? भवत्येव" / तम्हा अगीतेसुमीसेसु वा परिहरियव्वं ॥ गीतेसु इमो विधी[भा.4089] एगेण समारद्धे, अन्नो पुण जो तहिं सयं देति । जति जाणगा उ साहू, परिभुत्तं जे सुहं होति ॥ चू-गीता गिण्हंति परिभुंजंति य ॥अध्वा[भा.4090] गीयत्थेसु विभयणा, अन्नो अन्नं व तेन मत्तेणं । विप्परिणतम्मि kappati, ssnniddhdullpddisiddhaa|| cU- anno puriso अन्नं दव्वं तेन उदउल्लेण मत्तेण जदा देति तदा न कप्पति, आउक्काए परिणते अत्तट्ठिए कप्पति । ससणिद्धावत्थं उदउल्लावत्थं च पडिसिद्धं - न कल्पतीत्यर्थः । अह बितिएण विपुरेकम्मं कयं, सो वि साधुणा पडिसिद्धो, ततिओ अन्नभणितो सयं वा जदि देति तत्थ विगहणं पूर्व्व्त्। ___ "पसज्जणा तत्थ होति कप्पट्ठी" अस्य व्याख्या-अह ततिओ विपुरेकम्मं करेज, तत्थ गीएण विन घेत्तव्वं, जम्हा एत्थ पसज्जणादोसो दीस्ति|को पसज्जणा दोसो? भन्नति-"तरुणकप्पट्टीओ कंदप्पा साधु चेलवंतीओ पुरकम्मं करेज्ज" / अस्यैवार्थस्य व्याख्या[भा.4091] तरुणीओ पिंडियाओ, कंदप्पा जति करे पुरेक्म्म्। पढमबितियाण मोत्तुं, आवजति चौलहू सेसे ॥ चू-पढमबितिएसु पुरेकम्मे कते जदि अन्नो भणति - "पडिच्छाहि अहं ते दलयामि" तेसु Page #327 -------------------------------------------------------------------------- ________________ 324 निशीथ-छेदसूत्रम् -2-12/760 उदिक्ख्ति। ततीयादिसु जदि उदिक्खति तो चौलहुं ॥ "वारण laliyAsaNao"tti अस्य व्याख्या[भा.4092] पुरेकम्मम्मि कयम्मी, जति भणति मा तुमंइमा देऊ । संकापदं व होजा, ललियासणिओ व सुव्वत्तं ॥ चू-पुरेकम्मे कते साधू भणति- "मा तुमं देहि, इमा देउ|" ताहे सा चिंतेति- "अहं विरूवा वुड्डा वा, न वा से रुच्चामि, इमा तरुणी सुरूवारुच्चतिवा, से एवं संका भवेजा-अह किं मन्ने एस एतीए सह घडिओहवेज्ज? अहवा भणेज्ज-तुमंफुडंललियासणिओइव जहाभिलसियं परिवेसियं इच्छसि । "गंतूण" य त्ति अस्य व्याख्या[भा.4093] गंतूण पडिनियत्ते, सो वा अन्नो व से तहिं दति । अन्नस्स वि दिजिहिती, परिहरियव्वं प्य्त्तेन्न्ण्॥ चू-पुरेकम्मे कतेदायगेणभिक्खा नीणिता, साधुणापडिसिद्धा, ग्तोसाधू|भिक्खाह्त्थ्ग्तो दायगो चिंतेइ-जदा एस साहू घरपंतीओ इमाओपडिनियत्तो एहिति तदा से दाहामितं bhikkhN। so दाता अन्नो वा देति । न कप्पति । अह तं नीणितं भिक्खं अन्नस्स साधुस्स कप्पेति? तस्स वि न कप्पं ॥ [भा.4094] अन्नस्स व दाहामो, अन्नस्स वि संजयस्स न वि कप्पे । अत्तट्ठियचरगादीण वा वि दाहंति तो कप्पे । चू-पुव्वद्धं kNtthN|ah अप्पणो अत्तह्रतिचरगादीणंवा संकप्पेतिजदिय परिणतोआउक्काओ तो घेप्पति । / "अन्नस्स व dAhAmo"tti अस्य व्याख्या[भा.4095] पुरेकम्मम्मि कयम्मी, पडिसिद्धा जति भणेज्ज अन्नस्स । दाहंति पडिनियत्ते, तस्स व अन्नस्स वन क्प्पे॥ [भा.4096] bhikkhacarassa'nnassa वि, पुव्वं दाऊण जै दए तस्स । __so दाता तं वेलं, परिहरियव्वो पयत्तेणं ॥ चू-साधुअट्ठ पुरेकम्मे कतेपुव्वंभिक्खायरस्स भिक्खंदाउंपच्छाअच्छिन्नवावारो "tassa"tti साधुस्स देजा, सो दाता तं वेलं अच्छिन्नवावारो परिहरियव्बो, न पकप्पति ॥ इदानि "kamme"tti दारं[भा.4097] पुरेकम्मम्मि कयम्मी, जै गेण्हति जै य तस्स तं होइ । एवं खु कम्मबंधो, चिट्ठति लोए व बंभवहो । घू-चोदग आह - पुरेकम्मकडदोसो जदि दायगस्स न भवत साधुस्स गिण्हतो भवति, तो जदा साधून गेण्हति, तदापुरेकम्मकतकम्मबंधोदायगगाहगेसुअणवद्वितो वेगलो चेट्ठति । एत्थ लोइय-उदाहरणं- इंदेण उडंकरिसिपत्ती रूववती दिट्ठा । तीए समं अधिगमं गतो । सो तओ निग्गच्छंतो उडंकेण दित्त्त्थो|रुत्तेन्न् रिसिणा तस्ससावोदिनो, जम्हाअगमनिजा रिसिपत्तीअभिगया तम्हा एवं ते बंभवज्झा भवतु । तस्स बंभवज्झा उवट्ठिया, सो तस्स भीतो-कुरुखेत्तं पविठ्ठो । सा बंभवज्झा कुरुखेत्तस्स पासओ भमति, सो वितओ तब्भया न नीति|इण्देन्न् विना सुन्नं इण्द्त्त्त्थान्न्ण्। ततो सव्वे देवा इंदं मग्गमाणा जाणिऊण कुरुखेते उवट्टिता भणंति - एहि गच्छ देवालयं । सो Page #328 -------------------------------------------------------------------------- ________________ उद्देशक H 12, मूलं-760, [भा. 4097] 325 भणाति - इओ निग्गच्छंतस्स मे बंभवज्झा लग्गति । ताहे सा देवेहिं बंभवज्झा चतुधा विभत्ता, इक्को विभागो इत्थीणं ऋतुकाले ठिओ, बितिओ उदगे काइयं निसिरंतस्स, ततिओ बंभणस्स सुरापाणे, चउत्थो गुरुपत्तीए अभिगमे । सा बंभवज्झा एतेसुत्थिया। इंदो वि देव्लोग्ण्गो। एवं कर्मबन्धः ब्रह्महत्यावत् वेगलः ॥आचार्याः[भा.4098] दव्वेण य भावेणय, चउक्कभयणा भवे पुरेकम्मे । सागारियभावपरिणति, ततितो भावे य कम्मे y॥ चू-दव्यतो पुरेकम्म, न्भाव्तो|न्द्व्वोपुरेक्म्म्ण्, भावओपुरेकम्मं । भावतो विदव्वतो विपुरेकम्मं । न दव्वतो न भावतो पुरेकम्मं । इदानि - भंगभावणाकते पुरेकम्मे "sAgAriyaM"tti सुइकाण अट्ठाए न पडिसिद्धं, गिहतं, विगिंचीहामो tti davvao pddhmbhNgo| भिक्खमवतरंतो चिंतेति पुरेकम्मं पि घेच्छं, न य लद्धं, भावपरिणयस्स बितिओ भंगो । भावपरिणएण पुरेकम्म लद्धं ततिओ । उभयधा विसुद्धो चउत्थो पुरेकम्मं पडुच्च । / [भा.4099] दव्वेण य भवेण य, चउक्कभयणा भवे पुरेकम्मे । सागारियभावपरिणति, ततितो भावे य कम्मे य । / चू-दव्यतो पुरेकम्मं, न भावतो । न दव्वओ पुरेकम्मं, भावओ पुरेकम्मं । भावतो विदव्वतो विपुरेकम्मं । न दव्वतो न भावतो पुरेकम्मं । इदानि - भंगभावनाकते पुरेकम्मे "sAgAriyaM"tti सुइकाण अट्ठाए न पडिसिद्धं, गहितं, विगिंचीहामो त्ति दव्वओ पढमभंगो । भिक्खमवतरतो चिंतेति पुरेकम्मं पि घेच्छं, न य लद्धं, भावपरिणयस्स बितिओ भंगो । भावपरिणएण पुरेकम्म लद्धं त्तिओ। उभयधा विसुद्धो चउत्थो पुरेकम्मं पडुच्च ॥ [भा.4099] सुन्नो चउत्थभंगो, मज्झिल्ला दोन्नि तू प्द्दिक्कुत्त्त्था। संपत्तीइ वि असती, गहणपरिणए पुरेकम्मं । / चू-मज्झिम दो भंगा पडिसिद्धा अविसुद्धभावत्वात् । पढमो सुद्धसरिसो प्रयोजनपेक्षत्वात् विशुद्धभावत्वाचा । दव्वतो संपत्ते विपुरेकम्मे भावपुरेकम्मस्सासती अस्ण्प्राप्ति-prthmbhNgetyrthH| भावतो गहणपरिणते दव्वतो असंपत्ते वि भावतो पुरेकम्मं भवति-द्वितीयभंगेत्यर्थः । अहवासव्वं पच्छद्धं बितियभंगदरिसणत्थं भणियं ॥ चोदग आह[भा.4100] संपत्तीइ वि असती, कम्मं संपत्तिओ वि य अकम्मं । एवं खुपुरेकम्मं, ठवणामेत्तं तु चोदेति ॥ चू-"पुरेकम्मे असंपत्तेविपुरेकम्मभवति बितियभंगे, पुरेकम्मे संपत्ते विपुरेकम्मेपुरेकम्मदोसो न भवति पढमभंगे, जतो एवं ततो मे चित्तस्स पतिट्टियं पुरेकम्मं ठवणमेत्तमेव निप्पयोयणं परूविज्जति" ॥आचार्य् आह-हे चोदग! जो तुमे बंभवज्झादिद्वंतो दिन्नो कम्मबंधं पडुच्च ममं पि सो चेव दिटुंतो इमो[भा.4101] इंदेण बंभवज्झा, कया उ भीओ उ तीए नास्ण्तो। सो कुरुखेत्तपविट्ठो, सा वि बहि पडिच्छए तं तु । / [भा.4102] निग्गत पुनरवि गेण्हति, कुरुखेत्तं एव संजमो अम्हं । जाहे ततो तु नीते, घेप्पति ता कम्मबंधेणं । / Page #329 -------------------------------------------------------------------------- ________________ 326 निशीथ-छेदसूत्रम् -2-12/760 चू- जदा कुरुखेत्ताओ निग्गच्छइ इंदो तदा पुणो वि बंभवज्झा गेण्हति । आयरिओ दिलुतमुवसंहारकरेति- कुरुखेत्तसरिसोअम्हंसंजमो,बंभवज्झसरिसो कम्मबंधो, जाहे संजमातो भावो निग्गच्छति ताहे कम्मबंधेणं वज्झति, अनिग्गतो न बज्झति । / किं चान्यत्[भा.4103] जे जे दोसायतणा, ते सुत्ते जिनवरेहि प्द्दिकुत्त्त्था। ते खलु अनायरंतो, सुद्धो इतरो उ भिय्व्यो। चू-"iyaro"tti समायरंतो, सो भयनिजो-बज्झती न वा|का भयणा? कारणा जयणाए अकप्पियं सेवंतो सुद्धो, इहरह त्ति निक्कारणे कारणे य अजयणाए दप्पतो पमादेण य सेवतो न सुज्झति ॥ इदानि पुरेकम्मादिअनेसणवजणगुणो विधी य संदिसिजति[भा.4104] समणुन्ना परिसंकी, अवि य पसंगं गिहीण वारेंता । गिण्हंति असढभावा, सुविसुद्धं एरिसं समणा । / cuu-"smnnunn"ttianumtii|tN ca परिसंकति- "माअनुमती भविस्सैऽऽत्ति, अओ वजेइ पुरेक्म्म्|ज्ति यपुरेकम्मकतेण हत्येण भिक्खं गिण्हति तोगिहीसुपसंगो कतो भवति, अग्गहणे पुणपसंगो वारितो भवति-पुणो विगिहीन करोतीत्यर्थः । एवंसव्वंअणेसणं वजेत्ता असढभावा साधू विसुद्धं गेहंति भत्तादि । इदानिं हत्थे[भा.4105] किं उवघातो हत्थे, मत्ते दव्वे उदाहु उद्ग्म्मि। तिन्नि विठाणा सुद्धा, उदगम्मि अनेसणा भ्न्निया॥ चू-चोदगोपुच्छति-पुरेकम्मकते हत्थादिचउण्हं कम्मि उवधाओ दिट्ठो? आयरिओ भणति - हत्थमत्तदव्वा एते तिनि विठाणा सुद्धा, उदगे अनेसणा त्थिता॥ अत्राचार्य उपपत्तिमाह[भा.4106] जम्हा तु हत्थमत्तेहि कप्पती तेहि चेवतं दव्वं । __ अत्तट्ठिय परिभुत्तं, परिणते तम्हा दगमनेसि ॥ चू-जम्हा परिणते दगे तेहिं चेव हत्थमत्तेहि तं चेव दव्वं अत्तट्टियं परिभुत्तं सेसं वा कप्पइ तम्हा दगे अनेसणा त्थिया। विधिपरिहरणा असनादिसु सत्तविधा भ्न्निया॥ इदानि "phosaNa"tti दारं एवं वत्थे पसंगेणाभिहितं[भा.4107] किं उवघातो धोए, रत्तो चोक्खे सुइम्मि वि कयम्मि । अत्तट्ठिय-संकामिय, गहणं गीय्त्थ्स्ण्विग्गे॥ चू-साधूणं दाहामि त्ति मलिणं धोवति, विधि अजाणतो धातुमादिसु रत्तं काउं दलाति, रयगसज्जियं निप्पंककयं च चोक्खं, असुतिमुवलित्तं घोतं सुतं ति एयावत्थं कयं नातुं साधुणा पडिसिद्धं, अप्पणा अत्तट्ठियं अन्नस्स दिनं, संकामियंकप्पनिजं भवति । / "गीयत्थसंविग्गस्स" व्याख्या[भा.4108] गीयत्थग्गहणेणं, अत्तट्ठियमाति गिण्हती गीओ। __ संविग्गग्गहणेणं, तं गेण्हंतो वि स्ण्विग्गो॥ [भा.4109] एमेव य परिभुत्ते, नवे य तंतुग्गते अधोतम्मि । उप्फोसिऊण देंते, अत्तट्ठिगसेविते गहणं । Page #330 -------------------------------------------------------------------------- ________________ उद्देशक : : 12, मूलं- 760, [भा. 4109 ] 327 चू- गिहिणा अंगं परिमलियं परिभुत्तं, तंतुभ्य उदगतमात्रं, एते वि जया उप्फोसितुं ददाति तदा अकप्पं । अत्तट्ठियं दायगेण अप्पणा वा परिभुत्तं तदा कप्पं ॥ उग्गममादिसु दोसेसु, सेसेसारोवणं विना । गमो सेव विन्नेयो, सोही नवरि अन्नहा ॥ [ मा. 4110] चू- सेसेसु उग्गमदोसेसु य एसणदोसेसु विसोधिकोडिसमुत्थेसु एसेव विधी, नवरि पच्छित्तं भवति । अविसोधिकोडीए पुण अत्तट्ठियं पि न कप्पति । इदानिं पुरेकम्मस्स अववादोअसिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । [भा. 4111] अद्धाण रोहए वा, जयणाए कप्पती कातुं ॥ चू- असिवादिसु अफव्वंता गिण्हंति, जयणाए पणगपरिहाणीए । मू. (761) जे भिक्खू गिहत्थाण वा अन्नतित्थियाण वा सीओदगपरिभोगेण हत्थेण वा मत्तेण वा दव्विएण वा भायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिजति ॥ [भा. 4112] गिहिअन्नतित्थियाण व, सुतिमादी आहितं तु मत्तेणं । जे भिक्खू असणादी, पडिच्छते आणमादीणि । / चू- गिहत्था सोत्तियबंभणादी, अन्नतित्थिया परिव्वायगादी, उदगपरिभोगी मत्तओ सुई, अहवा कोई सुइवादी तेन दलेज्जा, सोय सीओदगपरिभोगी मत्तओ उल्लंककमादी, तेन गेव्हंतस्स आणादिया दोसा चौलहुंच से पच्छित्तं ॥ इमे सीतोदगपरिभोइणो मत्ता [भा. 4113] दगवारबद्धणिया, उल्लंकायमणिवल्ललाऊ य । कट्ठमयवारचड्डुग, मत्ता सीतोयपरिभोगी ॥ चू- मत्तो दगवारगो गडुअओ आयमणी लोट्टिया कट्टमओ, उल्लंकओ कट्टमओ, वारओ चड्डुयं कव्वयं तं पि कट्ठमयं ॥ एतेसु गेण्हंतस्स इमे दोसा [भा. 4114] नियमा पच्छाकम्मं, धोतो वि पुणो दगस्स सो सत्थं । तं पिय सत्थं अन्नोदगस्स संसज्जते नियमा ॥ चू- भिक्खप्पयाणोवलित्तं पच्छा धुवंतस्स पच्छाकम्मं । स मत्तगो असनादिरसभाविओ त्ति उदगस्स सत्थं भवति । तं पि उदगं अन्नोदगस्स सत्यं भवति, तमुदगमंबीभूतं संसज्जते य । / [ भा. 4115 ] सीओदगभोईणं, पडिसिद्धं मा हु पच्छकम्मं ति । किह होति पच्छकम्मं, किहव न होति त्ति तं सुणसु ॥ - जेण मत्तएण सच्चित्तोदगं परिभुञ्जति तेन भिक्खग्गहणं पडिसिद्धं । सीसो pucchati"kahaM पच्छकम्मं भवति न भवति वा ? आचार्याह- "सुप्सु" - [भा. 4116] समसंसट्टे, सावसेसे य निरवसेसे य । हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ॥ - संसट्टे हत्थे, संसट्टे मत्ते, सावसेसे दव्वे एएसु तिसु पदेसु अट्ठ भंगा कायव्वा । विसमा सुद्धा समा असुद्धा ॥ भंगेसु इमा गहणविधी Page #331 -------------------------------------------------------------------------- ________________ 328 निशीथ - छेदसूत्रम् -2-12/761 पढमे भंगे गहणं, सेसेसु वि जत्थ सावसेसं तु । अन्नेसु तु अग्गहणं, अलेवसुक्खेसु वा गहणं ॥ [भा. 4117] चू- "अन्नेसु "त्ति - समेसु भंगेसु । जदि देयं दव्वं सुक्खं अलेवकडं, सुक्खं मंडगकुम्मासादी, तो गिज्झं, पच्छाकम्मस्स अभावात् ॥ बितियपदं [भा. 4118] असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने अद्धाण रोहए वा, जयणागहणं तु गीयत्थे ॥ मू. (762) जे भिक्खू कट्ठ कम्माणि वा चित्तकम्माणि वा पोत्थकम्माणि वा दंतकम्माणि वा मणिकम्माणि वा सेलकम्माणि वा गंधिमाणि वा वेढिमाणि वा पूरिमाणि वा संधातिमाणि वा पत्तच्छेज्जाणि वा विहाणि वा चक्खुदंसण पडियाण अभिसंधारेति अभिसंधारेतं वा सातिज्जति । [भा. 4119] कट्ठकम्माणि ठाणा जत्तियमेत्ताउ आहिया सुत्ते । चक्खूपडियाए तेसु दोसा ते तं च बितियपदं ॥ चू. कट्ठकम्मं कोट्टिमादि पुस्तकेषु च वस्त्रेषु वा पोत्थं चित्तलेवा प्रसिद्धा पूयादिया पुष्पमालादिषु गंठिमं जहा आनंदपुरे, पुष्प्फपूरगादिवेढिमं प्रतिमा, पूरिमं स च कक्षुकादिमुकुट संबंधिसु वा संघाडिमं महदाख्यानकं वा महत्ता महतं । मू. (763) जे भिक्खू वप्पाणि वा फलिहाणि वा उप्पलाणि वा पल्ललाणि वा उज्झराणि वा निज्झराणि वा वावीणिवा पोक्खराणि वा दीहियाणि वा सराणि वा सरपंतियाणि वा सरसपंतियाणि वा चक्खुदंसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्जति ॥ [भा. 4120] प्पाई ठाणा खलु, जत्तियमेत्ता य आहिया सुत्ते । चक्खुपडियाइ ताणी, अभिधारेंतस्स आणादी ॥ चू- वप्पो केदारो, परिहा खातिया, नगरादिसु पागारो, रन्नोदुवारादिसु तोरणा, नगरदुवारादिसु अग्गला, तस्सेव पासगो रहसंठितो पासातो, पव्वयसंठितं उवरुवरिभूमियाहिं वट्टमाणं कूडागारं, कूडेवागारं कूडागारं पर्वते कुट्टितमित्यर्थः । नूम गिहं भूमिघरं, रुक्खो च्चिय गिहागारो रुक्खगिहं, रुक्खे वा घरं कडं, पर्वतः प्रसिद्धः, मंडबो वियडः, धूमः प्रसिद्धः, पडिमा गिहं चेतियं, लोहारकुट्ठी आवेसणं, लोगसमवायठाणं आयतणं, देवकुलं पसिद्धं, सद्भ्यः स्थानं सभा, गिम्हादिसु उदगप्पदाणठाणं पवा, जत्थ भंडं अच्छति तं पणियगिह, जत्थ विक्काइ सा साला । अहवा सकुडुं गिहं, अकुड्डा साला, एवं जाणसालाओ वि, जाणा सिविगादि जत्थ मिक्खित्ता, गुहा प्रसिद्धा, एवं दब्भो पव्वगो विदब्भसारिच्छो, इंगाला जत्थ डज्झंति, कट्ठा जत्थ फट्टंति, घडिजंति वा, सवसयणं सुसाणं, गिरिगुहा कंदरं, असिवसमगट्ठाणं संति, सेलो पव्वतो, गोसादि ठाणं उवट्ठाणं, भवणागारं वणरायमंडियं भवणं, तं चेव वणविवज्जियं गिहं, चक्खुरिन्द्रियप्रीत्यर्थः दर्शनप्रतिज्ञया गच्छंति, तत्थ गच्छंतस्स संजमविराधना, दिट्ठे य राग्दोसाद्यो। इमे दोसा [भा. 4121] - कम्मपसत्थपसत्थे, रागं दोसं च कारए कुज्जा । सुकयं सुअज्जियंतिय, सुदु वि विनिओइयं दव्वं ॥ चू- कारगो सिप्पी । तेन सुप्पसत्थे कते रागं करेति, अप्पसत्थे दोसं । अहवा भणति - देवकुलाति कयं एत्थ अनुमती । अहवा जेण कारवितं तं भणाति - सुट्टु अज्जियं तेन दव्वं, Page #332 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं - 763, [भा. 4121] सुट्ठाणे वा निउत्तं, एवं अनुमती मिच्छसुववूहा ॥ [भा. 4122] वक्केहि य सत्थेहि य, परलोयगता वि ते सुणज्जंति । निउणानिउणा व कयी, कम्माण व कारका सिप्पी ॥ - निउणाऽनिउणत्तं कवीण वक्केहिं नज्जित, सिप्पियाणं कम्मेहिं नज्जति ॥ - विनट्ठवत्युं दङ्कं भणति [भा. 4123] दुस्सिक्खियस्स कम्मं, धणियं अपरिक्खिओ य सो आसी । जे सुहा वि निउत्तं, सुबीयमिव ऊसरे मोल्लं ॥ चू- कारावगो वा धम्माधम्मे सिप्पिसुए वा अपरिक्खगो आसि । कहं सो अपरिक्खगो आसि ? पच्छद्धं भणाति । / अंतरा गयस्स वा इमे दोसा [भा. 4124] दुविहा तिविहा य तसा, भीता वाड सरणाणि कंखेज्जा । नोल्लेज्ज तगं va'nnaM, अंतराए य जं ca'nnaM ॥ 329 - दुविधा - जलचरा थलचरा y। तिविहा- जलथलखहचारिणो य, ते भीता, "वाड" त्तिखडयं देज्जा, जलयरस्स जलं सरणं, बिलं डोंगरं वा थलचरस्स, खहचरस्स आगासं, कंखेज्जा अभिलाषसरणं वा गच्छतेत्यर्थः । तं वा साधुं अन्नं वा नोल्लेज्ज । तेसिं वा चरंताणं अंतराइयं करेति । "जं ca'nnaM" तिते नस्संता जं काहिंति । इदानिं अववादः [ भा. 4125] बितियपदमणप्पज्झे, अहिधारे अकोविते व अप्पज्झे । जाते वा वि पुणो, कज्जे बहुप्पगारेसु । / चू- "कज्जेसु बहुप्पगारेसु" अस्य व्याख्या [ भा. 4126 ] तत्थ गतो होज पहू, न विना तेन वि य सिज्झते कज्जं । संभमपडिणी भए, ओसन्नाइन्नगेलन्ने ॥ चू- पभू रायादि, कुल-गण-संघकज्जं अग्गिमादिसंभमे पडिणीयभया वा गच्छंति । ओसन्नं ति साधूणं तत्थ गमणं अविरुद्धं । आइन्नं ति साधवो तत्थेव आवासेंति । गिलाणस्स वा पत्थभोयणादिनिमित्तं गच्छति ॥ तत्थिमा जयणा [भा. 4127] तेसुं दिट्ठिमबंधंतो, गयं वा प्द्दिसाह्रे। परस्सानुवरोहेणं, देहंतो दो वि वज्जए । चू-पधाणप्पधाणेसु दिट्ठि न बंधति, सहसा वा गयदिट्ठि पडिसाहरति, रायादि अनुयत्तिओ जो तो दो वि रागदोसे वज्रेइ ॥ मू. (764) जे भिक्खू कच्छाणि वा गहणाणि वा नूमाणि वा वणाणि वा वणविदुग्गाणि वा पव्वयाणि वा पव्वयविदुग्गाणि वा चक्खुदंसणपडियाए अभिसंधारेइ अभिसंधारेंतं वा सातिज्ज्ति॥ [भा. 4128] कच्छादी ठाणा खलु, जत्तियमेत्तां उ आहिया सुत्ते । चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-चक्खुद्दंसणपडियाए गच्छंतो चुल्हुण्। इक्खुमादि कच्छास गहणाणि काननानि, (दवियं i] मं भिन्नं वाणि उज्जाणाणि वा, एगजातीय अणेगजाईयरुक्खाउलं गहणं वणविदुग्गं, एगो पव्वतो. बहूएहिं पव्वतेहिं पव्वपविदुग्गं । कूवो अगडो, तडाग दह-णदी पसिद्धा, समवृता Page #333 -------------------------------------------------------------------------- ________________ 330 निशीथ-छेदसूत्रम् -2-12/764 वापी, चातुरस्सा पुक्खरणी, एताओ चेव दीहियाओ, दीहिया सारणी वावि पुक्खरणीओ वा मंडलिसंठियाओ, अन्नोन्नकवाडसंजुत्ताओगुंजालिया भन्नति |अन्ने भणंति- निकाअणेगभेदगता गुंजालिया । सरपंती वा एगं महाप्रमाणं सरं, तामि चेव बहूणि पंतीठियाणि पत्तेयवाहुजुत्ताणि सरपंती, ताणि चेव बहूणि अन्नोनकवाडसंजुत्ताणि सरसरपंती । तेसु गच्छंतस्स ते चेव दोसा, तं चव य होति बितियपदं ॥ __mU. (765) जे भिक्खू गामाणि वा नगराणि वा खेडाणि वा कब्बडाणि वा मंडबाणि वा दोणमुहाणि वा पट्टणाणि व आगाराणि वा संबाहाणि वा सन्निवेसाणि वा चक्खुइंसणपडियाए अभिसंधारेइ अभिसंधारेतं वा सातिज्जति ॥ [भा.4129] गामादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-गच्छंतस्स दप्पओ चतुलहुं । करादियाण गम्मो गामो, न करा जत्थ तं नगरं, खेडं नाम घूलीपागारपरिक्खित्तं, कुणगरो कब्बड, जोयणभंतरे जस्स गामादी नत्थितं मडंब, सुवन्नादि आगारो, पट्टणं दुविहं - जलपट्टणं थलपट्टणं च, जलेण जस्स भडमागच्छति तं जलपट्टणं इतरं थलपट्टणं, दोन्नि मुहा जस्स तं दोन्निमुहं जलेण वि थलेण वि भंडमागच्छति, आसमं नाम तावसमादीणं, सत्यवासणत्थाणंसन्निवेसं, गामो वा पिंडितोसन्निविट्ठो, जत्तागता लोगोसन्निविट्ठो सन्निवेसं भन्नति, अन्नत्थ किसिं करेत्ता अन्नत्थ वोढुं वसंति तं संबाहं भन्नति । घोसं गौलं, वणियवग्गो जत्थ वसति तं नेगमं अंसिया गामततियमागादी, भंडगा घणा जत्थ भिजंति तं पुडाभेयणं, जत्थ राया वसति सा राय्ह्न्नि॥ मू. (766) जे भिक्खू गाम-महाणिवा नगर-महाणि वा खेड महाणि वा कब्बड महाणि वा मडंब-महाणि वा दोणमुह-महाणि वा पट्टण-महाणि वा आगार-महाणिवा संबाह-महाणि वा सन्निवेस-महाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिजति । / [भा.4130] गाममहादी ठाणा, जत्तियमेत्ताउ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-गामे महो गाममहो- यात्रा इत्य्र्थ्ः॥ मू. (767) जे भिक्खू गाम-वहाणि वा नगर-वहाणि वाखेड-वहाणि वा कब्बड-वहाणि वा मडंब-वहाण वा दोणमुह-वहाणि वा पट्टण-वहाणि वा आगर-वहाणि वा संबाह-वहाणि वा सन्निवेस-वहाणि वा चक्खुबंसण-पडियाए अभिसंधारेइ अभिसंधारेतं वा सातिज्जति ॥ [भा.4131] गामवहादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-ग्रामस्स वधो ग्रामवधो - ग्रामघातेत्यर्थः । / मू. (768) जे भिक्खू गाम-पधाणि वा नगर-पधाणि वा खेड-पधाणि वा कब्बड-पधाणि वा मडंब पधाणि वा दोणमुह-पधाणि वा पट्टण-पधाणि वा आगर-पधाणि वा संबाह-पधाणि वा सन्निवेस-पधाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति ॥ Page #334 -------------------------------------------------------------------------- ________________ उद्देशक H 12, मूलं-768, [भा. 4132] 331 [भा.4132] गामपहादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं । / चू-गामस्स पहो ग्राममार्गेत्यर्थः ॥ मू. (769) जे भिक्खू आस-करणाणि वा हत्थि-करणाणि वा उट्ट-करणाणि वा गोणकरणाणि वा महिस-करणाणि वा सूयर-करणाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्ति॥ [भा.4133] आसकरणादि ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं । / चू-आससिक्खावणं आसकरणं एवं सेसान्निवि॥ मू. (770)जे भिक्खूआस-जुद्धाणि वा हत्थि-जुद्धाणि वा उट्ट-जुद्धाणि वा गोण-जुद्धाणि वा महिस-जुद्धाणि वा सूयर-जुद्धाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ अभिसंधारेत वा सातिज्ति॥ [भा.4134] हयजुद्धादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं । / चू-हयो अश्वः तेषांपरस्परतोयुद्धं, एव्म्न्येस्साम्पि|ग्जाद्य्ःप्र्सिद्धा |shriirenn विमध्यमः कारष्टः, रक्तपादः चटकः, शिखिधूमबणःलावकः,अहिमादी पसिद्धा, अड्डियपव्वडियादिकारणेहिं जुद्धं । सव्वसंधिविक्खोहणं निजुद्धं । पुव्वं जुद्धेण जुजिउं पक्छा संधीओ विक्खोभिजंति जत्थ तं जुद्धं निजुद्धं ॥ मू. (771) जे भिक्खू उज्जूहिय-ठाणाणि वा हयजूहिय-ठाणाणि वा गयजूहिय-ठाणाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेत वा सातिज्ज्ति॥ [भा.4135] निहितादि ठाणा; जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं । / चू-गावीओ उपेंहिताओअडविहुत्तीओ उज्जुहिजंति |अह्वा-गोस्ण्ख्द्दी उज्जूहिगा भन्नति, गावीणं निव्वेढणा परिमाणादि निहिगा, वधुवरपरिआणं ति मिहुजूहिया, वम्मियगुडिएहिं हतेहिं बलदरिसणा हयाणीयं, गयेहिं बलदरिसणा गयाणीयं, रहेहिं बलदरिसणा रहाणीयं, पाइक्कबलदरिसणापाइक्काणीयं, चउसमवायोय अणियदरिसणं । चोरादिवा वझंनीनिजमाणं पेहाए॥ ___ मू. (772) जे भिक्खू अभिसेय ठाणाणिवा अक्खाइय-ठाणाणि वा माणुम्माणिय-ठाणाणि वामहया हय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-पडुप्पाइयट्ठाणाणि वा चक्खुदसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्ति॥ [भा.4136] आघातादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितिय्प्द्ण्॥ चू-अक्खाणगादी आघादियं, एगस्स वलमाणं अन्नेण अनुमीयत इति मानुम्माणियं जहा धन्ने कंबलसंबला अधवा - मानपोताओ मानुम्माणियं । विज्जादिएहिं रुक्खादी नमिजंतीति Page #335 -------------------------------------------------------------------------- ________________ 332 निशीथ-छेदसूत्रम् -2-12/772 नेम्मं । अधवा - नम्मं नटें सिक्खाविजंतस्स अंगाणि नमिजंति । गहियं कव्वा । अधवा - वत्थपुप्फचम्मादिया भज्जं रुक्खादिभगोदव्वविभागोवा । कलहो वातिगोजहा सिंधवीणरायादीणं वुग्गहो । पासा आदी जूया, सभादिसु अनेगविहा ज्ञ्न्वाया। मू. (773) जे भिक्खू डिंवाणि वा डमराणि वा खाराणि वा वेराणि वा महाजुद्धाणि वा महासंगामाणि वाकलहाणि वा बोलाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ अभिसंधारेतं वा सातिजति । / चू-जे भिक्खू इत्थीणि वा" इत्यादि[भा.4137] इत्थीमादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसृ. दोसा तेतंच बितियपदं । चू-आसयंते सत्थावत्थाणिअच्छंति |अह्ल्-ashvvNti जंतीत्यर्थः । चोदमाणा गेंदुगादिसु रमंते मजपानांदोलगादिसु ललंतेजलमध्ये दा, नष्टमृतादिषु कंदणा, मोहनोब्भवकारिकाक्रिया मोहणा मेहुणासेवणंता, सेसपदा ग्ण्य्प्सिद्धा। [भा.4138] समवायादिठाणा, जातेयमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसु, दोसा ते तं च बितियपदं ॥ मू. (774)जेभिक्खूविरूवरूवेसुमहुस्सवेसुइत्थीणिवापुरिसाणिवा थेराणिवामज्झिमाणि वाडहराणि वा अणलंकियाणि वा सुअलंकियाणि वा गायंताणि वा वायंताणि वा नच्चंताणि वा हसंताणिवारमंताणिवा मोहंताणिवा विउलं असनंवा पानं वा खाइमंवा साइमंवा परिभायंताणि वा परिभुंजंताणि वा चक्खुदसणपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिज्जति । [भा.4139] विरूवरूवादि ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । चक्खुपडियाए तेसू, दोसा तेतंच बितियपदं ॥ चू- अनेगरूवा विरूवरूवा, महंता महा महामहा, जत्थ महे बहु रयो जहा भ्ण्सुरुलाए। अहवा - जत्थ महे बहू बहुरया मिलंति जहा सरक्खा सो बहुरयो भन्नति । तालायरबहुला बहुनडागलागपुत्तपुज्जे वेगडंभगायबहुसढा अव्वत्तभासिणोबहुगाजस्थ महेमिलंति सोबहुमिलक्खू महो, ते य मिलक्खऊ धभाभमीलादि । / मू. (775)जे भिक्खूइहलोइएसुवा रुवेसु, परलोइएसुवा रूवेसुदिह्रसुवा रूवेसु, अदिढेसु वा रूवेसु सुएसु वा रूवेसु, असुएसुवा रूवेसु विनाएसु वा रूवेसु, अविनाएसु वा रूवेसु सज्जइ रजइ गिज्झइ अज्झोववज्जइ सजंतं रजंतं गिज्झंतं अज्झोववजंतं वा सातिज्ति॥ [भा.4140] इहलोगादी ठाणा, जत्तियमेत्ता य आहियासुत्ते। चक्खुपडियाए तेसू, ते दोसा तं च बितियपदं ॥ चू-इहलोइया मणुस्सा, परलोइया हयगयादि, पुव्वं पच्चक्खं दित्त्त्था|अदित्त्त्था देवादी। मणुन्ना जे इट्ठा । अमणुन्ना जे अनिट्ठा । सज्जणादी पदा एगट्ठिया । अहवा - आसेवनभावे सज्जणता, मणसापीतिगमणंरजणता, सदोसुवलद्धे विअविरमोगेधी, अगम्मगमणासेवणे विअन्य्जुव्वातो॥ मू. (776) जे भिक्खूपढमाएपोरिसीए असनंवा पानं वा खाइमंवा साइमं वा पडिग्गाहेत्ता पच्छिमंपोरिसिं उवाइणावेइ, उवाइमावेतं वा सातिजति ॥ Page #336 -------------------------------------------------------------------------- ________________ उद्देशकः 12, मूलं-776, [भा. 4141] 333 [भा.4141] पुव्वाए भत्तपानं, घेत्तूणं जे उवादिणे चरिमं । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-दिवसस्स पढमपोरिसीए भत्तपानं घेत्तुं चरिमं ति चउत्थपोरिसी तं जो संपावेति तस्स चौलहुं आणादिया य दोसा । आहच्च कदाचित् कालप्पमाणं अभिहितं जं तस्स अतिक्कमणं तं उवातिणावितं भन्नति । सिया अवधारणे, भुंजंतस्स वि चतुलहुं, जिणकप्पियस्स अतिक्कमणे भुंजणेयचउगुरुं, चिट्ठतु तावचउत्थपोरिसी, पढमातो बीया चरिमा, बितियाओततिया चरिमा, ततियाओ चउत्थी चरिमा । / एवं पुव्वा विभाणियव्वा, जतो भन्नति[भा.4142] बितियातो पढम पुव्वा, उवादिणे चउगुरुंच आन्नादी। दोसा संचय संसत्त दीहसाणे य गोणे y॥ चू-बितियपोरिसिं पडुच्च पढमा पुव्वा भन्नति ततियं पडुच्च बितिया पुव्वा, चउत्थस्स ततिया पुव्वा । एवं जत्थ गहणंतत्थेव भुंजियव्वं, जो अतिक्कामेति तस्स चउगुरुंचउलहुं आणादिया य दोसा । इमे य संचयाइया ॥ [भा.4143] अगनि गिलाणुच्चारे, अब्भुट्ठाणे पाने पाहुणे निरोहे य । सज्झायविणयकाइय, पयलंतपलोट्टणे पान्ना॥ चू-"संचयसंसत्तस्स" व्याख्या[भा.4144] निस्संचया उ समणा, संचयो गिही तु होति धारेता। संसत्तानुवभोगा, दुक्खं च विगिण्चितुण्होति॥ चू- गृहीत्वा धरणप्रसंगे संचयस्तत्र गृहीवद् भवति, चिरं च अच्छंतं संसज्जति, संसत्तं च दुक्खं विगिंचिजति, परिठावेंतस्स य विराधनादिनिप्फन्न, भारवि (दि] यावडो दीहसाणेहिं डसिंजति, गोणेणवाआहम्मति, एत्थ आयरिवाहनानिप्फन्नं चुगुरुण्|अः तब्भया निक्खिवति तोचुल्हुण्। परितावणादीजाव चरिमंनेयव्वं । आउलभावे भाणभेदंकरेज्ज |त्प्प्द्दिब्ण्धेअग्निना वाडज्झतिउवकरणंवा,जंचउवधिनाविना पाव्ति। गिलाणवेयावच्चंकातुंनतरति, उव्वत्तणादीयं अकीरते य परितावणादियं । अह निक्खिवंति तो निक्खवणदोसा । उच्चारपासवणमत्तगं कहं परिहवेत्तुधरेतुवा, गुरु पाहुणगस्स वा अब्भुट्ठाणं न करेति । अह करेति तो वियावडो भाणभेदं करेज्ज, भरियभायणधरणे गातणिरोधो असमाधी सज्झायं न पट्ठवेति, आयरियादीण विनयं न करेति, सकाइयणिरोदो, अहगहितेणवोसिरतितउड्डाहो, उंचंतस्सवापलोटेज, तत्थ पानविराधना ह्वेज्ज्॥ [भा.4145] एमेव सेसएसुवि, एगतरविराधना उभयतो वा। असमाहि विणयहाणी, तप्पच्चयनिजराए y॥ चू- "दीहसाणादीएसु दारेसु जहा संचयसंसत्ता तहा सपायच्छित्ता भणियव्वा । साधुस्स भायणस्स वा उभयतो वा । अहवा- "egatarassa"tti आयसंजमौभयविराधणा वा भारक्कमणे असमाधी गुरुमादीण य विनयहाणिं करेज, अकरेंतो स निज्जरालाभं न लभेज ॥ [भा.4146] पच्छित्तपरूवणय, एतेसिं ठवेंतए य जे दोसा। गहियकरणे य दोसा, दोसा ya prihveNtss। Page #337 -------------------------------------------------------------------------- ________________ 334 निशीथ-छेदसूत्रम् -2- 12/776 चू-सव्वेसु संचयादीसुदारेसु पच्छित्तपरूवणा कायव्वा । ठवेंतस्स ठवणा दोसा । गहितेणं किच्चाई करेंतस्स भायणभेदादि दोसा । पयलंतपरिट्ठवेंतस्स अंतरादिया दोसा । / अतो जम्हा धरिते एत्तिया दोसा[भा.4147] तम्हा उ जहिं गहियं, तहि भुंजणे वज्जिया भवे दोसा। एवं सोहि न विज्जति, गहमे विय पावते बितियं ॥ चू-जहिंचेवपोरिसीए गहियंतहिंचेव भोत्तव्वं । एवं भणिते चोदगाह-"तुझं सोधीनस्थि, जतो गहणे चेव बितिया पोरिसी पावी"॥एव्ण् नोदगे भणिते गुरू भणति[भा.4148] एवं ता जिनकप्पे, गच्छम्मिचउत्थियाए जे दोसा। इतरासु किं न होंति, दव्वे सेसम्मि ज्य्न्नाए॥ घू- एयं जिनकप्पियाणं भणियं, गच्छवासीण पढमाए गहियं यदि चरिमं संपावति तो संचयादीया सव्वे दोसा संभवंति । पुणो चोदगो भणति- "बितियततियासुधरिजंते असनादी दव्वे तच्चेव संसत्तादी दोसा किं न भवंति" ? आयरिओ भणति-दव्वे जिमियसेसम्मि उद्धरिए अनुद्धरिए वा कारणे धरिजंते जयणाए धरिज्जति, जयणाए धरेतस्स जदि दोसा भवंति तहावि सुज्झति, आगमप्रामाण्यात् । / अतिरित्तग्गहणं इमं कारणे[भा.4149] पडिलेहणा बहुविहा, पढमाए कता विनासिमविनासी । तत्थ विनासिं भुंजेऽजिन्नपरिन्ने य इतरं पि॥ चू-अभिगमसड्डेणदानसड्डेण वा अन्नतरेपगते बहुणा बहुविधेण भक्खभोज्जेण पडिलाभणा कया पढमाए पोरिसीए, तंच दव्वंदुविधं-विनासिखीरादियं, अविनासिओदणं, नेहखजगादी यानमोक्कारपोरेसित्ता विनासि दव्वं सव् जति । सेससाधूणंजतिअजिनं परिन्निवाअभत्तट्ठी वा अधवा - तीए विगतीए पच्चक्खाणं कयं तो इयरं पि अविनासि दव्वं सव्वं भुंजति ॥ अस्यैवार्थस्य व्याख्या[भा.4150] जति पोरिसीत्ता तं, गमेंति तो सेसगाण न विसज्जे । अगमित्ताऽजिन्ने वा, धरेंति तं म्त्त्गादीसुण्॥ घू-सेसा पुरिमड्डिया, तंतेसिंन दिज्जति, जदिनमोक्कारैत्ता सव्वं न गमेति, सव्वेसि अजिन्न वा ताहे तं मत्तगादिसु छोढुंधरेंति न दोसो । / अहवा इमेण कारणेणं धरिज्जेज्ज[भा.4151] तं काउंकोति न तरति, गिलाणमादीण घेत्तु पुव्वण्हे । नाउं व बहु वितरति, जहा समाहि चरिमवजं ॥ चू-तंअसनादियं पेसलं परिभुत्तं गिलाणवेयच्छ उव्वत्तणादिकाउंनतरति, बहुपरिट्ठवणियं लद्धं, सवेलं च भोत्तुकामा ताहे चरिमं पोरिसिं वजेत्ता बितियततियाए य गुरू "वितरंति" धरणमनुजानंतीत्यर्थः ॥ तम्मि धरिज्जंते संसज्जणभया इमा विही[भा.4152] संसजिमेसु छुब्भति, गुलादि लेवाइ इतर लोन्नादी। जंच गमिस्संति पुणो, एमेव य भुत्तसेसे वि॥ चू- लेवाडे गुलो छुब्मति अलेवाडे लोणं, "जं च गमिस्संति पुणो" बितियततियवाराए भुंजंता निट्ठवेहिंति तम्मि एसा विही, बीयतैयवारासु भुत्तसेसुद्धरिए संसज्जणभया एसेव Page #338 -------------------------------------------------------------------------- ________________ 335 उद्देशकः 12, मूलं-776, [भा. 4152] लोणगुलादिया विधी । एवमुक्ते पुनरप्याह चोदकः[भा.4153] चोदेति धरिजंते, जेदोसा गिण्हमाणे किं न सिया। उस्सग्गवीसमंते, उब्भामादी udikkhNte॥ cU-जहाधरणेदोसा तहागेण्हणेविसाणगोणमादीयाअणेगविधादोसा, काउस्सग्गकरमकाले वि दोसा, वीसमंतस्स वि ते चेव दोसा, उब्भामगो भिक्खायरियगतो उदिक्खिवंतस्स ते चेव दोसा॥ [भा.4154] एवं अवायदंसी, थूले वि कहं न पासह अवाए। हंदि हु निरंतरो यं, भरितो लोगो अवायान्न्ण्॥ चू- स एव चोदगो भणति - धरिज्जतेसु तुब्भे एवं अवाए पेक्खह, सिक्खादि - अडणो गोणादिए थूले अवाए कहं न मेक्खह ? हदीव्यामुंवति प्रत्यक्षभखदर्शते वा अनेगावातभरियं लोयं पज्य इत्यर्थः । / कहं ? उच्यते[भा.4155] भिक्खातिवियाग्गते, दोसा प्द्दिनीय्सान्न्मादीया। उप्पजंते जम्हा, न हुलब्मा फंदिउं एवं ॥ चू-चोदक एवाह[भा.4156] अहवा आहारादी, न चेव सययं हवति घेत्त्व्वा। नेवाहारेयव्वं, तो दोसा वज्जिता होति॥ चू-सततं नाहारेयव्वं, चउत्थछट्ठादि काउं सव्वहा असत्तो आहारेज्ज । अहवा - सव्वहा अनाहारेंतेण अवाया वज्जिया भवंति ॥ आयरिओ भणति[भा.4157] पन्नति सज्झमसझं, कजं सज्झंतु साहए मैणं । अविसझं सातो, किलिस्सति नतंच साहेइ॥ चू-कजं दुविहं-साध्यमसाध्यं च । सझंपयोगसा साधेतो न किलिस्सति साहेति ya kjN। असझं साधेतो किलिस्सति, न यतंच कजं साधेति, मृत्पिण्डपटादि साध्न्व्त्॥ [भा.4158] जदि एतविप्पहूणा, तवनियमगुणा भवे निर्व्सेसा। __ आहारमादियाणं, को नाम परिग्गहं कुज्जा। [भा.4159] मोक्खपसाहणहेउं, नाणादी तप्पसाहणे देहो । देहट्ठा आहारो, तेन तु कालो अनुन्नातो॥ चू-मोक्खहेउं नाणदंसणचरणा, तेसिं नाणादियाण पसाहणे देहो इच्छिज्जइ । देहधारणट्ठा आहारो इच्छिज्जति । तस्स य आहारस्स गहणे धारणे य कालो अनुन्नातो॥ [भा.4160] काले उ अनुन्नाते, जै विहु लग्गेज्ज तेहि दोसेहिण्। सुद्धो उवातिणितो, लग्गति उ विवज्जए परेणं ॥ चू-कालो अनुन्नाओ, आदिल्ला तिन्नि पहरा वीयाइंवा तिन्नि पहरा । तम्मि अनुन्नाए काले जति विदोसेहिं फुसिज्जइ तहावि अप्च्छित्ती|अनुन्नात्कालातोप्रेन्न् अतिक्कामेंतोअसंतेहिं वि दोसेहिं सपच्छित्ती भ्व्ति॥ [भा.4161] पढमाए गिण्हिऊणं, पच्छिमपोरिसि उवातिणे जे u। Page #339 -------------------------------------------------------------------------- ________________ 336 निशीथ - छेदसूत्रम् -2-12/776 ते चेव तत्थ दोसा, बितियाए जे भणितपुवि ॥ चू- पढमपोरिसिगहियं बितियं पोरिसिं उवाइणावेंतस्स जे पुव्वं दोसा भणिया ते चेव दोसा पढमगहियं चउत्थपोरिसिं उवाइणावेंतस्स । तं उवाइणावियं परिट्ठवित्ता असंथरंतो अन्नं घेत्तुं भुंजति काले पहुप्पंते । अध कालोन पहुप्पति, तो तंचेव जयणाए भुंजेति । जयणा पणगपरिहाणीए । अन्नं अलब्धंते पहुप्पंते वि काले तस्सेव परिभोगः । इमे अतिक्कमेकारणा [ भा. 4162 ] आहचुवातिणावित vitigiMcaNaparinna'saMtharaMtammi / अन्नस्स गेण्हणं भुंजणं च जतणाए तस्सेव ॥ [भा. 4163 ] सज्झा-लेवण-सिव्वण, भायण-परिकम्मसट्ठारातीहिं । सहस अणाभोगेणं, उवातितं भोज जा चरिमं । / चू- सज्झाए अतिउवयोगा विस्सरियं, एवं लेपपरिकम्मणं करेंतस्स, उवधिसिव्वणं, आलजालं अनेगविहाई सदेसकहं तेसिंदूरं, एतेष्वेव व्यग्रस्य सहसात्कारो अत्यंतविस्मृतिरनाभोगो । बितियपदे इमेहिं कारणेहिं उवातिणाविज्जौ, उवातिनावितं वा भुंजेज्ज ॥ [भा. 4164 ] भयगेलन्नद्धाणे, दुब्मिक्खतवस्सिकारणज्जाए । कप्पति अतिकामेउंत कालमणुन्नात आहारो ॥ - बोहिगादिभएण नस्संतो लुक्को वा निब्भयं जाव भवति ताव धरेति, गिलाणवेयावच्चं करेंतो, अद्धाए वा सत्थवसगो, दुब्भिक्खे वा बहु अडतो । "तवस्से "त्ति अस्य व्याख्या[ भा. 4165 ] संखुन्नतो तवस्सी, एगट्ठाणम्मि न तरती भोत्तुं । तं च पढमाए लब्भति, सेसासु य दुल्लभं होति ॥ चू- विकिट्ठे तवे कते तवस्सिणा संखुत्ता अंतो पढमपोरिसिगहियं सव्वं न तरति भोत्तुं, असमाही वा भवति, उस्सूरे य अन्नं न लब्मेति, ताहे तं चैव धरेइ जाव चरिमं, भुंजति य । "कारण jAte"tti अस्य व्याख्या- कुलादिकज्जेहिं वावडो धरेति भुंजति वा ॥ [ भा. 4166 ] आहारो व दवं वा, पढमागहितं तु सेसिगा दुलहं । अतरंततवस्सीणं, बालादीणं च पाओग्गं ॥ चू- अतरंतादियाण अट्ठा धरेति जाव चरिमा । एवमादिएहिं कारणेहिं कप्पति अतिक्कमेउं कालं अनुन्नातातो परेणं आहारेतुं च कप्पतीत्यर्थः ॥ मू. (777) जे भिक्खू परं अद्धजोयणमेराओ असनं वा पानं वा खाइमं वा साइमं वा उवातिणावे, उवातिणावेंतं वा सातिज्ञ्जति । / [ भा. 4167 ] परमद्धजोयणातो, असनादी जे उवातिणे भिक्खु । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे । / चू- दुगाउयं अद्धजोयणं, जो तओ खेत्तप्पमाणाओ परेण असनाइ संकामेइ तस्स चौलहुं आणादियाय दोसा । आचार्य - निश्चयोत्सर्गमाह [भा. 4168 ] परमद्धजोयणातो, उज्जाणपरेण चउगुरू होंति । आणादिणो य दोसा, विराधना संजमाताए । Page #340 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं-777, [ भा. 4168 ] 337 चू- अच्छतु ता परमद्धजोयणं, अग्गुज्जाणा परेणं जो उवाइणावेति तस्स चउगुरुगा आणादिया य दोसा, आयसंजमविराधणा य दुविधा भवति ॥ सा इमा [भा. 4169 ] भारेण वेयणाए, न पेहए खाणुमाइ अहिघातो । इरिया-पलिय-तेणग-भायणभेदेण छक्काया ॥ चू- भारक्कंतो वेयणाभिभूतो खाणूमादी न पेखति, अस्सादीहिं वा अभिहन्त्रै । अधवा - मारक्कंतो अनुवउत्तो वडसालादिणा सिरंसि घट्टिज्जइ, इरिय वा न विसोधेति, दूरवहणेण पगलिते पुढवादि विराधना, तेणेहि वा समुद्देसो हरिज्जति, खुहापिवासत्तस्स भायणंपि भिजेज, तत्थ छक्कायविराधणासंभवो, भायणभेदे अप्पणो परस्स य हानी, जे य दोसा तमावज्जति सावं । / चोदगाह - [भा. 4170] उज्जाणा आरेणं, तहियं किं ते न जायते दोसा । परिहरिता ते दोसा, जति वि तहिं खेत्तमावज्जे ॥ चू- पुव्वद्धं कंठं । आचार्याह- पच्छद्धं अनुन्नाए खेत्ते जदि वि दोसे आवज्जति तदावि निद्दोसो ॥ चोदकाह[ भा. 4171 ] * एवं सुत्तं अफलं, सुत्तनिवातो इमो उ जिनकप्पे । गच्छम्म अद्धजोयण, केसिं ची कारणे तं तु । चू- उज्जाणादिक्कमे जदि भारादिए दोसे भणह, तो "परमद्धजोयणातो "त्ति जं सुत्तं एवं निरत्थयं कहं (न] भवतु ? आयरिओ भणति - "जं अग्गुज्जाणं नातिक्कमति" इमो सुत्तत्थो जिनकप्पो । "जो पुण अद्धजोयणमेर "त्ति सुत्तत्थो एवं गच्छवासियाणं । केई पुण आयरिया भणंति-जहा गंच्चवासीणं वि उत्सग्गेणमग्गुज्जामं नातिक्कमति कारणे अद्धजोयणं । एवं अववादियं सुत्तं । अववादेण अववादाववादेण वा अतरपल्लियातो वा परतो वा दूरतो वि आनेंति । / - जतो भन्नति [भा. 4172] सक्खेत्ते जै न लब्भति, तत्तो दूरे वि कारणे जतती । गिहिणो वि चिंतणमणा, गतम्मि गच्छे किमंग पुण ॥ 16 22 चू- अह अंतरपल्लियाओ जदा खेत्ते न लब्भति तदा कारणे दूरातो वि आनिति, उस्सग्गेण गच्छवासी अद्धजोयणातो आणेंति । सग्गामे न हिंडति । किं कारण ? भन्नति - जै ताव गिहिणो कयविक्कयसंपउत्ता अगागयमत्थ चितेउं घत-गुल- कडु-लवणतंदुलादी ठवेंति अब्भरहियपाहुणगाऽऽगमणट्ठा । गच्छे किमंग पुण जेसिं कयविक्कयो जेसिं कयविक्कयो संचयो य नत्थि तेहिं सखेत्तं रक्खियव्वं ॥ इमो विधी [भा. 4173] संघाडेगोठवणा, कुलेसु सेसेसु बालवुढादी । तरुणा बाहिरगामे, पुच्छा नातं अगारीए ॥ - सग्गामे जे सङ्घादी ठवणकुला तेसु गुरुसंघाडो एक्को हिंडत्ति, जाणि सग्गामे सेसाणि कुलाणि तेसु बालवुडसेह असहुमादी हिंडंति । पुच्छति "किं आयरेण खेत्तं पडिलेहितुं रक्खह, बाहिरगामे हिडहं ? " / / एत्थ आयरिया अगारिदिद्वंतं करेंति Page #341 -------------------------------------------------------------------------- ________________ 338 निशीथ-छेदसूत्रम् -2-12/777 [भा. 4174] परिमितभत्तगदाणे, नेहादवहरति धोवथोवं तु । पाहुणवियालआगम, विसन्नआसासणं दानं । / धू- एगो किवणवणिओ अगारीए अविस्संतो तंदुल घय-गुल-लवण-कडु-भंडादियं दिवसपरिव्ययपरिमंत देति, आवणातो घरे न किंचि तंदुलादि धरेति । अगारीए चिंता "जदि एयस्स अब्भरंहिओ मित्तो अन्नो वा पदोसादी अवेलाए आगमिंस्सति तो किं दाहं ? " ततो सा अप्पणी बुद्धिव्वगेण वणियस्स अजाणतो नेहतंदुलादियाण थोवं थोवं फेडेति, कालेण बहु सुसंपन्नं । अन्नया तस्स मित्तो पदोसकाले आगतो । आवणं आरक्खियभया गंतुं न सक्केति । वणियस्स चिंता जाया, विसन्नो - कहमेतस्स भत्तं दाहामि त्ति । अगारी वणियस्स मणोगतं भावं जाणित्ता भणति मा विसादं करेहि, सव्वं से करेमि । तीए अब्भंगादिणा ण्हावेउं विसिट्टमाहारेण भुंजाविओ, तुट्ठो मित्तो, पभाए पुणो जेमेउं गतो । वणिओ वि तुट्ठो भारियं भणति - अहं ते परिमियं देमि, कतो एतं ति ? तीए सव्वं कहियं । तुट्टेण वणिएण "एसा घरचिंतिय" त्ति सव्वो घरसारो समप्पिओ ॥ [भा. 4175] - एवं पीतिविवड्डी, विवरीतं नेग होइ दिट्टंतो । लउत्तरे विसेसो, असंचया जेण समणा उ । / चू- एवं कीरंते मित्ताण परोप्परं पीतिवुड्डी भवति । बितियदिट्टंतो एयरसेव विवरीतो कायव्वो, तत्थ नेहच्छेदो भवति । इहं पि लोगुत्तरे जेन असंचया समणा तेन विसेसेण खेत्तं वड्ढावेयव्वं ॥ खेत्ते य वड्डाविते य इमो गुणो[भा. 4176 ] जनलावो परग्गामे, हिडंताणं तु वसहि इह गामे । - देज्जह बालादीणं, कारणजाते य सुलभं तु ॥ चू- जनो अप्पणो अप्पणो घरेसु गाममझे वा मिलिय आलावं करेति - इमे तवस्सिणो अन्नगामे भिक्खं हिंडितुं इह भुंजंति वसंति वा परिगिहेसु । इत्थियाओ भांति - इह गामे जे बालादी हिंडंति तेसिं आदरेण अविसेसं देज्जह, पाहुणगादिकारणजाते जति देसकाले अदेसकले वा हिंडंति तो सुलभं भवै ॥ [भा. 4177] पाहुणविसेसदाणे, निज्जरकित्ती य इहर विवरीयं । पुव्विं चमढण सिग्गा, न देंति संतं पि कजेसु ॥ धू- पाहुणगस्स य विसेस आयरेण भत्तपाणे दिजमाणे परलोए निजरा, इहलोए कित्ती, पीतिवड्डी, परोपकारिया य कता भवति । इहरह ति - पाहुणगस्स अकीरंते एयं चेव विवरीयं भवै । ठवणकुला य पुव्वं अट्ठाविया, सग्गामे वा दिणे दिणे हिंडंतेहिं चमढिया दानं देंता संता "सिग्गा" श्रान्ता संतं पि दव्वं परेसु उप्पन्ने पाहुणगादिकज्जे न देंति, तम्हा गुण दोसदरिसणातो सखेत्तं ठवणकुला वा ठावेयव्वा ॥ इम य गुणो [मा. 4178] बोरीए दिट्ठतं, गच्छे वायामिहं च पैरिक्कं । केइ पुण तत्थ भुंजण, आणग्गहे जे भणियदोसा ॥ चू- "बोरीदिट्टंतस्स" इमं वक्खाणं [भा. 4179] गाममासे बदरी, निस्संदं कडुफला य खुज्जा य । Page #342 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं-777, [भा. 4179 ] पक्कामालसडिंभा, खायंतियरे गता दूरं ॥ - गामभासे बदरी । सा गामणीसंदपाणिएणं संवड्डियकडुगफला । अन्नं च खुज्जत्तणओ सुहारोहा । तत्थ फला, केइ पक्का केइ आमा । अहा- "पक्कामंति" मंदपक्का । तत्थ जे आलसिया चेडया ते अपज्जत्तिए खायंति, इयरेपुण जे आलसिया न भवंति ते दूरंगंतुं महादरीवणेसु परिपागपक्के पज्जत्तिए खायंति ॥ किंच[ भा. 4180 ] 339 सिग्घयरं आगमणं, tesi'nnesiM च देति सयमेव । खाइंति एवमिहयं, आयपर- सुहावहा तरुणो ॥ धू- जाव ते आलसिया ताव कडुगफलाए बदरीए किलिस्समाणा अच्छंति ताव ते दूरगामी सयं पत्तीए खाइत्ता भरियभाराए आगंतुं तेसिं आलसियाणं अन्नेसिं च घरे ठियाणं पजत्तीए देति, पुणों य अप्पणा खायंति । एवं इहं पि गच्छवासे तरुणभिक्खू वीरियसंपन्ना उच्छाहमंता बाहिरग्गामे हिंडता आयपरसुहावहा भवति । / कहं उच्यतेखीरदहीमादीण य लाभो सिग्घतरपढमपतिरिक्के । [ भा. 4181] उग्गमदोसा वि जढा, भवंति अनुकंपिता वितरे ॥ चू-दिट्टंतानुरूवो गाहत्थो उवसंघारेयव्वो, सिग्घतरं आगमणं, "paDhama'tti पढमालियं करेति, पढमतरं वा आगच्छंति, अन्त्रसाधुविरहियं पैरिक्कं, बहू साधु अभावो, उग्गमदोसा जढा, "itare"tti बालवुड्डादि अच्छंता ॥ चोदगाह [भा. 4182 ] उज्जाणातो परेणं, उवातिणं तम्मि पुव्व जे भणिया । भारादिया दोसा, ते चेव इहं तु सविसेसा ॥ चू-चोदको भणति - उज्जाणातिक्कमे भरादिया दोसा भणिया, ते चेव अद्धजोयणमेरातिक्कमे खेत्तबहुत्तणओ सविसेसतरा दोसा भवंति, तम्हा दोसदरिसणातो आहारनिमित्तं मा चेव अडंतु । आचार्याह [ भा. 4183] तम्हा उ न गंतव्वं, न हि भोत्तव्वं न वा वि भोत्तव्वं । इहरा भेदे दोसा, इति उदिते चोदगं भणति ॥ [भा. 4184] जति एयविप्पहूणा, तवनियमगुणा भवे निरवसेसा । आहारमादियाणं, को नाम परिग्गहं कुज्जा । / चू- जति विना आहारेण तवादि गुणा निरवसेसा हवेज, तो आहारादिय न धम्मोवग्गहकरणदव्वाण को गहणं कुज्जा ॥ "गच्छे वायामिहं च पैरक्कं" ति अस्य व्याख्या[ भा. 4185 ] एवं उग्गमदोसा, वि जढा पैरिक्कता अनोमाणं । मोहतिगिच्छा य कया, विरियायारो य अनुचिन्नो ॥ धू- पुव्वद्धं कंठं । गच्छे एसा चेव समाचारी गणधरभणिता । तरुणभिक्खूहिं य मोहतिगिच्छनिमित्तं वायामो कतो भवति । तस्स अडंतस्स य पैरिक्कं चसद्दाओ इहं पि पैरिक्कं, वीरियं च न गहियं भवति तम्हा गंतव्वं ॥ चोदकाह - "गम्मतु, तत्थेव समुद्दिसंतु, जे आनयणे दोसा भारवेदणातिया ते परिहरित्ता भवंति तम्हा तहिं चेव भुंजंते । आयरिओ आह[भा.4186] जति ताव लोतियगुरुस्स लहुओ सागारिए पुढविमादी । आनयणे परिहरिता, पढमा आपुच्छ जयणाए । Page #343 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -2-12/777 चू-जदि ताव लोइयादि, जो कुटुंबं धरेति गुरू, तम्मि अभुत्ते न भुंजंति, किमंग पुण लोगुत्तरे जस्स पभावेण संसारो नित्थरिज्जति, तम्हा तत्थ नं भोत्तववं । अह भुंजति तो मासलहुं, वसधि अभावे तत्थ भुंजंताणं सागारियं, अथंडिल्ले य पुढवादिविराधना । भत्तं आनयंतेहिं एते सव्वे दोसा परिहरिया भवंति । बितियपदेण पढमालियं करेंता गुरु आपुच्छित्ता संदिसावित्ता गच्छंति जयणाए करेति जहा संसद्वं न भवति ॥ [भा. 4187 ] 340 चोदगवयणं अप्पानुकंपितो ते य भे परिच्चत्ता । आयरिए अनुकंपा, परलोए इह पसंसणता । / चू- चोदगो भणति - जाव सो ततो एहिति ताव तण्हाछुधाकिलंतो अतीव परिताविज्जति, एवं ते पट्ठवेतेहिं परिचत्ता, अप्पा अनुकंपिओ भवति । " आयरिओ भणइ - ते चेव अनुकंपिया जतो वेयावच्चनिउत्ता, एसा पारलोइया अनुकंपा । इहलोगे वि ते अनुकंपिया, जतो बहूहिं साधुसाधुणीहिं पसंसिद्धंति ॥ [भा. 4188 ] एवं पिपरिचत्ता, काले खमए य असहुपुरिसे य । कालो गिम्हो तु बवे, खमत्तो वा पढमबितिएहिं ॥ चू-जओ ते तिसियभुक्खिया भारकंता वा तव अभिहया पंथं वाहेंति, तब्भे पुण छायासु अच्छह, एवं ते परिचत्ता । आयरियाह - तेसिं कालं पडुच्च, खमगं पडुच्च, खमगं पडुच्च, असहुपुरिसं पडुच्च, पढमालियाकरणं अनुन्नायं । गिम्हो तिसाकालो तत्थ पढमालि कातुं पाणियं पियंति । खमगो वा पढमबितियपरिसहेहिं बाधितो तत्थेव कायसाहरट्ठा पढमालियं करेति । एवं असहुपुरिसो वि उ भुक्खालू ॥ [भा. 4189] जति एवं संस, अप्पत्ते दोसिणादिणं गहणं । लंबणभिक्खा दुविहा, जहन्नौक्कोसतिगपणए । चू-जदि कालखमगपुरिसे पडुच्च पढमालिया अनुन्नाता एवं संसद्वं भवति, संसट्टे गुरुमादियाण दिजंते अभत्तिरागो । आचार्याह- अप्पत्ते देसकाले दोसीणं घेप्पति, जेसु वा पदेसेसु वेला तेसु घेत्तुं करेंति । कप्पं च भायणसस करेंति । पढमालियापमाणं दुविधं - लंबणेहिं भिक्खाहिं वा । तत्थ जहन्नेण तिन्नि लंबणा, तिन्नि भक्खाओ । उक्कोसणं पंच लंबणा, पंच वा भिक्खा । सेसो मज्झिमं ॥ इमो संसद्व परिहाणप्पयोगो [भा. 4190 ] एत्थ होति भत्तं, बितियम्मि पडिग्गहे दवं होति । गुरुमादी पायो, मत्त बितिए य संसत्तं ॥ चू- एगम्मि पडिग्गहे भत्तं बितियसाधुपडिग्गहे पाणगं । एगम्मि मत्तए गुरुमादियाण पायोग्गं विप्पति । बितियसाधुमत्तए संसत्तं घेप्पति । दवं वा पडिलेहिज्जति, जदि सुद्धं तो पडिग्ग परिखिप्पति ॥ [भा. 4191] जति रक्को तो दवमत्तगम्मि पढमालियाए गहणं तु । संसत्तग्गहण दवदुल्लभे य तत्थेव जं अंतं ॥ चू-जदि रिक्को सो दवमत्तगो, तो तत्थ अंतपंतं पढमालिया निमित्तं घेप्पति, तत्थेव पढमालियं करेति । एवं संसद्वं न भवति । अह तम्मि मत्तगे संसत्तगं गहियं दुल्लभदवे वा खेत्ते दवं गहियं to Page #344 -------------------------------------------------------------------------- ________________ uddezaka : 12, मूलं- 777, [भा. 4191] 341 तत्थेव भत्तपरिग्गहे जं अंतपंतं भत्तं तं जहा असंसट्टं भवति तहा करेंति, दवमत्तगे वा उकड्डिअं करेति ॥ [ भा. 4192] बितियपदं तत्थेव य, सेसं अहवा वि होज सव्वं पि । संसत्तग्गहण दवदुल्लभे य तत्थेव जं अंतं ॥ - जदि रिक्को सो दवमत्तगो, तो तत्थ अंतपंतं पढमालिया निमित्तं घेप्पति, तत्थेव पढमालियं करेति । एवं संसद्वं न भवति । अह तम्मि मत्तगे संसत्तगं गहियं दुल्लभदवे वा खेत्ते दवं गहियं तो तत्थेव भत्तपरिग्गहे जं अंतपंत भत्तं तं जहा असंसङ्कं भवति तहा करेंति, दवमत्तगे वा उकाड्डां करेति ॥ [भा. 4192] बितियपदं तत्थेव य, सेसं अहवा वि होज सव्वं पि । तम्हा आगंतव्वं, आननं च पुट्ठो जति विसुद्धो ॥ चू- अववातो भिक्खायरियगता तत्थेव भुंजंति अप्पणो संविभागं, सेसं सव्वं आनेति । अधवा - तत्थेव सव्वं अप्पपरसंविभागं भुंजंति । जम्हा एस एव विधी तम्हा विधाणा गंतव्वं, विहिणा आनेयव्वं, विहिणा तत्थेव भोत्तव्वं । सव्वत्थ एवं विधिं करेंतो जदि वि दोसेहिं पुट्ठो तहा वि सुद्धो ॥ भिक्खायरियगया सव्वमसव्वं वा भोत्तव्वं इमेण विहिणाअंतरपल्लीगहितं, पढमागहितं च सव्व भुंजेज्जा । धवलंभो संखडी य व, जंगहितं दोसिणं वा वि ॥ [भा. 4193] चू-जं अंतरपल्लियाए गहियं पढमपोरिसिगहियं वा सव्वं भुंजति । जत्थ वा जाणंति संखडीए धुवो लंभो भविस्सति त्ति तत्थ जं गहितं तं सव्वं भुंजति, दोसीणं वा जं गहियं तं सव्वं भुंजति ॥ [भा. 4194] दरहिंडिते व भाणं, भरितं भोत्तुं पुणो वि हिंडेज्जा । कालो वातिक्कमती, भुंजेज्जा अंतरा सव्वं ॥ चू- अधवा - अद्धहिंडिए भरिया भायणा, ताहे अप्पसागारिए पत्तियं भोत्तुं पुणो वि हिंडेज्जा । अधवा - जाव पत्ति ताव कालातिक्कंतं भवति अत्थमेति वा, ताहे तत्थेव अंतरा सव्वं भुंजति ॥ [ भा. 4195 ] परमद्धजोयणातो, उज्जाणपरेण जे भणितदोसा । आहच्छुवातिणाविय, तं चेवुस्सा अववाते ॥ मू. (778) जे भिक्खू दिया गोमयं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपतं वा विलिपंतं वा सातिजति । / मू. (779) जे भिक्खू दिया गोमयं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज्ज वा विलिंपेज्ज वा आलिंपंतं वा पिलिंपंतं वा सातिज्जति । / मू. (780) जे भिक्खू रत्तिं गमोयं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज्ज वा विलिंपेज्ज वा आलिंपतं वा विलिंपंतं वा सातिज्जति ॥ मू. (781) जे भिक्खू रत्तिं गोमयं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेज्ज वा आलिंपतं वा विलिपंतं वा सातिज्जति । / चू- चउक्कभंगसुत्तं उच्चारेयव्वं । कायः शरीरं, व्रणो क्षतं । तं तेन गोमयेण आलिंपइ सकृत्, विलिंपइ अनेकशो । अपरिवासिते मासलहुं, परिवासिते चउभंगे चौलहुं तवकालविसिट्ठा, Page #345 -------------------------------------------------------------------------- ________________ 342 निशीथ-छेदसूत्रम् -2-12/781 आणादिया य दोसा। [भा.4196] दियराओ गोमतेणं, चउक्कभयणा तुजा वणे वुत्ता । एतो एगतरेणं, मक्खेंताणादिणो दोसा॥ चू-चउक्कमयमा चउभंगो ततिओद्देसए जा व्रणे वुत्ता, इहं पि सन्चेव । / [भा.4197] नच्चुप्पतितं दुक्खं, अभिभूतो वेयणाए तिव्वाए। अद्दीनो अव्वहितो, taMdukkha'hiyAsate सम्मं ॥ [भा.4198] अव्वोच्छित्तिनिमित्तं, जीयट्ठीए समाहिहेउं वा । एएहिं कारणेहिं, जयणा आलिंपणं कुज्जा । / घू-गोमयगहणे इमा विधी[भा.4199] अभिनववोसिट्ठासति, इतरे उवओग काउ गहणं तु । माहिस असती गव्वं, अनातवत्थं च विस्घाती॥ घू-वोसिरियमेत्तं घेत्तव्वं, तं बहुगुणं । तस्सासति इयरं चिरकाल वोसिरियं, तंपि उवओगं करेत्तुं गहणं । जदि न संसत्तं पि माहिसं घेत्तव्वं । माहिसासति गव्वं । तं वि अनायवे ठियं, छायायामित्यर्थः, तं असुसितं विसघाति भवति, आयवत्थं पुण सुसियरसं न गुणकारी ॥ मू. (782) जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिञ्जति ॥ मू. (783) जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता रत्तिं कांसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिञ्जति ॥ म. (784) जे भिक्खू रत्तिं आलेवणजायं पडिग्गाहेत्ता दिया कायंसि वणं आलिपेज वा विलिंपेज वा आलिंपंतं वा विलिंपतं वा सातिजति ॥ मू. (785) जे भिक्खू रत्तिं आलेवणजायं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिजति ॥ चू-आलेवणजातं आलेव्न्न्प्प्गारा। [भा.4200] दियरातो लेवणं, चउक्कभयणा तुजा वणे वुत्ता। एतो एगतरेणं, मक्खेंताणादिणो दोसा । / [भा.4201] सो पुण लेवो चौहा, समणो पायी विरेग स्ण्रोही। वडछल्लितुवरमादी, अनाहारेण इह पगतं ॥ चू-वेदनंजौवसमेति, 1|पायिपाग्ण्क्रेति, 2॥विरेय्न्नो पुव्वं रुधिरंदोसेवा निग्घाएति, 3 / संरोही रोहवेति, 4 / जावैया वडछल्लिमादी तुवरा वेयणोवसमकारगा । इह अनाहारिमं प्रिसावेत्॥ [भा.4202] नचुप्पतितं दुक्खं, अभिभूतो वेयणाए तिव्वाए। अद्दीनो अव्वहितो, taMdukkha'hiyAsae सम्मं ॥ [भा.4203] अव्वोच्छित्तिनिमित्तं, जीयट्ठीए समाहिहेतुं वा । एएहि कारणेहिं, जयणा आलिंपणं कुजा । / Page #346 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं-786, [भा. 4203] 343 मू. (786) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा उवहिं वहावेइ, वहावेंतं वा सातिज्जति । / मू. (787) जे भिक्खू तन्नीसाए असनं वा पानं वा खाइमं वा साइमं वा देइ, देतं वा सातिज्जति । / [भा. 4204 ] जे भिक्खू उवगरणं, वहावे गिहि अहव अन्नतित्थेहिं । आहारं वा देजा, पडुच्च तं आणमादीणि । / छू- "ममेस उवकरणं vahai"tti पडुच्च आहारं देज्जा तस्स चौलहुं आणादिया य दोसा । इमे य दोसा [भा. 4205] पाडेज व भिंदेज व, मलगंधावन्न छप्पतियनासो । अत्थंडिले ठवेज्जा, हरेज वा सो व अन्नो वा ॥ चू- स गिहत्थो अन्नतित्थिओ वा उवकरणं पाडेज्ज, भायणं वा भिंदेज्ज, मलिणे दुग्गंधे वा उवकरणे अवन्नं वदेज, छप्पतियाओ वा छड्डेज वा मारेज वा । अधवा- सो अयगोलो अथंडिले पुढविहरियादिसु ठवेज । अधवा - तस्स भारेण आयविराधना हवेज्ज । तं उवकरणं सो वा हरेज, अनुवउत्तस्स वा अन्नो हरेज । [भा. 4206] दुब्बलियत्तं साहू, बालाणं तस्स भोयणं मूलं । दगघातो अपि पिणे, दुगुंछ वमणे कयुड्डाहो ॥ चू- भगवता गोयमेण महावीरवद्धमाणसामी पुच्छितो- "एतेसिंनं भंते! बालामं किं बलियत्तं सेयं ? दुब्बलियत्तं सेयं" ? भगवया वागरियं - "दुब्बलियत्तं सेयं, बलियत्तं अस्सेयं" / तस्स य बलियत्तणस्स मूलं आहारो । सो य साहुसमीवे आहारं आहारेत्ता बहूणि अधिकरणाणि करेज, उदगं वा पिएज्ज, आयमेज्ज वा, भुत्तो वा दुगुंछाए वमेज्ज, रुयुप्पातो वा से हवेज्ज । संजएहिं एरिसं किंपि मे दिन्नं जेन रोगो जाओ एवं उड्डाहो मरेज्ज वा । सव्वत्थ पच्छाकम्मे फासुएण देसे मासलहूं, अफासुएण देसे सव्वे वा चतुलहु~, तम्हा गिहत्थो अन्नउत्थिओ वा न वाहेयव्वो, न वा असनादी दायव्वं ॥ भवे कारणं जेण वहावेज वा असनादि वा देजा [भा. 4207] असिवे ओमोयरिए, रायट्ठे भए व गेलन्ने । देसुट्ठाणे अपरक्कमे य वाहेज्ज देजा वा ॥ चू- असिवकारणे ओमे वा रायदुट्ठे वा बोहिगादिभए वा वच्चंतो अप्पणा असमत्थो वहावेज्ज वा, तन्निमित्तं वा असनादि देज । गिलाणो वहावेज वा, गिलाणट्ठा वा गम्मते । देसुट्ठाणे वा अपरक्कमो गिहिणा वहावेज देज वा आहारं ॥ मू. (788) जे भिक्खू इमाओ पंच महन्नवाओ महानईओ उदिट्ठाओ गणियाओ वंजियाओ अंतोमास्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरै वा संतरै वा, उत्तरंतं वा संतरंतं वा सातिज्ञ्जति । तं जहा- गंगा जउणा सरऊ एरावई मही ॥ तं सेवमाणे आवज चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । चू- जे इत्यविशिष्टो निर्देशः, भिक्षोः । इमा इति वक्ष्यमाणा प्रत्यक्षीभावे गणिताओ पंच महन्नवाओ इति बहूदकाः बह्वर्णवत्वादेव महानद्यः । अहवा - महत् शब्दः प्राधान्यविस्तीर्णत्वे इत्यर्थः । [भा. 4208 ] उद्दिट्ठाओ नईओ, गणिया पंच इति वजिया नामे । बहुसलिला व महन्नव, महाणईओ य पाधन्ने । Page #347 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -2-12/788 चू-पुव्वद्धं कंठं । पश्चार्धं गतार्थम् । अंतो अब्यंतरे कालमासस्य मासकल्पविहारेण सकृत् कल्पत एव उत्तरितुं । तस्मिन्नेव मासे द्वि-तृतीयवारा प्रतिषेधः ॥ बाहाहि व पाएहि व, उत्तरणं संतरं तु संतरणं । तं पुण कुंभेदइए, नावा उडुपाइएहिं वा ॥ [भा. 4209] चू- निरंतरं उत्तरणं, कुंभदतियादिएहिं संतरं संतरणं । कुंभो एगो घडणावा वा, दतिओ वातपूरिओ, नावा पसिद्धा, उडुवो कोटिंवो, आदिसद्दाओ लाउपन्नीहिं । सादिज्जणा अनुमोयणा वाक्योपन्यासे तं जहा गंगाद्याः प्रसिद्धाः, चौलहं पावति । / एस सुत्तत्थो । अधुना निर्युक्तिविस्तरः[भा. 4210] पंच परूवेऊणं, नावासंतारिमं तु जं जत्थ । संतरणम्मि वि लहुगा, तत्थ वि आणादिणो दोसा । / चू- "जं जत्थ "त्ति जदि उत्तरणं संतरणं वा जत्थ त्ति नदीए एएसिं पंचण्हं नदीणं कम्हि वि उत्तरणं कम्ही संतरणं । अधवा- एक्काए चेव अप्पोदगत्थामे उत्तरणं बहुदगथामे संतरणं । संतरणे चौलहुं, अवि सद्दाओ उततरणेवि चौलहुं, दोसुवि आणादिया दोसा सवित्थरा भाणियव्वा । / पंचहं गहणेणं, सेसातो सूयिया महासलिला । तत्थ पुरा विहरिंसू, न य ताओ कयाइ सुक्खति ॥ [भा. 4211] चू-पंचण्हग्गहणातो अन्ना वि जाओ बहूदगाओ, अविच्छेयवाहिणीओ ताओ वि गहिताओ । स्याबुद्धिः किमर्थं गंगादीनां ग्रहणं ? अत्रोच्यते - पच्छद्धं कंठं ॥ तत्थ संतरणे ताव दोसा भणामि [भा. 4212] 344 अनुकंपा पडिनीया, व होज्ज बहवे य पच्चवाया तु । एएसिं नाणत्तं वोच्छामि अहानुपुव्वीए ॥ चू-तत्थ अनुकंपाए ताव भन्नति । [ भा. 4213] छुमणं जले थलातो, अन्ने वोत्तारिता छुभहि साहू । ठवणं च पट्टि (त्थि) ताते, दटुं नावं च आनेति ॥ च - साधु संतरण जाणित्ता थलाओ नावं जले छुभेज्जा । एत्थ जहासंभवतो आउक्कायविराधनाए सद्वाणपच्छित्तं । पुव्वारूढे वा उत्तारेत्ता उदए वा छुहित्ता साधुणा विलग्गावेजा । साधुणो वा दटुं संपट्ठियं नावं धरेज, साधुमो वा दट्टु परकूलातो नावं आणेज्ज, एत्थ वि जहासंभवतो कायनिष्फन्नं । / एत्थ जे अवतारिता उदगे वा छूढा साधुनिमित्तं इमं कुज्जा [भा. 4214] नाविय- साहुपदोसे, niyaTTaNa'cchaMtakA य हरितादी । जं तेन -सावतेहि व, pavAhaNa'nnAe किणणं वा ॥ चू- नावियस्स साधु स वा पदोसं गच्छेज्जा, जंवा ते पावेज्ज तन्निष्फन्नं, जं वा ते नियट्टंता तडे वा अच्छंता हरियादिचक्कायविराधनं करेज, जं च ते सावएहिं पाविहिंति, जं च अन्नं नावं कीतादी काउं पवाहेज्ज, एत्थ तन्निष्फन्नं सव्वं साधुणो पावेंति ॥ परकूलातो नावाणयणे इमो दिट्टंतो[भा. 4215] मज्जगतो मरूंडो, नावं साहूण अप्पणाऽऽनेति । कहिया जति अक्खेवा, तति लहुगा मग्गणा पच्छा ॥ Page #348 -------------------------------------------------------------------------- ________________ उद्देशक H 12, मूलं-788, [भा. 4215] 345 घू- ण्हायंतो मुरुंडराया साधुणो संतरितुकामा दणं सयमेव नाविए आनेत्ता साधुणो विलग्गावेत्ता भणति-कहेह किं चि ताव जावनं उत्तरेमो । अक्खेवणादिकहालद्धिजुत्तो साधू कहेतुमारद्धो । तेन कहतेण अक्खित्तो नावियं "सन्ने" ति सणियं कड्डह, जेण एस साधु चिरं कहेति । साधुकारणा सणियं गच्छंताणंजत्तियाआवल्लखेवा तत्तिया चौलहुगा । उत्तिन्नेण रन्ना अंतेपुरे अक्खायं-अतिसुन्दरकधगा साधुणो । अंतेपुरे कौहल्लूस्सुगं याणं विन्नवेति - जै ते साधुणो इहं आनिज्जेज तो अम्हे वि सुणेजामो धम्मकधं । रन्ना गवेसित्ता, आनिया, एवामादी दोसा। जै अंतेपुरे आयपरसमुत्था दोसा ॥ किंच[भा.4216] सुत्त-'त्थे पलिमंथो, नेगा दोसा य । निवधरपवेसे । सतिकरण कौएण व, भुत्ता-'भुत्ताण ग्म्न्नादी॥ चू-कंठा । एते अनुकंपदोसा गता । इमे "पडिनीय" दोसा[भा.4217] छुब्भण सिंचण बोलण, कंबल-सबला य घाडियानिमित्तं । अनुसट्टा कालगता, नागकुमारेसु उव्व्न्ना॥ चू-तत्थछुब्मणादिसुनावाए सामन्नेण दिद्रुती क्ज्ज्ति|झा मधुराए भंडीरजत्ताएघाडिएण अणापुच्छाए वैल्ला नीता । तन्निमित्तं वेरग्गिया सावगेण अनुसट्ठा भत्तं पच्चक्खायं । कालगया नागकुमारेसु उववन्ना । / तेहिं [भा.4218] वीरवरसस भगवतो, नावारूढस्स कासि उवसग्गं । मिच्छादिट्ठि परद्धो, कंबल-सबलेहि तित्थं च ॥ चू-भगवं नावारूढो, नागकुमारेण सुदाढेण उवसग्गितो, कंबलसबलेहिं मोइओ, महिमा य कया, तम्मि य पदेसे तित्थं पव्वत्तं । / "chubbhaNa"tti पडिनीओ नावाए आरुभंते साधुणो भणति[भा.4219] सीसगता वि न दुक्खं, करेह मज्झं ति एवमवि वोत्तु । जा छुब्भंतु समुद्दे, मुंचति नावं विलग्गेसु । / चू-सिद्धत्थग-समिपत्तपुष्पाणि वा सिरट्ठियाणि जहा पीडं न करेंति एवं मम तुब्भे पीडं न करेह, अनुग्गहोय, एवं वोत्तुं पिजाहे नावं आरूढा साधवो ताहे मुंचति नावं नदिमुहेसु "jo"tu समुद्दे पडतु त्ति, तत्थ किलस्संतु, मरंतु वा ॥ "chubbhaNa"ttigayaM / "सिंचण-बोलण" दो विदारे जुगवं वक्खाणेति[भा.4220] सिंचति ते उवहिवा, तेचे जले छुभेज्ज उवहिं वा । मनोवहिनिप्फन्नं, अनेसिय तणादि तरपन्नं ॥ चू-नाविगो अन्नो वा पडिनीओ साधु सिंचति, उवहिं वा । "बोलण त्ति-तेचेव साधूजले छुहेज्जाउव्हिवा। आयविराधनाएपरितावमरणनिष्फन्नं,जंचउवधिणासे अनेसनिजंगेण्हिहिंति, जंच झुसिराझुसिरे तणे सेवेहिंति, सव्वं तन्निप्फन्नं पावति |त्र्प्न्नेच्म्ग्गेज्जा, अदिजमाणे वा रुंभेजा, दिज्जमाणे अधिकरणं ॥ "सिंचण-bolaNa"tti दो दोरा ग्ता। इदानि "बहवो य पच्चवाया u"tti अस्य व्याख्या[भा.4221] संघट्टणा य घट्टण, उवगरणपलोट्टसिंचणे दोसा। Page #349 -------------------------------------------------------------------------- ________________ 346 निशीथ-छेदसूत्रम् -2-12/788 सावयतेणे तिम्हेगतरा, विराधना स्ण्ज्माऽऽयाए। घू-पुव्वद्धस्स इमं वक्खाणं[भा.4222] तस-उदग-वणे घट्टण, सिंचण लोगो य नाविसिण्च्न्न्या। लोट्टण उवही उभए, वुड्डण एमेव अत्थाहे ॥ चू-जलसंभवा तसा, दग सेवालादि वणकायो-एते संघट्टण-परितावण-उद्दवणादि । साधु उवगरणं वा लोगो नाविगा वा सिंचेज्ज वा, पादेहिं वा मलेज्जा, साधु उवकरणं वा वणावातो लोट्टेज । अतिसंवाधे वा सयं लोट्टेज्ज । एवं वाहे अत्थाहे वा उवहि आता तदुभयं वा वुड्डेन्ज । / - "सावयतेणे" त्ति अस्य व्याख्या[भा.4223] ओहारमगरादीया, घोरा तत्थ उ साव्या। सरीरोवहिमादिया, नावातेणा य क्त्थि॥ चू-ओहारो मच्छो । सेसं कंठ । सरीरतेणा उवकरणतेणा उभयतेण वा कत्थइ समुद्दमज्झे नावाहिं भमंति । / "tiNhegatara"tti अस्य व्याख्या[भा.4224] सावयतेणे उभयं, अनुकंपादी विराधना तिन्नि । संजम आउभयं वा, उत्तर-नावुत्तरंते y॥ चू-सावया, तेणा, सावया वितेना वि|अह्वा-अनुक्ण्पाए पडिणीयट्ठयाए अनुकंपडिणीयट्टयाए वा । अहवा- संजमविराधना आयविराधना उभयविराधना । अहवा- नावं आरुभते, नावा आरूढे, नावातो उत्तरंते य एवं बहवा पच्चवाया भवंति ॥ संतरणं गतं । इदानि "उत्तरणं तत्थ[भा.4225] जंघद्धा संघट्टो, संघटुवरिंतु लेव जा नाभी। तेन परं लेवुवरिं, तुंबादी नाव्व्ज्जेसु॥ चू-जत्थ तले पादतलातो आरुभेऊणं जाव मुक्कजंघाए अद्धं बुड्डति एस संघट्टो भन्नति । मुक्कजंघद्धाओ आरुभेऊण उवरिं जाव नाभी वुड्डुति एस लेवो भन्नति । नाभीतो आरभेऊण उवरिं सव्वं लेवोवरिं भन्नति । तंदुविह - थाहं अथाहं च । जत्थ नासियं न बुड्डुति तं थाहं । जत्थ पुण नासिया बुड्डुति तं अत्थाहं । तुंबादिएसु वा नावावजेसु जत्थ तरंतो जलं संघट्टेति तं सव्वं उत्तरणं भन्नति । तत्थ उत्तरणे इमे दोसा[भा.4227] संगट्टणा य सिंचण, उवकरणे पडण संजमे दोसा। चिक्खल्ल खाणु कंटग, सावय-भय-बुज्झणे आता। चू- लोगेण साधुस्स संघट्टणा, साधू वा जलं संघट्टेति । अधवा - संभवतो कायसंघट्टणे पच्छित्तं वत्तव्वं । संघट्टणगहणा परितावणोद्दवणे विगहिते, तन्निप्फन्नं च । पडिनीओ साधुं उवकरणंचवा से सिंचति, अनुकंपाए वा साधु सिंचति, साधूवा अप्पणाअप्पानं सिंचेजा, पडणं वा साधुस्स उवकरणस्स वा उदए । एते संजमदोसा । इमे पच्छद्धगहिता आयविराधना दोसासचिखले जले खुप्पति, जलमज्झे अचक्खुविसए खाणुकंटएणवा विज्झज्ज, मगरादी सावयभयं भवति, नदीवाहेण वा वुज्झइ । / इमं च कप्पसस चउत्थुददेसगाभिहितसुत्तस्स खंडं भन्नति, एरवति कोणालासु जत्थ चक्किया इत्यादि । इमो सुत्तत्थो Page #350 -------------------------------------------------------------------------- ________________ 347 उद्देशक H 12, मूलं-778, [भा. 4227] [भा.4228] एरवति जम्मि चक्किय, जलथलकरणे इमं तु नाणत्तं । एगो जलम्मि एगो, थलम्मि इहैं थ्लाऽऽगास्ण्॥ चू-एरवती नदी कुलाणा जनवते, कुणालाए नगरीए समीवे अद्धजोयणं वहति । सा य उव्वेधेणं अद्धजंघप्पमाणं, अन्नाए यजम्मि अद्धं जंघप्पमाणं "cakkiyaM"ti सक्किजति उत्तरित्रं तत्थजलथलकरणे उत्तरियव्वं.जलथलाण नाणत्तंपच्छद्धगहितं, na viroleNtenngNtvvmityrthH|| [भा.4229] एरवतिकुणालाए, वित्थिन्ना अद्धजोयणं व्ह्ती। कप्पति तत्थ अपुन्ने, गंतुंजा वेरिसी अन्ना ॥ चू-पुव्वद्धं गतार्थं । उडुबद्धकाले अपुन्ने मासकप्पे जाव तिन्निवारा भिक्खलेवादिकज्जेसु जयणाएकप्पति । अन्ना विजा नदी एरिसीताते वि कप्पति ग्ण्तुण्। उत्तरणसंतरणानिस्वविधानेन पूर्व्व्त्। अधवा- दगसंघट्टे सकृद् उत्तरणं, द्वितृतीयवारा sNtrnnN॥ भणिओ सुत्तत्थो । इदानिं निजुत्ती । उत्तरणे पंथप्पगारा भन्नंति[भा.4230] संकम थले य नोथले, पासाणजले य वालुगजले y। सुद्धदग-पंकमीसे, paritta'naMte तसा चेव । / चू-तिविहो पंथो संकमेण थलेणं नोथलेणं । जं तं नोथलेणं तं चउव्विहं - पासाणजलं, वालुयाजलंसचित्तपुढवीए सुद्धदगं, पंकमीसंजलं, त्म्मिखुप्प्तेहिण्ग्म्म्ति। एकेकेपरित्तनंतकायाण तसाण य विराधना संघट्टणादिया संजमविराधना भवति । जलेण गम्ममाणे विकल्पप्रदर्शनार्थमाह[भा.4231] उदए cikkhallaparitta'NaMtakAtiga तसे य मीसे य । अकंतमणकंते, संजोगा हुंति अप्पबहुं । चू-अहपुण एवं जाणज्जा-एरवै कुणालाएजस्थ चक्किया एगंपायंजले किच्चा एगंपायंथले किच्चा, एवं से कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरिए वा संतरिए वा। जत्थ नो एवं चक्किया, एवं से नो कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरिए वा संतरिए वा । उदगग्गहणे उदए तेऊवाऊविहूणा एग-दु-तियादी चिक्खल्लादिपुढवीसु वणस्सतीसु य paritta'naMtesu तसेसु य बेइंदियासु, एएसु पुव्वं मीसेसु, पच्छा सचित्तेसु, थिराथिरेसु, अक्कतमनक्कतेसु, संजोगा भाणियव्वा । अप्पाबहुअं" ति एएसु संजोगेसु जेसु अप्पतरा संजमविराधना दोसा तेसुगंतव्वं ॥ "saMkama"tti जत्थ संकमो तत्थिमे संकमभंगविगप्पा[भा.4232] एगंगिय चल थिर पाडिसाडि निरालंब एगतो स्भे। पडिपक्खेसु य गमणं, तज्जातियरे च संडे वा ॥ चू-संघातिमासंघातिमो एगंगिओ भवति, तेन गंतव्वं, न चलेण । पारिसाडिणा न गंतव्वं । अपारिसाडिमा गंतव्वं । न निरालंबेण एगतो वा सालंबेण गंतव् |दुहो (वा] सालंबेण ग्ण्त्व्व्ण्। सभए न गंतव्वं, पडिपक्खे निब्भएण गंतव्वं । अनेगंगिय-चल-परिसाडि-निरालंब-सभए एतेसिं पंचण्डं पदाणं पडिपक्खेसु गमणं । एत्थ बत्तीसभंगा कायव्वा. एगो पढमभंगो सुद्धो । सेसा असुद्धा । तेसु वि बहुगुणतरेसु गमणजयणा कायव्वा । "संडे" वा संकमविकप्पो त्ति, अओ भन्नति - ते दुविहा - तज्जाया अतज्जाया वा, तत्थेव जाया सिलादी तज्जाया, अन्नओ दारगादी Page #351 -------------------------------------------------------------------------- ________________ 348 निशीथ-छेदसूत्रम् -2- 12/788 आनेत्ता ठविया अतज्जाया । तेसुविचलाचल-प्रकंताऽनक्कंतसभय-निब्भयादी भेदा कायव्वा ॥ - "saMkame"tti गतं । इदानि "thale"tti[भा.4233] नदिकोप्पर चरणं वा, थलमुदयं नोथलं तु तं चुहा। उक्लजल वालुगजल, सुद्धमही पंकमुदयं च ॥ घू-नदीए आउंटिय कोप्परागारं चलणं तेन गम्मति, जलोवरिकवाडाणि मोत्तुं पालिबंधो कजतितेन चरणेणं गम्मै, एत्थ विअकंत-अनकंत-सभय-निब्मयादी भेदा वत्तव्वा । "udaga"ti थलेण उदयस्स परिहारो । थलं तिगतं । इदानि "nothalaM"titaM चउब्विहं पच्छद्धं । अहो पासाणा उवरिंजलं, अहो वालुगा उवरिजलं, अहो सुद्धमही उवरिजलं, अहो पंको उवरिं जलं ॥ पंकुदगे इमे विधाणा[भा.4234] लत्तगपहे य खलुते, taha'ddhajaMghe य जानु उवरिं च । लेवे य लेवउवरिं, अक्तादी य स्ण्जोगा.| चू-जम्मेत्तं अलत्तगेण पादो रजति तम्मेतो कद्दमो जम्मि पथे सो लत्तगपहो, खलुगमेत्तो कद्दमोअद्धजंघमेत्तो जानुमितो, "जानुवरि leve"tti नाभिमेत्तो लेवो, लेवोवरिंच कद्दमो । एते सव्वेकद्दमप्पगाराचउविहेनोथले कद्दमेयसभेयाअकंतानकंत-सभय-निब्मयादी सव्वेजहासंभवं संजोगा कायव्वा ॥इमेन्न् जुत्तो पंथो परिहरियव्वो[भा.4235] जो विय hota'kaMto, हरियादितसेहि चेव प्रिहीन्नो। तेन वि उ न गंतव्वं, जत्थ अवाता इमे होंति ॥ क्ण्त्था। चू-इमेहिं सावातो पथो भवति[भा.4236] गिरिनदि पुन्न वालादिकंटगा दूरपारमावत्त । चिक्खल्ल कल्लुगाणि य, गारा सेवाल उवले y॥ चू-जत्थ पहे गिरिनदी पूरपुन्ना तिव्ववेगा मगरादि वाला अंतो जले जत्थ पासाण-कंटका वणप्फति कंटका वा पूराणीआ, दूरपारं वा जलं, आवत्तबहुलं वा जलं, चलनिचिक्खल्लो वा जत्थ, कोंकणविसए नदीसुअंतो जलस्स कल्लुगा पासाणा भवतितेपादं अचेयणं करेंति छिंदंति "गारा" गारिसरिसाणि निन्नाणि, लोकप्रसिद्धाओअद्दगा, सेवालोप्रसिद्धो, उवला chinnpaasaannaa|| caubvihe nothale पुव्वं इमेण गंतव्वं[भा.4237] उवलजलेण तु पुव्वं, अकंत निरच्चएण गंतव्वं । tassa'sati अनकंते निरव्वएणंतु गंतव्वं ॥ चू-उवलजले कद्दमाभावे स्थिरसंघननाच्च अतः पूर्व तेन गम्यते । सेसं कंठं । तस्स अभावे सिगतजलसुद्धपुढवीए य कमेणं । अतो भन्नति[भा.4238] एमवे सेसएहि वि, सिगतजलादीहि होति स्ण्जोगा। पंक मधुसित्थ लत्तग, khalu'ddhajaMghA य जंघा y॥ चू-उवलातोवालुयाअप्पसंघयणतरा तेन वालुयाजलेणपच्छा गम्मति, वालुगातोसुद्धपुढवी अप्पसंघयणतरा तेन वालुयाजलातोपच्छा तीए गम्मति, तेसुअकंतादि संजोगापूर्ववत् । पंकजलं बहुअवायं, अन्नपहाभावे तेन पच्छा गम्मति । सो य पंको जो महुसित्थागिती लत्तगमेत्तो तेन Page #352 -------------------------------------------------------------------------- ________________ उद्देशक : 12, मूलं-788, [भा. 4238] 349 पण गम्मति, पच्छा खलुगमेत्तेण, पच्छा अद्धजंघप्पमाणेण, तओ पच्छा जंघप्पमाणेण - जानुमात्रेणेत्यर्थः ॥ जो पुण जाणुप्पमाणातो परेण पंको तेन न गंतव्वं जओ भन्नति[ भा. 4239 ] अड्ढोरुगमेत्तातो, जो खलु उवरिं तु कद्दमो होति । कंटादि जो वि हु सो, अत्थाहजलं व सावातो ॥ चू- जानुप्पमाणातो उवरि कद्दमो कंटादि अवायवजितो वि गतिअभावातो सावातो ceva bhavati, atthaahjlvt|| eso विधी सव्वो उवलादिसचित्तपुढवीए भणिओ । अह अचित्तादीपुढवी तो इमा विधी - [ भा. 4240] जत्थ अचित्ता पुढवी, तहियं आउ-तरुजीवसंजोगा । जोणिपरित्त - थिरेहिं, अक्कंत - निरच्चएहिं च ॥ चू- पुढवी सव्वत्थ अच्चित्ता, किं आउक्काएण गच्छौ, किं वणस्सतिणा गच्छतु ? आउक्काए नियमा वणस्सती अत्थि तम्हा तेन मा गच्छतु, वणस्सतिणा गच्छतु । तत्थ वि परित्तजोणिएण थिरसघयणेण, तत्थ वि अक्कंतेण तत्थ वि निप्पच्चवातेण, सपच्चवातेण बितिओ । अनकंते वि एते चेव दो विकप्पा । एवं थिरे वि चौरो विकप्पा । अथिरे च चुरो। एवं परित्ते अट्ठ विकप्पा । एवं अनंते वि अट्ठ । एवं परित्ते अट्ठ विकप्पा । एवं अनंते वि अट्ठ । एवं सव्वग्गेण वणस्सतिकाए सोलस विकप्पा ॥ इदानिं आउस्स तसाण य संयोगो भन्नति [ भा. 4241] एमेव तु संजोगा, उदगस्स चतुव्विहेहि तु तसेहिं । अक्कंत-थिरसरीरे, निरञ्चएहिं तु गंतव्वं ॥ चू- चउव्विहा तसा - बेंदिया तेइंदिया चतुपंचिंदिया । एत्थ पुव्वं बेंदिएसु थिरेसु अक्कंतसु निपच्चवाएण एस पढमभंगो, सपच्चवातेण बितिओ । अनक्कंते वि एते चेव दो विकप्पा । एवं अथिरेसु चौरो विगप्पा । एवं तेइंदिय - चौरिंदिय पंचंदिएसु वि aTTha'TTha विगप्पा । एवं तसेसु वि सव्वग्गेणं बत्तीसं विगप्पा । अह संतर - निरंतरविगप्पो कज्जति तो तसेसु सव्वग्गेणं च विगप्पा भवंति । / तेउ-वाउसु गमणस्सासंभवो त्ति अओ भन्नति [ मा. 4242 ] U- वाउविहूणा, एवं सेसा वि सव्वसंजोगा । उदगस्स तु कायव्वा, जेन' हिकारो इहं उदए । चू- वणस्साततसेसु वि दुगसंजोगो भाणियव्वो । पुव्वं तसेसु थेरादिसु गंतव्वं, जतो वणे वि नियमा तसा अत्थि त्ति । पुढवी आउ-वणस्सति तिगसंजोगो, तिसुवि संभवे कयमेण गच्छौ ? पुव्वं पुढविना, ततो वणस्सतिणा तओ आउणा । पुढवि आउ - वणस्सति तसेसु त्ति एस चउक्कसंजोगो । चउक्कसंभवे करतेण गंतव्वं ? पुव्वं अच्चित्तपुढवीए, तओ विरलतसेसु, तओ सच्चित्तपुढवीए, तओ वणस्सतिणा, तओ आउणा, एते सेससंजोगा भणिया । इह बहुभंगवित्थरे बीयमेत्तमभिहितं । एत्थं पुण भंगवित्थरे जे उदगं अमुंचंतेण भंगा भवंति ते कायव्वा, जेण इह उदगाधिगारो । सेसभंगा पुण इह विकोवणट्ठा भणिया । / "अंतो मासस्स दुक्खुत्ते तिक्खुत्तो उत्तर "त्ति अस्य सूत्रपदस्यार्थः[भा. 4243] एरवति जत्थ चक्किय, तारिसए न उवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुन्ने असति खेत्त' नुन्नातं ॥ Page #353 -------------------------------------------------------------------------- ________________ 350 निशीथ-छेदसूत्रम् -2-12/788 चू-एरवती नदी कुणाला जनपदे, सा अद्धजोयणवित्थिन्ना addhajaMgha'tthAhaM उदगं वहति । तीए केइ पदेसा सुक्खा नत्थि । उदगं तं जो उत्तरित्ता भिक्खायरियं करेति तत्थ उडुबद्धे जत्य तिन्नि दगसंघट्टा ते गतागतेणंछ, वासासु सत्त ते गयागएणं चोद्दस । एत्तो एक्केण वि अहिएहिं उवहम्मति खेत्त । अन्नत्थ विजत्थ एत्तिया दगसंघट्टा तत्थ वि एवं चेव - "पडिसिद्धं उत्तरणं" पच्छद्धं, अस्य व्याख्या - पुन्ने मासकप्पे वासावासे वा जति अनुत्तिन्नाणं अस्थि अन्नं खेतं मासकप्पपायोग्गंतोनौत्तरियव्वं, जाणिअनुतिन्नाणिखेत्ताणि तेसुविहरियव्वं, अह अनुत्तिन्नाणं अन्नं नत्थि खेत्तं तो उत्तरियव्वं ॥ [भा.4244] सत्ततु वासासु भवे, दगघट्टा तिन्नि होंति उडुबद्धे । जे उन हणंति खेत्तं, भिक्खायरियं च न हरंति ॥ [भा.4245] जह कारणम्मि पुण्णे, अंतो तह कारणम्मि असिवादी। उवहिस्स गहण लिंपण, नावोदगंतं पिजयणाए । चू-जहा कारणे पुन्ने मासकप्पे वासावासे वा अन्नखेत्तासती य दिटुं उत्तरणं तहा अंतो वि मासस्स असिवादीही कारणेहिं उवही वा अन्नतो दुल्लभा लेवस्स वा अट्ठाए उत्तरेज्जा । "नवोदगं तं पिजयणाए" त्ति असिवादिएहिं चेव कारणेहिं जं उदगं नावाए उत्तरित्ता उजाणं गम्मति । / जत्थ गंतव्वं तत्थिमा विधी[भा.4246] नाव-थल-लेवहेट्ठा, लेवे वा उवरिए व लेवस्स । दोन्नी दिवड्डमेकं, अद्धं नावाए परिहाति । / चू-नावुत्तरणथामातो जै दो जोयणाणि पज्जोहारेण वक्कथलेण गम्मति तेन गंतव्वं, मा य नावाए। [भा.4247] दो जोयणाइ गंतुं, जहियं गम्मति थलेण तेनेव । मा य दुरूहे नावं, तत्थावाया बहू वुत्ता । / चू-एवं नावा उत्तरणथामाओ लेवहे?'त्तिदगसंघट्टणेण दिव्द्द्द्द्जोय्न्न्न्न्ग्च्छुमाय्नावाए। एवं नावुत्तरणघामातो जोयणपज्जोहारेण लेवेण गच्छौ मा य नावाए । एवं नावुत्तरणथामातो अद्धजोयणपज्जोहारेणं लेवुवरिए गच्छतु मा य नावाए । एस नावुत्तरणथामाओ परिहाणी वुत्ता । एवं चेव लेवोवरि उत्तरणथामाओ दिवड्डजोयणपज्जोहारेण थलेण गंतव्वं मा य लेवोवरिणा । लेवुत्तरणथामाओ एगजोयणपज्जोहारेणं संघ म गच्छौ मा य लेवोवरिणा । लेवुत्तरणथामाओ अद्धजोयणपरिहारेण अद्धजोयणेण संघट्टेण गच्छतु मा य लेवेण गच्छौ, मा य्लेवोव्रिन्ना। एसा लेवुवरिथामातो परिहामी । लेवुत्तरणथामातो एगजोयणपजोहारेण थलेण गच्छौ मा य लेवेण । लेवुत्तरणथामातो अद्धजोयणेण संघट्टेण गच्छतुमा य लेवेण, एस लेवातो परिहाणी । संघटुत्तरणथामातोअद्धजोयणपज्जोहारेणथलेणगच्छतुमायसंघट्टेण, एतेसिपरिहासणं असतीए नावालेवोवरि लेवसंघटेहिं वि गंतव्वं ज्य्न्नाए॥ tattha'ddhajaMghAe वि इमा जयणा[भा.4248] थलसंकमणे जयणा, पलोयणा पुच्छिऊण उत्तरणं । परिपुच्छिऊण गमणं, जति पंथो तेन जयणाए । Page #354 -------------------------------------------------------------------------- ________________ उद्देशकः 12, मूलं-788, [भा. 4248] 351 चू-"thalasaMkameNe"tti एगंपादं थले विभासा, पलोयणा नाम लोयं उत्तरंते पलोएति, जेणं जेणं अद्धजंघामेत्तं उदगं तेणं तेणं गच्छति । अह उत्तरंते न पासेजा तो पाडिपहियमन्नं वा पुच्छति, "जतो नीयतरागंउदगंतितं ciMdhehiti"tti वुत्त भवति । परिपुच्छिऊणं तिजदि तस्स उदगस्स परिहारपंथो अत्थितं पुच्छिऊण तेन जयणाए गंतव्वं ॥ अह तेन थलपहेण इमे दोसा हवेज्ज[भा.4249] समुदानं पंथो वा, वसही वा थलपहेण जति न्त्थि। सावयतेणभायं वा, संघट्टेण ततो गच्छे । / घू-समुदानं भिक्खा नत्थि, अथवाथलपहोचेवनत्थि, वसधी वा नत्थि, सिंहादिसावतभयं वा, सरीरोवहितेणभयं वा, तो थलपहं मोत्तुं उदगसंघट्टेणं गंतव्वं । / तदभावे लेवेण वा तत्थिमा उत्तरणजयणा[भा.4250] एते चेव य दोसा, जति संघट्टेण गच्छमाणस्स । तो लेवेणं गच्छे, निरवाएणं तिमा जयणा ॥ [भा.4251] निब्भए गारत्थीणं, तुमग्गतो चोलपट्टमुस्सारे । सभए अत्थग्धे वा, ओइन्नेसु घणं पढें ॥ चू-जैगिहिसत्थसहायो ताहे उदगसमीवंगंतुं, उड्ढगकायंमुहनंतगेणपमज्जित्ता, अहोकायं रयहरणेणं उवकरणं पडिलेहित्ता, एगओयतंउवकरणं करेत्ता, जदिचोरभयं नत्थितो गिहत्थाण सव्वपच्छओ उदगमवतरति |jh जह ओगाढतरंजलमोगाहइतह तप पच्छओ ठितो उवरुवरिं चोलट्टमुस्सारेइ जहा न भिजइ । अह सत्थपच्छओ भयं अथाहं वा जलं तो जाहे अग्गतो गिहत्था केत्तिया वि उत्तिन्ना ताहे साहू मज्झे अवतरति, चोलपट्टं च घणं कडीए - दढं बंधतीत्यर्थः । / एतेण विहाणेण उत्तरंतस्स जै चोलपट्टो भिन्नो, अन्नं वा किं चि उवकरणजायं, तो इमो विही । [भा.4252] दगतीरे ता चिट्टे, निप्पगलो जाव चोलपट्टो u। सभए पलंबमाणं, गच्छति काएण aphusNto॥ cU-पगलमाणंदगसंरक्खणट्ठा दगे दगसमीवे वा निद्धपुढवीते ताव चिट्ठति जाव चोलपट्टो अन्नं वाउवकरणं निप्पगलं । अह तत्थाच्छंतस्स भयंतोपगलमाणमेव सरीरे अफुसंतो गच्छति, बाहाए पलंबमाणं नेइ ॥ज्त्थ् सत्थविरहिओ एगागी दगमुत्तरै तत्थिमो विही[भा.4253] असति गिहि नालियाए, नाक्खेत्तुं पुण विपडियरणं । एगाभोगंच करे, उवकरणं लेव उवरिंच । / चू-गिहिसहायासइसव्वोवकरणंओयरणतीरेमोत्तुं, नालिगाआयप्पाणातोचौरंगुलाइरित्ता, तंघोत्तुंजलमोयरित्ता, तीएआणखेउं-उवग्धाइत्ताइत्यर्थः, सपरतीराओपुणो विजलपडियरणं करेति-प्रत्यागच्छतीत्यर्थः । आगंतूणं तं सुक्कोवकरणं एगाभोगं करेति, तं घेत्तुं तेन आणाक्खितजलपहेण उत्तरति । एस लेवे लेवुवरिते वा विही भ्न्नितो॥ थलसंघट्टलेवलेवोवरिपहेसु विजमाणेसु वि अववादेण नावं दुरुहेज्जा । इमेहिं कारणेहिं[भा.4254] बितियपय तेन सावय, दुब्मिक्खे कारणे व आगाद्धे। कजुवहि मगर वुझण, नावोदगतं पिज्य्न्नाए॥ Page #355 -------------------------------------------------------------------------- ________________ 352 निशीथ-छेदसूत्रम् -2-12/788 चू-तेसु थलाइपहेसुसरीरोवहितेणादुविहाहोज, सीहादिसावयभयंवा होज, भिक्खा वान लब्भइ, गाढंवा अहिडक्कविसविसूइयादि गिलाणकजं वाहोज, एवमादिकारणेहिं खिप्पंओसहेहिं कजं हवेज, अतितुरियं वा कुलाइकज्जे हवेज, उवकरणुप्पादणार्थं वा गच्छे, लेवलेवोवरिएहिं वा मगरभयं, अहवालेवलेवोवरिएहिंबुज्झण भयं, एवमादिएहिं कारणेहिनावातारिमंउदगंगच्छेज्जा, तं पिजयणाए गच्छइ । अहवा- "kuJjavahi"tti एगाभोगो उवही करेज्जा । किं कारणं? कयाइ पडिनीएहिं उदगे छुडभेज, तत्थ मगरभया एगाभोगकएसु पदेसु आरुभै, एगाभोगकएसु वा बुज्झइ-तरतीत्यर्थः । नावाए वा विणट्ठाए एगाभोगकए दगंतरंतीत्यर्थः । अधवा - नावोदगं "taMpijayaNAe"ttijaibalAbhiyogeNa नावाइउदगंउस्संचावेज्जेज्जा, तंजयणाए उस्सिण्चिय्व्व्ण्॥ तं पुण एगाभोगं उवकरणं कह करेंति? अत उच्यते[भा.4255] पुरतो दुरूहणमेगंते, पडिलेहा पुव्व पच्छ समगं वा। सीसे मग्गतो मझे, बितियं उवकरण ज्य्न्नाए। चू-न गिहत्थाणं पुरतो उवकरणं पडिलेहेति, एगाभियोगं वा करेति, दुरूहणित्त नावं दुरुहितुकामो एगंतमुवक्कमित्ता उवकरणंपडिलेहेति, अहोकायंरयहरणेण, उवरिकायं मुहनंतगेण, भायणेयएगाभोगेबंधित्ता तेसिंउवरिंउवहिंसुनियमितंकरेइ, भायणमुवहिंच एग्त्त्त्थाक्रोतीत्य्र्थ्ः। अन्ने भणंति-सव्वोवही (एगट्ठा कज्जति भायणंअमथिए: एगट्ठाणे पुढो kjjt|puvvpcchsmgN va" ti गिहत्थाणं किं पुव्वंदुरुहियव्वं अह पच्छा अध समगं? एत्थ भन्नति-जदियथिरा नावा न डोलायति तो पुव्वं दुरुहियव्वं, समगंवा, न प्च्छा। ___ अधपंता तो नपुव्वं, माअमंगलमिति काउं रूसेज्ज । तेसिंपंताण भावं नातुंसमगंपच्छावा आरुभेन्ज । "sIse"tti नावाए सीसे न दुरूहियव्वं, तं देवताणं ठाणं । "maggato"ttipacchato वि न दुरुहियव्वं, तं निजामगट्ठाणं । मझे विन दुरुहियव्वंतं कूवगट्ठाणं, तत्थ वा चरंता भायणादि विराहेज । सेसमज्झे दुरूहियव्वं |ज्दि मज्झे ठातो नत्थि तो सेसंते निराबाहे ठाति, जत्थ वा ते ठवेंतितत्थ त्थाय्ण्ति|saagaarNbhttN पञ्चक्खाति त्ति, नमोक्कारपरो त्थाय्ति। उत्तरंतोन पुव्वमुत्तरति, मझे उत्तरति, न पच्छा । सारुवहि पुव्वमेव अप्पसागारिया कज्जति । उस्सग्गेण तरपन्नं न दाय्व्व्ण्। अह तरपन्नं नाविओ मग्गेज, ताहे अनुसट्टिधम्मकहादीहिं मेल्लाविज्जति । अमुंचंते बितियपदेण दायव्वं, तत्थ विआत्मोपकरणं जंतं पंतं दिज्जति, जदितं नेच्छति रुंभति वा तत्थ अनुकंपाए जदि अन्नो देज्ज सोन वारेयव्वो, अप्पणा वा अन्नतो मग्गित्ता दायव्वं । / उद्देशकः-12 समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे द्वादशम् उद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्तियुक्तं] संघदास गणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः प्रिस्माप्ता। (उद्देशकः-13) चू-उक्तो द्वादशमोद्देशः । इदानीं त्रयोदशमः । तत्थ संबंधगाहा इमा[भा.4256] नावाए उत्तिन्नो, इरियापहिताए कुणति उस्सग्गं । Page #356 -------------------------------------------------------------------------- ________________ उद्देशकः 13, मूलं-788, [भा. 4256] 353 तमनंतरादि पुढविसु, निवारणढेस sNbNdho॥ cU-संघट्टादि जाव नावाए उत्तिन्नो उदगं 'इरियावहियं पडिक्कमै" तं उस्सग्गं अन्नं वा चेट्ठा उस्सग्गं कत्थ करेति त्ति कत्थ वा न करेइ त्ति एस संबंधो ॥ संबंधानंतरं इमं सुत्तं मू. (789) जे भिक्खू अनंतरहियाए पुढवीए ठाणं वा सेजं वा निसेजं वा निसीहियं वा चेएइ, वेएतं वा सातिज्ति॥ मू. (790) जे भिक्खू समनिद्धाए पुढवीए ठाणं वा सेजं वा निसेजं वा निसीहियं वा चेएइ, चेएतं वा सातिजति ॥ .मू. (791) जे भिक्खू मट्टियाकडाए पुढवीए ठाणं वा सेजं वा निसेचं वा निसीहियं वा चेएइ, चेएंतं वा सातिजति ॥ मू. (792) जेभिक्खू ससरस्खाएपुढवीएठाणं वा सेजं वा निसेजं वा निसीहियं वाचेएइ, चेएतं वा सातिजति ॥ मू. (793) जे भिक्खू चित्तमंताए पुढवीए ठाणं वा सेजं वा निसेजं वा निसीहियं वा चेएइ, चेएतं वा सातिजति ॥ मू. (794) जे भिक्खू चित्तमंताए सिलाए ठाणं वा सेजंवा निसेजं वा निसीहियं वा चेएइ, चेएतं वा सातिजति ॥ मू. (795) जे भिक्खू चित्तमंताए लेलूए ठाणं वा सेजं वा निसेजं वा निसीहियं वा चेएइ, चेएतं वा सातिजति ॥ मू. (796) जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सांडे सपाणे सबीए सहरिए सओस्सेसौदए सौत्तिंग-पणग-दग-मट्टियमक्कडासंताणगंसिठाणंवा सेजं वानिसेजंवा निसीहियं वा चेएइ, चेएंतं वा सातिजति ॥ चू-ससणिद्ध ससरक्ख सिला लेलू कोलावाससांडे सपाणे सबीए सहरिए उत्तिंग-पणगसौस्संदगमट्टिय-मक्कडग-संकमणं । एते सुत्तपदा । इमं वक्खाणं[भा.4257] पुढवीमादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। तेसुट्ठाणादीणी, चेएंताणादिणो दोसा॥ चू-ठाणंकाउस्सग्गं, आदिसद्दातोनिसीयण-तुयट्टणाचेयणकरण, अनंतरहियानामसचिन्ता, तम्मि सट्ठाणे पच्छित्तंचउलहुं |अह्वा[भा.4258] अंतररहितानंतर, ईसिं उल्ला उ होति स्स्न्निद्धा। रनरएण विभिन्ना, फासुगपुढवी तु स्स्र्क्खा। घू-अन्तरणं ववधानं, तेन रहिता निरंतरमित्यर्थः । अधवा - पुढवी अनंतभावेण रहिता असंखेय जीविका पज्जत्तं संखेया वि । अधवा - जीए पुढवीए अंता जीएहिं रहिया सा पुढवी अंतरहिया न अंतरहिता सर्वा सचेतना न मिश्रा इत्यर्थः । ईसिं उल्ला ससणिद्धा, सेयं पुढवी अचित्ता सचित्तेण आरम्मरएण वितिभिन्ना ससरक्खा ॥ [भा.4259] चित्तंजीवो भणितो, तेन सह गया तु होति स्च्चित्ता। पासाणसिला रुंदा, लेलू पुण मट्टिया le ॥ [16] 23 Page #357 -------------------------------------------------------------------------- ________________ 354 निशीथ-छेदसूत्रम् -2-13/796 धू-सचेयणा रुंदा महासिला, सचित्तो वा लेल्लू लेत्तूओ॥ [भा.4260] कोला उ घुणा तेसि, आवासो तप्पतिट्ठियं दारुण्। अंडा तुमुदिंगादी, पाणग्गहणे तसा चुरो॥ [भा.4261] बीयं तु अप्परूढंतदेव रूढं तु होति ह्रितादी। कीडगनगरुत्तिंगो, सण्कुर्निर्ण्कुरोप्न्नो॥ घू-कोला घुणा, तेसिं आवासो दारुए वा, "जीवपतिहिए" "sapANe"vA दारुए पुढवीए वा, एवं "सबीए" दारुए पुढवीएवा अनंकुरियं, तं चेव अंकुरभिन्नं हरितं, कीडयणगरगो उत्तिंगो, फरुगद्दभो वा, पणगो पंचवन्नो संकुरो अणंकुरो वा, उसो नेहो, अंडगा मुइंगादिगा, दगमट्टिया चिखल्लो सचित्तो मीसो वा ॥ [भा.4262] मक्कडसंताणा पुण, लूता फुडतोय अफुडितो जाव्। संकमणं तस्सेव u, पिवीलिगादीणि अन्नेसि । / चू- मक्कोडियफुडगं अफुडियसंताणगं, तस्सेव गमणकाले संकमणं भन्नति । अहवा - संताणगसंकमणं पिपीलिकमकोडगादीणं भन्नति । ठाणं उद्धट्ठाणं, सेजा सयनिजं, निसेजा आसणं, निसीहिका सज्झायकरणं । एएसिं चेयणकरणं आवन्ने सट्ठाणपच्छित्तं, आमादिया य दोसा, आयसंजमेय दोसा जहासंभवं भाणियव्वा । / पुढवादिएगिदियाण संघट्टणादिकरणे वेयणोवमा इमा[भा.4263] थेरुवमा अकंते, मत्ते सुत्ते व जारिसंदुक्खं । एमेव य अव्वत्ता, वियणा एगिदियान्न्ण्तु॥ धू-जहाथेरस्सजराएजिन्नस्सवरिससतायुस्स तरुणेणबलवत्ताजमलपाणिणासव्वत्थामेण अकंतस्सजारिसा वेयणा तारिसा पुढविकाइयाण अधिकतरा ठाणादिठियकंतेहिं वेयणा भवति, न्यव्व्त्त्न्नोल्क्खिज्ति|वेय्न्ना यजीवस्स भवति, नाजीव्स्स्|तेय्जीव्लिण्गा एगिदिएसु अव्वत्ता । जहा मत्ते सुत्ते वा अव्वत्तं सुहदुक्खलिंगं, एवं एगिदिएसुविअव्वत्ता चेयणा दट्ठव्वा liNgNc॥kiNc एगिदियाण उवयोगपसाहगा इमे दिटुंता[भा.4264] भोयणे वारुक्खेते वा, जहा नेहो त्नुत्थितो। पाबल्लं नेहकज्जेसु, कारेंतुंजे अप्च्च्लो। धू-जहारुक्खेति भोयणे सुहुमो नेहगुणोअस्थि,जतोतेनआहारिएण सरीरोवचयो भवति न य अव्वत्ततणओ लक्खिज्जति, तहा वा पुढवीए अत्थि नेहो सुहुमो, सो वि सुहुमत्तणेणं न दिस्सति,जओपुढवीएतनुट्टितोअल्पः ttotenpraablyenehkjjehtthaadisriirmkkhnnNkrtumshkyN|| अस्स दिटुंतस्स उवसंघारो[भा.4265] कोहाई परिणामा, तहा एगिदियाण ज्ण्तून्न्ण्। पाबल्लं तेसु कजेसु, कारेउंजे अप्च्च्ला। चू-एगिदियाणकोहादियापरिणामा, सागारियायौवयोगा, तहा सातादियातुवेयणातो, एते सव्वे भावा सुहुमत्तणओ अणतिसयस्स अनुवलक्खा । जहा सन्नी पज्जत्ता कोहुदया उ Page #358 -------------------------------------------------------------------------- ________________ 355 उद्देशक H 13, मूलं-796, [भा. 4265] अक्कोसंति तिवलिं भिगुडिं वा करेंति तेसु ते अप्पीतिकज्जेसु तहा प्राबल्येन एगिदिया अप्पच्चला असमर्था इत्य्र्थ्ः। जम्हापुढवीकायाएवंविधवेदणमणुभवंतितम्हा तेसुठाणादियंन काय्व्व्ण्॥ अववादतो वा करेज्ज[भा.4266] वोसट्ठकायासिवे, gelanna'ddhANa स्ण्भ्मेग्त्रे। वसहीवाघाएण य, असती जयणा उ जा जत्थ ॥ चूवोसट्टकायोपओवगतोसोपरपपओगाअणंकंपनेनपडिनीयत्तणेणवाअनंतरहियाठाणेसु ठविज्जेज्जा, अतिवगहिया वसहिमलभंता रुक्खादिहेढेसु ठायंति, वेज्जट्ठा ओसहट्ठा वा गिलाणो जयानिज्जतितदावसधिअभावे अथंडिले ठाएज,अद्धाणपडिवन्नावा ठायंति,अगनिमादिसंभमे वा वसहिणिग्गया उप्पहे ठायंति, वसहिवाघाए वा ठायंति, सव्वहा वा वसहिएअभावे ठायंति, तेहिंअनंतरहितादिअथंडिलाणजाजत्थजयणासंतरणमाइयासंभवति पडिलेहण-पमज्जणादिया वा सा सव्वा विकायव्वा ॥ मू. (797) जे भिक्खू थूणंसि वा गिलुयंसि वा उसुकालंसि वा कामजलंसि वा दुब्बद्ध दुन्निखित्ते अनिकंपे चलाचले ठाणं वा सेजं वा (निसेजं वा) निसीहिंय वा चेएइ, चेएतं वा सातिज्ति॥ [भा.4267] थूणादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। तेसूठाणादीणिं, चेतेंताणादिणो दोसा॥ चू-थूणा वेली, गिहेलुको उंबरो, उसुकालं उक्खलं, कामजलंण्हाणपीढं ॥ [भा.4268] थूणाओ होति वियली, गिहेलुओ उंबरो उ नाय्व्यो। उदुखलं उसुकालं, सिणाणपीढंतु कामजलं ॥ घू-गतार्था । नवरं - सिणाण मज्जणा दो वि एगट्ठा ॥ "dubaddhe"tti बंधो दुविधो रज्जुबंधो कट्ठादिसु वेहबंधो वा, तं न सुबद्धं दुबद्धं । "dunnikkhittaM"ti निहितं स्थापितमित्यर्थः तं न सुनिक्खित्तंदुन्निक्खित्तं । केसिं चिदुनिरिक्खियं तिआलाव्गो|त्ण् अपडिलेहिंय दुप्पडिलेहियं वा। न नि प्रकंपंअनि प्रकंपं, अनिप्रकम्पित्वादेव च्लाच्ल्ण्च्लाच्ल्न्स्व्भाव्ण्। ताशेस्थानादि न क्र्त्व्य्म्। [भा.4269] रज्जू वेहो बंधओष निहयाणिहतं हु होति निक्खमणं । अनिरिक्ख अपडिलेहा, claaclmnippkNpNtu|| cuu-ग्तार्थाः। निहतानिहय त्ति निक्खयमनिक्खयंवा ॥ तारिसे सदोसे ठाणाई करेंतस्स इमे दोसा[भा.4270] पवडते कायवहो, आउवधातोय भान्न्भेदादी। तस्सेव पुणकरणे, अहिगरणं अन्नकरणं वा॥ चू-ततो पडतो छण्हं कायाणं विराधनं क्रेज्|अप्प्न्नो वा से हत्थपादादीविराधना ह्वेज्। भाणादी वा उवकरणजातं विराधेज्ज । तस्स थूणादियस्स पाडियस्स रज्जूबद्धस्स वा वोडितस्स वेहबद्धस्स वा विसंधातियस्स पुणो करणे, अन्नस्स वा अहिणवस्स करणे अधिकरणं भ्व्ति। पडिसिद्धकरणे आणादिया दोसा, चौलहुंच से पच्छित्तं । / बितियपदं Page #359 -------------------------------------------------------------------------- ________________ 356 निशीथ-छेदसूत्रम् -2-13/797 [भा.4271] वोसट्टकायासिवे, गेलन्नद्धाण संभमेगतरे । वसहीवाघातेम य, असती जयणाय जा जत्थ ॥ मू. (798) जे भिक्खू कुलियंसि वा भित्तिसिवा सिलसि वा लेलुसि वा अंतरिक्खजायंसि वा दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले ठाणंवा सेजं वा (निसेजंवा) निसीहियं वाचेएइ, चेएतं वा सातिजति । / चू-कुलियं कुडं तं जतो निच्चमवतरति, इयरा सहकरभएण भित्ती, नईणं वा तडी भित्ती, सिला-लेडू पुव्वुत्ता। पढमसुत्ते नियमा सचित्ता, इह भयनिज्जा । शेषं पूर्ववत् । [भा.4272] कुलियादि ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। तेसूठाणादीणी, चेतेंते आणमादीणि ॥ [भा.4273] कुलियं तु होइ कुडं, भित्ती तस्सेव गिरिनदीणं तु । सिल-लेलू पुव्वुत्ता, तत्थ सचित्ता इहं भयिता ॥ [भा.4274] वोसट्टकायासिवे, gelanna'ddhANa स्ण्भ्मेग्त्रे। वसहीवाघातेमय, असती जयणा यजा जत्थ ॥ मू. (799)जे भिक्खू खंधंसि वा फलहंसि वा मंचंसिवा मंडवंसि वा मालंसि वा पासायंसि वाहम्मतलंसिवा दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले ठाणं वा सेजं वा (निसेज्जं वा) निसीहियं चेएइ, चेएतं वा सातिज्ति॥ चू-खंधं पागारो पेढं वा, फलिहो अग्गला, अकुड्डो-मंचो, सो य मंडवो, गिहोवरि मालो दुभूमिगादी, निजूहवगवक्खोवसोभितोपासादो, सव्वोवरितलंहम्मतलं bhuumitlNtrNvaahmmtlN| esa suttatyo / इमा निजुत्ती[भा.4275] खंधादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते । तेसु ठाणादीणिं, चेतेति आन्न्मादीन्नि॥ [भा.4276] खंधो खलु पायारो, पेढं वा फलिहो तुअग्गला होइ । अहवा खंधो उघरो, मंचो अकुड्डो गिहे मालो॥ चू-अहवा - कंधो घरो मृदिष्टकदारुसंघातो स्कन्ध इत्यर्थः[भा.4277] वोसट्टकायासिवे, गेल्न्न्द्धान्न्स्ण्भ्मेग्त्रे। वसहीवाघातेम य, असती जयणा यजा ज्त्थ्॥ मू. (800) जे भिक्खू अन्नउत्थियं वा गारस्थियं वा सिप्पं वा सिलोगं वा अट्ठावयं वा कक्कडगं वा वुग्गहंसि वा सलाहत्थयंसि वा सिक्खावेइ सिक्खावेंतं वा सातिजति ॥ घू-सिप्पंतुन्नगादि, सिलोगो वन्नणा, अट्ठावदं जूतं, कक्कडगं हेऊ, वुग्गहो कलहो, सलाहा क्व्व्क्र्न्न्प्पोगो। एस सुत्तत्थो । इमा निज्जुत्ती[भा.4278] सिप्पसिलोगादीहिं, सेसकलाओ वि सूइया होति। गिहि अन्नतित्थियं वा, सिक्खावेंते त्मान्नादी। घू-सेसा उ गणियलक्खणसौणरूयादि सूचिता, न गिही अन्नतित्थी वा सिक्खावेयव्वो, जो सिक्खावेति तस्स आणादिया दोसा, चौलहुंच से पच्छित्तं । / Page #360 -------------------------------------------------------------------------- ________________ 357 उद्देशकः 13, मूलं-800, [भा. 4279] [भा.4279] सिप्पसिलोगे अट्ठावए य क्क्क्द्द्ग्-बुग्घ्-स्लागा। तुन्नागे वन्नजुते, हेतू कलहुत्तरा क्व्वे॥ चू-पुव्वद्धेण suttpdsNgho|प्च्छ्द्धेन्न्झास्ण्ख्ण् तत्थ उदाहरणंसिप्पं,जंआयरियौवदेसेण सिक्खिजति, जहा तुण्मागतूणादि, सिलोगो गुणवयणेहिं वन्नणा, अट्ठापदं चौरगेहिं जूतं । अहवा- इमं अट्ठापदं[भा.4280] अम्मे न वि जाणामो, पुट्ठो अट्ठापयं इमं बेति । सुणगा वि सालिकूर, नेच्छंति प्र्ण्प्भात्म्मि॥ चू-पुच्छितो अपुच्छितो वा भणाति-अम्हे निमित्तं न सुटु जाणामो । एत्तियं पुण जाणामो परंपभायकाले दधिकरं सुणगा विखातिउं नेच्छिहिंति । अर्थपदेन ज्ञायते सुभिक्खं । कक्कडग हेऊ जत्थ भणिते उभयहा पि दोसो भवति - जहा जीवस्स निच्चत्तपरिग्गहे नारगादिभावो न भवति, अनिच्चे वा भणिते विनासई घटवत् कृतविप्रणाशादयश्च दोषा भवंति । अहवा - कर्कटहेतुसर्वभावैक्यप्रतिपत्ति, अत्रोभयथादोषो, मूर्तिमदमूर्तसुखदुःखभेदतो ज्ञानकालभेदाच्च कारकभूतविशेषाच्च विरुद्धं सर्वभावैययं, अथ नैवंततः प्रतिज्ञाहानि । "वुग्गहो" - रायादीणं अमुककाले कलहोभविस्सति, रन्नोवाजुद्धंशगडमदेसेणकलहेजयमादिसति, दोण्हंवा कलहंताणं एक्कस्स उत्तरं कहेति । "salAha"tti कव्वसद्भावकहेति, कव्वेहिं वा विकोवितो कव्वं क्रेति। स्लाह्ख्त्थेन्न्ण्तिस्व्व्क्लातोसूतितातोभ्व्ण्ति|तानिअन्न्तिथिगादीन्नि सिक्खातिचौलहुं, आणादी संजमे य दोसा, अधिकरणं, उम्म्ग्गोव्देसोय्॥ इमं बितियपदं[भा.4281] असिवे ओमोयरिए, रायददुढे भए व गेलन्ने । अद्धाण रोहए वा, सिक्खावणया उ ज्य्न्नाए। चू-रायादिमन्नं वाईसरंसिक्खावेंतो असिवगहितो तप्पभावाओ ठाणगादि लभति, ओमे वा फव्वति, सोच्चा रायदुढे ताणं करेति, बोहिगादिभये ताणंकरेति, गिलाणस्स वाआसहातिएहिं उवग्गहं करिस्सति, अद्धाणरोहगेसुवा उवग्गहकारी भविस्सति, एवमादिकारणेअविक्खिऊण इमाए जयणाए सिक्खावेति॥ [भा.4282] संविग्गमसंविग्गो-धावियं तु गाहेज पढमता गीयं । विवरीयमगीए पुण, साहिग्गहमाइ तेन प्र्ण्॥ चू-पणगपरिहाणीएजाहेचउलहुंपत्तो तेसुजतिउं तेसु वि असंथरंतो ताहे संविग्गोधावितं गीयत्थं सिक्खवेति, पच्छा असविग्गोघावितं गीयत्थं अगीएसु विवरीयं कज्जति, ततो असंविग्गोघावितंअगीतं, त्तोस्ण्विग्गगीय्ण्। अत्र विपरीतकरणे हेतुर्मात्द्भाव्नाण्क्रिस्स्य्ति। सविग्न अगीतार्थ पच्छा गहियानुव्वयं, ततो पच्छा सणसावगं, ततो पच्छा अहाभद्दयं, ततो मिच्छ अनभिग्गहाभिग्गहियं ॥ मू. (801) जे भिक्खू अन्नउत्थियं वा गारस्थियं वा आगाढं वयै, वयंतं वा सातिज्ति॥ मू. (802) जे भिक्खू अन्नउत्थियं वा गारत्थियं वा फरुसंवयै, वयंतं वा सातिज्ति॥ मू. (803) जेभिक्खूअन्नउत्थियंवा गारत्थियंवाआगाढंफरुसंवयै, वयंतंवा सातिज्ति॥ मू. (804)जे भिक्खूअन्नउत्थियं वा गारस्थियं वा अन्नयरीए अच्चासायणाएअच्चासाएइ, अच्चासाएंतं वा सातिजति ॥ Page #361 -------------------------------------------------------------------------- ________________ 358 निशीथ - छेदसूत्रम् -2-13/804 [भा. 4283] आगाढ फरुस मीसग, दसमुद्देसम्मि वन्नितं पुव्वं । गिहिअन्नतित्थिएहि व, तं चैव य होति तेरसमे ॥ चू- जहा दसमुद्देसे - भदंतं प्रति आगाढ- फरुस-मीसगसुत्ता भणिता तहा इहंगिहत्य अन्नउत्थियं प्रति वक्तव्याः ॥ इमेहिं जातिमादिएहिं गिहत्थं अन्नतित्थियं वा ऊणतरं परिभवंतो आगाढं फरुसं वा भणति । [भा. 4284] जाति कुल रूव भासा, धंण बल पाहन्न दाण परिभोगे । सत्त वय बुद्धि नागर, तक्कर भयके य कम्मकरे ॥ - जाति कुल रूप भासा - धणेण, बलेण, पाहन्नत्तणेण य । एतेहिं दानं प्रति अदाता सति विधने । किमन्नत्तणेण ? अपरिभोगी, हीनसत्वः, वयसा अपडुप्पन्नो मंदबुद्धि, स्वतः नागरो तं ग्राम्यं परिभवति, तथा गिहत्थं अन्नतित्थियंवा तक्कर- भृतक कर्मकरभावेहि ठियं परिभवति ॥ [भा. 4285] जति ताव मम्मपरिघट्टियस्स मुणिणो वि जायते मंतुं मन्नुं । किं पुण गिहीण मंतुं (मन्नुं], न भविस्सति मम्मविद्धाणं ॥ चू- जति ताव कोहणिग्गहपरा वि जतिणा जातिमादिमम्मेण घट्टिया कुप्पंति किं पुण गिहिणो? सुतरां कोपं करिष्यन्तीत्यथः । / सो य उप्पन्नमंतू इमं कुज्जा [भा. 4286 ] खिप्पं मरेज मारेज, वा वि कुज्जा व गेण्हणादीणि । देसच्चागं व करे, संतासंतेण पडिभिन्ने । चू- अप्पणा वा मन्नुप्पन्नो मरेज्ज, कुवितो वा साहुं मारेज, रुट्ठो वा स हु रायकुलादिणा गेहावेजा, साधुणा वा सेहिओ देसच्चागं करेज, संतेण असंतेण वा प्रत्याभिन्नो एवं कुर्यात् ॥ मू. (805) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा कौगकम्मं करेति, करेंतं वा सातिजति ॥ मू. (806) जेभिक्खू अन्नउत्थियाण वा गारत्थियाण वा भूइकम्मंकरेति, करेंतं वा सातिज्जति । / मू. (807) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा पसिणं वागरेइ वागरेंतं वा साति0॥ मू. (808) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा पसिणापसिणं वागरेइ वागरेंतं वा सातिजति ॥ मू. (809) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा तीयं निमित्तं करेइ, करेंतं वा सातिज्जति ॥ मू. (810) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा लक्खणं करेइ, करेंतं वा सातिज्ज्ति॥ मू. (811) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा सुमिणं करेइ करेंतं वा सातिज्जति । / मू. (812) जेभिक्खू अन्नउत्थियाणवा गारत्थियाण वा विज्जं पउंजइ, परंजंतं वा सातिज्ज्ति॥ मू. (813) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा मंतं पउंजइ, पौंजंतं वा साइज्जति । / मू. (814) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा जोगं पउंजइ, परंजंतं वा साइज्जति । / चू-इमा सुत्तपदसंगहणी [ भा. 4287] कौग-भूतीकम्मं, पसिणापसिणं निमित्ततीतं वा । लक्खणं वंजण सुमिणं, विज्जा मंतं च जोगं च ॥ Page #362 -------------------------------------------------------------------------- ________________ उद्देशक : 13, मूलं - 814, [ भा. 4288 ] [भा. 4288] गिहिअन्नतित्थियाण व, जे कुज्जा वागरेज वा भिक्खू । विजाइं च पौंजे, सो पावति आणमादीणि ॥ चू- कौअभूतीण करणं, पसिणस्स पसिणापसिणस्स निमित्तस्स लक्खणवंजणसुविनाण य वागरणं, सेसाणं विज्जादियाण पौंजणता ॥ कौआदियाण इमं विसेसरूवंहाणादिकौकम्मं, भूतीकम्मं सविज्जगा भूती । विजारहिते लहुगो, चउवीसा तिन्नि पसिणसया । / [भा. 4289] चू- निंदुमादियाण मसाणचच्चरादिसु ण्हवणं कज्जति, रक्खानिमित्तं भूती, विज्जाभिमंतीए भूतीए चौलहु~ / इयराए मास्ल्हुण्। पसिणा एते पण्हवाकरणेसु पुव्वं आसी ॥ 359 [भा. 4290] पसिणापसिणं सुविणे, विज्जासिद्धं तु साहति परस्स अहवा आइंखिणिया, घंटियसिहं परिकहेति । चू- सुविणयविज्जाकहियं कधिंतस्स पसिमापसिणं भवति । अहवा - विज्जाभिमंतिया घंटिया कन्नमूले चालिज्जति, तत्थ देवता कधिति, कहेंतस्स पसिणापसिणं भवति, स एव इंखिणी भन्नति ॥ [ भा. 4291] लाभालाभसुहदुहं, अनुभूय इमं तुमे सुहिहिं वा । जीवित्ता एवैयं, कालं सुहिणो मया तुज्झं ॥ चू-पुच्छगं भणति - अतीतकाले वट्टमामे वा इमो ते लाभो लद्धो, अनागते वा इमं भविस्सति । एव अलाभं पि निद्दिस्सति, एवं सुहदुक्खे वि संवादेति । अहवा भन्नति - सुहीहिं ते इमं लद्धमनुभूतं वा । अहवा भणाति - मातापितादिते सुहिणो एवतियं कालं जीविया, अमुगे काले एव मता ॥ [भा. 4292] दुविहाय लक्खणा खलु, अब्भितरबाहिरा उदेहीणं । बहिया सर- वन्नाई, अंतो सब्भावसत्ताई ॥ बत्तीसा अट्ठसयं, अट्टसहस्सं च बहुतराई च । देहेसू देहीण लक्खणाणि सुहकम्मजणियाणि ॥ [भा. 4293] चू-पागयमणुयाणं बत्तीसं, अट्ठसंय बलदेवावासुदेवाणं, अट्ठसहस्सं चक्कवट्टितित्थकराणं । जे पुट्ठा हत्यपादादिसुलक्खिज्जंति तेसिं पमाणं भणियं, जे पुण अंतो स्वभावसत्तादी तेहिं सह बहुतरा भवंति, ते य अन्नजम्मकयसुभणामसरीरांगोवगकम्मोदयाओ भवंति ॥ लक्खणवंजणाण इमो विसेसो [ भा. 4294] माणुम्माणपमाणादिलक्खणं वंजणं तु मसगादी । सहजं च लक्खणं, वंजणं तु पच्छा समुप्पन्नं ॥ चू- माणादियं लक्खणं, मसादिकं वंजणं । अहवा - जं सरीरेण सह उप्पन्नं तं लक्खणं, पच्छा समुप्पन्नं वंजणं ॥ माणुम्माणपमाणस्स य इमं वक्खाणं [ भा. 4295 ] जलदोणमद्धभारं, समुहाइ समुस्सितो व जा नव तु । मानुम्मानपमामं, तिविहं खलु लक्खणं एवं ॥ चू- जलभरियाए दोणीए जलस्स दोणं छड्डेंतो माणुजुत्तो पुरिसो, तुलारोवितो अद्धभारं तुलेमाणो उम्माणजुत्तो पुरिसो भवति, बारसंगुलपमाणाई समुहाई नव समुस्सितो पमानवं पुरिसो, एवमादि तिविधलक्खणेण आदिस्सति - तुमं रायादि भविस्सति ॥ इदानिं देवाणं भन्नति Page #363 -------------------------------------------------------------------------- ________________ 360 निशीथ-छेदसूत्रम् -2-13/814 [भा.4296] भवपच्चैया लीणा, तुलक्खणा होंति देवदेहेसु । भवधारिणिएसु भवे, विउवितेसुंतुत वत्ता । घू- देवाणं भवधारिनिजसरीरेसु लक्खणा लीणा अनुपलक्ष्या उत्तरवैक्रियसरीरे व्यक्ता लक्षणा । / इदानं नारक-तिरियाणं भन्नति[भा.4297] ओसन्नमलक्खणसंजुयाओ बोंदीओ होंति निरेसु। नामोदयपञ्चइया, तिरिएसुय होंति तिविहा u॥ घू-ओसन्नमेकांतेनैव नेरइयाणं अलक्षणयुक्ता बोंदि सरीरमित्यर्थः । तिरिएसु लक्खणालक्खण-मिस्सा यतिविहा सरीरा भवंति, लक्खणमलक्खणं वा सव्वं माणकम्मुदयाओ । / इदानिं सुविणंभणाति[भा.4298] नोइंदियस्स विसओ, सुमिणंजं सुत्तजागरो पासे। सुहदुक्खपुव्वरूवं, अरिद्वमिव सो न्र्ग्न्नान्न्ण्॥ चू-नोइंदियओमणो । तब्बिसते सुविनो नोइंद्रियविषयमित्यर्थः, mtijnyaanvissyshc|त्ण्च् सुविणं पायो सुत्तजागरावत्थाए पेक्खति, आगमिस्स सुहदुक्खस्स सो निमित्तं भवति । जहा मनुयाणं मरणकाले पुवामेव अरिडगमुप्पज्जति तं च सुहदुक्खनिमित्तं तिविधं भवति । कातियं वातियं माणसियं भवति ॥ज्तो भन्नति[भा.4299] अक्खी बाहू फुरणादि काइओ वाइओ तु सहसुत्तं । अह सुमिणदंसणं पुण, माणसिओ होइ दुप्पाओं। धू-कातितो बाहुफुरणादि अनेगविहो, वातितो वि सहसा भणितादिअनेगविधो मानसिओ वि (सुमिण दंसणादि अनेगविधो) ॥ सुविणुप्पातो इमो पंचविहो[भा.4300] आहातच्च-पदाने, चिंता विवरीय तह यव्व्त्तो। पंचविहो खलु सुमिणो, परूवणा तस्सिमा होइ.| घू-अहातचं इमे पस्संति, इमंच से सरूवं[भा.4301] पाएण अहातचं, सुमिमंपासंति संवुडा समणा । इयरे गिही त भतिता, जं दिटुंतं तहा तच्चं । / घू-सव्वपावविरता संवुडा । इतरे पासत्था गिहत्या याहातचं प्रति भयनिज्जा । जहेव दिट्ठो तहेव जो भवति सो अहातच्चो भवति । / पदाणादियाण तिण्हं इमं सरूवं[भा.4302] पयतो पुण संकलिता, चिंता तण्हाइ तस्स दगपानं । मेज्झस्स दंसणं खलु, अमेज्झमेझंच विव्रीत्ण्॥ घू-प्रततः svpnsNtaanHshrRNkhlaavt|jaagrtennjNciNtiyNtNsuvinnepaasti, esa "चिंता" सुविनो। सुइ सुगंधे मेज्झं, इतरं अमेझ्ण्। मेझे दिढे सुविणे फलं अमेझंभवति । अमेज्झे दिढे फलं से मेझं भवति । एस विवरीतो स्मिन्नो॥ इमो "अव्वत्तो". [भा.4303] जंन सरति पडिबुद्धो, जं न वि भावेति पस्समाणो वि । ___एसो खलु अव्वत्तो, पंचसु विसेसुनाय्व्वो॥ घू-विबुद्धो विजं फुडं न संभरति, संभरंतो वा जस्सत्यं न वि बुज्झति सो सव्वत्तो । सो य Page #364 -------------------------------------------------------------------------- ________________ उद्देशकः 13, मूलं-814, [भा. 4303] 361 पंचेंदियविसए संभवति । सव्वे वा सुविणे पायो इंदियविसए भवंति ॥ इदानिं विज्जा मंता- . [भा.4304] विज्जा मंत परूवण, जोगो पुण होति पाय्लेवादी। सो उ सविन अविज्जो, सविज संजोयपच्छित्तं । / चू-इत्थिअभिहाणा विज्ञा, पुरिसाभिहान्नोम्ण्तो|अह्वा-सोव्चार्साध्न्ना विजा, पढियसिद्धो म्ण्तो। वसीकरणविद्देसणुच्छादणापादलेवंतद्धाणादियाजोगा बहुविधीता, तेपुण सव्वे विसविज्जा अविजा वा। सविज्जेसुं चौलहुं, इयरेसुमासलहुं, मीसेसुसंजोगपच्छित्तं । गिहीणंअन्नतित्थियाण वाएतेसु कौगादिएसुजोगपज्जवसाणेसु कहिज्जमाणेसुअधिकरणं, जंवाते कहेंति उच्छादणादि तन्निष्फन्नं पावति । / बितियपदे कौगादि करेज कहेज्ज वा मंतादी[भा.4305] असिवे ओमोयरिए, रायदुढे भए व गेल्न्ने। अद्धाणरोहकज्जेऽद्वजाय वादी प्भाव्न्न्ता॥ घू-असिवादिसुजंजत्थ संभवतितंतत्थ कायव्वं, कुलादिकज्जेसुवा अट्ठजायणनिमित्तं वा वादी वा करेज्ज, पवयणपभावणट्ठा वा करेज ॥ मू. (815) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा नट्ठाणं मूढाणं विप्परियासियाणं मग्गंवा पवेएइ, संधिं वा पवेएइ, मग्गाओ (मग्गेण) वा संधिं पवेएइ, संधीओ वा मग्गं पवेएइ, पवेएंतं वा सातिज्ति॥ [भा.4306] नट्ठा पंथफिडिता, मूढा उ दिसाविभागममुनेंता । तंचिय दिसं पहं वा वचेति विव्ज्जियाव्न्ना। चू-पंथप्रणष्टानां पंथं कथयति, अडवीए वा मूढाणं दिसीभागममुनंताणं दिसिविभागेण पहं कहेति, जतो चेव आगता तंचेव दिसं गच्छंताणं विवज्जतावन्नाणं सब्भावं कहेति । / [भा.4307] मग्गो खलु सगडपहो, पंथो व तविवजिता स्ण्धी। सो खलु दिसाविभागो, पवेयणा तस्स कहणा u॥ चू-संधी खेडगो, जतो गमिस्सति सो दिसाभागो, तं तेसिं मूढाणं पवेदेति कथयतीत्यर्थः । सगैमग्गाओ उज्जुसंधिसंखेडयंपवेदेति, उज्जुसंघिसंखेडयाओ वा सगडमग्गंपवेदेति, कहयति त्ति वुत्तं भवति । अहवा-सव्वो चेव पहो मग्गो भन्नति, संधी पंथवोधेयं |अह्वा-प्ण्थुग्ग्मोचेव् संधी, पंथस्स वा सधी अंतरे कहेति, संधीओ वा जो वामदक्खिणो पहोतं कहेति । / [भा.4308] गिहि-अन्नतित्थियाणव, मग्गं संधिं वजो प्वेदेति। . मग्गातो वा संधिं.संधीतो वा पणो मग्गं । घू-तेसिं गिहान्नतित्थियाणं मग्गादि कहेंतो इमं पावति[भा.4309] सो आणाअणवत्यं, मिच्छत्त-विराधनं तहा दुविहं । पावति जम्हा तेमं, एते उ पए विवज्जेज्जा ॥ चू-दुविहा आयसंजमविराधना-तेसिं साधुचिंधितेण पहेण गच्छंताणं इमे अन्ने दोसा[भा.4310] छक्कायाण विराधना, सावय-तेणेहि वा विदुविहेहिं । जंपावंति जतो वा, पदोस तेसिं taha'nnesiM । चू-जंते गच्छंता छक्काए विराहेति, स चिंधंतो तन्निप्फन्नं पावति । तेन वा पहेण गच्छंता ते Page #365 -------------------------------------------------------------------------- ________________ 362 निशीथ - छेदसूत्रम् -2-13/815 सावतोवद्दवं सरीरोवहितेनोवद्दवं पावेंति त्ति, जं वा ते गच्छंता अन्नेसिं उवद्दवं करेंति, जतो वा ते निद्द्द्दिट्ठा तो स्वयं पावंति, ततो तस्स पंथचिंधगस्स साधुस्स अन्नस्स वा साधुस्स पदोसमावङ्गेति अम्हे पडिनीयत्तणेण एरिसपंथे छूढा, इमेण पंतावणादी करेज । वादातो चिंधिज्ज [ भा. 4311] बीयपयमणप्पज्झे, पवेदे अविकोविते व अप्पज्झे । अद्धा असिव अभिओग आतुरादीसु जाणमवि ॥ चू- खित्तादिगो अणप्पज्झो सेहो वा अविकोवितो चिंधेज, अप्पज्झो वि अद्धाणे वा सत्यस्स पहं अजाणंतस्स चिंधेज्ज, असिवे गिलाणकज्जे वा वेज्जस्स कप्पायरियस्स वा आनिजंतस्स पंथमुवदिसति, "अभिओगो "त्ति बला रातिणा देसितो गहितो, एवमादिकारणेहिं जाणंतो वि कहितो सुद्धो ॥ मू. (816) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा धाउंपवेएइ, पवेएंतं वा सातिजति । / मू. (817) जेभिक्खू अन्नउत्थियाण वा गारत्थियाण वा निहिं पवएइ, पवेएंतं वा सातिज्ज्ति। चू- यस्मिन् धम्यमने सुवर्णादि पतते स धातुः । [ भा. 4312] अन्नतरागं धातुं, निहिं व आइक्खते तु जे भिक्खू । गिहिअन्नतित्थियाण व, सो पावति आणमादीणि ॥ चू- अन्नयरगहणातो बहुभेदा धातू । निधाण निधी, निहितं स्थापितं द्रविणजातमित्यर्थः । तं जो महाकालमतादिणा नाउं अक्खाति तस्स आणादिया दोसा । / इमे धातुभेदातिविहो य होइ धातू, पासाणरसे य मट्टिया चेव । सो पुण सुवन्न-u-तंब - रयत-कालायसादीणं ॥ [भा. 4313] - जत्थ पासा जुत्तिणा जुत्ते वा धम्ममाते सुवन्नादी पडति सो पासाणधातू, जेण धातुपाणिएण तंबगादि आसित्तं सुवन्नादि भवति सो रसो भन्नति, जा मट्टिया जोगजुत्ता अजुत्ता वा धम्ममाणा सुवन्नादि भवति सा धातुमट्टिया, कालायसं लोहं, आदिग्गहणाओ मणि-रयणमोत्तिय-पवालागरादि ॥ नहाणे इमो विगप्पो [भा. 4314] सपरिग्गहेतरो वि य, होइ तिहा जलगओ थलगओ वा । निहितेतरो थलगतो, कयाकतो होति सव्वो वि ॥ चू- सो निही मणुयदेवतेहिं परिग्गहितो वा होज्ज अपरिग्गहितो वा । सो जले वा होज थले वा । जा सोधले सो दुविहो - निक्खतो वा अनिक्खओ वा । सव्वो चेव गिही सरूवेण दुविधोकयरूवो अकयरूवो वा । रूवगाऽऽभरणादि कयरूवो, चक्कलपिंडट्ठितो अकयरूवो । सपरिग्गहे अधिकतरा दोसा कहेंतस्स निहाणगसामिसमीवातो ॥ धातुनिहिदंसणे इमे दोसा [ भा. 4315] अधिकरणं कायवहो, धातुम्मि मयूर अंकदिट्ठतो । अहिगरणं जा करणं, निहिम्मि मक्कोड गहणादी ॥ चू-कायवधमंतरे वि असंजयपरिभोगे अधिकरणं भवति, धम्ममाणे पुद्ध्वातिकाय्विराध्ना। अहवा - तं चैव साधुं धातुवायं कारवेति । एसो धातुदंसणे दोसो ॥ इमो निहाणे मयूरंकदिट्टंतो[भा. 4316] मोर निवं कियदीनार पिहियणिहिजाणएण ते कहिया । दिट्ठा ववहरमाणा, कओ एए परंपरा गहणं ॥ Page #366 -------------------------------------------------------------------------- ________________ उद्देशक H 13, मूलं-817, [भा. 4316] 363 चू-मयूरको नाम राया|तेन् मयूरंकेण अंकिता दीनारा आहणावि । तेहि दीनारेहिं निहाणं tthviyN। तम्मिठविते बहू कालोग्तो|त्ण्केन्निनेमित्तिन्नानिहिल्क्ख्न्नेन्न् नायं, तंतेहि उक्खयं, ते दीनारा ववहरंता रायपुरिसेहिं दिट्ठा । सो वणितो तेहिं रायपुरिसेहिं रायसमीवं नीतो । रन्ना पुच्छियं-कतो एते तुज्झ दीनारा? तेन कहियं-अमुगसमीवातो । एवं परंपरेण ताव नीयं जाव जेहिं उक्खित्तं, ते गहिता दंडिया य । असंजयणिग्गहणे अधिकरणं । निहिउक्खणेण य निसि जागरणं कायव्वं । अहवा- निहिदंसणे अधिकरणं जागरणं नाम यजनकरणं, उव्लेव्न्धूब्पुस्स्फ्ब्लिमादिक्र्न्नेअधिक्र्न्न्मित्य्र्थ्ः। निहिक्खणणेयबिभीसिगामकोडगादी विसतुंडाभवंति तत्थ आयविराधनादी, रायपुरिसेहिं य गहणं, तत्थ गेण्हणकड्डणादिया दोसा। तत्थ इमं बितियपदं[भा.4317] असिवे ओमोयरिए, रायपुढे भए व गेलन्ने । addhANarohakajja'TThajAtavAdI पभावणादीसु । / चू-असिवेवेजोआनितोतस्सदसिज्जतिधातूनिहाणगंवा,ओमेअसंथरंता गिहिअन्नतित्थिए सहाए घेत्तुंधातुं करेति, निहिं वा गेण्हति, रायदुढे रन्नो उवसमणट्ठा सयमेव जो वातं उवसमेति तस्स घाउं निघाणं वा दंसेति, बोधिगादिभयातो जो त्राएति तस्स दंसेति । गिलाणकज्जे सयं गिण्हति, विजस्स वा दंसेति, अद्धाणे जो नित्थरेति, रोहगे असंथरंता सहायसहिता गेण्हंति । अहवा-जो रोहगे आधारभूतो तस्स द्ण्सेति। कुलाइकज्जे वा, संजतिमादिनिमित्तं वाअट्ठजाते, वादी वा, उदासीणगहणट्ठा पवयणपभावणट्ठा पूयादिकारणमिमित्तं सहायसहितो गिहिअन्नतित्थिएहिं धातुं निहाणं वा गेण्हेज ॥ मू. (818)जे भिक्खू मत्तए अत्तआणं देहै, देहतं वा सातिजति । / मू. (819)जे भिक्खू अद्दाए अप्पानं देहै, देहंतं वा सातिज्जति । / मू. (820)जे भिक्खू असीए अप्पानं देहै, देहंतं वा सातिजति । / मू. (821)जे भिक्खू मणिए अप्पानं देहै, देहतं वा सातिजति । / मू. (822)जे भिक्खू कुडापाणे अप्पानं देहै, देहतं वा सातिज्ति॥ मू. (823)जे भिक्खू तेल्ले अप्पानं देहै, देहतं वा सातिजति ॥ [जे भिक्खू महुए अप्पानं देहै, देहतं वा सातिजति ॥जे भिक्खू सप्पिए अप्पानं देहै, देहंतं वा सातिज्ति॥] मू. (824) जे भिक्खू फाणिए अप्पानं देहै, देहतं वा सातिजति । / [जे भिक्खू मज्जए अप्पानं देहै, देहतं वा सातिजति ॥ ] मू. (825)जे भिक्खू वसाए अप्पानं देहै, देहतं वा सातिजति ॥ चू- मत्तगो पाणगस्स भरितो, तत्थ अप्पणो मुहं पलोएति । ओएतस्स आणादिया दोसा, चौलहुंच से मच्छित्तं । एवं पडिग्गहादिसु वि|सेस्प्दान्न्णिमा संगहणी[भा.4318] दप्पण मणि आभरणे, सत्थ दए bhAyaNa'nnatarae y| तेल्ल-महु-सप्पि-फाणित, म्ज्-व्सा-सुत्त्मादीसु॥ चू-दर्पणः आदर्श, स्फटिकादि मणि, स्थासकादि आभरणं, खड्गादि शस्त्र दगं पानीयं, तच्च अन्नतरे कुंडादिभाजने स्थितं, तिलिदिगं तैलं, मधु प्रसिद्धं, सप्पि घृतं, फाणितं गुडो, Page #367 -------------------------------------------------------------------------- ________________ 364 निशीथ-छेदसूत्रम् -2-13/825 छिड्डगुरुंमज्जं, मच्छादीवसासुत्तं मज्झे कज्जति, इक्खुरसे वागंडियास्तंत । सव्वेसुतेसुजहासंभवं अप्पणोअचक्खुविसयत्था नयणादिया देहावयवा पलोएइ, तत्थ स्वं रूपं पश्यति । चोदक आह - "किं तत् पश्यति?" आचार्याह -आत्मच्छायां pshyti। पुनरप्याह चोदकः-"कथं आदित्यभास्वरद्रव्यजनितच्छायादिगभागंमुक्त्वा anyto'pishyte?"|आचार्याः-अवोच्य्ते, यथा दमरागेन्द्रनीलप्रदीपशिखादीनांआत्मस्वरूपानुरूपप्रभाछाया स्वत एव सर्वतो भवति, तथा सर्व - पुद्गलद्रव्याणां आत्मप्रभुनुरूपा छाया सर्वतो भवत्यनुपलक्षा वा इत्यतोऽन्यतोऽपि श्यते । पुनरपिचोदकराह- "जदिअप्पणोछायं देहतितो कहं अप्पणोसरीरसरिसंवन्नरूपनपेच्छति?" अत्रोच्यते[भा.4319] सामा तु दिवा छाया, अभासुरगता निसिं तु कालाभा। सच्चेव भासुरगता, सदेहवन्ना मुन्नेय्व्वा॥ चू-आदित्येनावभासिते दिवाअभास्वरे अदीप्ति भूम्यादिके द्रये वृक्षादीनां निपतिता छाया छायेव दृश्यते अनिर्व्यञ्जतावयवा वर्णतः श्यामाभा, तस्मिन्नेव अभास्वरे द्रव्ये भूम्यादिके रात्री निपतिता छाया वर्णतः कृष्णाभा भवति । जया पुण सच्चेव च्छाया दिप्तिमति दर्पणादिके द्रव्ये निपतिता दिवा रात्री वा तदा वर्णतः (शरीरवर्णतः) शरीरवर्णव्यंजितावयवा च दृश्यते, साच छाया सध्शन भवति ॥चोद्क् आह - यदि छाया सध्शा न भवति, सा कथं न भवति? किंवा तत् पश्यंति? अत्रोच्यते[भा.4320] उज्जोयफुडम्मितु दप्पणम्मि संजुजते जया देहो। होति तया पडिबिंबं, छाया व प्भास्स्ण्जोगा। घू-उज्जीयफुडोदप्पणो, निर्मल श्यामादिविरहितः, तम्मि यदा सरीरंअन्वा किंचिघडादि संजुज्जते तदा स्पष्टं प्रबिंबं प्रतिनिभं भवति घटादीनां । जदा पुण स दप्पणो सामाए आवरितो गगनं वाअब्मगादीहिं आवनरितं, तदा तम्मिचेव आयरिसे पगासहित देहादिसंजुत्ते छायामात्रं दिस्सति ॥इदानिण् सीसो पुच्छति- "तं पडिबिंबंच्छायं वा को पासति? तत्थ भन्नति-ससमयपरसमयवत्तव्वयाए[भा.4321] आदरिसपडिहता उवलंभति रस्सी सरूवमन्नेसि । तंतुन जुजै जम्हा, पस्सति आया न र्स्सीओ॥ चू-आत्मनःशरीरस्ययारश्मयः षड्दिशं विनिर्गताः, तासां याआदर्शाधःकृताः प्रतिहता रश्मयः, तारश्मयो बिण्बादिस्व्रूप्णुप्ल्भ्ण्ति|एस्सोऽभिप्रायन्येस्साण्प्र्त्ण्त्रान्नां। जैनतंत्रव्यवस्थिता आहुः-न युजते एतत् । यस्मात् सर्वप्रमाणानि आत्माधीनानि, तस्मादात्मा पश्यति न rshmyH॥ इदानीं पराभिप्राये तिरस्कृते स्वपक्षः स्थाप्यते "उज्जोयफुडम्मितु" गाहा एषोऽर्थस्तस्यार्थस्य स्थिरीकरणार्थं पुनरप्याह[भा.4322] जुञ्जति हु पगासफुडे, पडिबिंबं दप्पणम्मि psNto। tasseva जयावरणं, सा छाया होति बिंबं वा॥ चू-जुजते घटते फुडप्पगासे दप्पणे अप्पाणं पलोएंते अडिबिंबं प्रतिरूपं निव्वंजितावयवं पस्सति, तं च पस्संतस्स जता अब्भादीहिं अप्पगासीभूतं भवति तदा तमेव बिंबंछाया दीसति, Page #368 -------------------------------------------------------------------------- ________________ 365 उद्देशकः 13, मूलं-825, [भा. 4322] "biMba"tichAyaMvApekkhaMtassaabbhAdI आवरणावगमेतमेवछायंबिंबंपस्सति, निव्वंजितावयवं -प्र्तिरूप्मित्य्र्थ्ः। सीसोपुच्छति-'कम्हा सव्वे देहावयवाआदरिसेनपेच्छति?" अतो भन्नति[भा.4323] जे आदरिसंतत्तो, देहावयवा हवंति न्य्नादी। तेसिं तत्थुवलद्धी, पगासजोगा न इत्रेसिण्॥ धू-छद्दिसि सरीरतेयरस्सिसु पधावितासु जं दिसि आदरिसो ठितो तत्तो ये नयनहत्थादी सरीरावयवा जे आदरिसे निवडिया तेसिं तम्मि आदरिसे उवलद्धी भवति । जति य आदरिसो अब्मावगोसप्पगासेण संजुत्तोन, अंधकारव्यवस्थित इत्यर्थः । "itare"ttije आदरिसेण सह न संजुत्ता, ते न त्त्रोप्ल्भ्य्न्ते॥ [भा.4324] एमेव य पडिबिंब, जं आदरिसेण होइ संजुत्तं । ___ तत्थ वि हो उवलद्धी, पगासजोगा अदिढे वि। चू-एवमित्यवधारणे । किं अवधारयितव्यं? यदेतदुपलब्धिकारणमुक्तं । अनेनोपलब्धिकारणेण यदप्यन्यत् ghttaadisvruupprtibiNbNaadrshsNyujytettraapyuplbdhirbhvtyaatmnaaapshyto'pighttaadikN| एवंमणिमादीसुवि भावेयव्वं, नवरं-तेल्लजलादिसुजारिसं बिंबंआगासमंतरे त्ति तारिसमेव दीस्ते॥ [भा.4325] एएसामन्नतरे, अप्पानं जे उ देहते भिक्खू । सो आणाअणवत्थं, मिच्छत्त-विराधनं पावे॥ घू-दप्पणमणिमादियाणान्नयरेजोअप्पानंजोएतितस्स आणादिया दोसा, चौलहुंच से पच्छित्तं आयसंजमविराधना य भवति । इमे यान्ने दोसा[भा.4326] गमणादी रूवमरूववं तु कुजा निदान्न्मादीन्नि। बातुस-गारवकरणं, खित्तादि निरत्यगुड्डाहो ॥ चू-आदरिसादीसुअप्पानं स्वतंदटुं विसए भुंजामि त्ति पडिगमनं करेति, अन्नतित्थिएसु वापविसति, सिद्धपुत्तो वा भवति, सिद्धपुत्तिवासेवति, सलिंगेण वा संजतिं पडिसेवति, विरूवं वा अप्पानं दटुंनियाणं करेजा, आदिसद्दातो देवताराहणादी वसीकरणजोगादी वा अधिज्जेज्ज, सरीरबाउसत्तंवा करेज्ज, आदरिसे वाअप्पणो रूवं दटुंसोभामित्ति गारवं करेज, स्वेण हरिसिओ विरूवो वा विसादेण खित्तादिचित्तो भवेज्ज । तं कम्मखवणवज्जियं निरत्थक, सागारिय दिढे उड्डाहो । "न एस तवस्सी, कामी, एस ajiiMdio"tti उड्डहं करेज्ज ॥ [भा.4327] बितियपदमणप्पज्झे, सेहे अविकोविते व अप्प्ज्झे। विसआतंको मज्जण, मोहतिगिच्छाए जाणमवि ॥ धू-अणप्पज्झोपराधीनत्तणतोसेहो, अविकोवितोअजाणत्तणतो, जोपुणाप्पज्झोजाणगो सो इमेहिं कारणेहिं अप्पानं आदरिसे देहति - सप्पादिविसेण अभिभूते जालागद्दभलूतातंके वा उवहिते आदरिसविज्जाए मज्जियव्वं, तत्थ आदरिसे देहति - सप्पादिविसेण अभिभूते जालागद्दभलूतातंके वा उवहितै आदरिसविजाए मज्जियव्वं, तत्थ आदरिसे अप्पणो पडिबिंबं गिलाणस्स वा उमज्जति, ततो पन्नप्पति, मोहतिगिच्छाए वा देहति ॥अह्वा इमे कारणा[भा.4328] पुष्फग गलगंडं वा, मंडल दंतरूय जीह ओढे y। चक्खुस्स अविसए वुड्डिहाणि जाणता pehe ॥ piNjhA . Page #369 -------------------------------------------------------------------------- ________________ 366 निशीथ-छेदसूत्रम् -2-13/825 चू-अक्खिम्मि फुल्लगं, गले वा गंडं, पसु त्ति मंडलं वा, दंते वा कोति घुन्न्द्ण्त्गादिरोगो। अहवा- जिब्माए ओढे वा किं चि उद्वियं पिलगादि । एवमादि अचक्खुविसयट्ठियं अपेक्खंतो तिगिच्छानिमित्तं, रोगाइवुट्टिहाणिजाणणनिमित्तं वा अदाए देहति अप्पसागारिए, न दोसो॥ मू. (826) जे भिक्खू वमनं करेइ, करेंतं वा सातिजति ॥ मू. (827) जे भिक्खू विरेयणं करेइ, करेंतं वा सातिजति ॥ मू. (828)जे भिक्खू वमण-विरेयण करेइ, करेंतं वा सातिजति ॥ चू-उड्डविरेयो वमनं, अहो सावणं विरेयो। [भा.4329] वमणं विरेयण वा, जे भिक्खू आइए अन्न्त्त्त्थाए। सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-निप्प्योय्न्न्णन्न्त्त्त्था|चुल्हुण्च्प्च्छित्त्ण्पाव्ति|smtiritt'tthpdghnnNimaaegaahaae[भा.4330] वमनं विरेयनं वा, अब्मंगोच्छोलणं सिणाणं वा। नेहादितप्पण रसायणं व नत्थिं च वत्थिं वा॥ चू- गातब्भंगो तेल्लादिमा, फासुगाफासुगेण देसे उच्छोलणं, सव्वगातस्स सिणाणं, वन्नबलादिनिमित्तं घयादिणेहपानं तप्पणं, आदिग्गहणातो अब्भंगो तप्पणं च, वयत्थंभणं एगमणेगदव्वेहिंरसायणं, नासारसादिरोगणासणत्यंनासकरणं नत्थं,कडिवायारिसविनासणत्थं चापाणबारेणवत्थिणातेल्लादिप्पदाणंवस्थिकम्मोकिंचान्यत्-विविधाणं दव्वाणंएगाणेगपयुत्ताणं वीरियविवागफलं नेगविहं जाणेऊण दव्वाणं अब्भवहारं करेति ॥ज्तो भन्नति[भा.4331] वन्न-सर-रूव-मेहा, वंगवली पलित-नासणट्ठा वा। दीहाउ तद्वता वा, थूल-किसट्ठा वतंकुजा ॥ चू-सरीरे सुवन्नया भवति, महुरसरो पडिपुन्नैदियो रूववं मेहाधारणाजुत्तो भवति, वंगा गंडे भवंति, संकुचियगत्तवलीपलियामयणासणट्ठा उवौज्जति दव्वे । अहवा - दीहाऊ भवामि त्ति तदट्ठा वोवयुजंति । थूलो वा किसो वा भवामि, किसो वा धूलो वा भवामि, एतदट्ठा तविधदव्बोवयोग क्रेण्ति। एवमादि करेंतस्स आणादिया दोसा । / इमे य दोसा[भा.4332] उभयधरणम्मिदोसा, अहकरणकाया यजंच उद्द्द्दाहो। पच्छन्नमग्गणं पिय, अगिलाणगिलाणकरणं वा । / घू-"ubhae"tti-वमनं विरेयनं । अतीव वमणेमरेज, अतिविरेयणे वामरेज्ज । अह उभयं धरेतितो उड्डनिरोहे कोढो, दयनिरोहे मरणं अथ अतिवेगेण अथंडिलादिसुछड्डुणनिसिरणंवा, एत्य छक्कायविराधना । जंच अप्पानं अगिलाणं गिलाणं करेति तन्निप्फन्नं, "चत्तसरीरा वि सरीरकम्मं kareMti"tti उड्डाहो, तम्मिकते पत्थं अन्नं मग्गियव्वं, प्त्थ्भोज्ञ्मित्य्र्थ्ः। अहवापच्छन्नं तं करेंतेहिं अप्पसागारितो पडिस्सतो मग्गियव्यो । इमं बितियपदं[भा.4333] नचुप्पतियं दुक्खं, अभिभूतो वेयणाए तिव्वाए। अद्दीणो अव्वहितो, taMdukkha'hiyAsae सम्मं ॥ [भा.4334] अव्वोच्छित्तिनिमित्तं, जीवट्ठाए समाहिहेउं वा। वमणविरेयणमादी, जयणाए आदिते भिक्खू ॥ Page #370 -------------------------------------------------------------------------- ________________ उद्देशक : 13, मूलं - 828, [ भा. 4334] 367 चू-दो विगाहातो ततियौद्देसकगमेण पूर्ववत् ॥ मू. (829) जे भिक्खू अरोगियपडिकम्मं करेति, करेंतं वा सातिज्जति ॥ चू-अरोगो निरुवहयसरीरो । मा मे रोगो भविस्सति त्ति अनागयं चेव रोगपरिकम्मं करेतितस्स चौलहुं, आणादिया य दोसा । [भा. 4335 ] जे भिक्खू अरोगत्ते, कुज्जा हि अनागयं तु तेगिच्छं । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे । / चू-इमेहिं कारणेहिं अववादेण कुज्जा [भा. 4336 ] विहरण वायण आवासगाण मा मे व ताण वा पीला । होजा हि अकीरंते, कप्पति हु अनागयं काउं ॥ चू- विहरणं जाव मासकप्पो न पूरति ताव करेमि मा मासकप्पे पुन्ने विहरणस्स वाघातो भविस्सति । रोगे वा उप्पन्ने मा वायणाए वाघाओ भविस्सइ । विविधाण वा आवासगजोगाणं रोगमुप्पन्ने कमं असहमाणेहिं हरितादिच्छेदणं अन्नं वा किंचि गिलाणट्ठा वताइयारं करेज, अनागयं पुणकीरमाणे कम्मे फासुएण कीरमाणेव्रतभंगोन भवति, तम्हा अनागयं कप्पति काउं । एमादिकारणे अवेक्खिऊण अनागयं रोगपरिकम्मं कज्जति । जतो भन्नति [भा. 4337] अमुगो अमुगं कालं, कप्पति वाही ममं ति तं नातुं । तप्पसमणी उ किरिया, कप्पति इहरा बहू हानी । / चू-ममंजप्पसरीरस्स अमुगो वाही अमुगे काले अवस्समुप्पज्जति तस्स रोगस्स अनागयं चेव किरिया कज्जति । "ihara"tti उप्पन्ने रोगे किरियाए कज्ज्रमाणीए बहू दोसा, दोसबहुत्ताओ य संजमहानी भवति ॥ अनागयं कज्जमणे इमे गुणा [भा. 4338] अप्पपरानायासो, न य कायवहो न या वि परिहानी । न चढणा गिहीणं, नहछेज्जरिणेहि दिट्टंतो ॥ चू- अनागतं रोगपरिकम्मे कजमाणे अप्पणो परस्स य अनायासो भवति, कमे फासुएण कज्जमाणे कायवधो न भवति, न य सुत्तत्थे आवस्सगा परिहानी भवति, अनागतं जहालाभेण सणियं कज्ज्रमाणे गिहीणं चमढणा न भवति । किंच उवेक्खितो वाही दुच्छेज्जा भवति, जहा रुक्खो अंकुरावत्थाए नहच्छेज्जो भवति, विवड्ढितो पुण जायमूलो महाखंधो कुहाडेण विदुच्छेज्जो, रिणं पि अवड्ढिअं अप्पत्तणओ सुच्छेज्जं, विवड्ढियं दुगुणचउगुणं दुच्छेज्जं, एवं वाही वि अनागतं सुच्छेज्जो, पच्छा दुच्छेजो। जो सुत्तत्थेसुगहियत्थो गहणसमत्थो गहणसमत्थो यजोय गच्छोवग्गहकारी कुलगणसंघकज्जेसु य पमाणं तस्स एसा विधी । जो पुण न इमेरिसो तस्स इमा विधो [भा. 4339] जो पुण अपुव्वगहणे, उवग्गहे वा अपञ्चलो परेसिं । असहू उत्तरकरमे, तस्स जहिच्छा न उ निओगो ॥ चू- अभिणवाणं सुत्तत्थाणं गहणे असमत्थो, साधुवग्गस्स व वत्थपायभत्तपाणओसढभेसज्जादी एतेहिं उवग्गहं काउं असमत्थो, उत्तरकरणं तवोपायच्छित्तंवा तत्थ वि असहू, एरिसस्स परिसस्स इच्छा न नियोगो " अवस्समणागयं कायव्वं " ति ॥ मू. (830) जे भिक्खू पासत्यं वंदै, वंदंतं वा सातिज्जति ॥ Page #371 -------------------------------------------------------------------------- ________________ 368 निशीथ-छेदसूत्रम् -2-13/831 मू. (831) जे भिक्खू पासत्थं पसंसइ, पसंसंतं वा सातिजति । / चू-सुलद्धं ते माणुस्सं जम्मंज साहूणं वट्टसि-एवमादिपसंसा, विधीए वंदनं उच्छोभणं वंदनं वा । एस सुत्तत्यो । इमा निज्जुत्ती[भा.4340] दुविधो खलु पासत्थो, देसे सव्वे य होइ नाय्व्वो। सव्वे तिन्नि विगप्पा, देसे सेजात्र्कुलादी॥ चू-दुविधोपासत्थो-देसे सव्वे y। सव्वहाजोपासत्तो सोतिविधो । देसेण जोपासत्थो सो सेज्जातपिंडभोतिमादी अनेगविधो ॥ पासत्यनिरुत्तं इमं सव्वदेसाभेदेण भन्नतिभा.(4341] दंसणनाणचरित्ते, तवेय अत्ताहितोपवयणे य । तेसिं पासविहारी, पासत्थं तं वियाणाहि ॥ चू- दंसणादिया पसिद्धा । पवयणं चाउवन्नो समणसंघो । अत्ता आत्मा संधिपयोगेण आभिओगेण आहितो आरोपितः स्थापितः जेहिं जेहिंसाधूहि-ते उज्जुत्तविहारिण इत्य्र्थ्ः। तेसिं साधून्न्ण्पास्विहारीजोसोएव्ण्विधोपास्त्थो। पवयणंपडुच्च जम्हा साहु-साहुणि-सावग-साविगासु एगपक्खे वि न निवडति, तम्हा पवयणं पइ तेसिं पासविहारी । अधवा - दंसणादिसु अत्ता अहिओ जस्स सो अत्ताहितो । एत्थ अकारो संधीए अत्थवसा हुस्सो दट्ठव्वो, दर्शनादीनां विराधकमित्यर्थः । जम्हा सो विराधको तम्हा तेसिंदंसणादीणं पास्विहारी॥ इदानि सव्वपासत्थो तिविधभेदो भन्नति[भा.4342] दंसणनाणचरित्ते, सत्थो अच्छति तहिं न उज्जमति । एतेण उ पासत्थो, एसोअन्नो विप्ज्जाओ। चू-सत्यो अच्छइ ति । सुत्तपोरिसिं वा अस्थपोरिसिं वा न करेइ नोद्यमते, दंसणाइयारेसु वट्टति, चारित्तेनवट्टति, अतिचारे वान वजेति,एवंसत्थोअच्छति, तेन पासत्थो |anyH पर्यायः अन्यो व्याख्याप्र्कार्ः॥अध्वा[भा.4343] पासो त्ति बंधणं ति य, एगर्3ह बंधहेतवो पासा । पासत्थियपासत्था, एसो अन्नो विप्ज्जातो॥ चू-पासोत्ति वा बंधणोत्ति वा एगहें, एते पदादो विएगट्ठा । बंधस्स हेऊ "अविरयमादी" ते पासा भन्नति, तेसुपासेसु ठितो पासत्थो । / सव्वपासत्थो गतो । इमो देसपासत्थो[भा.4344] सेज्जायरकुलनिस्सित, ठवणकुलपलोयणा अभिहडे y। ___ पुट्विं पच्छा संथुत, नितियग्गपिंडभोति पास्त्थो॥ चू-सेज्जातरपिंडं a~ji, सवाईकुलनिस्साए विहरति, ठवणाकुलाणिवा निक्कारणेपविसति, संखडिंपलोएति, आदंसादिसुवा देहं पलोएति, अभिहडं गेण्हति जति य, सयणंपडुच्च मातापितादियंपुव्वसंथवं करेति, पच्छासंथवंवा सासुससुरादियं । दानं वा पडुच्च अदिन्ने पुव्वसंथवो, दिन्ने पच्छासंथवो, नितियं निच्चनिमंतणे निकाएति,जति दिने दिने दाहिसिअग्गपिंडोअग्गळूरो तं गेण्हति जै य, एवमादिएसुंअववादपदेसु वटुंतो देसपासत्थो भ्व्ति॥ मू. (832) जे भिक्खू ओसन्नं वंदति, वंदंतं वा सातिञ्जति ॥ मू. (833) जे भिक्खू ओसन्नं पसंसति, पसंसंतं वा सातिजति ॥ Page #372 -------------------------------------------------------------------------- ________________ 369 उद्देशक : 13, मूलं-833, [भा. 4344] घू-द्वे सूत्रे । ओसन्नदोसो । ओसन्नो बहुतरगुणावराही इत्यर्थः । [भा.4345] आवासग सज्झाए, पडिलेह ज्झाण भिक्ख भत्तट्टे । काउस्सग पडिकमणे, कितिकम्मं नेव प्द्दिलेहा॥ चू-"AvAsaga"tti अस्य व्याख्या[भा.4346] आवासगंअनियतं करेति हीनातिरित्तविवरीयं । गुरुवयणणियोग वलायमाणे इणमो उ ओस्न्नो। चू-अनिययं - कदातिं करेइ, कयाइ न करेति, अधिकं वा करेति, दोसेहिं वा सह करेइ, चक्कवालसामायारीए सीदमाणो आवस्सगे आलोयणवेलाए "nioira"tti चोदितो सम्म अपडिवजंतो तहा वा अकरेंतोवलायमाणो गुरुवयणोभवति, अन्नत्य वा चोदितो गुरुवयणाओ वलायति । "sajjhAya"tti सज्झायं हीनं करेति, अतिरित्तं वा करेति । अहवा - न करेति । विवरीयं वा कालियं उक्काले करेति, उक्कालियं वा कालवेलाए करेति, असज्झाए वा करेति । पडिलेहणाए वि एवं चेव दट्ठव्वं । पुव्वावरत्तकाले ज्झाणं नो झायति । असुभं झायति । ____ आलसितो भिक्खं न हिंडति, अनुवउत्तो वा भिक्खाविसोहिं न करेति, असुद्धं vA gennhti। "भत्तटुं' त्ति-मंडलीए कदाति भुंजइ, कदाइ न भुंजति, मंडलिसामायारिं वा न करेति, दोसेहिं वा भुंजति, पविसंतो निसीहिं न करेति, नितो आवस्सियं न करेति, निंतानंतो न पमज्जति वा । नदिसंतरणादिसुअन्नत्यं वागमणागमणेकाउस्सग्गंन क्रेति|दोसेहिण्वाक्रेति। "paDikkamaNaM"ti मिच्छादुक्कडं, तं पमायखलियादिसु न करेति । संवरणादिसु कितिकम्मठाणेसु "कतिकम्मं" वंदणं न करेति । गुरुमादीण वा विस्सामणादि कितिकम्मंन करेति । निसीअणतुयट्ठणादिट्ठाणंन पडिलेहे, संडासयंवा nisiiyNtoaadaannikkhNvnnsuvaanpddilehetinpmjti||esdesosnno gto| imo savvosanno[भा.4347] ऊबद्धपीढफलगं, ओसन्नं संजयं वियान्नाहि। ठवियग रइयग भोती एमेता प्द्दिव्त्तीओ॥ चू- जो य पक्खस्स पिट्ठफलगादियाण बंधे मोत्तुं पडिलेहणं न करेति सो संजओ ऊब्द्ध्पीद्ध्फ्ल्गो|अध्वा- निच्चथविय संथारगो, निच्चुत्थरियसंथारगो य ऊबद्धपीढफलगो भन्नति । ठवियपाहुडियं भुंजति, निक्खित्तभोती वा, त्थ्विय्भोती। घंटी करगपटलगादिसु जो अवट्टियं आनेउं भुंजति सो रतियभोती ॥अह्वा- इमो संखेवओ ओसन्नो भन्नति [भा.4348] सामायारिं वितह, ओसन्नोजं च पावती तत्थ । [गार्थार्धः] चू. सव्वं सामायारिवितहं करेंतो ओसन्नो, जं वा मूलुत्तरगुणातियारं जत्थ किरियाविसेसे पयट्ठो सपावति तं अनिंदतो अनालोयंतो पच्छित्तं अकरेंतो ओसन्नो भवति । / मू. (834)जे भिक्खू कुसीलं वंदति, वंदंतं वा सातिज्ज्ति॥ मू. (835) जे भिक्खू कुसीलं पसंसइ, पसंसंतं वा सातिजति ॥ चू-कुत्सितः शीलः, कुत्सितेषु शीलं करोतीत्यतः कुसील इमा निजुत्ति [भा.4349] कौयभूतीकम्मे, पसिणापसिणं निमित्त्माजीवी। [16] 24 Page #373 -------------------------------------------------------------------------- ________________ 370 निशीथ-छेदसूत्रम् -2-13/835 कक्क-कुरुय-सुमिण-लक्खण-मूल-मंत-विज्जोवजीवी कुसिलो u॥ चू-निदुमादियाणं तिगचच्चरादिसु ण्हवणं करेति त्ति कोतुअं, रक्खनिमित्तं अभिमंतियं भूर्तिदेति, अंगुट्ठबाहूपसिणादी करेति, सुविणए विजाए अक्खियंअक्खमाणस्सपसिणापसिणं, तीतपडुप्पन्नमनागयनिमित्तोवजीवी । अधवा-आजीवी जाति-कुल-गण-कम्म-सिप्पे पंचविधं क्रेति|लोद्दादिकेन्न् कक्केण जंघाइ घसति, सरीरे सुस्सूसाकरणं कुरुकुया, बकुसभावं करेति त्ति वुत्तं भवति, सुभासुभसुविणफलं अक्खति, इत्थिपुरिसाण मसतिलगादिलक्खणे सुभासुभे कहेति, विविधरोगपसमणे कंदमूले कहेति । अहवा - गब्भादानपडिसाडणे मूलकम्मं मंतविजाहिं वा जीवाणं करेंतो कुशीलो भ्व्ति॥ मू. (836) जे भिक्खू नितियं वंदति, वंदतं वा सातिज्ज्ति॥ मू. (837) जे भिक्खू नितियं पसंसति, पसंसंतं वा सातिज्जति ॥ घू-निश्चमवत्थणातो नितितो। [भा.4350] जंपुव्वं नितियं खलु, चउव्विहं वन्नियं तु बितिय्म्मि। तं आलंबणरहितो, सेवंतो होति नितिओ उ । धू-दव्व-खेत्त-काल-भावा एतं चउब्विहं, इहेव अज्झयणे बितियुद्देसे वन्नियं, तंनिक्कारणे सेवंतो नितितो भवति । मू. (838)जे भिक्खू संसत्तं वंदति, वंदतं वा सातिञ्जति ॥ मू. (839)जे भिक्खू संसत्तं पसंसति, पसंसंतं वा सातिज्ति॥ धू-दोसेहिं जुत्तो संसत्तो आकिन्नदोस वा स्ण्स्त्तो। [भा. ] संसत्तो व अलदो, नडरूवी एलतो चेव ॥ [गाथार्द्ध:] कू-इमापच्छद्धातो निज्जुत्ती-संसत्तोकहं? अलंदमिवाजहागोभत्तक-लंदयंअनेगदव्वनियरं किमिमादीहिं वा संसत्तं तहा सो वि । अहवा-संसत्तो अणेगरूवी नटवत् एलकवत्, जहा नडो नट्टवसा अनेगाणि रूवाणि करेति, ऊरणगो वा जहा हलिद्दरागेण रत्तो धोविउं पुणो गुलिगगेरुगादिरागेण रज्जते, एवं पुणो विधोविउं अन्नोन्नेन रज्जति, एवं एलादिबहुरूवी । / एवं संसत्तो इमेण विहिणा बहुरूवी[भा.4351] पासत्थ अहाछंदे, कुसील ओसन्नमेव स्ण्स्त्ते। पियधम्मो पियधम्मेसु चेव इणमो तुस्ण्स्त्तो॥ चू-पासत्थाणं मज्झे ठितो पासत्थो, अहच्छंदेसु अहाछंदो, ओसन्नेसु ओसन्नानुवत्तिओ ओसन्नो, संसत्ताणमझे संसत्ताणुचरितो, पियधम्मसुमिलितोअप्पानं पियधम्मंदंसेति, निद्धम्मसु निद्धम्मो भवति । "iNamo"tti वक्खमाणसरूवो स्ण्स्त्तो॥ [भा.4352] पंचासवप्पवत्तो, जो खलु तिहि गारवेहि प्द्दिब्द्धो। इथिगिहिसंकिलिट्ठो, संसत्तो सोय नाय्व्वो॥ घू-पंच आसवदारा - पाणवह-मुसावाय-अदत्त-मेहुण-परिग्गह, एतेसु प्रवृतः । खलु अव्धार्न्नार्थो। तिन्नि गारवा- इड्डिरससायं वा, एतेसु भावतो प्द्दिब्द्धो। इत्थीसु मोहमोहितो संकिलिट्ठो तप्पडिसेवी । गिहीसु वि समक्खपरोक्खेसु सुत्थदुत्थेसु Page #374 -------------------------------------------------------------------------- ________________ 371 उद्देशक : 13, मूलं-839, [भा. 4352] दुपदचउप्पदेसु वा वावारतहणपडिबद्धो संकिलिट्ठो । संखेवो इमो - जो जारिसेसु मिलति सो तारिसो चेव भवति, एरिसो संसत्तो नाय्व्वो॥ मू. (840) जे भिक्खू काहियं वंदति, वंदंतं वा सातिज्जति । / मू. (841)जे भिक्खू काहियं पसंसति, पसंसंतं वा सातिज्जति । / चू-द्वे सूत्रे । सज्झायादिकरनिजे जोगे मोत्तुं जो देसकहादिकहातो कधेति सो काहितो। इमा निजुत्ती[भा.4353] AhArAdINa'TThA, जसहेउं अहवपूयणनिमित्तं । तक्कम्मो जो धम्मं, कहेति सो काहिओ होति । / घू-धम्मकहं पिजो करेति आहारादिनिमित्तं, वत्थपातादिनिमित्तं, जसत्थी वा, वंदनादिपूयामिमित्तंवा, सुत्तस्थपोरिसिमुक्कवावारोअहोयरातोयधम्मकहादिपढणकहणवन्झो, तदेवास्य केवलं कर्मतक्कम्म एवंविधो काहितोभ्व्ति॥चोद्गाः-"न्नुस्ज्झाओप्ण्च्विधोवाय्न्नादिगो। तस्स पंचमो भेदो धम्मकहा । तेन भव्वसत्ता पडबुझंति तित्थे य अव्वोच्छित्ती पभावणा य भवति, अतो ताओ निज्जरा चेव भवति, कहं काहियत्तं पडिसिज्झति? / " आचार्याह[भा.4354] कामं खलु धम्मका, सज्झायस्सव पंचमं aNgN। अब्बोच्छित्तीइ ततो, तित्थस्स पभावना चेव । / चू-पूर्वाभिहितेनोदकार्थानुमते कामशब्दः । खलुशब्दोअवधारणेऽर्थे । किमवधारयति? इमं- "सज्झायस्स पंचम एवांगंधम्मकहा" जै य एवं[भा.4355] तह वियन सव्वकालं, धम्मकहा जीइ स्व्व्प्रिहान्नी। नाउं व खेत्त कालं, पुरिसंच पवेदते धम्मं ॥ चू- सव्वकालं धम्मो न कहेयव्वो, जतो पडिलेहणादि संजमजोगाण सुत्तस्थपोरिसीण य आयरियगिलाणमादीकिच्चाण यपरिहाणी भवति, अतो न काहियत्तं कायव्वं । जदा पुण धम्म कहेति तदा नाउंसाधुसाधुणीय य बहुगच्छुवग्गहं । "खेत्तं" ति ओमकाले बहूणंसाधुसाधुणीणं उवग्गहकराइमेदानसड्ढादिभविस्संति (त्ति) धम्मं खे। रायदिपुरिसंवा नाउं कहेज्जा, महाकले वा इमेण एक्केण उवसंतेणं पुरिसेणंबहू उवसमंतीति कहेज्जा । / मू. (842)जे भिक्खू पासणियं वंदै, बंदंतं वा सातिजति ॥ मू. (843) जे भिक्खू पासणियं पंससइ, पसंसंतं वा सातिजति । / चू-जनवयववहारेसु नडणवादिसु वा जो पेक्खणं करेति सो पास्न्निओ। [भा.4356] लोइयववहारेसू, लोए सत्यादिएसु कज्जेसु । पासणियत्तं कुणती, पासणिओ सोय नाय्व्वो॥ चू-loiyavavahAresu"tti अस्य व्याख्या[भा.4357] साधारणे विरेगं, साहति पुत्तपडए य आहरणं । दोण्ह य एगो पुत्तो, दोन्नि महिलाओ एगस्स । / चू-दोण्हं सामन्नं साधारणं, तस्स विरेगं विभयणं, तत्थन्ने पासणिया च्छेतुमसमत्था, सो भावत्थं नाउं छिंदति । कहं ? एस्थ उदाहरणं भन्नति- एगस्स वणियस्स दो महिला, तत्थेगीए Page #375 -------------------------------------------------------------------------- ________________ 372 निशीथ - छेदसूत्रम् -2-13/843 पुत्तो । एयं उदाहरणं जहा नमोक्कारनिज्श्2उत्तीए । पडगआहरणं पि जहा तत्थेव । एवं अन्नेसु वि बहूसु लोगववहारेसु पासणियत्तं करेइ छिंदति वा ॥ 'लोए सत्थादिएसु" त्ति अस्य व्याख्या[भा. 4358] छंदनिरुत्तं सद्दं, अत्थं वा लोइयाण सत्थाणं । भावत्थ य साहति, छलियादी उत्तरे सउणे ॥ चू- छंदादियाणं लोगसत्थाणं सुत्तं कहेति अत्थं वा, अहवा "अत्थं व "त्ति अत्थसत्थं, सेतुमादियाण वा बहूण कव्वाणं, कोह्लयाण य, वेसियमादियाण य भावत्थं पसाहति । छलिय सिंगारकहा त्थीवन्नगादी । " उत्तरे "त्ति छंदुत्तरादी । अहवा ववहारे उततर सिक्खावेइ । अहवा - " उत्तरे "त्ति लउत्तरे वि सउण रुयादाणि कहयति ॥ - * मू. (844) जे भिक्खू मामगं वंदै, वंदंतं वा सातिज्जति । / मू. (845) जे भिक्खू मामगं पसंसइ, पसंसंतं वा सातिज्जति ॥ चू-ममीकारं करेंतं मामाओ [भा. 4356 ] आहार उवहि देहे, वीयार विहार वसहि कुल गामे । पडिसेहं च ममत्तं, जो कुणति मामतो सो उ । / चू-उवकरणादिसु जहासंभवं पडिसेहं करेंति, मा मम उवकरणं कोइ गेण्हौ । एवं अन्नेसु वि वियारबूमिमादिएसु पडिसेहं सगच्छपरगच्छयाणं वा करेति । आहारादिएसु चैव सव्वेसु ममत्तं करेति । भावपडिबंधं एवं करेंतो मामओ भवति ॥ विविधदेसगुणेहि पडिबद्धो मामओ इमो [भा.4360] अहजारिसओ देसो, जे य गुणा एत्थ सस्सगोणादी । सुंदर अभिजातजणो, ममाइ निक्कारणोवयति ॥ चू- "अह'' त्ति अयं जारिसो देसो रुक्ख-वावि-सर- तडागोवसोभितो एरिसो अन्नो नत्थि । सुहविहारो । सुलभवसहिभत्तोवकरणादिया य बहू गुणा । सालिक्खुमादिया य बहू सस्सा निप्फज्रंति y। गो-महिस- परत्ततो य पौरगोरसं । सरीरेण वत्थादिएहिं सुंदरो जणो, अभिजायत्तणतो य कुलीणो न साहुसुवद्दवकारी, एवमादिएहिं गुणेहिं भावपडिबद्धो निक्कारणिओ वा वयति - प्रशंसतीत्यर्थः ॥ मू. (846) जे भिक्खू संपसारियं वंदति, वंदंतं वा सातिज्जति । / मू. (847) जे भिक्खू संपासारियं पसंसति, पसंसंतं वा सातिज्जति ॥ चू-गिहीणं जाणं गुरुलाघवेणं संपसारेंतो सपसारिओ । [भा. 4361] अस्संजयाण भिक्खू, कजे अस्संजमप्पवत्तेसु । जो देती सामत्थं, संपसारओ सो य नायव्वो । / चू- जे भिक्खू असंजयाणं असंजमकज्जपवत्ताणं पुच्छंताणं अपुच्छंताण वा सामत्थयं deti"mA एवं इमं वा करेहि, एत्थ बहू दोसा, जहा हं भमामि तहा करेहि" त्ति, एवं करेंतो संपसारितो भवति । ते य इमे असंजयकज्जा । [भा. 4362] गिहिनिक्खमणपवेसे, आवाह विवाह विक्कय कए वा । गुरुलाघवं कहेंते, गिहिणो खलु संपसारीओ ॥ Page #376 -------------------------------------------------------------------------- ________________ उद्देशकः 13, मूलं-847, [भा. 4362] 373 चू-गिहीणं असंजयाणं गिहाओ दिसि जत्तए वा निग्गमयं देति । गिहि (स्स]जत्ताओ वा आगयस्स पावेसं देति । आवाहो विड्डियालंभणयं सुहं दिवसं कहेति, मा वा एयस्स देहि, इमस्स वा देहि । विवाहपडलादिएहिं जोतिसगंथेहिं विवाहवेलं देति । अग्घकडमादिएहिं गंथेहिं इमं दव्वं विक्किणाहि, इमं वा किणाहि । एवमादिएसु कज्जेसु गिहीणं गुरुलाघवं कहेंतो संपसारत्तणं पावति ॥ पासत्थादियाण सव्वेसिं इमं सामन्नं[भा.4363] एएसामन्नतरं, जे भिक्खू पसंसए अहव वंदे । सो ANA अणवत्थं, मिच्छत्तविराधनं पावे ॥ चू-मिच्छत्तं जनेति, संजमविराधनं च पावति ॥ इमाणि पसंसणकारणाणि भवंति[भा.4364] मेहाविनीयवत्ती, दाणरूई चेइयाण अतिभ्त्तो। लोगपगतो सुवक्को, पियवाई पुव्वभासी y॥ चू-अनुज्जमंतस्स एते सव्वे अगुणा दट्ठव्वा, तम्हा मेहिवमादिएहिं पसंसवयणेहिं न पसंसियव्वा । / अन्नेसु वि सुत्तेसु पासत्थादियाण वंदणं पडिसिद्धं । जतो भन्नति[भा.4365] ठियकप्पे पडिसेहो, suhasIla'jANa चेव कितिकम्मं । नवगस्स या पसंसा, पडिसिद्धपकप्पमज्झयणे । चू-इमो ठियकप्पो "आचेलकुद्देसिय-सज्जातर-रायपिंड-कितिकम्मे । वयजेट्ठ-पडिक्कमणे मासं पञ्जोसवणकप्पे । " एत्थ पडिसिद्धं वंदनयं पसंसा य सुहसीलाणं । पासत्थादी अजाण य कितिकम्मं प्द्दिसिद्ध्। कितिकम्मं वंदनयं । "navagassa"tti पासत्थादी पंच काहिकादी चौरो, एते सव्वे नव । पगप्पो इमं चेव निसीहज्झयणं । एत्थ नवगस्स पसंसा प्द्दिसिद्धा॥ इदानिं सामन्नेण सीयंतेसु वंदणपडिसेहो कज्जति[भा.4366] मूलगुण-उत्तरगुणे, संथरमाणा वि जे प्माएण्ति। ते hota'vaMdanijjA, तट्ठाणारोवणा चौरो । / चू-जो संथरंतो मूलुत्तरगुणेसु सीदति सो अव्ण्द्निजो|ज्ण्च्पास्त्यादि ठाणं सेवति तेहिं वा सह संसग्गिं करेति, अतो तट्ठाणासेवणेण आरोवणा, से चौलहुं अहाछंदवज्जेसु, अहाछंदे पुण चउगुरु । / बितियपदं[भा.4367] बितियपदमणप्पज्झे, पसंसत अविकोविए व अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वादि गच्छट्ठा । / चू-अनवज्झोखित्तादिचित्तोपराधीणत्तणतो पसंसे, अविकोवितोसेहोसोवादोसंअजाणतो पसंसे सत्थचित्तो वि । अधवा - जाणता वि दोस भया पसंसे रायासियं । "tavvAdi"tti कोइ परवादा इमारसंपक्खं करेज-पासत्थादयो नपसंसज्जा इति प्रतिज्ञा, अस्य प्रतिघातत्थं पसंसियव्वं न दोसो, गच्छस्स वा उग्गहकारी सो पासत्थादी पुरिसो अतो गच्छट्ठा पसंसेति ॥ इमो वंदनस्स अववातो[भा.4368] बितियपदमणप्पझे, वंदे अविकिवोए व अप्पज्झे । Page #377 -------------------------------------------------------------------------- ________________ 374 निशीथ-छेदसूत्रम् -2-13/847 जाणते वा वि पुणो, भयसा तव्वादि गच्छट्ठा ॥ घू-पूर्व्व्त्|अव्वाए उस्सग्गो भन्नति-अववादेणजदापासत्थादियाणसरीरनिराबाहत्तगवेसणं । करेति तया वंदनविरहियं करेति ॥ज्ता भन्नत्ति[भा.4369] गच्छपरिरक्खणट्ठा, अनागयं आउवात्कुस्लेन्न्ण्। एवं गणाधिपतिणो, सुहसीलगवसणं कुजा ॥ घू-ओमरायदुट्ठादिसु गच्छस्स वा उवग्गहं करेस्सति, तिगिच्छ वा "anAgaya"ti, तम्मि ओमादिगे कारणे अनुप्पन्ने वि "Au''tti अस्स पासत्यादिपुरिसस्स पासातो असनवत्थादी संजमवड्डीवा, गच्छनिरावाहया वा आयो। उवायकुसलत्तंपुण गणाधिपतिणोतहासुहसीलाणं गवेसणं करेति जहा न वंदति, ते गवेसतिय न य तेसि अप्पत्तियं भ्व्ति॥ सा य तेसिं गवेसणा इमेहिं ठाणेहिं कायव्वा[भा.4370] बाहिं आगमणपहे, उजाणे देउले स्मोस्र्न्ने। रच्छउवस्सगबहिया, अंतो जयणा इमा होति॥ चू-जत्थ ते गामनगरादिसु अच्छंति तेसि बाहिं ठितो जता ते पस्सति सेज्जातरादि वा तदा निराबाहादि गवेसति । जया वा ते आगच्छंति भिक्खायरियादि तम्मि वा पहे दिट्ठाणं गवेसणं करेति । एवं उजाणादिट्ठाणं चेतियं वंदननिमित्तमागतो वा देवउले गवेसति, समोसरणे वा दिट्ठा, रच्छाएवाभिक्खादि अडताअभिमुहासंभिमुहोसंभिट्ठा ग्व्स्ति। कदाचितेपासत्थादयो बाहिं दिट्ठा भणेज्ज - अम्ह पडिस्सयं न कदाइ एह, ताहे तदाणुवत्तीए तेसिं उवस्सय पि ग्म्म्ति। तत्थ उवस्सयस्स बहियाठितोसव्वं निराबाहादिगवेसति |अतिनिब्ण्धेवातेसिणण्तो उवस्सयस्स पविसित्ता गवसति । इमा जयणा गवेसियव्वे भवति । अहवा जयणा इमा होति पुरिसविसेसवंदने । सोय पुरिसविसेसो इमो[भा.4371] मुक्कधुरा संपागडकिच्चे च्र्न्न्क्र्न्न्प्रिहीन्ने। लिंगावसेसमेत्ते, जंकीरति तारिस्ण्वोच्छ्ण्॥ चू-संजमधुरा मुक्का जेण सो मुक्कधुरो, समत्थजणस्स पागडाणि अकिच्चाणि करेति जो सो स्ण्पाद्द्ग्द्द्किच्चो। अहवा-असंजमकिच्चाणिसंपागडादिकरेतिजोसासंपागडकिच्चो, संपागडत्तेवी वा मूलगुणे उत्तरगुणे सेवतीत्यर्थः । सो अकिच्चपडिसेवणातो चेव करणपरिब्भट्ठो, चरणकरणपडिहीणत्तणओ चेव दव्वलिंगावसेसो, दव्वलिंगं से न परिचत्तं (लिंग) सेसं सव्वं परिचत्तं । मात्रशब्दः लक्षणवाची । प्रव्रज्यालक्षणं द्रव्यलिंगमात्रमित्यर्थः ॥ तारिसे दव्वमलिंगमेत्ते जारिसं वंदणं कीरति तारिसंसुणसु[भा.4372] वायाए नमोक्कारो, हत्थुस्सेहो य सीसनमनं च । saMpucchaNa'cchaNaM छोभवंदनं वंदणं वा वि। घू- बाहिं आगमणपहादिएसु ठाणेसु दिट्ठस्स पासत्थादियस्स वायाए वंदनं कायव्वं - 'vaMdAmo"tti भणाति । विसिठ्ठतरे उग्गसभावे वा वायाए हत्थुस्सेहं च अंजलिं करेति । अतो वि विसिट्टतरउग्गयतरसभावस्स वा दो विएते करेति, ततियंचसिरप्पणामं क्रेति|त्तो विसिठ्ठतरे तिन्नि काउं पुरुट्टितो भत्ति पि व दरिसंतो सरीरे वट्टमाणिं पुच्छति । ततो विसिट्टतरस्स पुच्छिता Page #378 -------------------------------------------------------------------------- ________________ उद्देशक : 13, मूलं - 847, [भा. 4372 ] खणमेत्तं पञ्जवासंतो अच्छति । अधवा-पुरिसविसेसं जाणिऊण उच्छोभवंदनंदेति- "इच्छामि खमासमणो वंदिउं जावनिज्जाए निसीहियाए तिविहेणं" एयं उच्छोभवंदनयं । अहवा - पुरिसविसेसं नाउं संपुन्नं बारसावत्तं वंदणं देति । ते य वंदनविसेसकारणा इमे [भा. 4373] परियाय परिस पुरिसं, खेत्तं कालं च आगमं नाउं । कारणजाते जाते, जहारिहं जस्स जं जोग्गं । / चू- बंभचेरमभग्गं विसेसितो दीहपरियातो सेसुतरगुणेहिं सीदेति । सयं सीयति, "परिस" परिवारो से संजमविणीतो मुलूत्तरगुणेसु उज्जुत्तो । "पुरिसो" रायादिदिक्खितो बहुसंमतो वा प्व्य्न्नुभाव्गो। "खेत्तं" पासत्थादीभावियं तदणुगएहिं तत्थ वसियव्वं । ओमकाले जो पासत्यो सगच्छवड्ढावणं करेति तस्स जहारितो सक्कारो कायव्वो । "आगमे" से सुत्तं अत्थि, अत्थं वा से पन्नवेति-चारित्रगुणान प्रज्ञापयतीत्यर्थः । कारणा कुलादिगा । जातशब्दो प्रकारवाची । बितिओ जातसद्दो उप्पन्नवाची । जस्स पुरिसस्स जं वंदणं अरिहं तं कायव्वं । चोदगाह - जोगग्गहणं निरत्थयं पुनरुत्तं वा । आचार्य आह - नो निरत्ययं । कहं ? भन्नति - अन्नं पि जं करनिजं अभुट्ठाणासण-विस्सामण-भत्तवत्थादिपदाणं तं पि सव्वं कायव्वं, एवं जोगग्गहणा गहितं । / एयाइ अकुव्वतो, जहारिहं अरिहदेसिए मग्गे । न भवै पवयणभत्ती, अभत्तिमंतादिया दोसा ॥ [भा. 4374] 375 चू- एयाई ति वायाए नमोक्कारमातियाई ति परियागमादियाणं पुरिसां अरिहंतदेसिए मग्गे ठियाण जहारिहं वंदणादि उवयारं अकरेंताणं नो पवयणे भत्ती कया भवति । वंदनादि उवयारं अकरेंतस्स अभत्ती भवति । आइसद्दातो निज्जर-सुगैलाभस्स वा अनाभागी भवति । / मू. (848) जे भिक्खू धातिपिंडं भुंजइ भुजंतं वा सातिज्जति" चू. - बालस्स धाइत्तणं करेंतस्स आणादिया दोसा, चौलहुं च से पच्छित्तं । [भा. 4375 ] जे भिक्खू धातिपिंडं, गिण्हेज्ज सयं तु अहव सातिज्जे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- सातिजणा अन्नं करेंतं अनुमोदति । सेसं कंठं । / धाइनिरुत्तं इमं[भा. 4376] धारयति धीयते वा, धयंति वा तमिति तेन धातीतो । जहविभवा आसितया, खीराई पंचधातीओ ॥ चू- तं बालं धारयतीति धाती । तेन बालेण धीयते पीयत इत्यर्थः । सो वा बालो तं धावतीति धाती, तं पिबतीत्यर्थः । निजत्तिकार आह- जता भगवता तित्थं पणीतं तदा विभवाणुरूवा पंचधातीतो आसी । तं जहा - खीरघाती मज्जण मंडळ-कीलावणं अंकधाती य । एया सव्वाओ वि समासेण दुविधा-सयंकरणे कारावणे य । अहवा - धातिं धाइत्तणे ठवेति । कहं पुण धाइत्तणं करेति ? भन्नै - एगस्स साधुस्स एगा परिचियसड्डी । सो साधू तत्थ भिक्खाए गतो । तस्स संतियं दार रुदंतं दट्टु साहू इमं भणाति [भा. 4377] खीराहारो रोवति, मज्झ किताष्ष् सादि देहिणं पज्जे । पच्छा व मज्झ दाहिसि, अलं व भुज्जो व एहामि ॥ Page #379 -------------------------------------------------------------------------- ________________ 376 निशीथ-छेदसूत्रम् -2-13/848 चू-साहू भणति - दस दारगो खीराहारो छुहतो रोवति, ता तुमं अन्न वावारं मोत्तुंइमंताव दारगंथणतोखीरं प्ज्जेहि|एव्ण् कतेमज्झंआसापूरणं कयं होति, मज्झ विभिक्खं पच्छा दाहिसि एयंमि तित्ते । अहवा भणति - भिक्खाए वि मे अलं, परं एवं पजेहि । अहवा भणाति - पुणो भिखानिमित्तं एहामि, इदानि एयं पाएहि ॥ इमंच अन्न भणाति[भा.4378] मतिमं अरोगि दीहाउओ य होति अविमाणितो चालो । दुल्लभयं खुसुतमहं, पजेहि अहं व से देमि। घू-बालो बालभावे वि अविमाणितो मतिमं भवति, अरोगो भवति, दीहाउगो य भवति । विमाणितो पुण मंदबुद्धी सरोगो अप्पाउतो |त्ण् मा विमाणेहि, अन्नं च दुल्लबो पुत्तजम्मो, तं एवं पज्जेहि थणं । अहवा- गवादिखीरं करोडगे छोढुं देहि, अहमेतं प्ज्जामि॥ साधुस्स धाइत्तणं करेंतस्स इमे दोसा[भा.4479] अहिकरण भद्दपंता, कम्मुदय गिलाणए य उड्डाहो । car3अगारी य अवन्नो, नीया अन्नो वनं स्ण्के॥ घू-असंजतो पासितो अधिकरणं कम्मबंधपरूवणा य कुलमड्डियादिण भद्दपंतदोसा य । भद्ददोसा - एस तवस्सी अप्पणो गिहं चैत्ता अम्होवरि नेहं करेति विसेसेण, से भत्तपाणादी देज्जह । अगारी वा संबंधं गच्छति । पंतदोसा - अप्पणो असुभकम्मोदएण गिलाणो जातो सो बालो, ताहे भणति - किं पि एरिसं समणेण दिन्नं जेण गिलाणो जातो, एवं जनवाए उड्डाहो - "एतेक्म्म्न्न्कार्गा|" अहवा भणेज्जा-एते अदिन्नदानाभिक्खानिमित्तंचाईं करेंति, एवमादि लोए अवन्नं वदेज्ज । अहवा - तस्स अगारीए सयणा अन्नो वा सयणो संकेज्जा-नूनं एस संजतो एतीए अगारीए सह अनायारं सेवतिजेण से पुत्तभंडादि भुंजावे ति॥ अहवा - इमो धातिकराण विगप्पो[भा.4380] अयमपरो उ विगप्पो, भिक्खायरि सड्डि अद्धिती पुच्छा। दुक्खसहायविभासा, हितं मे धातित्तणं अज्जो॥ घू-धातिकरणे पुव्विल्लविकप्पातो इमोअवरो अन्नो विगप्पो भन्नति- एगस्स साधुस्स एगा अगारी उवसमति, अन्नया सो तीए घरं भिक्खाए गतो, दिट्ठा य तेन साधुणा सा सड्डी विमणी उस्सुयमणी अद्धितिम्ण्ती। ताहे सो साहू पुच्छति - किं निमित्तं विमणा - सा भणति - किं तुझ मम संतियेण दुक्खेण । bhnniyNc॥1॥ जोयण दुक्खं पत्तो, जो य न दुक्खस्स निग्गहसमत्थो । जोयण दुहिए दुहिओ, न हु तस्स कहिजौ दुक्खं ॥ ॥ 2 ॥ साहू भणइ-अहयं दुक्खं पत्तो, अहयं दुक्खस्स निग्घ्स्म्त्थो। ____ अहयं दुहिए दुहिओ, ता मज्झ कहिजौ दुक्खं ॥ सा "dukkhasahAyavibhAsa"tti / ताहे सा सड्डी भणइ - जति तुमं दुक्खनिग्गहसमत्थो तो कहेमि, अमुगधरे मे धातित्तणं आसी, तत्थ तेन धाइत्तणेण सुहं जीवंती आसी, अज्ज मे तं फेडियं, अन्ना तत्थ ठविया tena'mhi अज्ज संचिंता ॥ तहे साधू तं पुच्छत इमेहिं तं[भा.4381] वय-गंड-थुल्ल-तणुय-तणेहि तं पुच्छियं अयान्न्ण्तो। तत्थ गतो तस्समखं, भणाति तं पासिउं baalN॥ Page #380 -------------------------------------------------------------------------- ________________ uddezaka : 13, मूलं-848, भा. 4381] 377 चू-जा सा ठवेता तस्स केरिसो वयो - तरुणी मज्झा वुड्डा? गंडथणी उन्नयथणी महत्थणी अप्पथणी कोप्परथणी पतितथणी? सरीरेणथूला तणुयी वातं ठवियघातिंअयाणंतो एमाइएहिं पुच्छिउं तम्मि घरगतो तीए । ठवियघातीए समक्खं गिहपतिसमक्खं च तं ब लं पासिउं इमं भ्न्नि॥ [भा.4382] अहुणुट्ठियं च अनवेक्खितं च इमंगं कुलं तु मन्नामि । पुन्नेहि जहिच्छाए, चलति बालेण सूएमो॥ चू-अहो! इमंकुलं ननुपितिपरंपरागयसिरियंअहुणुट्ठियसिरियं एयं |अध्वा-अन्न्वेक्खिय्ण् ति, न एयं घरचिंतगा वुड्डा पडिजग्गंति, नत्थि वा एत्थ घरचिंतगा वुड्डा, अप्पणो जहिच्छाए punnehiclti|gihsaamoy bhannati-ajjo कहजाणसि? साधूभणइ-इमेण बालेन्न्जान्नामि॥ जारिसी सा ठवियधाती तारिसीए दोसे उब्भासिउकामो भणति[भा.4383] थेरी दुब्बलखीरा, चिमिढो पेल्लियमुहो अतिथ्न्नीए। तनुई मंदक्खीरा, कोप्परथणियं ति सूइमुहो॥ चू-इमोबालो ल्क्ख्न्न्जुत्तो। एयाणि से लक्खणाणिअम्मधातीए उवहम्मंति, जतो एयस्स धाती थेरी, थेरी दुब्बलखीरा भवति, एस वर्सेतो रुक्खगतो भविस्सति । अह महल्लथणी तो थणेहिं पेल्लिया नासिका चिमिटा भविस्सति, सुहं च से पेल्लियं गल्रं भविस्सति, कृशा मंदखीरा भवति, अप्पाहारत्तणओ वटुंतो किसो चेव भविस्सति । कोप्परथणीए कोप्परागारे थणे सूसंतो उदंतुरो सूइमुहो य भविस्सति । / बहुवित्थारदूसणे इमं सावन्नं भवति[भा.4384] जा जेन होति वन्नेण उक्कडा गरहते स तेणेव । गरहति समणा तिव्वं, पसत्थभेदं च दुव्वन्नं ॥ चू-जा सा ठवियधाती साजेण वन्नेण जुत्ता पसत्येण वा अपसत्येण वा उक्कडेण वाजहन्नेन वा स साधू तेणेव वन्नेणं तंगरहति । अधजाय ठविया जाय फेडिया ततो दो वि समवन्ना तो समवायातो वा तत्थ वितं ठवियं तिव्वतरेण वा दुवन्नयरेण वा वन्नभेदेण जुत्तं तेनेव ग्र्ह्ति। जा पुण सा ठवेयव्वा तं दुव्वन्नेण वि जुत्तं पसंसति किमुत प्स्त्थेन्न्॥ एवं करेंतस्स इमे दोसा[भा.4385] ओवट्टिया पदोसं, छोभग उब्भागमो य से ज्ण्तु। होज्जा मज्ज वि विग्यो, विसाति इयरी वि एमेव । / चू-जा सा धातिठाणातो साधुवयणेण उवहिता पदोसमावन्ना छोभगं छुभेज । छोभगो अब्भवक्खाणं । एस ते तीए सह अनायारं सेवति, तस्स वा उब्भामगो त्ति, संघाडगो अन्नो वा मेहुणसंसट्ठो पट्ठो जं पंतावणादि काहिति तन्निप्फन्नं च । इयरी वि जा संजएण पसंसिता धातित्तणे ठविता, सा वि चिंतेज-एस समजतो पुणो तीए उलग्गिओ मज्झ दोसे काउंतीए गुणे वन्नेउं मम विग्धंधातित्तणे करेज, तंजाव न करेति ताव विसं गरं वा देमि, एवं सा वि करेज ॥ गता खीरधाती । इदानि मज्जणादियाओ[भा.4386] एमेव सेसियासु वि, सुयमादिसु करणकारणे स्गिहे। इवीसु य धाईसु य, तहेव उव्वट्ठियाण ग्मो॥ Page #381 -------------------------------------------------------------------------- ________________ 378 निशीथ-छेदसूत्रम् -2-13/848 चू-सेसियाओम्ज्ज्ञ्न्-म्ण्द्द्न्न्-kiilaavnn-akdhaatiioy| "sutt"ttiputto|tss मज्जणादिकं मातरि वा कारवेति, "karaNaM"ti अप्पणा वा सगिहं चेव करेति, जहा इड्डिघरेसु खीरधाती ठविजइ तहा इड्डिघरेसुचेव मज्जणादिधातीतो ठविजंति । मज्जणादिधातीण वि उव्वहिताणं जो गमो खीरधातीए सो चेवगमो असेसो दट्ठव्वो ॥ इमं मजणधातित्तं[भा.4387] लोलति मही यधूली, य गुंडितोण्हाण अहवनं म्झे। जलभीरु अबलणयणो, अतिउप्पिलणेण र्त्त्च्छो॥ चू-बालंधूलीए धवलियंगंदटुं, महीए वा लोलंतं दटुं, साधूतं पुत्तमायंभणाति-एयं बालं ण्हवेहि । उदगंवा कुडगादिसु छोढुं तेहि, ताहे अहं ण्हावेमि । हाणधातीए इम पच्छद्धं दूसणंअइ(स]ज्झल्लमलण्हाणेण उवसंतो एहविजंतो जलभीरू भवति, नयणा य अतिजलभरणेण दुब्बला हवंति, अन्नं च जलेणं उप्पिलाविया नयणा जमदूअसन्निभा रत्ता भ्व्ण्ति। [भा.4388] अब्भंगिय संवाहिय, उव्वट्टिय मज्जियंचतं बालं । उवनेइण्हाणधाती, मंडणधातीए suidehN॥ cU-sA ण्हाणधाती तंबालं अब्भंगादिएहिं चोक्खदेहं करेत्ता मंडणधातीए स्म्प्पेति॥ गता म्ज्ज्ञ्न्धाती। इमा मंडणधाती[भा.4389] उसुकादिएहि मंडेहि ताव नं अहवनं विभूसेमि । हत्थेव्वगा व पादे, कयमेलेच्चा व से पादे॥ चू-उसूतिल्गा|तेहिण् तिलगकडगादिएहि इमं विभूसियंकरेहि |अह्वा-विभूस्न्ने आनेहि, जेणाह विभूसेमि । इमोमंडणधातीए दोसो-हत्थेव्वगाआभरणगाकडगादी पादेकरेति गल्लिवगा वसे नक्खत्तमालादो पाए कया, एवं सा अलक्खणं मंडेति त्ति । गता म्ण्द्द्न्न्धाती। इमा कीलावणधाती[भा.4390] ढड्डसर पुन्नमुहो, मौ गिरासू य मम्मनुल्लावो । उल्लावणकादीहि व, करेति कारेति वा ki9 ॥ चू-कीलावणधातीए दोसंताव भणाति - जया ढड्डरसरा कीलावणधाती भवति तो तस्स सरेण पुन्नमुहो भवति । अह मौयगिरा तो मम्मणपलावो भवति, मौलपलावो वा भवति, मूअं वा भवति । एवं रुदंतं बालं मधुरमधुरेहिं कीला वणवयणेहिं साधूकीलावणं करेति । मातरंवा भणाति - एयं रुदंतं बालं कीलावेहि॥ इमा अंधाती[भा.4391] थुल्लाए विगडपादो, भग्गकडी सुक्कडी य दुक्खं वा। नीमंसकक्खडकरेहि भीरुतो होइ घेप्प्ण्ते॥ चू-थूलाए अकधातीए कडिमारोवियस्सजेन विसाला उरू भवंतितेन वियडपादो भवति, सुक्खकडीए अहो उरुविलंबियत्तणओ भग्गकडिसमाणो भवति, निमंसकडीए अट्ठीसुदुक्खविज्जति, किंच निमंसलेहिं करेहिं कक्खडफासेहिं निच्चं घेप्पंते भीरू भ्व्ति। तंबालं साहू अकेण धरेति, मायरं वा से भणाति- "धरेहि त्ति बालं" ॥धातीपिण्द्दे इमं उदाहरणं[भा.4392] कोल्लतिरे वत्थव्वो, दत्तो आहिंडितो भवे सीसो। उवहरति धातिपिंडं, अंगुलिजलणे य सादिव्वं ॥ Page #382 -------------------------------------------------------------------------- ________________ उद्देशक : 13, मूलं-848, [भा. 4392] 379 घू-एसाभद्दवाहुकया निजत्तिगाहा । इमं से वखाणं[भा.4393] ओमे संगमथेरा, गच्छ विसज्जंति ज्ण्घ्ब्ल्हीना। नवभागखेत्तवसही, दत्तस्स य आगमो ताहे ॥ घू- अस्थि संगमथेरा नामायरिया, ते विहरंता कोल्लैरं नगरं गता, तत्थ दुभिक्खं, सोय आयरिओ जंघाबलपरिक्खीणो, अप्पणो सीसस्स सीहनामस्स गणंसमप्पेति, विसजेति य गच्छं, सुभिक्खे विहरह, गता ते, सो वि आयरिओ कोल्लैरे ठितो वत्थव्वो, जातो-खेत्तणितितो त्ति। तत्थ सो आयरिओ तं कोल्लैरं नवभागे काउं तत्थेव मासकप्पेण विहरति । एवं विहरंतस्स बारसमो वरिसो । ततो सीहेण सेझंतितो दत्तो नाम आयरियाणं सीसो गवेसगो पेसितो, सो आगतो । आयरिओ नितितो त्ति काउ परिहवेण उवस्सयस्स बाहिं ठितो, गुरूहिं सद्धिं गोयरं पविठ्ठो, अन्नाउंछेणं अलभंतो संकिलिस्सति, ठवणाकुलेण दाएइत्ति|त्ण्गुरू जाणिऊण एगम्मि सिट्टिकुले पूयणागहियं चेडं दर्दु भणति - मारुय चेट्टत्ति । सा पूयणा अट्टहास गुरुप्पभावेण नट्ठा, सेट्ठिणी तुट्ठा,तीए लडुगादी नीणियंपज्जत्तियंगुरुणा भणिओ-"geNhasu"tti । दत्तेणगहियं, सन्नियट्टो य, चिंतितं - "एयस्स एयानिनिस्साकुलादीणि । " आयरिओ वि अन्नाउंछं हिंडिउं आग्तो|वियाले आवस्सगकरणे गुरुणा भणियं- "सम्मं आलोएहि ति|" उवउत्तो-"न sNbhraami"tti|गुरुन्ना भणिओ "धातिपिंडोतुमे bhutto"ttinsmmNpddivnno| भणियंच "अतिसुहुमाणि पिक्खसिगुरुणो सुचरियतवजोगजुत्तस्स" खेत्तदेवया उवसंता, सातस्स रुट्ठा, म्ह्दुद्दिन्न्ण्विउव्व्ति। सो बाहिं ससीकरेण वाउणा अभिभूओ गुरुणा भणितो "atiihi"tti। सो भणाति "दुवारं न pekkhAmi"tti । गुरुणा खेलेण अंगुली संसट्ठा कया,उड्डागारा पदीवमिवजलि उमाढत्ता,एहि य इतो त्ति वुत्तं, सो तं "sAdevvaM"atisayaM दटुं तुट्ठो,आउट्टो "micchAmi"ttibhAsati / / [भा.4394] उवसग्गबहिट्ठाणं, अन्नाउंछेण स्ण्किलेसोय्। पूयण चेडे मा रुद, पडिलाभण विगडणा सम्म । घू-एवमादि धातिपिंडो न कप्पए घेत्तुं । अववादे कारणतो गेण्हंतो अदोसो[भा.4395] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । अद्धाणरोहए वा, जयणा गहणं तु गीयत्थे । चू-असिवादिकारणेहिं गीयत्यो पणगपरिहाणी जयणाए गेण्हंतो सुद्धो॥ मू. (849) जे भिक्खू दूतिपिंडं जति, भुंजंतं वा सातिज्जति ॥ चू-गिहिसंदेसगं नेति आनेति वा जंतन्निमित्तं पिंडं लभति सो दूतिपिण्द्दो। [भा.4396] जे भिक्खू दूतिपिंडं, गेण्हेज सयं तु अहव सातिजे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ घू-अप्पणा गेण्हति, अन्नं वा गेण्हतं अनुजाणति, तस्स आणादिया दोसा, चौलहुंच प्च्छित्त्ण्॥ [भा.4397] सग्गाम परग्गामे, दुविहा दूती उ होइ नायव्वा । सा वा सो वा भणती, भणती तंछन्नवयणेणं ॥ घू-तंदूइत्तणं दुविहं-सग्गामेवा करेइ प्र्ग्गामेवा|जा सा सग्गामे पागडत्था अपागडत्था - Page #383 -------------------------------------------------------------------------- ________________ 380 निशीथ-छेदसूत्रम् -2- 13/849 वा । परगामे वि एसा चेव दुविधा । पुणो एकेक्का दुविधा- इत्थी वा संदिसति, पुरिसो वा । / [भा.4398] दुविहाय होइ दूती, पागड छन्ना यछन्न दुविहा य । लउत्तरे तत्थेगा, बितिया पुण उभयपक्खे वि ॥ चू-पुव्वद्धं गतार्थम् । जा सा छन्न सा दुविधा - एगा लउत्तरे, बितिया लोगे y॥ लोगुत्तरे य इमा पागडत्था[भा.4399] भिक्खादी वच्चंते, अप्पाह निणेति खंतिगादीहिं । सा ते अमुगं माता, सो च पिया पागडं ख्ति॥ चू-सग्गामे अन्नपाडयंभिक्खाए वच्चंत साहुं सड्डी सेज्जातरी वा धूयाए अप्पाहेति- "पागडं इमंभणेज्जाह" / साधूवि असंकितंचेपडिवज्जति-"आमंकहिस्स" तितत्थ गओतंसेज्जायरिधूयं भणाति-"सा तुझ माता पिता वा तेइम्भ्न्न्ति"| सपक्खपरपक्खाणंअसंकेतो कहेति त्ति॥ इमा लउत्तरछन्ना[भा.4400] दूतित्तं खु गरहितं, अप्पाहितो बितियपञ्चं भणति । अविकोविता सुता ते, जा आह ममं भणति ख्ण्ती॥ चू-सगामे चेव साहुं भिक्खट्टा अन्नपाडयं गच्छंतं सेज्जातरी मातूं संदिसति- "मम माउ इमं इमं ति कहेज्जासि" / सो तं सव्वं संदेसगं सौ बितियसाधुपच्चयट्ठातं सेज्जातरिंभणाति- "अम्हं दूइत्तं गरहियं । " तमेवं पडिहणित्ता सो अप्पाहियसाधू तं मातिधरं गतो । बितियसाधुपच्चया गरिहणगववदेसप्पदाणेण सदिळं कहेइ, "सुणेहि सही ! सा तुझंधूया साधुधम्मे अकोविता|" साभणति किं ते कतंताए?" साधू भणति-जा आह" ति । भणति- "अमुगंइमंइमं ति मम मातुण्खेज्झ्|" सा वितं सौ भणाति-"बारिजिहि त्ति, नपुणोएवं काहिति|" जा उभयपक्खे विघन्ना सा बीतीएचेवगाहाए दट्ठव्वा । तत्थ विसेसो-जस्ससंदिसति जो य सघाडइद्धो अन्नो वा कोइ पासट्टितो तं न जान्नाति। ___ कहं ? भन्नति -जंघापरिजियसड्डीजामाऊ तित्थजत्तं ग्तो। तम्मि गते ताहिं माताधुताहिं ओवातियं - "जति सो क्खेमसिवेण एहिति तो बोक्कडेण बलिं कोट्टजाए दाहामो" / सो य आगतो अप्पणो घरं । तओ ताए घूताए तम्मि गामे मातिघरं । तं गाम साहू भिक्खायरियं जंता दिट्ठा, भणिया य "मं मातूते कहिज्जासि तं तहत्ति । " तेहि कहयंतीए परियच्छियं - "आगओ जामाउ'"त्ति, दिन्नं उवातियं । एमादिया दोसा ॥इमेय् अन्नगामे दूइत्तणे दोसा[भा.4401] गामाण दोण्ह वेरं, सेज्जायरिधूय तत्थ खंतस्स । वहपरिणत्त खंतब्भत्थणं च नाते कए जुद्धं ॥ चू-दोहगामाणंआसन्नट्ठियाणंपरोप्परं वैरसंबंधो । तत्थेगगामे साधू ठिता । तत्थ साधूण जा सेज्जातरीएधूया तम्मि पडिवेरगामे व्स्ति|त्त्थ् एगो खंतो दिने दिने भिक्खायरियं ग्च्छ्ति। जत्थ ठिता ते साधू तेन गामेण संपसारिउं सन्नहिउंपडिवेरामे पडामो । तं नाउं ताए सेजातरीए सो भिक्खायरियं गच्छंतो अब्भत्थिओममधूयाए कहेज्जाहि- एस गामो तुम्होवरि पडिउकामो, भत्तुणो सुत्तं करेज्जासि । ततो खंतेण तीसे कहियं, ताए वि भत्तुणो कहियं । गामो एवं नाउं सन्नधिउं एगपासहितो, इतरेसुआगतेसुजुद्धं क्त्ण्॥ Page #384 -------------------------------------------------------------------------- ________________ उद्देशक : 13, मूलं - 849, [ भा. 4402] [भा.4402] जामातिपुत्तपरिमारणं तु केण कहितं ति जणवातो । जामातिपुत्तपतिमारएण खंतेण मे सिद्धं ॥ चू- तत्थ जुद्धे सेज्जातरीए जामाउओ पुत्तो पती य मारिता । तत्थ लोगजत्तागतो जणो भासति - "केण अनागतं कहियं, जेन सन्नद्धेहिं महंतं जुद्धं कतं, जामातिपुत्तपतिमारणं च भे वत्तं ?" ताहे सेज्जातरी रुयंती जणस्स कहेति - " एयं जामातिपुत्तपरिमारणं वत्तं, एयं च खंतेन कतं, जतो तेन सिहं । " जम्हा एवमातिदासो भवंति तम्हा दतित्तणं न कायव्वं ॥ बितियपदे इमेहिं कारणेहिं करेज[भा. 4403] 381 असिवे ओमोयरिए, रायदुट्ठे भए व गेलन्ने । अद्धाणरोह वा, जयणा कहणं तु गीयत्थे ॥ मू. (850) जे भिक्खू निमित्तपिंडं भुंजइ, भुंजंतं वा सातिज्जति । / चू- तीतमनागतवट्टमामत्थाणोपलद्धिकारणं निमित्तं भन्नति, जो तं पयुंजिता असनादिमुप्पादेति सो निमित्तपिंडो भन्नति । आणादिया दोसा, चौलहुं च से पच्छित्तं । [भा. 4404] जे भिक्खू निमित्तपिंडं, कहेज स तं तु अहव सातिजे । सो ANA अणवत्थं, निच्छत्त-विराधणं पावे ॥ चू- कंठा । तिविधो कालो- तीतो वट्टमाणो आगमिस्सो, एक्केक्कं छव्विहं निमित्तं पयुंजति । तत्थ इमे छब्भेदा- लाभं अलाभं सुहंदुक्खंजीवियं मरणं । एयम्मि पत्ते उज्जूंते नियमा संजमायपरोभया दोसा भवंति । एत्थ तीतं अप्पदोसतरं, ततो आगमिस्सं बहुदोसतरं, ततो पडुप्पन्नं बहुदोसतरं ॥ तत्थ पडुप्पन्ने इमं उदाहरणं[भा. 4405 ] नियमा तिकालविसए, नेमित्ते छव्विहे भवे दोसा । सज्जं तु वट्टमाणे, आउभए तत्थिमं नायं ॥ चू-इमा भद्दबाहुकया गाहा । एतीए इमा दो वक्खाणगाहातो[भा. 4406 ] आकंपिया निमित्तेण भोइणी भोइए चिरगयम्मि । पुव्वभणितं कहेंते, आगतो रुट्ठो व वलवाए । [ भा. 4407 ] दाराभोयण एगागि आगमो परियणस्स पच्चोणो । पुच्छा य खमणकहणं, साइयंकारे सुविनादि ॥ चू- एगम्मे गामे ओसन्नो नेमित्ती अच्छति । तत्थ जो गामभोतितो सो पवसितो । तस्स य जा भोइणी सा तं नेमित्तियं निमित्तं पुच्छति । ताहे तेन सा अवितहनिमित्तेण आकंपिया । अन्नदा सा तं पुच्छति-कया अमोग्गतिया एंति । सो य दिट्ठो । सागते कए, पुच्छइ - कहं भे नातं ? तेन भणियं खमणो मित्ती, तेन कहियं । आगतो घरं । किलिसिंतो मणसा एस "वभिचारि "त्ति । भुतत्तरे नेमित्ती सद्दावितो, कहेति निमित्तं । तेन जं किं चि पुव्वभणियं भुत्तं वा अनुभूतं वा सुविनादिगतं सव्वं सत्यङ्कारेहिं कहितं, एवं कहते वि कोवं न मुंचति ॥ [भा. 4408] कोहा वलवागब्भं च पुच्छितो पंचपुंडगा संतु । फाडणा दिट्ठे जति नेव तो तुहं अवितहं कति वा । / चू- ततो रुट्ठो (दो) पुच्छति एतीए वलवाए किं गब्भे त्ति ? नेमित्तणा उवउत्तेम होइऊण भणियं - किसोरो पंचपुंडो । ततो रुट्ठो कालं न पडिक्खति त्ति, फाडेह उदरं, से फाडियं, दिट्ठो - Page #385 -------------------------------------------------------------------------- ________________ 382 निशीथ-छेदसूत्रम् -2-13/850 झादित्त्त्थो। ततो भणाति-जति एयं निमित्तं एवंन भवंतं तो तुझंपोडें फाडियं होतं । तं एरिसा अवितहनेमित्ती केत्तिया भविस्संति, जतो वभिचरंति निमित्ता, छाउमत्थुवओवगा य वितहा भवंति । अधिकरणादयो य दोसा आयपरोभयसमुत्था, संकादिया य इत्थीसु दोसा । अतो न निमित्तं वागरेयव्वं ॥ अववादेणं वागरेयव्वं[भा.4406] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । अद्धाणरोहए वा, जयणाए वागरे भिक्खू ॥ घू-असिवादिकारणेहिं सुटुवउत्तो तीताइनिमित्तं वागरेति, जाहे पणगपरिहाणीए चौलहुं प्त्तो। मू. (851)जे भिक्खू आजीवियपिंडं भुंजति, भुंजतं वा सातिजति ॥ चू-जातिमातिभावं उवजीवति त्ति आजीव्न्पिण्द्दो। [भा.4414] जे bhikkhU''jIvapiMDaM, गिण्हेज सयं तु अहव सातिज्जे । / सो ANA अणवत्थं, निच्छत्त-विराधणं पावे ॥ चू-स्वयं गेण्हति, अन्नं वा गेण्हावति, अनुजाणति वा तस्स आणादिया य दोसा, चौलहुं चपच्छित्तं ॥ तम्मिमंच आजीवणं[भा.4411] जाती-कुल-गण-कम्मे, सिप्पे आजीवणा उपंचविहा । सूयाए असूयाए व, अप्पाण कहेज (ति) एक्केको॥ चू-एयस्स इमं वक्खाणं[भा.4412] जाती कुले विभासा, गणो उ मल्लादि कम्म किसिमादी। तुन्नाति सिप्पणा वजगंच कममेतरा व्जे॥ चू-मातीसमुत्थाजाती, पितिपक्खोकुलं । विभास्तिव्क्खान्न्ण्काय्व्व्ण्। अहवा-कम्मसिप्पानं इमोविसेसो-विनाआयरिओवदेसेणजंकज्जतितणहारगादितंकम्मं, इतरंपुणजंआयरिओवदेसेण कजति तं सिप्पं । एतेसिं चेव इमं वक्खाणं । / दोण्ह विजातीकुलाणं इमं[भा.4413] होमातिवितहकरणे, नजतिजह सोत्तियस्स पुत्तोत्ति। ओसिओ वेस गुरुकुले, आयरियगुणे व सूएति ॥ चू-जातिकुलविसुद्धोविहोमेवितहकरणेनजति-"एस सोत्तियपुत्तो-श्रुतिस्मृतिक्रियावर्जितो श्रोत्रिकः" / अवितहं पुन किरियं करेंतो नजति जहा-"विसिढे गुरुकुले वसिओ सिक्खिओ वा|" वितहकरणेण आयरितो वा वि से नजति अप्पहाण प्पहाणोत्ति । "sUteti"Atmano क्रियाचरितेन गुरो क्रियाचरितं ज्ञापतीत्यर्थः । अहवा-"सूय" त्ति-अप्पानंसूयाए जान्नावेति॥ जतो भन्नति[भा.4414] सम्ममसम्मा किरिया, अनेन ऊणाहिया व विव्रीया। समिधा मंताहुति द्वाण जाव काले य घोसादी॥ घू-समिहातिका किरियाअणेण सम्मं पयुत्ता । कहं जाणसि सम्मंपउत्ता असम्मंवा? साधू भणति-"अनेगहा मेएस किरियाअनुभूत्पुत्वा|" ताहेभणति-"किंतुमंबंभणो?" "आमंति भणति । ताहे गृहे संदिसति - "इमस्साऽऽगतस्स अवस्सं भिक्खं देजह । " जा असमा किरिया सा तिविधा-हीना अहिता विवीता|त्ण्च् असम्मकरणं समिहं पक्खिवंतो करेति, अन्नंवा मंतं Page #386 -------------------------------------------------------------------------- ________________ उद्देशक : 13, मूलं-851, [भा. 4414] 383 उच्चारति, घृतादि वा आहुतिं करेति, उक्कुडुगादिठाणंवा मंतुच्चारणं जाव उदात्तादी घोसो। एते समिहादओ अप्पणो ठाणेसु कज्जंता कालजुता भवंति, अन्नहा अजुत्ता। अहवा - संज्झातिगो कालो, तम्मि हीनाधियविवरीतता जोएयव्वा, जहा बंभणजातिकुलेसुअप्पानं जाणावेति ॥ [भा.4415] उग्गातिकुलेसु वि एमेव गणे म्ण्द्द्ल्प्प्वेसादी। देउलदरिसणभासा, उवणयणे दंडमादी वा (या)॥ घू-खत्तिएसु उग्गकुला, आदिसद्दातो वैस-सुद्देसु वि। कुल त्ति गतं । मंडलमालिहियं दटुं मल्लादिगणेसु हिनाहियं विवरीयंवा तत्थ विअप्पानंजाणावेति |ग्न्न् त्तिगयं । सिप्पेअहिनवघडणं चिक्खयं वा सिप्पियं दर्दु भणाति - "अहो! देवकुलस्स उवणतो उवसंधारा पहाणो अहवा अप्पहाणो" ति । अहो आयामवित्थारे दटुं भणति - "एवतिए दंडे एयस्स u' त्ति । इह दंडो ह्स्त्ः|aadishbdgrhnnaaddhnvaadi / किं चान्यत्[भा.4416] कत्तरि पयोयणापेक्ख, वत्थु बहुवित्थरेसु एमेव । कम्मेसु य सिपपेसु य, सम्ममसम्मेसु सूइत्रा॥ चू- कर्तरीत्येष कर्तारः, स चशिल्पी कारापको वा, पओयणं कारणं, तं च दविणं, अवेक्खाऽपेक्ष्य दृष्ट्वा इत्यर्थः वत्थु (क्खा) उस्सियादि, बहुवित्थरं अनेगभेदं । एस अव्य्व्त्थो। इमो उवसंघारत्थो-जो कत्ता सिप्पी सो जति पभूतंदविणजातं लभति तो वत्थू सुकयंबहुवित्थरं करेति । कारावगो विजति अस्थि पभूतं दविणजायं तो वत्थू सुकतं बहुवित्थरं कारावेति, तानि वत्थूणि बहुवित्थराणि "सम्मं" कयाणि दटुंभणाति - 'सुसिप्पिणा कतं, कारावगोवा विसेसन्नू पहाणोआसित सुविढत्तंच द्विन्न्जात्ण्|" अह "असम्म" वत्थुकयंदटुं भणाति-"दुस्सिक्खियस्स कम्म कारावगो वा अविसेसन्नूजेण दव्वं मुहा निजुत्तं, सुबीयमिव ऊस्रे|" एवं अप्पानं कम्मेसु वा सिप्पेसु वा जाणावेति, सुआवेत्ति अप्पानं कम्मेसु वा, अकहंतो जाणावेइ, असूयाए पुण फुडमेव अप्पानं कहेइ-"अहं पि सिप्पी पुव्वासमेण आसी" ॥इम्ण् बितियपदं[भा.4417] असिवे ओमोयरिए, रायदुढे भए व गेल्न्ने। अद्धाणरोहए वा, जयणाए वागरे भिक्खू॥ मू. (852) जे भिक्खू वणीमगपिंडं भुंजइ, भुंजतं वा सातिजति । / [भा.4418] जे भिक्खू वणियपिंडं, भुंजे अहवा वि जो उ सातिज्जे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-क्ण्त्था|स्म्न्नादिया साणपज्जवसाणाजे तेसुभत्ता तेसु दातारेसु अप्पानं वन्नेति । कहं ? भन्नति[भा.4419] मयमातिवच्छगं पि व, वणेति आहारमातिलोभेणं । समणेसु माहणेसुय, किविनाऽतिहिसान्न्भ्त्तेसु॥ चू-जहामयमातिवच्छोअन्नाएगावीएवन्नेजति, गावीवातम्मिवन्निजति, सोयआहारादिसु लुद्धो अप्पानं वन्नेति, लुद्धत्तमेव दोष इत्यर्थः । समणसद्दो इमेसु ठितो[भा.4420] निग्गंथ सक्क तावस, गेरुय आजीव पंचहा समणा । तेसिं परिवेसणाए, लोभेण वणेज को अप्पं ॥ चू-निगंथा साधू खमणा वा, सक्का रत्तपडा, तावसा वणवासिणो, गेरुआ परिवायया, Page #387 -------------------------------------------------------------------------- ________________ 384 निशीथ-छेदसूत्रम् -2-13/852 आजीवगा गोसालसिस्सा पंडरभिक्खुआ वि भन्नंति । एते परिवेसज्जमाणे दटुं भत्तलोभेण ते थुणंतो दातारंच पसंसंतो अप्पानं तत्थ वन्नेति ॥स्म्न्नेसुइमेन्न् विहिणा[भा.4421] भुंजंति चित्तकम्मट्टिता व कारुणियदाणरुइणो वा । अवि कामगद्दभेसु वि, न नासए किं पुण ज्तीसु॥ घू-जहा चित्तकर्म निम्विकारं एवं ठिता भुंजंति अन्नं च सत्तेसु कारुणिया दयं कुव्व्ण्ति। अप्पणा दानं देति, रुच्चति |अविप्द्त्थ्स्ण्भाव्न्नाए। इमंसमावेति-जे विताव कामपव्वत्ता देसु विदानं दिन्न विनस्सति- फलं ददातीत्यर्थः । किमंगपुणजे इमेजइणोशीलमंता वतधारिणो य । अहो ! तेसु विढत्तं सुदिन्नं च तेन दानं बीयमिव सुखेत्ते महफलं ते भ्विस्स्ति॥ एवं भणंतस्स इमे दोसा[भा.4422] मिच्छत्तथिरीकणं, उग्गमदोसाय तेसुवा ग्च्छे। चडुगारदिन्नदाना, पञ्चत्थिय मा पुणो एण्तु॥ चू- कुसासणत्थे पसंसंतो दातारस्स निच्छत्तं थिरीकतं, दातारो वा तस्स तुट्ठो उग्गमदोसन्नतरव्वौं भत्तादि देज्ज । अहवा-ते पसंसंतो भोयणादिलुद्धो वा तेसुचेव पविसति । पंतो वा भणाति - इमेहिं परभवे न दिन्नंदानं, तेन सुणगा इव चाडु करेंता भत्तादि प्भ्ति। अहवा-इमेपञ्चस्थियाप्रत्यनीका बुद्धकंटकामापुणोएजंति, कडुगफरुसवयणेहिं निब्मच्छिति दानं च न देंति । अहवा - इमे पञ्चत्थिया "मा पुणो eMtu"tti विसादि देज्ज । / समणे त्ति गतं । "mAhaNi"tti अस्य व्याख्या[भा.4423] लोकानुग्गहकारीसु भूमिदेवेसु बहुफलं दानं । अवि नाम बंभबंधुसु, किं पुण छ्क्क्म्म्निरेसु॥ घू- प्रायश्चित्तदान-सूतकविशुद्धि-हस्तग्रहणकरणं, तथान्येषु बहुषु समुत्पद्यमानेषु लोकानुग्रहकारिणं, किं च एते दिवि देवा आसी, प्रजापतिना भूमौ सृष्टा देवा, एतेषु जातिमात्रसंपन्नब्रह्मबंधुष्वपि दत्तं महत् फलं । किमित्यतिशयार्थे । अतिशयेन फलं भवति षट्कर्मनिरतेषु । तानि च यजनं याजनं अध्ययन अध्यापनं दानं प्रतिग्रहं चेति । / "mAhaNe"tti गतं । इदानि किवणे[भा.4424] किवणेसु dubalesu ya, abNdhvaayNkjuNgiyttesu| पूया हेज्जे लोए, दानपडागं हरति देतो॥ चू-अपरित्यागशीलः कृपणः, अहवा - दारिद्दोवहतो जायगो कृपणः, स्वभावतो रोगाद्वा दुर्बलः, अबंधुः सर्वस्वजनवर्जितः,ज्वराद्यातंकेनातंकितः, जुंगितः हस्तपादादिवर्जितः, शिरोऽक्षिदंतादिवेदनात, पूजया लोको हियते, जो एते किवणादि पूएति सोदानपडागंहरति-सर्वोत्तरं दान ददातीत्यर्थः । / "किवण' त्ति गतं । इदानि "atihi"tti[भा.4425] पाएण देति लोगो, उवयारी परिजितेसु वुसिते वा । जो पुण अद्धाखिन्नं, अतिहिं पूएति तं दानं । / चू-पातोग्गहंजतो बाहुल्येउवकारकारी, परिचितोमित्तादीवुसितोसमोसिओएगगामनिवासी वा। पायसो एरिसेसु दानं लोगो देति, तंच दानं न भ्व्ति|जो त्ति दाता, पुणो त्ति विसेसणे । किं विसेसेति? "अद्धाणं", तम्मि अद्धाणे जो खिन्नः श्रान्त इत्यर्थः सो अतिही भवति, नान्यः, तं Page #388 -------------------------------------------------------------------------- ________________ उद्देश : 13, मूलं - 852, [ भा. 4425 ] 385 जति सो दाता तच दानं जं तारिसस्स अतिहिस्स दिज्जति । अतिधावुपस्थितः अतिथी ॥ अतिहि त्ति गतं । इदानिं "साणे" त्ति [भा.4426] अवि नाम होति सुलभो, गोणादीणं तणादि आहारो । छिक्किक्कारहयाणं, न य सुलभो होति सुणगाणं । / चू-अवि सं सावणे । किं संभावेति ? गोणादीणं साणस्स य आहारदुल्लभत्तं । नाम इति पादपूरण । अहवा - नाम इत्युपसर्ग, अयं चार्थविशेषे, किं विसेसयति ? इमं गोणातीणं दुर्लभोऽप्याहारः तृणादिकं सुलभ एवम मन्तव्यः अटव्यां स्वयं भूतः प्रकीर्णत्वात्, न च श्वानादीतां । कुतः ? पराधीनत्वात् जगुप्सितत्वाच्च, छिक्किकारकरणा दंडादिभिश्च हन्यमानानां न सुलभ इत्यर्थः ॥ किंच[भा. 4427] केलासभवणे एते, आगया गुज्झगा महिं । चरंति जक्करूवेणं, पूयापूयहिताहिता ॥ चू- कैलासपर्वतो मेरु, तत्थ जामि देवभवणाणि तन्निवासिणो जे देवा एते इमं मच्चलोगं आगच्छति, जक्खरूवेण खानरूपेणेत्यर्थः । अह बुद्धी - किमत्थं आगच्छंति ? भन्नति - पूयापूयहियाहिया । जो पूएति तस्स एते हितं ति हितं करेंति, जो पुण अपूयगो तस्स एते अहियं करेंति. अहवा - पूयापूयहितागता । पूय त्ति पूयनिज्जा, एतेसिं एत्थ पूयं हितं । लोगो करेति त्ति, तदत्थं एते आगता । साणित्ति गतं । एवमादिपसंसाए अप्पानं वन्नेति इमे दोसाएते मज्झ भावो, विद्धो लोगे यणातहज्जम्मि । [भा. 4428] एक्केके पुव्युत्त, भग-पंताइणो दोसा ॥ घू- "यणातहज्जुंमि त्ति - इम्मम्मि लोगे जो मनोगतं भावं जाणाति तस्स लोगो आउट्टति त्ति वुत्तं भवति, सोय दाता चिंतेति - एतेण मज्झ मणोगतो भावो विद्धो त्ति नातो, ताहे सो दाता तस्स आउट्टो भद्दो सो उग्गमादि करेज, पंतो वा अदिन्नदानादिपदोसे करेज्ज । एते य एत्थेव पुव्वत्ता ॥ इमं अत्थसेसं भन्नति [ भा. 4429] एमेव कागमादिसु, साणग्गहणेण सूइया होंति । जो वा जम्मि पसत्तो, वन्नेति तहिं पुट्ठेऽपुट्ठो उ ॥ चू- साणगहणण कागादिभत्ता वि गहिता । जो वा जम्मि अनिद्दिट्ठे पूयाभिरतो तं तहा पसंसंतो अप्पानं वन्नेति - पुच्छितो वा अपुच्छिओ वा दानफलं तस्स अनुकूलं कहयतीत्यर्थः ॥ इमे अपत्तं अनुमतिदोसा [भा. 4430] दानं न होति अफलं, पत्तमपत्तेसु सन्निजुज्जंतं । ईय विभणिते दोसा, पसंसतो किं पुण अपत्तं ॥ चू- सान्ने वि पसंसिते दोसो, किं पुण जो विसेसियं अपत्तं पसंसंति । / अपवादः[भा. 4431] असिवे आमोयरिए, रायदुट्ठे भए व गेलन्ने । अद्धाणरोहए वा, जयणाए पसंसते भिक्खू ॥ मू. (853) जे भिक्खू तिगिच्छापिंडं भुंजइ, भुंजंतं वा सातिजति ॥ चू- रोगावणयणं तिगिच्छा, तं जो करेति गिहस्स तस्स आणादिणो दोसा, चौलहुं च से पच्छित्तं । 16 25 Page #389 -------------------------------------------------------------------------- ________________ 386 निशीथ-छेदसूत्रम् -2-13/853 [भा.4432] जे भिक्खू तिगिच्छपिंडं, भुंजेज्ज सयंतु अहव सातिज्जे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.4433] भणइ य नाहं वेजो, अहवा वि कहेति अप्पणो किरियं । अहवा वि वेज्जियाए, तिविह तिगिच्छा मुणेयव्वा । चू-"भणति य नाहं वेजो" अस्य व्याख्या[भा.4434] भिक्खातिगतो रोगी, किं वेजो हंति पुच्छितो भणति । अत्थावत्तीए कया, अपहाणं बोहणा एवं ॥ चू-भिक्खातिगतं साधुंरोगी पुच्छति-इमोरोगोइमंचसे समुत्थाणं, खेहिमेजेन्न्प्न्न्प्पामि। साधूभणति- किमहं वेज्जो, जेणपुच्छसि? एरिसयणेण तेसिंअबुहाणं बोहणंकतंअत्थावत्तीए, तो वेज्जं पुच्छामो त्ति ॥ "अहवा अप्पणो किरियं kaheti"tti अस्य व्याख्या[भा.4435] एरिसयं व दुक्खं, भेसज्जेण अमुएण पडणं मे। सहमुप्पतियं च सयं, वारेमो अत्त्त्थ्मादीहिण्॥ चू-साधू रोगिणा पुच्छितो भणाति - एरिसो रोगो अमुगेण मे दव्वेण पन्नत्ता, अमुगेण वा वेज्जेन्न्प्न्न्व्वितो। अहवा-साधूभणाति-erisaMrogamuppannaMjarAdigaMsahasAcautthacchaTTha'hamAdIhiM फेडेमो ॥ "अहवा वि" पच्छद्धस्स इमं वक्खाणं[भा.4436] संसोहण संसमणं, निदान परिवज्जणंच जंजत्थ । आगंतु धातुखोभे, व आमए कुणति किरियं तु॥ चू-"वेज्जिया" वेज्जसत्थं, "तिविधं" त्ति वातितो रोगो, पत्तिओ व सिभिओ वा । एतेसु रोगेसु ससोहणं वमणं विरेयणंच । "संसमणं" - जेण दोसा समिजंतितंच परिपायणादिकं,जं च जत्थ रोगे "नायणं" ति जेण रोगो संभूतो जेण वा वड्डति तस्स वजणं कारवेति । रोगो पुण दुविधो-आगंतुतो घाउखोभेन्न्य्|धाउखोभो तिविहो |आग्ण्तुगो दुट्ठकंटगादिगो । एत्थ दुविधे वि किरियं करेइ । / तिगिच्छकरणे इमे दोसा[भा.4437] अस्संजमजोगाणं, पसंधणं कायघात अयगोले । दुब्बलवग्घाहरमं, अचुदए गेण्हणुड्डाहो ॥ चू-रोगादभिभूतो आपुच्छमाणो पन्नवंतेण असजमजोगसु कृसिमादिएसुसंधितो भवति, कारापितेत्यर्थः । कंदमूलादियाण य घातो कतो भवति । अस्संजतो य वटुंतो अयगोलसमाणो कातोवघाते वि पयट्टितो भवति । एत्थ उदाहरणं-तिगिच्छिणा दुब्बलवग्घो पन्नवियो अनुक्ण्पाए। पच्छा सो वग्घोअरोगसरीरो बहुसत्ते हंतुंपवत्तो । एवं गिहत्थो वि । अथ रोगकिरियाए कज्जमाणीए वि अति उदितो जातो, तत्थ गेण्हणादिया दोसा, किं पि संजएण दिन्नं ति जेण रोगवुड्डी जाता मतो वा । संजएण मारितोत्ति उड्डाहो । इमं बितियपदं__ [भा.4438] असिवे ओमोयरिए, रायदुढे भए व गेल्न्ने। अद्धाण रोहए वा, जयणाए कारए भिक्खू ॥ मू. (854) जे भिक्खू कोवपिंडं भुंजति, भुंजंतं वा सातिज्जति ॥ चू-कोहप्रसादापिंडं लभते स कोपपिंडः, चुल्हुण्। For Page #390 -------------------------------------------------------------------------- ________________ 387 uddezaka : 13, मूलं-854, [भा. 4439] [भा.4439] जे भिक्खू कोवपिंडं, भुंजेज सयं तु अहव सातिजे । सो ANA अणवत्थं, मिच्छत्त-विराधणं पावे ॥ [भा.4440] विज्जा-तवष्भावं, रायकुले वा वि वल्लहत्तं से। नाउं ओरस्स बलं, जंलब्मति कोवपिंडो सो॥ चू- विजासिद्धो विजापभावेण सावाणुग्गहसमत्थो भवति, तवप्पभावेण व तेयलद्धिमादिसंपन्नो, रन्नो वा एस वल्लभो, अचंकारिओ उवघात करेस्सति, सहस्सजोही वा एसओरसबलजुत्तो, एते कुद्धा अवकारकारिणोत्ति, दाता भया देति, गेण्हंतोविममेसकोवभया देति, जमेवं लब्भतितं गेण्हंतस्स कोधपिंडो भवति । / अहवा[भा.4441] अन्नेसि दिजमाणे, जायंतो वा अलद्धिओ कुजे । कोवफलम्मि वि दिटे, जंलब्भति कोहपिंडो उ । चू-पगतेअन्नेसिंधिज्जादियमादियाणंदटुंअलभंतो कुज्झति, विना विपगएणवत्थमसणादियं जातं तो वा अलद्धे कुज्झति, तमणुन्नवेत्ताजं संजयस्स दिज्जति सो कोध्पिण्द्दो|अह्वा- कुद्धेण सावे दिन्ने सावफले दिढे जं लब्भति, सो कोव्पिण्द्दो॥ एत्थ उदाहरणं इमं[भा.4442] करडुयभत्तमलद्धं, अन्नहि दाहित्थ भणति vcNto। थेराभोगण ततिए, आइक्खण खामणा दानं । / चू-हत्थकप्पे धम्मरुईमासखमगो मासपारणे वणियकुले मर्याकचं करेडुयभत्तं, तत्थ भिक्खं पविठ्ठो । धिज्जातियपरिवेसणाए वग्गचित्तेहिं सो न सन्नातो । आसाए चिरं कालं ठितो । वच्चंतो भणाति - "अन्नेहिं दाहिह" / तं च थेरेण सुयं । सो वि अन्नतो पज्जत्तियं घेत्तुं पारेत्ता पुणो मासोववासं करेत्ता पारणट्ठा पविट्ठो तम्मि य वणियकले । तद्दिणं चेव अन्नं मतं । पुणो तस्स मासपुरणे तत्थ पविठ्ठो, तहेव अलद्धे भणाति, तं पिथेरेण सुअण्। एवं तिन्नि वारा । तैयवाराए थेरेण कहियं-एयं रिसिं उवसमेह, मा सव्वे विणस्सिहिह । सो उवसामितो पज्जत्तियं घयपुन्नादि दिन्नं । एस कोधपिंडो । इमं बितियपदं[भा.4443] असिवे ओमोयरिए, रायदुट्ठ भए व गेलन्ने । अद्धाण रोहए वा, जयणाए एसए भिक्खू ॥ मू. (855) जे भिक्खू मानपिंडं भुंजति, भुंजंतं वा सातिजति ॥ चू-अभिमानतो पिंडग्गहणं करेति त्ति माणपिंडो, आणादिया य, पच्छित्तं च चौलहु~ / [भा.4444] जे भिक्खू मानपिंडं, मुंजेज्ज सयं तुअहव सातिज्जे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-इमं मानपिंडे लक्खण[भा.4445] उच्छाहितो परेण व, लद्धिपसंसाहि वा स्मुत्तुइओ। अवमाणिओ परेण व, जो एसति माणपिंडो सो॥ धू-तव्वतिरित्तो परो । तेन महाकुलपसूतातिएहिं वयणेहिं उच्छाहितो, ततो माणहितो जं एसति सो भान्न्पिण्द्दो। तहा परेण चेव तुम लद्धीए अणन्नसरिसा एवं पसंसितो समुत्तुइओ त्ति माणाभिभूतो । अहवा- विविधपायं पक्कं दटुंभणाति -देहि मे इतो भत्तं । भत्तसामिणा वुत्तं- "न demi"tti । पडिभणति साहू-अवस्संदायव्वं ति । अतिमाणतो तल्लंभे उज्जमं करेंतस्स मानपिंडो Page #391 -------------------------------------------------------------------------- ________________ 388 निशीथ-छेदसूत्रम् -2-13/855 भवति ॥ एत्थ इमं उदाहरणं[भा.4446] इट्टगछणम्मि परिपिंडताण उल्लावो को नु हुपएति । आणेज इट्टगाओ, खुड्डो पच्चाह हं आणे । / चू- अत्थि गिरफुल्लिगा नगरी, तत्थ य आयरिया बहुसिस्सपरिवसंति । अन्नदा तत्थ "iTThagacchaNe"tti, इट्टगा सत्तागला (सुत्ताअला) छणो ऊस्वो|त्म्मिव्द्ध्ते साहू परोपरि पिंडिता उल्लावं करेंति-को अहं अज्ज इट्ठगाच्छणे वट्टमाणे इट्टगाओ पन्जत्तियाओ आनेजति? खुड्डगो भणति- अहं आन्नामित्ति॥ साधू भणंति[भा.4447] जै वि य ता पज्जत्ता, अगुलघताहिं न ताहि ने कजं । जारिसयातो इच्छह, ता आणेमिति nikkhNto॥ cU-jai वितुमंता पज्जत्ताओ आणेहिसि तहाविअम्हंता हिंगुलघयवजियाहिं न कज्जं । एवं निकाईए खुड्डो भणाति - जारिसाओ तुब्भे भणह तारिसाओ आणेमि त्ति वोत्तुं भायणे घेत्तुं उवओगं काउण्निग्ग्तो। परियडतेण दिट्ठा एगम्मि घरे पभूता उव्साहिया। तत्थ अगारी[भा.4448] ओभासिय पडिसिद्धो, भणति अगारि अवस्सिमा म्ज्झ्ण्। जति लभसि ता तो मे नासाए कुणसु मोयं तु॥ चू-तीए प्द्दिसिद्धो। ताहे खुड्डो भणति-इमा इट्टगातो अवस्सं मल्झं भविस्संति आहत्तय, अगारी पडिभणाति-जति एया लभसि, तो तुमे मज्झ नासाए मोयं कतं-मूत्रितमित्यर्थः । ततो सो खुड्डो ततो घराओ निग्गतो ॥सो आह[भा.4449] कस्स घरं पुच्छिऊणं, परिसाए कतरो अमुगो पुच्छ्ण्तो। किं तेन अम्ह जायसु, सो किविनो न दाहिती तुझं ॥ चू-इमंकस्स घरं? पुच्छिए कहियं-इंददत्तस्स । कत्थ सो? इमो? परिसाए अच्छ्ति|ताहे परिसं गंतुं पुच्छति-"कयरो तुब्भं इंददत्तो?" त्ति । tattha'nne भणंति- "किं तेन ? सो किवणो इत्थिवसो य न तुज्झ दाहिति जातितो । अम्हे जायसु दाहामो जहिच्छियं ॥ताहे इंददत्तेण[भा.4450] दाहं ति तेन भणितं, जति न भवति छण्हमेसि पुरिसाणं । अन्नतरो तो ते हं, परिसामज्झम्मि जायामि॥ चू- ताहे खुड्डो भणइ - "जै इमेसिं छण्हं पुरिसाणं अन्नतरो न भवसि तो ते हं इमाए परिसाए मझे किंचि पणएमि" / / ततो तेनं अन्नेहिं य भणियं-के एते छ पुरिसा? इमे सुन्न्सु। [भा.4451] सेडंगुलि वग्गुडावे किंकर तित्थण्हायए चेव । गद्धावरंखि हद्द-न्नए य पुरिसाऽधमा छातु॥ चू-जदा इत्थी भणिता रंधेहि, तदा भणति - अहं उडेमि, ताव तुमं अधिकरणीतो छारं अव्नेहित्ति|त्स्स् छारे अव्न्नीतेसेद्द्ण्गुलीतोभ्न्न्ति|इथिव्य्न्नातोद्ग्मान्नेति, सोयलोगसंकितो अप्पभाए ceva suhasutte page रोडेतो आनेति त्ति वग्गुडावो । किंकरो उहितो इत्थिं भणाति - किं करेमि त्ति? जंभणामितं करेसि त्ति । तित्थण्हायतो- जया सिणाणं मग्गति, तदा इत्थी भणति - गच्छ तडागं, तत्थ ण्हातो कलसं भरेतुमागच्छाहि त्ति । गद्धावरंखी-भोयणकाले परिवेसणाए "इतो बाहि" त्ति भणितो, ताहे गद्धो इव रिखंतो Page #392 -------------------------------------------------------------------------- ________________ उद्देशक : 13, मूलं - 855, [भा. 4451 ] 389 भायणं उड्डेति । इत्थीभणितो - "कम्मं करेहि" त्ति । ताहे पडिभणति - "हंद अन्नयं हंद" त्ति । " गेण्ह अन्नयं त्तभंडं", एयं गेण्ह, जा कम्मं करेमीत्यर्थः । एते छ पुरिसा अधमा । एतेसिं हत्थातो न हामि । ताहे जनेन कलकलो कतो - एस छहिं वि गुणेहिं जुत्तो त्ति ॥ इंददत्तो भणति[भा. 4452 ] जायसुन एरिसो हं, इट्टगा देहि पुव्वमतिगंतुं । माला उत्तारे गुलं भोएमो दिए तै दुरूढा ॥ - ताहे खुडुगेण भणियं - इट्टगा देहि । तेन अब्भुवगयं देमि । जाहे घरसमीवं गतो, ताहे खुड्डुगं घरासन्ने अप्पसागारियं ठवेउं, अप्पणो पुव्वं घरं पविट्ठो अगारिं भणति - मालाओ गुलं उत्तारेहि त्ति, जेण बंभणे भुंजावेमो । ताहे सा अगारी मालं आरूढा, तीए गुलो समप्पितो, भणिया- "उवरि गुलभायणं संजीहराहि "त्ति, सा गुलभायणं संजीहरी गता । इयरेणावि[भा.4453] सितिअवणण पडिलाभण दिस्सितरी बोल अंगुली नासं । दोण्हेक्कतरपदोसे, आतविवत्ती य उभए य ॥ चू- निसेणी फेडता खुड्डो हक्कारितो पडिलाभिउं पयत्तो । बहुपाडलाभिए अगारिए दिट्ठ, रोलं करेति " मा देहि "त्ति भणाति । ताहे खुड्डो अप्पणी सागारियं सन्नेउं अंगुलिं नासियाए पक्खिवति, "नासिगाए ते मोयं कयं " ति । पडिलाभितो गतो खुड्डो । एस मानपिंडो । इमे दोसा - सा अगारी दोन्हं एगतरस्स पदोसं गच्छति साहुस्स भत्तुणो बा । अगारी अभिमानतो अप्पानं विहाडेज्ज । अहवा - रुट्ठा साहुस्स भत्तुणो वा उभयस्स वा विसं गरं वा दाउं विहाडेज्जा । / इमं बितियपदं [भा. 4454 ] असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । अद्धाण रोहए वा, जयणाएं एसए भिक्खू ॥ मू. (856) जे भिक्खू मायापिंडं भुंजति, भुंजंतं वा सातिज्जति ॥ मू. (857) जे भिक्खू लोभपिंडं भुंजति भुंजंतं वा सातिज्जति । / मू. (858) जे भिक्खू विज्जापिंडं भुंजति, भुंजंतं वा सातिज्जति । / मू. (859) जे भिक्खू मंतपिंडं भुंजति, भुंजंतं वा सातिज्जति । / चू-विज्जामंतेहि पिंडं जो उप्पाएति तस्स आणादिया दोसा चौलहुं च । [ भा. 4455] विज्जाए मंतेण व, जो उप्पाइऊण गिण्हए भिक्खू । सो ANA अणवत्थं मिच्छत्त-विराधनं पावे ॥ [भा. 4456] विज्जामंतपरूवण, विज्जाए भि (च्छु) क्खुवासिओ होइ । मंतम्मि सीसवेयण, तत्थ मरुंडेण दिट्ठतो ॥ चू- इत्थिअभिधाणा ससाधणा वा विज्जा, पुरिसाभिहाणो पढियसिद्धो य मंतो । विज्जाए भिक्ख उवासगो उदाहरणं । इमं [ भा. 4457 ] परिपिंडितमुल्लावो, अतिपंतो भिक्खुवासतो दाने । जति इच्छह जाण अहं, वत्थादीणं दवावेमि ॥ चू-बहू साधू इतरकहाए अच्छंता पिंडिता उल्लावं करेंति-"एस भिक्खूवासगो अतिपंतो, अभिग्गहियमिच्छदिट्ठी, साहुवग्गन्स दानं न देति । " एवं साहू उल्लावेति । एगेण साहुणा भणितं - Page #393 -------------------------------------------------------------------------- ________________ 390 निशीथ - छेदसूत्रम् -2-13/859 जै विज्जापिडं इच्छह तो अहं वत्थगुलघयादीणि दवावेमि । साहूहिं अब्भुवगतं । सो साहू भिक्खूउवासगधरंगतो । / [ भा. 4458 ] तुं विज्ञामंतण, किं देमी घयगुल य वत्थादी । दिन्ने पडिसाहरणं, केन हितं केण मुट्ठो मि । / चू- विज्जा आमंतेउं उवासगो वसीको भणति - अज्जो किं देमि ते ? साहू - "घयगुलवत्थे विविधे य खज्जगे । " ताहे तेन भिक्खूवासगेण हट्ठतुट्ठेण साहू पडिलाहिता गता । तेन साहुणा दिन्ने विज्जाए उवसंचारो कतो । उव्वासगो चेतणलद्धो सत्थीभूतो भणाति - "केण मे हडं, केण वा मुट्ठोत्ति । ताहे तस्स परिजणो आतिक्खति "तुमे सहत्थेण सेयभिक्खूणं दिन्नं ति ॥ ताहे सो[भा. 4459 ] पडिविज्जथंभणादी, सो वा अन्नो व से करेज्जा हि । पावाजीवी मादी, कम्मणकारी भवे बिति ॥ - जस्स सा पत्ता विज्जा से वा अन्नो वा कोति रत्तपडादी साधू वा थंभेज्जा, पडिविज्जाए वच्छाइ वा थभेज्जा जहा नोवभुंजेज्जा । अहवा-यस्य प्रयुक्ताविद्या सो अवसीकतो चेव पडिविज्जाए साहुं विजं वा थंभेज, अन्नो वा कोइ से उवकारकारी पडिविज्जातो विज्जं साधुं वा थंभेज्ज, एवं उड्डाहो । अन्नं च सो वा अन्नो वा लोगो भणेज्जा - "एते पावजीविनो मायाविनो कम्मणाणि य करेंति, न साहुवित्तिणो एते । " भवे बितियपदेण विज्ञापयोगा, असिवादिकारणेहि न दोसो ॥ "मंतम्मि सीस" पच्छद्धं, अस्य व्याख्या [भा. 4460 ] जह जह पएसिणि जाणुयम्मि पालित्ततो भमाडेति । तह तह सीसे वियण, पनासति मुरुंडरायस्स । / चू- मुरुंडी राया, सीसवेयणत्तो जया वेज्जेहिं न सक्किओ पन्नवेउ ताहे पालित्तायरियं हक्कारेति, सो आगतो, आसणत्थो मुरुडेण भणिओ - वेदनं मे अवनेहि, ताहे अप्पसागारियं अप्पणो जाणुंसि मंतं झायंतो पदेसिणि अंगुलिं भमाडेति जहा जहा तहा तहा मुरुंडरयस्स सीसे वेयणा पणस्सति, अवगयवेयणो दिट्ठसंपञ्च्चयो गुरुस्स पाएसु पडितो ॥ एवमादी मंतपओगे इमे दोसापडिमंतथंभणादी, सो वा अन्नो व से करेज्जाहि । [भा. 4461] पावाजीवी मायी, कम्मणकारी भवे बीतिए । मू. (860) जे भिक्खू जोगपिंडं भुंजति, भुंजंतं वा सातिज्जति ॥ चू- पादलेवादिजोगेहिं आउट्टेउं जो पिडं उप्पादेति तस्स आणादी ङ्क । [भा. 4462 ] जे भिक्खू जोगपिंडं, भुंजेज सयं तु अहव सातिजे । सो ANA अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- ते य जोगा इमेरिसा[भा. 4463] सूभगदूभग्गकरा, जे जोगाऽऽहारिमे य इतरे य । आघंस वास धूवा, पादपलेवाइणो इतरे ॥ चू-दूभगो सुभगो कजति, सुभगो वा दुब्भगो कज्जति जोगेणं । ते य जोगा आहारिमा होज्जा, इतरे अनाहारिभा वा । अनाहारिमा इमे - सरीरं आधस्संति जहा चदनेनं, वत्थं वासवासियं दिज्जति, अगरुमादिणा वा जहा धूविज्जति, पादतलं वा लेविज्जति तेन दूरं जलोवरि वा गम्मति ॥ तत्थिमं उदाहरणं Page #394 -------------------------------------------------------------------------- ________________ 391 उद्देशक H 13, मूलं-860, [भा. 4464] [भा.4464] नदिकण्हवेन्नदीवे, पंचसया तावसाण nivsNti। pavvadivasesu कुलवती, पाद्लेवुत्तार्स्क्कारो॥ चू-आभीरविसए कण्हवेन्ना नाम नदी । तस्स कूले बंभद्दीवो । तत्थ पंचसता तावसाण परिवसंति । तेसिं जो कुलवती सो पादलेव जोग जणति । ते अट्ठमिचउद्दसादिसु पव्वदिवसेसु पादलेवजोगप्पभावेणवेन्नणदीपरकूलतो जलमुवरिएणपादपयारेणजह भूमीएतहाबेन्नातडनगरं एण्ति। ततो तेसिं सव्वजणो आउट्टो, भत्तादिणा सक्कारं करेति |जे या वि अनभिगता सड्डा ते वि तेसिं आउट्टा, अहो! पञ्चक्खो तवप्पभावो ति॥ [भा.4465] जन सावगाण खिसण, समियक्खण मातिठाण लेवेणं । सावगपयत्तकरणं, अविनयलोए च्ल्न्न्धोए। चू-जनेनसावगा खिसिजंति-"तुझंपवयणे एरिसोअतिसओ नत्थि, एतेपच्चक्खदेवता, पणमह एतेसिण्|" अन्नदा वैरसामीमाउलो समियायरिओ विहरंतो तत्थागतो, तस्स कहियं ते तुण्हिक्का त्थिता। सड्डेहि दो तिन्निवारा भणिता-ओहामिज्जतिपवयणं, करेह पसायं । तेन भणितं - "एते मातिहाणिणो पादलेवेण उत्तरंति, तुब्भे निमंतित्ता सव्वे गिहे नेउं उसिणोदएण पादे प्क्खालेः|"ताहे सावगा उवट्ठिता पाद्सोएन्न्,तेनेच्छ्ण्ति। "लोगो न याणतितुझं विनयं काउं, अम्हे विनयंकरणे, विनएणयबहुफलंदानं bhavati"tato सावगेहिं पयत्तेणं चलणधोवणंकत्तं ॥ [भा.466] पडिलाभित वच्चंता, निबुड्ड नदिकूल मिलण स्मिताए। विम्हय पंचसया तावसाण पव्वज्ज साहा y॥ चू- सावगेहिं भत्तादिहि पडिलाहित्त बहुजनपरिवारिता गया वेन्नं नतिं । तत्थ जो जहा उइन्नोसोथानिब्बुद्दो। सावगेहिंजनस्स अक्खित्तं- "एतेमातिट्ठाणं करेंति, न एतेसिं अतिसओ को वि|" तम्मिजनसमूहे आगता नदीए तीरे ठिता भणंतिआयरिया-वेन्ने! कमं देहि त्ति|ताहे दो वि तडीओ आसन्नं ठिताओ कममेत्तवाहिणी जाता। आयरिया एगक्कमेण परतीरं गता, पिट्ठओ नदी महंती जाता, पुणो तहेव प्च्चाग्ता। ताहे जनोतावसायसव्वे परं विम्हयं ग्ता। बहू जणो आउट्टो । ते य पंचतावससया समियायरियस्स मसीवे पव्वतिता । ततोय बंभद्दीवा साहा संवुत्ता । असिवादिकारणेसु वा जोगपिंडं उप्पादेज्जा, न दोस इति॥ मू. (861) जे भिक्खू चुन्नयपिंडं जति, भुंजतं वा सातिजति । / चू-वसीकरणाइयाचुन्ना, तेहिं जो पिंडं उप्पादेति तस्स आणादिया, चौलहुंच से प्च्छित्त्ण्। [भा.4467] जे भिक्खू चुन्नपिंडं, भुंजेज्ज सयंतु अहव सातिज्जे । सो ANA अणवत्थं, मिच्छत्त-विराधन पावे ॥ चू- कंठा । विजामतेहिं जे दोसा ते चेव वसीकरणमादिएहि चुन्नहिं दोसा, एगाणेगपदोसपत्थारदोसा य । असिवादिकारणेहिं वा वसीकरणमादिचुन्नेहिं पिंडं उप्पादेना । / मू. (862) जे भिक्खूअंतद्धाणपिंडं जति, भुंजंतं वा सातिजति ॥त्ण्सेव्मान्ने आवजइ चाउम्मासियं परिहारट्ठाणं उग्घातियं । __ चू-अप्पानं अंतरहितं करेंतो जो पिंडं गेण्हति सो अंतद्धानपिंडो भ्न्न्ति। तत्थ उदाहरणं - पाडलिपुत्ते नगरे चंदगुत्तो राया, चाणक्को मंती, सुट्ठिया आयरिया । ते य Page #395 -------------------------------------------------------------------------- ________________ 392 निशीथ - छेदसूत्रम् -2-13 / 862 [भा. 4468] जंघाहीणे ओमे, कुसुमपुरे सिस्स जोगरहकरणं । khuDDadugaM'jaNasuNaNaM, गमनं देसंत ओसरणं ॥ चू- अप्पणा गंतु असमत्था ओमकाले सीसस्स साहुगणं दाउ तं सुभिक्खं पट्टवेंति । तस्स य सीसस्स अंतद्धाणजोगं रहे एकांते कहेति । सो य अंजनजोगो दोहिं खुड्डगेहिं सुतो । ततो सो गच्छो पयट्टो जतो सुभिक्खं । ततो खुड्डगा दो वि आयरियनेहेण पडिबद्धा देसंताओ गच्छस्स ओसरित्ता आयरियसमिवमागया । / तत्थ य [भा. 4469] भिक्खे परिहायंते, थेराणं ओमे तेसि देंताणं । सहभोज चंदगुत्ते, ओमोयरियाए दोब्बल्लं ॥ चू- ततो ते थेरा जं लब्धंति तं तेसिं खुड्डगाणं समतिरेगं देंति, अप्पणा ओमं करेंति । ततो तेहिं दोहिं वि खुड्डुगेहिं सो अंतद्धाणजोगो मेलिओ, एगेणं अक्खी अंजिता बितितो न पस्सति । एवं लद्धपच्चया भोयणकाले सह रन्ना चंदगुत्तेण भुंजंत, जं रन्नो सारीरयं भत्तं तं ते अंतद्धिया भुंजंति, ततो रन्नो ओमोयरियाए दोब्बलं जायं ॥ ततो चाणक्केण [भा. 4470] चाणक्कपुच्छ इट्टालचुन्न दारं पिहेउ धूमो य । दिस्सा कुछ पसंसा, थेरसमीवे उवालंभो ॥ चू- पुच्छित्तो कीस परिहाणी ? भणाति - "मज्झ भत्तं को ति अतिद्धितो पक्खिवति त्ति, न जाणामि" / ततो चाणक्केण समंता कुड्डे दाउं एगदुवारा भुंजणभूमी कता । दारमूले य सुहुमो इट्टालचुन्नो विक्खित्तो । राया अंतो एगागी निविट्ठो । ताहे खुड्डगा आगता, पविट्ठा अंतो । दिट्ठा पयपद्धती चुन्ने । चाणक्केण नायं पादचारिणो एते, अंजणसिद्धा । " ताहे दारं ठवेउं धूमो कतो, अंसुणा गलतेण गलितं अंजणं, दिट्टं खुद्द्द्द्ग्दुग्ण्। चंदगुत्तो पिच्छति - "अहमेतेहिं विट्टालितो । " ततो अप्पसागारियं चाणक्केण नीणिता । थेराण समीवं चाणक्को गतो "कीस खुड्डे न सारवेह । " तेन भणियं - "संता पडिचोदणा, मिच्छा मे दुक्कडं 'ति । गतो, खुड्डाण य वावारंतो पवूढो । [भा. 4471] जे विज्जमंतदोसा, ते च्चिय वसिकरणमाइचुन्नेहिं । एगमगपदो, कुज्जा पत्थारतो वा वि ॥ असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । अद्धाणरोह का, जयणाए भुंजई भिकखू ॥ संकरजडमौडविभूसणस्स तन्नामसरिसनामस्स । तस्स सुतेणेस कता, विसेसचुन्नी निसीहस्स ॥ उद्देशकः-13 समाप्तः [भा. 4472] मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीय सूत्रे त्रयोदशौद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्ति युक्तं) संघदास गणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता । 34 प्रथम छेद सूत्रं "निशीथं-2" परिसमाप्तं (उद्देशक : 7.... 1 3 पर्यन्ता : समाप्ताः ) Page #396 -------------------------------------------------------------------------- ________________ भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्द्रिगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलांकाचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी [1] बाबु धनपतसिंह 50 भगवानदास वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी चौद पूर्वधर श्री भाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलणि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि पं बेचरदास 50 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी 50 जीवराजभाई paM0 हीरालाल Page #397 -------------------------------------------------------------------------- ________________ - वृत्ति-कर्ता [2] 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम श्लोक प्रमाण श्लोकप्रमाण आचार 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत 2100 शीलाङ्काचार्य 12850 3. स्थान 3700 अभदेवसरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 5. भगवती 15751 | अभयदेवसूरि 18616 ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 अभयदेवसूरि 800 8. अन्तकृद्दशा 900 अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 100 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. |विपाकश्रुत 1250 | अभयदेवसूरि 900 12. औपपातिक । 1167 | अभयदेवसूरि 3125 13. राजप्रश्निय 2120 | मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 | मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 / मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरलसूरि (अवचूरि) (?) 150 26. महाप्रत्याख्यान 176 | आनन्दसागरसूरि (संस्कृतछाया) | 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) | / 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरल सूरि (अवचूरि) 110 | 30. गच्छाचार 175 | विजयविमलगणि 1560 31. गणिविद्या 105 आनन्दसागरसूरि (संस्कृतछाया) 105 23. | - Page #398 -------------------------------------------------------------------------- ________________ 1000 क्रम आगमसूत्रनाम वृत्ति-कर्ता * वृत्ति श्लोक प्रमाण श्लोकप्रमाण 32. | देवेन्द्रस्तव 375 | आनन्दसागरसूरि (संस्कृत छाया) 375 |33. मरणसमाधि 837 आनन्दसागरसूरि (संस्कृत छाया) 837 34. निशीथ 821 | जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. बृहत्कल्प 473 मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 36. | व्यवहार 373 | मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 - ? - (चूणि) 2225 38. जीतकल्प * 130 सिद्धसेनगणि (चूर्णि) 39. | महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 41. | ओघनियुक्ति नि.1355 द्रोणाचार्य (?)7500 - पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. | नन्दी 700 मलयगिरिसूरि 7732 45. | अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नोध:(1) 6.45 भागम सूत्रोमा तभान आणे पडेल. 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो u4थी. 38 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोन नामेडल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 68 वृत्ति- नोंछे ते म 36 संपान भुवना छ. सिपायनी 555 वृत्ति-चूर्णि साहित्य मुद्रित समुद्रित अवस्थामा छ deg4. (4) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छे. सभे "आगमसुत्ताणि" मां भूण 3थे भने "bhAgamahI'mA अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज गीत जेना विकल्प रूपे che e - Page #399 -------------------------------------------------------------------------- ________________ पंचत्त्वनुं माध्य अमे '"आममुत्ताऽइमां संपादीत कर्युं छे. (5) गोप अने विन्ड ए बंने निर्युक्ति विकल्पे छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां मघ्यनी गाथाओ पण समाविष्ट थई छे. (6) चार प्रजीव सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रजळ नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीय-वा-नितत्त्व ए त्रणेनी वृत्ति आपी छे. जेमां वशा अने नीतत्त्व ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा उद्देश ःनी ज वृत्ति नो उल्लेख मळे छे. * वर्तमान काळे 45 आगममां उपलब्ध निर्युक्ति: क्रम नियुक्ति 9. आचार-नियुक्ति 2. सूत्रकृत-निर्युक्ति रू. वृहत्त्व-निवृत्ति * 4. व्यवहार-निर्युक्ति 5. दशाश्रुत0-निर्युक्ति 180 [4] श्लोकप्रमाण क्रम नियुक्ति 450 265 w 6. आवश्यक-निर्युक्ति 7. ओघनियुक्ति 8. पिण्डनियुक्ति 9. दशवैकालिक नियुक्ति 10. उत्तराध्ययन-निर्युक्ति नोंध : (1) अहीं आपेल श्नो प्रमाण ए गाथा संख्या नथी. '32 अक्षरनो एक श्लोक'' ए प्रमाणथी नोंधायेल श्लोज प्रमाण छे. shlokprmaann। 2500 1355 835 500 700 (2) * वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल माघ्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिआर महर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) गोप अने पित्त्तनिर्युक्ति स्वतंत्र mUnaJALama स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन आम-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निर्युविज्ञमांथी वाश्रुतन्य नियुक्ति उपर वृद्दि अने अन्य पांच निर्युक्ति u52नी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ नियुविज्ञ स्पष्ट अलग जोई शकाय छे. (5) निर्युविज्ञकर्ता तरीके मद्रवादुस्वामी नो उल्लेख ज जोवा maLe che. Page #400 -------------------------------------------------------------------------- ________________ [5] Pc 483 वर्तमान आणे 45मागमभा 59 भाष्यं क्रम भाष्य । श्लोकप्रमाण। क्रम भाष्य गाथाप्रमाण 1. | निशीषभाष्य । 7500 / 6. आवश्यकभाष्य * बृहत्कल्पभाष्य 7600 7. ओघनियुक्तिभाष्य * 322 व्यवहारभाष्य 6400 पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 / 9. | दशवैकालिकभाष्य * जातकल्पभाष्य । 3125 10. उत्तराध्ययनभाष्य (?) 46 नोंध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न l सङ्घदासगणि द्दोवामुण्॥y छे. भ्भा2॥ संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तनी वृत्ति साथे समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य समा2. आगमसुत्ताणि भाग-38 म त थय्. (3) आवश्यकभाष्य भै उन् प्रभा483 सयुं भा. 183 2 ॥ मूळभाष्य 3 छ भने 300 या अन्य भाष्यनी छे. नो समावेश आवश्यक सूत्र-सटीकं भ.. श्यों छ. [2. विशेषावश्यक भाष्य pU4 प्रसिध्ध थयु छ 5 ते समय आवश्यकसूत्र- 652नुं भाष्य नथी भने अध्ययनो अनुसारनी सरसमस वृत्ति आदि पेटा विवरणो तो कवर अने गीता ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नौ समावेश तेन तेनी वृत्ति भां थयो 4 छे. 5 तेनो स्ता विशेनो 6द्य् अमोने मला नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण भाष्यनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥था नियुक्तिभामणी गयानुं समायछ (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे. 35 आगम सूत्रो (352नो छ पष्यनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि 13पे भाष्यगाथा सेवा भने छे. (7) भाष्यकर्ता तरी मुध्य नाम सङ्घदासगणि गोवा मणेर छ. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 56cd5 भणे . 28ix bhaassyn| tal ajJAta ja che. Page #401 -------------------------------------------------------------------------- ________________ [6] / 18500 7000 ( वर्तमान आणे 45मागममा 55 चूर्णिः ) क्रम । चूर्णि श्लोकप्रमाण क्रम । चूर्णि श्लोकप्रमाण । 1. आचार-चूर्णि । 8300 9.| दशाश्रुतस्कन्धचूर्णि । 2225 2. सूत्रकृत-चूर्णि 9900 10. पञ्चकल्पचूर्णि 3275 3. भगवती-चूर्णि 3114 | 11./ जीतकल्पचूर्णि 1000 जीवाभिगम-चूर्णि 1500 12.] आवश्यकचूर्णि . जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13.| दशवैकालिकचूर्णि 6. निशीथचूर्णि 28000 | 14. | उत्तराध्ययनचूर्णि 5850 7. बृहत्कल्पचूर्णि 16000 | 15. | नन्दीचूर्णि 1500 8. व्यवहारचूर्णि । 1200 | 16. अनुयोगदारचूर्णि । 2265 नोंध:(1) 651 16 चूर्णिमांथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि स्मा2॥ 2 ॥ संपादनमां समावाई गयेल छे. (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात TU पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी jI0 मे चूर्णि 4 अगत्स्यसिंहसूरिकृत छेतेनुंशन पूय श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि vize luce srust4u प्रनायित मुं 3 छे. भगवती चूर्णि तो भणे4 छ, 50 47 प्रशीत 45 नथी. तभ4 बृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तमती सभेछ 59 ॥ शीत ययानुं मां नथी. (5) चूर्णिकार तरी जिनदासगणिमहत्तरन्नाम मुख्यत्वे संभणाय छे. 32 मते अमुक चूर्वना कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंथांगी" यिन्त्यमामत" वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वाती दी यिन्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में u5 मागमी 652 पण नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निर्वत्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. सारीद् सिस् भाष्य, सिस् नियुक्ति सने यां चूर्न्निन्। समावे वर्तमान आणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमोकगना पक्षपछ. Page #402 -------------------------------------------------------------------------- ________________ [7] - 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूइचना :- अमे संपादित करेल मजुत्ता -लटीइ मां बेकी नंबरना पृष्ठो उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/14 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके खावामां प्रथम अंक कृतश्2अश्वनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक ध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक दृशव नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मून गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छुटु लखाण छे अने था/पद्य ने पद्यनी sTAIlathI II - { gorvela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (9) नावार - श्रुतजू:/वृत्ता/अध्यय/देशव:/मूइ यूना नामक पेटा विभाग बीजा श्रुतस्कन्दमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (3) थान - थान/मध्ययन/मूइ (4) समवाय - समवायः/मूलं (6) भावती - zataOM/w:-3यंतरशत/उद्देशक:/मूर्त अहीं शतक्रना पेटा विभागमां बे नामो छे. (1) (2) संतशतव केमके शत 21, 22, 23 मां शत ना पेटा विभागनुं नाम : जणावेल छे. शतक्र - rU3,34,35,36,40 ना पेटा विभागने संतरशतक अथवा शतशत नामथी ओळखावाय छे. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं पहेला श्रुतज्यमां अध्ययन ज छे. बीजा श्रुतज नो पेटाविभाग ज राखे छे अने ते ज ना पेटा विभागमां अध्ययन छे. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं (10) प्रव्याव- /नध्ययनं/मूर्व साथ अने संवर एवा स्पष्ट बे भेद छे जेने मात्र अने संवरद्वार कह्या छे. (कोईक कार ने बदले श्रुतन्य शब्द प्रयोग पण करे छे) (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययनं/मूलं (12) पति- मूर्त (13) नानी- मूर्त Page #403 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आ आगममां उक्त त्रण विभागो कर्या che to पण समजण माटे प्रतिपत्तिः पछी एक पेटाविभाग नोधनीय छे. 34 प्रतिपत्ति -3-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा ॥ 2 पेटविला प छ.तथा तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं मेरीत स्पष्ट मल पाउदा छ, 4 रीते शमी प्रतिपत्ति ना उद्देशकः नवनयी 5 ते पेटविला प्रतिपत्तिः ना 4 छे. प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं pdn। peTa viniwi sis उद्देशकः छ,सिस् द्वारं छे 59 पद-28न पर विभागमा उद्देशकः अने तेना पेटा विभागमां दा पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं मागम 16-17i प्रामृतप्राभृत न पक्ष प्रतिपत्तिः नाम पेट विमाछ. 59 ॥ उद्देशकः माहि मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययनं/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययनं/मूलं (22) पुष्पचूलिका - अध्ययनं/मूलं (23) वण्हिदशा - अध्ययन/मूलं मागम 18 ची 23 निरयावलिकादि नामथी साथे होवाभणे छ तेने 64इन्न पाय बत सूत्र भोगावेदाछ.भा [-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... ko3 4aa (24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीथ - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं । (39) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (40) आवश्यक - अध्ययनं/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययनं//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #404 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं । क्रम । आगमसूत्र मूलं । गाथा गाथा आचार 552 806 70 सूत्रकृत स्थान 1010 71 | 142 172 142 4. 383 93 27. 172 समवाय भगवती ज्ञाताधर्मकथा 1087 161 / 139 241 133 133 उपासक दशा 73 137 / 137 8. | 62 82 82 अन्तकृद्दशा । अनुत्तरोपपातिक 307 307 प्रश्नव्याकरण 47 664 47 | 1420 12. 77 147 24. | चतुःशरण 723 | 25. आतुरप्रत्याख्यान 169 | 26. / महाप्रत्याख्यान भक्तपरिज्ञा 28. तंदुलवैचारिक 57 29. | संस्तारक 13 | 30. / गच्छाचार 12 | 31. | गणिविद्या 4 | 32. | देवेन्द्रस्तव 14 | 33. / मरणसमाधि 3 | 34. / निशीष बृहत्कल्प 36. | व्यवहार 93 | 37. | दशाश्रुतस्कन्ध 231 38. | जीतकल्प 103 | 39. | महानिशीथ । 40. | आवश्यक 131 | 41. | ओघनियुक्ति - | 41. | पिण्डनियुक्ति 1 | 42. | दशवकालिक 2 | 43. | उत्तराध्ययन । 1 | 44. नन्दी । 1 | 45. | अनुयोगद्वार .215 285 114 398 622 214 103 / 103 11./ विपाकश्रुत औपपातिक 13. राजप्रश्निय 14. जीवाभिगम 15. प्रज्ञापना सूर्यप्रज्ञप्ति 17.| चन्द्रप्रज्ञप्ति 18. | जम्बूदीपप्रज्ञप्ति 19. निरयावलिका 20. कल्पवतंसिका 21. पुष्पिता पुष्पचूलिका |23.| वण्हिदशा 1528 218 92 | 21 365 1165 1165 21 712 712 540 515 1640 11 1731 22. 168 350 | 141 noM5 :- 651 गाथा संज्यानो समावेश मूलं भां 45 4115 . ते मूल सिपायनी मला गाथा सम4वी न. मूल za6 मे अभी सूत्र भने गाथा ने भाटे नो भापतो संयुक्त अनुभाछ. गाथा Mi4 संपानीमा सामान्य मं. घरावती टोपाधी तेनो सस आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #405 -------------------------------------------------------------------------- ________________ [10]. [11] [12] [13] [14] [15] [14] - अमारा प्रकाशनो - अभिनव हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य- 1 थी 11 अभिनव उपदेश प्रासाद -र- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे). समाधि मरण [विधि - सूत्र-पद्य - आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार) अभिनव जैन पंचांग - 2042 सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण]. वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 [22] [23] [24] [25] [27]. [28]. [29] [30] [31] [32] [33] [34] [35] Page #406 -------------------------------------------------------------------------- ________________ [11] [35] तत्वाथधिगम सूत्र अभिनव टीका - अध्याय-5 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [39] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 4i] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 41] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवकृत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एक्सरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढम उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14 ] तैयं उवंगसुत्तं [56] पनवणासुत्तं [आगमसुत्ताणि-15] चउत्यं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17] छठं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अट्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुप्फियाणं [आगमसुत्ताणि-21 ] दसमं उवंगसुत्तं [63] पुप्फचूलियाणं [आगमसुत्ताणि-22] एक्सरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [66] आउरपञ्चक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्थं पईण्णगं Page #407 -------------------------------------------------------------------------- ________________ [12] EEEEEEZZZZ3333333333333333333333 [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णगं-2 [73] गणिविज्ञा [आगमसुत्ताणि-31] अठ्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1 ] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णगं-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनिनुत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिज्जुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरल्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं . [89] नंदीसूर्य [आगमसुत्ताणि-44] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. [1] मायार गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] सूय गुजराती अनुवाद [आगमदीप-1] बीजुं अंगसूत्र 88 गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र [4] समवाय गुजराती अनुवाद (आगमदीप-1] चोथुं अंगसूत्र [5] विवाहपन्नत्ति - गुजराती अनुवाद (आगमदीप-2) पांचमुं अंगसूत्र नायाधम्मकहा- गुजराती अनुवाद [आगमदीप-3]. छठुं अंगसूत्र [87] पासहसा - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [c8] संत गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [10] पहावागरण- गुजराती अनुवाद (आगमदीप-3] दशमुं अंगसूत्र Page #408 -------------------------------------------------------------------------- ________________ [101] विवागसूय - [102] उववाइय [103] रायप्पसेणिय - [104] जीवाजीवाभिगम - [105] पन्नवणासुत्त [10] सूरपन्नत्ति - [17] चंदपन्नति - [108] जंबुद्दीवपन्नति - [109] निरयावलिया - [110] कप्पवर्डिसिया - [111] पुल्फिया - [112] पुचूलिया - [113] वष्ठिदसा - [114] चउसरण - [115] आउरपच्चक्खाण - [116] महापच्चक्खाण - [117] भत्तपरिणा - [118] तंदुलवेयालिय - [119] संथारग - [120] गच्छायार - [121] चंदावेर्जाय - [122] गणिविज्जा - [123] देविंदत्यओ - [124] वीरत्थव - [125] निसीह - [126] बुहतकल्प्य - [127] ववहार - [128] दसासुयम्बंध - [129] जीयकप्पो - [130] महानिसीह - [131] आवसय - [132] ओहनिज्जुत्ति - [133] पिंडनिज्जुत्ति - [134] दसवेयालिय - [13] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] [आगमदीप-4] [आगमदीप-4] आगमदीप-4] [आगमदीप-4] [आगमदीप-5] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] अगियारमुं अंगसूत्र पहेलुं उपांगसूत्र बीजुं उपांगसूत्र त्रीजुं उपांगसूत्र चोथुं उपांगसूत्र पाचमुं उपांगसूत्र छठ्ठुं उपांगसूत्र सातमुं उपांगसूत्र आठमुं उपांगसूत्र नवमुं उपांगसूत्र दशमुं उपांगसूत्र अगियारमुं उपांगसूत्र बारमुं उपांगसूत्र पहेलो पयज्ञो बीजो पयत्रो त्रीजो पयज्ञो चोथो पयज्ञो पांचमो पयज्ञो छठ्ठो पयज्ञो सातमो पयज्ञो-1 सातमो पयज्ञो-2 आठमो पयज्ञो नवमो पयज्ञो दशमो पयज्ञो पहेलुं छेदसूत्र बीजुं छेदसूत्र त्रीजुं छेदसूत्र चोथुं छेदसूत्र पांचमुं छेदसूत्र छठ्ठुं छेदसूत्र पहेलुं मूलसुत्र बीजुं मूलसुत्र-1 बीजुं मूलसुत्र-2 त्रीजुं मुलसूत्र Page #409 -------------------------------------------------------------------------- ________________ [14] [135] उत्त247य - गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [139] नहीसुतं - गुजराती अनुवाद [आगमदीप-7] पहेली चूलिका [137] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [162] [163] [164] Page #410 -------------------------------------------------------------------------- ________________ [167 ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [168 ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ 170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [15] [173 ] निशीथछेदसूत्रं सटीकं [174] बृहत्कल्पछेदसूत्रं सटीकं [175 ] व्यवहारछेदसूत्रं सटीकं [176 ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [177] जीतकल्पछेदसूत्रं सटीकं [178 ] महानिशीथसूत्रं (मूलं) [179] आवश्यकमूलसूत्रं सटीकं [180 ] ओघनियुक्तिमूलसूत्रं सटीकं [181] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [182] दशवैकालिकमूलसूत्रं सटीकं [183] उत्तराध्ययनमूलसूत्रं सटीकं [184] नन्दी चूलिकासूत्रं सटीकं [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - 14 आगमसुताणि सटीक - 14 आगमसुत्ताणि सटीकं - 15-16-17 आगमसुत्ताणि सटीकं - 18-19-20 आगगम सुत्ताणि सटीकं - 21-22 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 24-25 आगम सुत्तामि सटीकं - 26 आगमसुत्ताणि सटीकं 26 आगमसुत्ताणि सटीकं - 27 आगमसुत्ताणि सटीकं - 28-29 आगमसुताणि सटीकं - 30 आगमसुत्ताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्वेत प्रकाशने प्रगट करेल छे. आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं 14 -: संपर्ड स्थण :'आगम आराधना केन्द्र' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, व्हाई सेन्टर, खानपुर अमदावाद-1 Page #411 -------------------------------------------------------------------------- ________________ आगमसुत्ताणि भाग-1 भाग-2 भाग-3 भाग-4 भाग - 5-6 भाग-7 [16] "आगमसुत्ताणि-सटीकं" भाग 1 थी 30 नुं विवरए समाविष्टा आगमाः भाग-8 भाग-9 भाग-10-11 भाग - 12 भाग-13 भाग- 14 भाग- 23 भाग- 24-25 भाग- 26 भाग- 27 भाग - 28-29 भाग - 30 आयार सूत्रकृत स्थान समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- 15-16-17 नीशीथ भाग - 18-19-20 बृहत्कल्प भाग - 21-22 व्यवहार दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनिर्युक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #412 -------------------------------------------------------------------------- ________________ S भाष्यं - -