SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ निशीथ-छेदसूत्रम् -२-९/५९७ .. चू-ओहिमादिणा नाणविसेसेण आभोगिनिविजाए वा अवितहनिमित्ते वा उवउज्जिऊण, अप्पणो असतिअन्नं वा पुच्छिऊणं थिरंति रज्जंनाऊणं अनुन्नवणापुर्दियं भवति। अथिरं वा रज्जं नाऊण पुचि अनुन्नाविजंतो अमंगलबुद्धी वा से उप्पज्जति, पच्छा अवज्ञाबुद्धी उप्पज्जति, ओहिमादिनामाभावे वा मज्झे अनुन्नवेति॥ [भा.२५७३] अनुन्नविते दोसा, पच्छा वा अप्पियं अवण्णो वा। पंते पुव्वममंगल, निच्छुभण पओस पत्थारो॥ चू-मम रज्जाभिसेए अट्ठारस पगतीओ सवपासंडा य अग्वे घेत्तूमागया इमे सेयभिक्खुणो णागतातंएते अप्पथद्धा आलोकज्ञा ।अहवा-अहमेतेसिंअप्पिओ, निव्विसयादी करेन्ज, पच्छा वि अवज्ञादोषा भवंति, पुव्वं अमंगलदोसो, तम्हा ते अनुन्नवेयव्वा ॥ [भा.२५७४] आभोएत्ताण विदू, पुट्विं पच्छा निमित्तविसेण। राया किं देमि त्ति य, जं दिन्नं पुव्वरादीहिं॥ चू-धम्मलाभेत्ता भणंति - अनुजाणह पाउग्गं, ताहे जइ जाणति पाउग्गं, भद्दग वा ताहे भणाति - जाव अनुन्नायं । अयाणगो राया भणति - किं देमि? ताहे साहवो भणंति - जं दिन्नं पुव्वरातीहिं॥ [भा.२५७५] जाणंतो अनुजाणति, अजाणतो भणति तेहि किं दिन्नं । पाउग्गं ति य वुत्ते, किं पाउग्गं इमं सुणसु॥ चू-किं दिन्नं पुव्वरातीहिं ? साहवो भणंति- इमं सुणसु[भा.२५७६] आहार उवहि सेज्जा, ठाण निसीयण तुयट्ट-गमणादी। थी-पुरिसाण य दिक्खा, दिन्ना ने पुव्वरादीहिं॥ [भा.२५७७] भद्दो सव्वं वितरति, दिक्खावज्जमनुजाणते पंतो। अनुसठ्ठातिमकाउं, निते गुरुगा य आणादी। चू-पंतोभणाति-मा पव्वावेह, सेसं अनुण्णायं, जइ तुब्भे सव्वं लोगंपव्वावेह,किं करेमो? एवं पडिसिद्धा अनुसट्ठादी अकाउं ततो रज्जातो णिति चउगुरुं, आणादिणो॥ इमे य दोसा[भा.२५७८] चेइय-सावग-पव्वतिउकामअतरं-बाल-वुड्डा य। चत्ता अजंगमा वि य, अभत्ति तित्थस्स हानी य॥ चू-एते सव्वेपरिचत्ता भवंति, चेतियतित्थकरेसुअभत्ती, पवयणे हानी कता, एत्थपडिसिद्धं अन्नत्थ वि पडिसिद्धं, एवं न कोति पव्वयति एवं हानी ॥ [भा.२५७९] अच्छंताण वि गुरुगा, अभत्ति तित्थे य हानी जा वुत्ता। भणमाण भाणवेंता, अच्छंति अनिच्छे वचंति॥ चू-पडिसिद्धे वि अच्छंताण चउगुरुं । अन्नत्थ वि भविय जीवा बोहियव्वा । ते न बोहेति । अउ तत्थअच्छंता सयंभणंता अन्नेहियभणाविता किं चि कालं उदिक्खंति, सव्वहाअनिच्छंते अन्नरजं गच्छति॥ [भा.२५८०] संदिसह य पाउग्गं, दंडिगो निक्खमण एत्थ वारेति । गुरुगा अनिग्गमम्मी, दोसु वि रज्जेसु अप्पबहुं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy