________________
उद्देशक : १०, मूलं -६४२, [भा. २९४५]
विसेसियव्वा दोहिं लहुं, तवगुरुं कालगुरुं, अतो दोहिं वि गुरुगं भणितो वि एस अत्तोपत्थारमंतरेण न सुटु अवबोधो त्ति । पत्थार-निदरिसणत्थं भण्णति
[भा. २९४६ ]
अद्धाणे वत्थव्वा, पत्तमपत्ता य जोयणदुवे य । चत्तारि अट्ठ बारस, न जग्गसु विगिंचणातियणे ॥
चू- अह सुद्धेण उद्देण अट्ठघरसया तिरियं चउरो एवं बत्तीस घरा कायव्वा । पढमघरऽट्ठयपंतीए अधो अधो इमे अट्ठ पुरिसविभागा लिहियव्वा । अद्धाणिया वत्थव्वया जयणाकारी, एगो पुरिसविभागो । अद्धाणिया वत्थव्वया अजयणकारी, बितिओ विभागो । पत्तभूमया ततितो । अप्पत्तभूमगा जोयणागंता चउत्थो । दु-जोयणागंता पंचमी । चउ-जोयणागंता छट्टो । अट्ठजोयणागंता सत्तमो । बारस-जोयणागंता अट्टमो । उवरिमतिरिया य चउक्कपंतीए उवरिं कमेण इमे चउरो विभागा लिहियव्वा । न जग्गसु वा विगिंचणा य, आदियणा, सव्वं गतत्थं ॥ आदिमचउक्कपंतीए बितियधरातो कमेण इमे पच्छित्ता ठवेयव्वा
[भा. २९४७]
जे पुण संखडिपेही, अजयणपत्ता य तेसि इमा । पाओ सिय वेरत्तिय, उग्गालविगिंचणातियणे ।
Jain Education International
१२५
[भा. २९४८ ] पणगं च भिन्नमासो, मासो लहुगो य पढमओ सुद्धो । मासो तवकालगुरू, दोहि वि लहुगो य गुरुगो य ॥
- बितियथर पणगं । ततियघरए भिन्नमासो । चउत्थे मासलहुं । उक्कमेण भणियं । पढमघरे सुद्धो त्ति । अंतिल्ले जो य मासो सो तवकालेहिं दोहिं वि गुरुगो । पनगतवो तवेण लहुगो । भिन्नमासो तवेण गुरुगो त्ति । अहवा - मासो तवकालगुरु, आदिपदे दोहिं वि लहू - भवति । मज्झिल्लेसु दोसु वि पदेसु जहासंखं कालतवेण गुरुगा भवंति ॥
बितियादि- चउक्कघरपंतीओ सव्वा इमेण तवसा पूरेयव्वा
[भा. २९४९] लहुओ गुरुओ मासो, चउरो लहुया य होंति गुरुगाय । छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च ॥
चू-इमा य रयण-भंग-लक्खणगाहा
[भा.२९५०] जह भणिय चउत्थस्सा, तह इयरस्स पढमे मुणेयव्वं । पत्ताण होइ जयणा, जा जयणा जं तु वत्थव्वे ॥
चू- पच्छद्धं ताव भणामि - जे अद्धाणिया जयमापत्ता वत्थव्वा य जयणइत्ता जं तु तेसिं पच्छित्तं चउत्थे ठाणे भण्णति "जहा भणियं चउत्थस्स चउत्थं" आदियणं पदं, जयणइत्ताण जहा चउत्थे ठाणे - भणियं तहा "इयरे" त्ति - जयणइत्ता तेसिं पढमेसु तिसु ठाणेसु मुणेयव्वं मासलहुमित्यर्थः । अंतिल्ले मासगुरुं । बितियपंतीए जह भणियं चउत्थस्स तहा "इयरे" पत्तभूमया तेसु तिसु आइल्लेसु ठाणेसु मुणेयव्वं अंतिल्लेसु चउलहुं । एवंबत्तीसा वि धरा पूरेयव्वा । नवरं - अंतिल्लं पंतीए छेद-मूल- अणवट्ठ- पारंचिया । तवारिहा तवकालेहिं निसेसियव्वा, पूर्ववत् । स्थापना ॥ [भा. २९५१]
एएण सुत्त न कयं सुत्तनिवाते इमे उ आएसा । लोहीय ओमपुण्णा, केति पमाणं इमं बेंति ।।
For Private & Personal Use Only
www.jainelibrary.org