SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् - २ -१० / ६४२ चू- एवं पसंगेण विकोवणट्ठा भणियं, न एत्थ सुत्तं णिवडति । सुत्तनिवाते इमे आदेसा भवंति । आयरिओ भणाति - गुणकारित्तणातो ओमं भोत्तव्वं जहा उग्गालो न भवति । दिट्टंतो लोही । "लोहि” त्ति कवल्ली "ओमे "त्ति ऊणा, जति आदाणस्स अद्दहिज्जति तो तप्पमाणी न छड्डेत, अंतो अंतो उव्वत्तति । अह पुण- “पुण्णं" ति - आकंठा आदाणस्स भरिया, तो तप्पमाणी भरिया अब्भूआणा छड्डिज्जति, अग्गिं पि विज्झावेति, एवं अतिप्पमामं भत्तं पानं वा पाडणा पेरियं उग्गिलिज्जति, न ओमं, तम्हा ओमं भोत्तव्वं । विकोवणट्ठा तत्थ आयरियदेसगा इमं ओमप्पमाणं वदंति ॥ [भा. २९५२] १२६ तत्तऽत्थमिते गंधे, गलगपडिगए तहेवऽनाभोगे । एए न होंति दोण्ह वि, सुहनिग्गत नातमोइलणा ॥ चू- "लोही य ओमपुण्ण"त्ति अस्य व्याख्या [भा. २९५३ ] अतिभुत्ते उग्गालो, तेणोमं कुणसु जं न उग्गलति । छडजति अतिपुण्णा, त्ता लोही न पुण ओमा ॥ चू- "तत्ते "त्ति - अस्य व्याख्या भण्णति । [भा. २९५४] आह जति ऊणमेवं तत्तकवल्ले व बिंदुमेगस्स । बितिओ न संथरेवं, तं भुंजे ससूरे जं जीजे ॥ चू- नेगम-पक्खासितो एगो भणइ - जति ओमं भोत्तव्वं तो इमेरिसं भोत्तव्वं, जहा - तत्तो कवल्लो, तत्ते उदगबिंदु पक्खितो तक्खणा नासति । एवं एरिसे आहारेयव्वं जं भुत्तमेव जीरइ । “अत्थमिए”त्ति अस्य व्याख्या - पश्चार्थं गतार्थं । बितिओ नेगम पक्खासितो भणाति - एवं एरिसे भुत्ते न संथरति तम्हा एरिसं भुंजउ सूरत्थमणवेलाए जिज्जति । “गंधे "त्ति अस्य व्याख्या[ भा. २९५५] निग्गंधी उग्गालो, ततिए गंधो उ एति न तु सित्थं । अविजाणतो चउत्थे, पविसति गलगं तु जा पप्प ॥ चू- गंधे दो आदेसा । एगो भणति - सूरत्थमणे जिणे रातो असंथरं भवति तम्हा एरिसं भुंजओ जेण अत्थमिए वि अन्नगंधिविरहितो उग्गारो भवति, न गंधो उग्गारस्येत्यर्थः । अन्नो भणइ - होउ गंधो उग्गारस्स, जहा सित्थं नागच्छति तहा भुंजउ । एते दो वि ततिओ आदेसो । उत्थो भणति - "अविजानतो " पच्छद्धं । चउत्थ-पक्खासितो भणति - ससित्थो उग्गारो अत्यमिए गलगंजाव पप्पति, आगच्छिता अजाणंतस्सेव पडिपविसति, एरिसं भुंजओ ॥ एवं नेगम पक्खासितेहिं भणिए आयरिओ आह - "एते न होंति दोन्नि वि" अस्य व्याख्या[भा.२९५६] पढमबितिए दिवा वी, उग्गालो नत्थि किमुत रयणीए । गंधे य पडिगए या, एए पुण दो यऽनादेसा ॥ चू-पढम-बितिया आदेसा अनादेसा चेव जेन दिवा वि उग्गालस्स अभावो । ततिय-चउत्था एते दोन्नि वि अनादेशा सूत्रविरहितत्वात् ॥ "सुहनिग्गत नातमोइलण" त्ति अस्य व्याख्या[भा. २९५७ ] पडुपन्नऽनागते वा, काले आवस्सगाण परिहाणी । जेण न जायति मुणिणो, पमाणमेतं तु आहरे ॥ एवमपि तस्स निययं, जुत्तपमाणं पि भुंजमाणस्स । वातस्स व सिंभस्स व, उदए एज्जा उ उग्गालो ।। [भा. २९५८ ] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy