SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-११ / ७४४ चू- चउरो संजतिसुत्ता, चउरो गिहत्थऽन्नतित्थिणीएसु । एते अट्ठ संजतीण वि, संजतेसु चउरो सुत्ता गिहत्थऽन्नतित्थिएसु चउरो । एसेव विवच्चासो, दोसा य वत्तव्वा ॥ मू. (७४५) जे भिक्खू पारियासियं पिप्पलिं वा पिप्पलिचुण्णंवा सिंबेरं वा सिंगबेरचुण्णं वा बिलं वा लोणं, उब्भियं वा लोणं आहारेइ, आहारेंतं वा सातिजति ॥ २८४ चू- पारियासियं नाम रातो पज्जुसियं । अभिण्णा पिप्पली, सा एयसुहुमा भेदकता चुण्णा । एवं मिरीय- सिंगबेराणं पि । सिंगबेरं सुंठी । जत्थ विसए लोणं नत्थि एत्थ ऊसो पच्चति, तं बिललोणं भण्णति । उब्मेतिमं पुण सयंरुहं जहा सामुदं सिंधवं वा । एवमादिपरिवासितं आहारेंतस्स आणादी दोसा, चउगुरुं च । इमा निजुत्ती [भा. ३७८८] परियासियमाहारस्स मग्गणाऽऽहारो को भवे अणाहारो । आहारो एगंगिओ, चउव्विहो जं चऽतीति तहिं ।। चू- एत्थ सीसस्स मती उप्पन्ना-परियासिय आहारस्स मग्गणा । अम्हे न यानामो को आहारो को वा अनाहारो ? तं इच्छामो आहारानाहारं नातुं । आयरितो भणति आहारो एगंगितो असणादी चउव्विहो, ज वा अन्न तत्थ अतीति सा - आहारो चउव्विहो । एगंगितो आहारो[भा. ३७८९] कुरो नासे सुधं, एगंगी तक्कउदगमज्जाती । खातिमे फलमंसादी, सातिमे महुफाणितादीणि ।। चू- कुरादी एक्कं चेव खुधं णासेति । पाणे तक्क - खीर - उदग मज्जादी एगंगि तिसं नासेंति आहारकिच्चं च करेंति । खाइमे एगंगिया फलमंसादी आहारकिच्चं च करेंति । साइमेवि मधुफाणिय- तंबोलादिया एगंगिया खुहं णासेंति ॥ “ जंच अतीति तहिं" ति अस्य व्याख्या[भा. ३७९०] जं पुण खुहापसमणे, असमत्थेगंग सो उ लवणाती । तंपि य होताहारो, आहारजुतं व विजुतं वा ॥ चू- जं एगंगियं खुहासमणे असमत्थं आहारे य अतीति तं आहारेण संजुत्तं असंजुत्तं वा आधारो चेव नायव्वो, जहा असने लोणं हिंगु जीरयं कडुगं मंडं च ॥ [भा. ३७९१] उद कप्पूरादी, फले सुत्तादीणि सिंगबेरगुलो । नय ताणि खवेंति खुहं, उवकारिता तो आहारो ॥ चू-उदए कप्पूरं गच्छति, अंबादिसु फलेसु सुत्तं, सुंठीए गुलो, एमादि खुहापसमणे असमत्थं पि उवकारित्तणओ आहारो चेव वत्तव्वो । सेसं अनाहारिमं ॥ अधवा आहारिमऽनहारिमभेदो इमो [भा. ३७९२] अहवा जं भुक्खत्तो, कद्दवउमाए पक्खिवति कोट्ठे । सव्वो सो आहारो, ओसहमादी पुणो भतिओ ।। चू- बुभुक्षया आर्त बुक्षुक्षार्त, जं किं चि भुंजति सो सव्वो आहारो, कद्दमोवमो । “अपि कर्द्दमपिडानां कुर्यात् कुक्षिं निरंतरं ।” ओसढमादी भयणा जं घतपूरादी ओसढत्तं आहार एव, जं पुणतिफलादियं दव्वं सव्वं अनाहारिमं यस्मात् तदुपरिष्टात् पुनराहार करिष्यतीत्यर्थः ॥ अहवा [भा. ३७९३] जं वा भुक्कत्तस्स, उ, संकसमाणस्स देति आसादं । सव्वो सो आहारो, अकमणिट्टं चऽनाहारो ॥ For Private & Personal Use Only - Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy