________________
२८५
उद्देशक ः ११, मूलं-७४५, [भा. ३७९३]
चू-संकसमाणस्ससंग्रसतःकवलप्रक्षेपं कुर्वतःअधवा संकसमाणस्सआस्वादयतः आस्वाद प्रयच्छति एस आहारो । जंपुण अकामं अभ्यवहारामीत्येवं न कामयति, अनिष्टं शोभनमपिन रोचते, एरिसं अनाहारो भवति ॥तं पुण इमं अनाहारिमं[भा.३७९४] अनहार मोय छल्ली, मूलं पत्त फल जंचऽनाहारो।
सेसं तयभूति तोये, बिंदुमेत्ते वि चउगुरुगा। चू-काइयं मोयं, निंबादीणंछल्ली, निंबोलियमादी फला, तस्सेव मूला, जंचऽन्नं घोसाडगादी, देवदालितिरिगिच्छमादीयाणंपत्तपुप्फफलबीया, एवमादी सव्वंअनाहारिमं । “सेसं" ति आहारो। तस्स जति तिल-तुस-तयामेत्तं परिवासियं आहारेति, सत्तुगादिसुक्कचुण्णाणि एगमंगुलीए जत्तिया भूती लग्गति । “तोयमि" ति पाणगं, तस्स य बिंदुमित्ते वि चउगुरुगा।।अन्ने य इमेदोसा[भा.३७९५] मिच्छत्ता संचतिए, विराहणा सुक्खे पाणजातीय।
सम्मुच्छणा य तक्कण, दव्वे य दोसा इमे होति ।। चू-असणादिपरिवासिज्जमाणंदटुंसेधोवाअन्नोवा मिच्छत्तंगच्छेज्जा, नजधावादीतधाकारि त्ति । उड्डाहं वा करेजा - "निस्सन्निधिसंचया समण त्ति, इमे पुण सव्वं करेंति" । परिवासिए य आयसंजमविराहणा । सत्तुगादिए सुक्के धरिए ऊरणिगादी सम्मुच्छंति, उंदरो वा तत्थ तक्तो पासतो परिपालेंतो बिडालादिणा खजति, एवमादी संजमे । आयविराहणा सप्पो कोइला विसो लालं मुंचति।तयाविसो विउसिंधमाणो निस्सासेण सिकरेजा, उंदरो वा लालंमुत्तंवा मुंचेजा, एवमादी दोसे सम्मुद्दिढे आयविराधना भवति ।
“मिच्छत्ता संचइय"त्ति अस्य व्याख्या[भा.३७९६] सेह-गिहिणा व दिखे, मिच्छत्तं कहमसंचया समणा।
संचयमिणं करेंती, अन्नत्थ विनून एमेव ॥ चू-गतार्था । “सव्वाओ रातीभोयणाओ वेरमणं" ति जंधा एवं पडिमं पडिवजेत्ता पादं च वंदित्ताजदा एयं अन्नधा करेंति तदाअन्नत्थ विपाणवधादिसु “नून" वितक्के, एवमेवेत्यवधारणे, सव्वं समायरंति। “दव्वे य दोसा इमे होति" अस्य पदस्य व्याख्या[भा.३७९७] निद्धे दवे पणीए, अपमज्जणपाणतक्कणा झरणा ।
आहारे दिट्ठ दोसा, कप्पति तम्हा अनाहारो॥ चू- घयातिए निद्धे, “दवे"त्ति पानगे । अहवा - निद्धमेव दव्वं, जधा खीरं घतं तेल्लं दधि तकं मधु ति। "पणीते"त्ति असनादि नेघावगाढं । एरिसं रातो ठवितं जं भायणे तंपमज्जितुं न तरति, अह पडिलेहेति तो रयहरणं विनासेज्जति, अपडिलेहणाए य दसहिं दिवसेहिं भायणं उवहयं भवति, तत्थ वा पाणजाती सम्मुच्छंति पडेंति वा, तक्कणा सच्चेव, झरते य हेट पाणजादी पडंति, मधुबिंदोवक्खाणेण वा तकेंत-परंपरदोसा भवंति । एत्थ चोदगाह - “आहारे दिट्टदोसा तम्हा अनाहारो कप्पतु ठवेतुं । आचार्याह[भा.३७९८] अनहारो विन कप्पति, लहुगा दोसा यजे भणितपुट्विं ।
___ तद्दिवसं जयणाए, बितियं कडजोगिसंविग्गो॥ चू-जति अनाहारिमं ठवेति तो चउलहु पच्छित्तं, आणादिया विराधना य । अनाहारिमंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org