SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ निशीथ - छेदसूत्रम् -२-११ / ७४५ सुक्खं दवं च, सुक्कं छल्लिमादि, एवं निंबकरेंजिततेल्लादी । एत्थ अनाहारिमे ठविजमाणे दोसा जे आहार पुव्ववणितात एव भवं । तम्हा अमाहारिमं पि नो ठवेज्जा । जाधे पयोयणं ताधे तद्दिवसं चेव मग्गिज्जति । विभेलय-हरितकीमादीण य छल्ली अह न लब्भति, दुल्लभलंभे वा, दिने दिने मग्गंता वा गरहिता, ताधे जयणाए ठवेंति । जधा अगीय - सडमादी न याणंति तथा बितियपदे कडजोगी संविग्गो ठवेति । मयणेणालिंपति, घणचीरेण चम्मेण वा दद्दरे त्ति, जधा पाणादी न निलेंति, पासओ छारेण ओगुंडिजति, निव्वाघाए पदेसे ठविज्जति, उभयतो कालं पमज्जिज्जति । एवं निद्दोसो भवति ॥ [भा. ३७९९] अह कारणे अनाहारो, तु कप्पति तह ठवेज इतरो वि । वोच्छिन्नम्मि मडंबे, बितियं अद्धाणमादीसु ।। - जधा कारणे अनाहारो दिट्ठे ठवेतुं तहा ठविज “इयरो "त्ति आहारो । सो वि कारणे कप्पति ठवेतुं । तं पुण इमेरिसे कारणे वोछिन्ने मडंबे ठिता, तत्थ दुल्लभं पिप्पलीमादीति सव्वं संबसाविज्जा, तं पि गच्छकारणा ओसधभेसज्जादीनिमित्तं, तं पि जति मासकप्पं वासावासं वा ठिता तत्थ न मग्गति, अन्नखेत्ते मग्गति, जाहे अन्नहि न लब्धंति ताहे तत्थेव मग्गंति, जहा याणि कारणे दिट्ठणि तहा असनाइ वि कारणे ठवेज्जा, बिइयपदेण अद्धाणकप्पं ठवेज्जा । आदिसद्दाओ पडिवन्नउत्तिमट्ठस्स वा गिलाणस्स वा पानगाइ ।। [भा. ३८०० ] वोच्छिण्णम्मि मडंबे, सहसरुयुप्पाय - उवसमनिमित्तं । दित्था ते तं चिय, गेहंती तिविहभेसज्जं ॥ चू- "सहसरुय" सूलविसूयाति, तस्स उवसमणनिमित्तं, दिट्ठत्था गीयत्था, ते चं चिय दव्वं गेहंति जेजीवसो भवइ, तिविह भेसज्ज वायपित्तसिंभो य ।। मू. (७४६) जे भिक्खू गिरि- पडणाणि वा मरु- पडणाणि वा भिगु-पडणाणि वा तरुपडणाणि वा गिरि- पक्खंदणाणि वा मरु- पक्खंदणाणि वा (भिगुपक्खंदणाणि वा) तरु-पक्खंदणाणि वा जल-पवेसाणि वा जलणपवेसाणि वा जल-पक्खंदणाणि वा जलण-पक्खंदणाणि वा विसभक्खणाणि वा सत्थो - पाडणाणि वा वलय-मरणाणि वा ७वसट्टाणि वा तब्भावाणि वा, अंतो सल्लाणि वा वेहाणसाणि वा गिद्ध-पट्ठणि वा जाव अन्नयराणि वा तहप्पगाराणि वा बालमणाणि पसंसति, पसंसंतं वा सातिज्जति ॥ तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठणं अनुग्घाइयं । [भा. ३८०१ ] गिरिपडणादी मरणा, जेत्तियमेत्ता उ आहिया सुत्ते । तेसिं अन्नतरागं, पसंसते आणमादीणि ।। चू- तेसिं सुत्ताभिहियाणं दुवालसण्हं बालमरनाणं अन्नतरागं पसंसइ, आणादिया दोसा, चउगुरूंच पच्छित्तं ॥ गिरि-रे-मरु-तरु-भिगूणं चउण्ह वि इमं वक्खाणं [भा. ३८०२] जत्थ पवातो दीसति, सो तु गिरी मरु अदिस्समाणो तु । मादी उभिगू, तरु य अस्सोत्थवडमादी ॥ चू- गिरिमरूणं विसेसो - जत्थ पव्वए आरूढेहिं अहो पवायठाणं दीसइ सो गिरी भण्णइ, अदिस्समाणे मरू । भिगू नदितडी आदिसद्दातो विज्जूक्खायं, अगडो वा भन्नइ । पिप्पलवडमादी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy