________________
२८३
उद्देशकः ११, मूलं-७४४, [भा. ३७७९] [भा.३७७९] बितियपदमणप्पज्झे, गेलण्णुवसग्गरोहगऽद्धाणे।
समनाणं असतीए, समणीपव्वाविते चेव॥ चू-अणप्पज्झो वसेज्जा, गिलाणं वा पडियरंतो वसेज्जा, उवसग्गे वा जहा सो रायकुमारो संगुत्तो रोहए वा एका वसही लद्धा, अद्धाणपडिवण्णो वा संजयाण असती संजतिवसहीए वसेज्जा, अहवा-दो वि वग्गा अद्धाणपडिवन्ना वसेज्जा । अधवा - समनाण असतीते समणीहिं भाया पिया वा पव्वाविओ सो वसेजा ॥ [भा.३७८०] एमेव बितियभंगे, कंतारादीसु उवहिवाघाते।
समणीणं ततियम्मितु, वाघातो होति समनाणं । चू-बितियभंगे समणीण उवधीउवघातो। ततियभंगे समनाण उवहिउवघाओ॥ चतुसु विभंगेसिमे दोसा[भा.३७८१] संचरिते विहु दोसा, किं पुण एगतरनिगिण्णि उभओ वा।
दिट्ठमदट्ठव्वं मे, दिट्ठिपयारे भवे खोभो ।। चू-पढमभंगे उभये वि संचरिते वीसत्थादि आलावातियाय दोसा, किं पुण बितिय-ततियउभयनिगिण्णेय, सविसेसा दोसा। संजतो संजती वा चिंतेति-दिहँ अदट्ठव्वं मे अंगादानादि । सागारिए य दिट्ठिपयारेणं चित्तक्खोभो भवति । खुभिओ अनायारपडिसेवणं करेज ॥ [भा.३७८२] आयपर उभयदोसा बितिए भंगे न कप्पती बितियं ।
विहिमुट्ठवत्थदाणं, ठाणाति चएति एगत्थ ।। [भा.३७८३] एमेव ततियभंगे, अद्धाणे उवसयस्स तु अलंभे।
खुड्डातिमझे समणी सावयभयचिट्ठणादिसु॥ [भा.३७८४] एमेव चरिमभंगे, दोसा जयणा तु दब्भमादीहिं ।
सभयम्मि मज्झे समणी, निरवा एमग्गतो एति ॥ [भा.३७८५] दुहतो वाघातो पुण, चतुत्थभंगम्मि होति नायव्वो।
एमेव य परपक्खे, पुव्वे अवरम्मिय पदम्मी। चू-पुव्वद्धं कंठं । परपक्खो गिहत्थिअन्नतिथिणीओ । तेसु एएवं चेव चउभंगो दोसा य । एगतरे उभयपक्खे वा विवित्ते वत्थाभावे खंडपत्त-दब्भ-चीवर-हत्थपिहणा जयणा कायव्वा । सावयभयादीसु य संजइओ मज्झे छोढुं ठाणाती चेतेज्जा ।।
दुहतो वि अचेलाणं पंथे इमा गमणविही[भा.३७८६] दुहतो वाघायम्मी, पुरतो समणा तु मग्गतो समणी।
खुड्डेहि भणावेंति, कज्जे देयं ति दावेंति ॥ चू-अग्गतो साहू गच्छंति, पिट्ठतो समणीओ।जति संजतीओ किं चि वत्तव्वाओ खुड्डेहिं भणावेंति।जंकिंचि देयं तंखुड्डेहिंचेवदवावेंति।सभएपुण पिठ्ठओ अग्गतोपासतो वा संजया गच्छंति न दोसो । बिइयचउत्थेसु भंगेसु सव्वपयत्तेण संजतीण वत्था दायव्वा ॥ [भा.३७८७] समनाणं जो उ गमो, अट्ठहि सुत्तेहि वन्निओ एसो।
सोचेव निरवसेसो, वोच्चथो होति समणीणं ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org