SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६४४, [भा. ३०६९] १४७ दाविजंता पमाणहीणाणि अद्ध (द] साणियदलयंति । अम्हं एते चेव सहिणा, नत्थि अन्नाणि ॥ एवं वा न देज्ज आगंतुगवत्थव्वाण दविणजायं तं मग्गंताण इमो विधी[भा.३०७०] कवडगमादी तंबे, रुप्पे पीए तहेव केवडिए। हिंडण अनुसट्ठादी, पूइयलिंगे तिविहभेदो॥ चू- कवड्डगा से दिजंति, ताम्रमयं वा जं नाणगं ववहरति तं दिज्जति । जहा दक्षिणावहे कागणीरुप्पमयं,जहा भिल्लमाले चम्मलातो, “पीय" त्तिसुवन्नं, जहापुव्वदेसे दीनारो। केवडिओ यथा तत्रैव केतराता । संघाडगादिणा हिंडणं, अलद्धे अनुसट्ठाती पयुजति । इदानि “लिंग" त्ति दारं- "पुतियलिंगेतिविधे भेदो" त्ति । तम्मि विसए जं तिण्हं लिंगाणं पूतितं तेन हिंडंति पन्नवयंति च ।तंच इमंसलिंगं गिहिलिंगं कुलिंगंच॥ [भा.३०७१] बितियपए कालगए, देसुट्ठाणेसु बोहिगादीसु। असिवादी असती य, ववहारऽहिरन्नगा समणा ।। चू-इदानि “कल्लाणे"त्ति दारं[भा.३०७२] पउणम्मि य पच्छित्तं, दिज्जति कल्लाणगं दुवेण्हं पि। वूढे पायच्छित्ते, विसंति ते मंडलिं दोवि ।। [भा.३०७३] अनुयत्तणा तु एसा, दव्वे वेज्जे य वन्निया दुविहा । एत्तो चालणदारं, वोच्छं संकामणं वुमए॥ चू-जाहे गिलाणो पउणो जातो ताहे से पंच कल्लामयं दिजति । पडियरगाण एककल्लाणयं। आहासंतरेण वा दुण्ह वि पंच कल्लाणगं । बूढे पच्छित्ते ताहे दो वि मंडले पविसंति ।। "अनुयत्तण"त्ति मूलदारं गतं । इदान “चालणे"त्ति दारं[भा.३०७४] वेजस्स वदव्वस्स व, अट्ठा इच्छंति होति उक्खेवो । पंथो व पुवदिट्ठो, आरक्खियपुव्वभणितो य॥ चू-पुव्वद्धस्स इमं वक्खाणं[भा.३०७५] चतुपाया तेइच्छा, इह वेजा नत्थि न वि य दव्वाइं । अमुगस्थ अस्थि दोन्नि वि, जति इच्छसि तत्थ वच्चामो । चू-तिगिच्छा चउप्पया भवति।तुमंगिलाणो, अम्हे यपडियरगाअस्थि । इह वेजोओसहदव्वाई च नस्थि । अमुयत्थ गामे नगरे वा दो वि अस्थि । गिलाणो भण्णति - जइ तुम इच्छसि तो तत्थ वच्चामो॥ गिलाणो भणति[भा.३०७६] किं काहिति मे वेजो, भत्ताइकारयं इहं मज्झं। तुभे वि किलसेमी, अमुगत्थ ममं हरह खिप्पं ॥ चू- इहं वा अन्नत्य वा जत्थ तुब्भेहिं अभिप्पेयंति तत्थ मे किं वेज्जो काहिति भत्तादिएसु अकारगेसु, तम्हा मा तुब्भे विकिलेसेमि, तो मे अमुगं गाम नगरं वा नेह । तत्थ मे भत्ताइकारगं भविस्सति । एवं भणंतो सो चालितो॥ इमेहिं वा कारणेहि[भा.३०७७] साणुप्पगमिक्खट्टा, खीणा दुद्धाइगाण वा अट्ठा । ___ अमितरेरा पुण, गोरस सिंभुदय तित्तट्ठा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy