________________
१४८
निशीथ-छेदसूत्रम् -२-१०/६४४ घू- नागरगिलाणं साणुप्पगभिक्खट्टा गामं नयति, नगरे वा खीणा दुद्धादिया दव्या न लभंतीत्यर्थः । “अमितर" त्ति नागरा एतेहिं कारणेहिं गामं गिलाणं नयंति । इयरहा पुण गामेव्वयगिलाणस्स गोरसातिएहिं दव्वेहिं सिंभुदतो जातो ताहे उसूरे भिक्खट्ठा तित्त-कटुकसायदव्वट्ठा य नगरं नयंति॥अहवा नागरगिलाणं इमेण कारणेण गामं नयंति[भा.३०७८] परिहीणं तं दव्वं, चमढिजंतंतु अन्नमन्नेहि।
कालातिकतेन य, वाही परिवड्डितो तस्स॥ चू- नगरे अन्नोन्नगिलाणसंघाडएहिं ठवणकुला चमढिता, ताहे जं गिलाणपायोग्गं दव्वं परिहीणं तं न लभ्यतेत्यर्थः । अहवा - वेज्जेण तस्स साणुप्पए भत्तमाइट्ठ, तं च न लब्भति, अतो तस्स नगरे कालातिक्कमेण वाही सुटुतरं परिवड्डित ॥
एवमाति कारणे जाणित्ता अन्नोन्नं भणंति[भा.३०७९] उक्खिप्पत्तगिलाणो, अन्नं गामं वयं तुणेहामो ।
नेऊण अन्नगाम, सव्वपयत्तेण कायव्वं ॥ घू-नगरातो अन्नं नगरं, नगरातो अन्नं गाम, गामाओ वा नगरं, गामाओ वा अन्नं गाम। इह चतुर्थविकल्पो गृहीतः । पच्छद्धं कंठं । जइ रातीए गंतुकामा ताहे “पंथे पुवदिह्रो" कीरइ जहा रातो गच्छंता न मुझंति । “आरक्खि' डंडवासिओ भण्णति - अम्हे पए गिलाणं नेहामो, तुमे चोराचारियं ति वा नाऊणं न घेत्तव्वा ।जं सो भण्णति तं कायव्वं ॥
इदानि “संकमण" त्ति दारं[भा.३०८०] सो निजति गिलाणो, अंतरसम्मेलणाए संथोभो ।
नेऊण अन्नगाम, सव्वपमत्तेण कायव्वं ॥ घू-जं दिसंजंच गामं सो गिलाणो निजति ततो य दिसातो ततो य गामातो अन्नो गिलाणो नगरं आनिजति । अंतरे ते दो विमिलिता परोप्परं वंदणं काउंनिराबाहं पुच्छंति। गिलाण संथोभं करेंति । एवं संकामणे “दुहओ"त्ति वुत्तं भवति, नागरा गामगिलाणं गेण्हंति, गामेयगा वि नागरगिलाणं । इमं वोत्तुं[भा.३०८१] जारिस दव्वे इच्छह, अम्हे मोत्तूण ते न लब्भिहह ।
इयरे विभणंतेवं, नियत्तिमो नेह अतरंते॥ घू-नागरेहिंगामेयया भणिया जारिसे दब्बे तित्त-कटुकसायादिए इच्छह तारिसे दव्वे अम्हे मोत्तुंतुब्भे न लभित्था । इयरे विगामेयगा नागरे भणंति।तुब्भो अम्हेहिं विना दधि-घय-खीराई न लभिच्छा । ताहे ते परोप्परं बेति - जइ एवं तो तुब्भे इमं नेह, अम्हे वि तुब्भच्चयं नेमो । एवं गिलाणानुमतेन संछोहो ।एवं तेहिं णेतुंपरिगिलाणं सव्वपयत्तेण कायव्वं, नो निद्धमम्मयाए एवं चिंतेयव्वं वा[भा.३०८२] देवा हुने पसण्णा, जं मुक्का तस्स ने कयंतस्स ।
सो हु अतितिक्खरोसो, अहियं वा वारणासीलो। चू-'हु' शब्दो अवधारणार्थ । “ने" आत्मनिर्देशः । निष्पन्नस्य वस्तुनः कृतस्यान्तकारित्वात् कृतान्तः कृतघ्नत्वात्तत्तुल्येत्यर्थः । “अतितिक्खरोषः" ६ढरोषः पुनः पुनः रोषकारी च, अधिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org