SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं - ६४४, [भा. ३०८२ ] च व्यापारे नियुंजति - कृताकृतानि पुनः पुनः कारयतीत्यर्थः ॥ अहवा - निद्धम्मयाए इमं भाणिऊण न करेति से वेयावच्चं । [भा. ३०८३] तेनेव साइया मो, यस्स वि जीवियम्मि संदेहो । पण विन एस म्हं, ते वि करेज्जा न व करेज्जा ।। चू- गेलाणवेयावच्चे तेनं चिय अतीव सातिता, इदानिं न सक्केमो करेतुं । अहवा - एस जीवियसंदेहो किं निरत्थयं किलिस्सामो । पउणो वि एस अम्हं न भवति । किं करेमो । ते वि अम्हंतणगिलाणस्स करेज वा न वा । अतो अम्हे वि न करेमो ॥ एवमादिएहिं निद्धम्मकारणेहिं [भा. ३०८४] जो उ उवेहं कुज्जा, आयरिओ केणती पमाएणं । ओरावणा तु तस्सा, कायव्वा पुव्वनिद्दिट्ठा ॥ चू-पुव्वनिद्दिट्ठा चउगुरुगा इत्यर्थः । अहवा-लुद्धदारे दव्वादिया आरोवणा पुव्वनिद्दिट्ठा । इहं पि उवेहाए सच्चेव ।। यद्यपि कृतो निर्देशः तथापि विशेषज्ञापनार्थं पुनरुच्यते[भा.३०८५]उवेहऽपत्तियपरितावण महय मुच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ चू- गिलाणे उवेहं जो करेति तस्स चतुगुरुगा । उवेहाए कताए गिलाणस्स अप्पत्तियं जातं चउगुरुगा । उवेहकरणे जति गिलाणो अनागाढं परिताविजति तो चउलहुगा, गाढपरितावणे चउगुरुगा इत्यर्थः । महत इति महता दुक्खं भवति तो छल्लहुगा। एयं चैव दुक्खा दुक्खं भण्णति । “मुच्छ"त्ति मूर्च्छा उत्पद्यते तो छग्गुरुगा । यदि कृच्छपाणो भवति तो छेदो । जति कृच्छसासो मूलं । मारणंतियसमुग्घातेन समोहते अनवट्ठो भवति । कालगए पारंचिओ भवति । एवं सव्वं उवे करेंतस्स पच्छित्तं वृत्तं ॥ [भा. ३०८६] उवेहोभासण परितावण महत मच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ चू-उवेहाए ओभासेंतस्स य दोसु वि चउलहुगा । उवेहाए कताए सो गिलाणो सयमेव गंतुं गिही ओभासइ । तस्स य सीयवायातवेहिं परिसमेण य परितावणाती ठाणा, तं चैव पच्छित्तं ॥ [भा.३०८७]उवेहोभासण ठवणा, परितावण महत मुच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ चू-ठवणाए चउगुरुगा सो गिलाणो उवेहाए कताए ओभासिउं ओसहं भत्तपाणं वा ठवेति, "न सक्केमहं दिने दिने हिंडिउं", तस्स तेन सीतलेन परितावणाती ठाणे तं चैव पच्छित्तं ॥ [भा.३०८८] उवेहोभासण वारण, परितावण महत मुच्छ किच्छ कालगए । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ चू- वारणे चउगुरुगा चेव गिलाणं वारेति मा ओभाससु, मा वा ठावेसु । गिही वा वारेति मा देह ओभासेंतस्स, एवं वारेति तस्स परितावणाईं ठाणा, तं चैव पच्छित्तं ॥ [भा. ३०८९] उवेहोभासणकरणे, परितावण महत मुच्छ किच्छ कालगए । चत्तारि छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ For Private & Personal Use Only Jain Education International १४९ www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy