________________
उद्देशक : ११, मूलं- ७३८, [भा. ३५५८ ]
वइसुट्ठणं काउमसमत्थो त्ति वंदनं न दवाविज्जति, सागारिएण वा (न] दवाविञ्जति, चरणकरण-सज्झायं पयत्तेण गाहिज्जति, “अनुयट्टमाणेहिं” कुसत्थ सोयमादिएसु अवग्गहेसु सणियं अनुयट्ठमाणेहिं समयं गाहिज्जति ।। अववादेण बालवुड्ढपव्वावणविही, कारणं च भणइ[भा.३५५९] उवर्जुजिउं निमित्ते, दुण्हं पि तु कारणे दुवग्गाणं । होहिंति जुगप्पवरा, दोह वि अट्ठ दुवग्गाणं ॥
।
[भा. ३५६०] ओहिमणा उवउज्जिय, परोक्खनाणी निमित्त घेत्तूणं । जति पारगा तो दिक्खा, जुगप्पहाणा व होहिंति ॥
चू- ओहिमाइपच्चक्खनाणी नाणे उवउज्जति, परोक्खनाणी निमित्तविसएण उवउज्जति । किमत्थं उवउज्जति ? अतो भन्नति - बालवुड्डाण दोण्ह पि य कारणा, “किं नित्थारगा नव ? ि जति पारगा जुगप्पहाणा वा तो दिक्खा । ते य बालवुड्ढा “दुवग्गाणं" भवंति - इत्थीपुरिसवग्गाणं ति, तदर्थमुपयुज्जंतीत्यर्थः । इमं कारणं ते बालवुड्डा जुगप्पवरा होंति त्ति, तेन तेसिं दिक्खा कति । अहवा - दुहट्ट सुत्तत्थाणं, कालियस्स पुव्वगयस्स वा । अहवा- समणसमणीवग्गाणं दोण्ह वि आधारा भविस्संतीति । जेण तेसिं दिक्खा दिज्जति । वुड्डेण त्ति गतं । इदानिं “नपुंसगे "त्ति दारं । तस्सिमे सोलस भेदा
[भा. ३५६१]
पंड वातिए कीवे, कुंभी इस्सालुए त्तिय । सउणी तक्कम्मसेवी य, पक्खियापक्खिते ति य ॥ सोधिए य आसित्ते, वद्धिए चिप्पिते ति य । मंतोसही उवहते, इसिसत्ते देवसत्ते य ॥
[भा. ३५६२]
चू- चिट्ठउता, एतेसिं सरूवं कहिज्जति । केनं पव्वावेयव्वा न वा ? अओ भन्नति[भा. ३५६३] पव्वावण गीयत्थे, गीयत्थे अपुच्छिऊण चउगुरुगा । तम्हा गीयत्थस्सा, कप्पति पव्वावणा पुच्छा ।।
चू- गीतो पव्वावेति नो अगीतो । जति अगीतो पव्वावेति तो चउगुरुयं । गीतो वि जति अपुच्छिउं पव्वावेति तस्स वि चउगुरुगं । तम्हा गीयत्थस्स पुच्छा, सुद्धे कप्पति पव्वावणा । इमा पढमपुच्छा कोसि तुमं ? को वा ते निव्वेदो जेण पव्वयसि ।। एवं पुच्छिते
[ भा. ३५६४] सयमेव कोइ साहति, मेत्तेहि व पुच्छितो उवाएणं । अहवा विलक्खणेहिं, इमेहि नाउं परिहरेज्जा ।।
चू- सरिसे मणुस्सते मम एरिसो वेदोदयो त्ति सयमेव साधति । अहवा - मेत्तेहिं से कहियं निव्वेदकारणं - एस ततिओ त्ति । पव्वावगेण वा उवायपुव्वं पुच्छितो कहेति ततिओ त्ति । अहवा - पंडगलक्खणेहिं नातुं न पव्वावेति ॥ सा य पुच्छा इमेरिसे कज्जति
[भा. ३५६५ ]
नजंतमनज्जूंते, निव्वेयमसड्ढपढमता पुच्छे । अन्नातो पुण भण्णति, पंडाइ न कप्पए अम्हं ॥
चू- अस्सावगे नज्जूंते अनज्जंतेवा पढमं निव्वेदो पुच्छिज्जति । जो पुण अन्नातो स सामण्णेण भणति - "पंडाई न कप्पति अम्हं पव्वावेउं " ॥ सो य जदि पंडगो तो एवं चिंतेति
[भा.३५६६ ] नातो मि त्ति पनासति, निव्वेयं पुच्छिता व से मित्ता । सार्हेति एस पंडो, सयं च पंडो त्ति निव्वेयं ॥
For Private & Personal Use Only
२४७
Jain Education International
www.jainelibrary.org