SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं-७७७, [ भा. ४१६८ ] ३३७ चू- अच्छतु ता परमद्धजोयणं, अग्गुज्जाणा परेणं जो उवाइणावेति तस्स चउगुरुगा आणादिया य दोसा, आयसंजमविराधणा य दुविधा भवति ॥ सा इमा [भा. ४१६९ ] भारेण वेयणाए, न पेहए खाणुमाइ अहिघातो । इरिया-पलिय-तेणग-भायणभेदेण छक्काया ॥ चू- भारक्कंतो वेयणाभिभूतो खाणूमादी न पेखति, अस्सादीहिं वा अभिहन्त्रइ । अधवा - मारक्कंतो अनुवउत्तो वडसालादिणा सिरंसि घट्टिज्जइ, इरिय वा न विसोधेति, दूरवहणेण पगलिते पुढवादि विराधना, तेणेहि वा समुद्देसो हरिज्जति, खुहापिवासत्तस्स भायणंपि भिजेज, तत्थ छक्कायविराधणासंभवो, भायणभेदे अप्पणो परस्स य हानी, जे य दोसा तमावज्जति सावं ।। चोदगाह - [भा. ४१७०] उज्जाणा आरेणं, तहियं किं ते न जायते दोसा । परिहरिता ते दोसा, जति वि तहिं खेत्तमावज्जे ॥ चू- पुव्वद्धं कंठं । आचार्याह- पच्छद्धं अनुन्नाए खेत्ते जदि वि दोसे आवज्जति तदावि निद्दोसो ॥ चोदकाह[ भा. ४१७१ ] · एवं सुत्तं अफलं, सुत्तनिवातो इमो उ जिनकप्पे । गच्छम्म अद्धजोयण, केसिं ची कारणे तं तु । चू- उज्जाणादिक्कमे जदि भारादिए दोसे भणह, तो “परमद्धजोयणातो "त्ति जं सुत्तं एवं निरत्थयं कहं (न] भवतु ? आयरिओ भणति - "जं अग्गुज्जाणं नातिक्कमति" इमो सुत्तत्थो जिनकप्पो । “जो पुण अद्धजोयणमेर "त्ति सुत्तत्थो एवं गच्छवासियाणं । केई पुण आयरिया भणंति-जहा गंच्चवासीणं वि उत्सग्गेणमग्गुज्जामं नातिक्कमति कारणे अद्धजोयणं । एवं अववादियं सुत्तं । अववादेण अववादाववादेण वा अतरपल्लियातो वा परतो वा दूरतो वि आनेंति ।। - जतो भन्नति [भा. ४१७२] सक्खेत्ते जइ न लब्भति, तत्तो दूरे वि कारणे जतती । गिहिणो वि चिंतणमणा, गतम्मि गच्छे किमंग पुण || 16 22 Jain Education International चू- अह अंतरपल्लियाओ जदा खेत्ते न लब्भति तदा कारणे दूरातो वि आनिति, उस्सग्गेण गच्छवासी अद्धजोयणातो आणेंति । सग्गामे न हिंडति । किं कारण ? भन्नति - जइ ताव गिहिणो कयविक्कयसंपउत्ता अगागयमत्थ चितेउं घत-गुल- कडु-लवणतंदुलादी ठवेंति अब्भरहियपाहुणगाऽऽगमणट्ठा । गच्छे किमंग पुण जेसिं कयविक्कयो जेसिं कयविक्कयो संचयो य नत्थि तेहिं सखेत्तं रक्खियव्वं ॥ इमो विधी [भा. ४१७३] संघाडेगोठवणा, कुलेसु सेसेसु बालवुढादी । तरुणा बाहिरगामे, पुच्छा नातं अगारीए ॥ - सग्गामे जे सङ्घादी ठवणकुला तेसु गुरुसंघाडो एक्को हिंडत्ति, जाणि सग्गामे सेसाणि कुलाणि तेसु बालवुडसेह असहुमादी हिंडंति । पुच्छति “किं आयरेण खेत्तं पडिलेहितुं रक्खह, बाहिरगामे हिडहं ? " ।। एत्थ आयरिया अगारिदिद्वंतं करेंति For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy