SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३३८ निशीथ-छेदसूत्रम् -२-१२/७७७ [भा. ४१७४] परिमितभत्तगदाणे, नेहादवहरति धोवथोवं तु । पाहुणवियालआगम, विसन्नआसासणं दानं ।। धू- एगो किवणवणिओ अगारीए अविस्संतो तंदुल घय-गुल-लवण-कडु-भंडादियं दिवसपरिव्ययपरिमंत देति, आवणातो घरे न किंचि तंदुलादि धरेति । अगारीए चिंता "जदि एयस्स अब्भरंहिओ मित्तो अन्नो वा पदोसादी अवेलाए आगमिंस्सति तो किं दाहं ? " ततो सा अप्पणी बुद्धिव्वगेण वणियस्स अजाणतो नेहतंदुलादियाण थोवं थोवं फेडेति, कालेण बहु सुसंपन्नं । अन्नया तस्स मित्तो पदोसकाले आगतो । आवणं आरक्खियभया गंतुं न सक्केति । वणियस्स चिंता जाया, विसन्नो - कहमेतस्स भत्तं दाहामि त्ति । अगारी वणियस्स मणोगतं भावं जाणित्ता भणति मा विसादं करेहि, सव्वं से करेमि । तीए अब्भंगादिणा ण्हावेउं विसिट्टमाहारेण भुंजाविओ, तुट्ठो मित्तो, पभाए पुणो जेमेउं गतो । वणिओ वि तुट्ठो भारियं भणति - अहं ते परिमियं देमि, कतो एतं ति ? तीए सव्वं कहियं । तुट्टेण वणिएण "एसा घरचिंतिय" त्ति सव्वो घरसारो समप्पिओ ॥ [भा. ४१७५] - एवं पीतिविवड्डी, विवरीतं नेग होइ दिट्टंतो । लोउत्तरे विसेसो, असंचया जेण समणा उ ।। चू- एवं कीरंते मित्ताण परोप्परं पीतिवुड्डी भवति । बितियदिट्टंतो एयरसेव विवरीतो कायव्वो, तत्थ नेहच्छेदो भवति । इहं पि लोगुत्तरे जेन असंचया समणा तेन विसेसेण खेत्तं वड्ढावेयव्वं ॥ खेत्ते य वड्डाविते य इमो गुणो[भा. ४१७६ ] जनलावो परग्गामे, हिडंताणं तु वसहि इह गामे । - देज्जह बालादीणं, कारणजाते य सुलभं तु ॥ चू- जनो अप्पणो अप्पणो घरेसु गाममझे वा मिलिय आलावं करेति - इमे तवस्सिणो अन्नगामे भिक्खं हिंडितुं इह भुंजंति वसंति वा परिगिहेसु । इत्थियाओ भांति - इह गामे जे बालादी हिंडंति तेसिं आदरेण अविसेसं देज्जह, पाहुणगादिकारणजाते जति देसकाले अदेसकले वा हिंडंति तो सुलभं भवइ ॥ [भा. ४१७७] पाहुणविसेसदाणे, निज्जरकित्ती य इहर विवरीयं । पुव्विं चमढण सिग्गा, न देंति संतं पि कजेसु ॥ धू- पाहुणगस्स य विसेस आयरेण भत्तपाणे दिजमाणे परलोए निजरा, इहलोए कित्ती, पीतिवड्डी, परोपकारिया य कता भवति । इहरह ति - पाहुणगस्स अकीरंते एयं चेव विवरीयं भवइ । ठवणकुला य पुव्वं अट्ठाविया, सग्गामे वा दिणे दिणे हिंडंतेहिं चमढिया दानं देंता संता "सिग्गा" श्रान्ता संतं पि दव्वं परेसु उप्पन्ने पाहुणगादिकज्जे न देंति, तम्हा गुण दोसदरिसणातो सखेत्तं ठवणकुला वा ठावेयव्वा ॥ इम य गुणो [मा. ४१७८] बोरीए दिट्ठतं, गच्छे वायामिहं च पइरिक्कं । केइ पुण तत्थ भुंजण, आणग्गहे जे भणियदोसा ॥ चू- “बोरीदिट्टंतस्स” इमं वक्खाणं [भा. ४१७९] गाममासे बदरी, निस्संदं कडुफला य खुज्जा य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy