SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं-७७७, [भा. ४१७९ ] पक्कामालसडिंभा, खायंतियरे गता दूरं ॥ - गामभासे बदरी । सा गामणीसंदपाणिएणं संवड्डियकडुगफला । अन्नं च खुज्जत्तणओ सुहारोहा । तत्थ फला, केइ पक्का केइ आमा । अहा- “पक्कामंति" मंदपक्का । तत्थ जे आलसिया चेडया ते अपज्जत्तिए खायंति, इयरेपुण जे आलसिया न भवंति ते दूरंगंतुं महादरीवणेसु परिपागपक्के पज्जत्तिए खायंति ॥ किंच[ भा. ४१८० ] ३३९ सिग्घयरं आगमणं, तेसिऽन्नेसिं च देति सयमेव । खाइंति एवमिहयं, आयपर- सुहावहा तरुणो ॥ धू- जाव ते आलसिया ताव कडुगफलाए बदरीए किलिस्समाणा अच्छंति ताव ते दूरगामी सयं पत्तीए खाइत्ता भरियभाराए आगंतुं तेसिं आलसियाणं अन्नेसिं च घरे ठियाणं पजत्तीए देति, पुणों य अप्पणा खायंति । एवं इहं पि गच्छवासे तरुणभिक्खू वीरियसंपन्ना उच्छाहमंता बाहिरग्गामे हिंडता आयपरसुहावहा भवति ।। कहं उच्यतेखीरदहीमादीण य लाभो सिग्घतरपढमपतिरिक्के । [ भा. ४१८१] उग्गमदोसा वि जढा, भवंति अनुकंपिता वितरे ॥ चू-दिट्टंतानुरूवो गाहत्थो उवसंघारेयव्वो, सिग्घतरं आगमणं, “पढम’त्ति पढमालियं करेति, पढमतरं वा आगच्छंति, अन्त्रसाधुविरहियं पइरिक्कं, बहू साधु अभावो, उग्गमदोसा जढा, “इतरे"त्ति बालवुड्डादि अच्छंता || चोदगाह [भा. ४१८२ ] उज्जाणातो परेणं, उवातिणं तम्मि पुव्व जे भणिया । भारादिया दोसा, ते चेव इहं तु सविसेसा ॥ चू-चोदको भणति - उज्जाणातिक्कमे भरादिया दोसा भणिया, ते चेव अद्धजोयणमेरातिक्कमे खेत्तबहुत्तणओ सविसेसतरा दोसा भवंति, तम्हा दोसदरिसणातो आहारनिमित्तं मा चेव अडंतु । आचार्याह [ भा. ४१८३] तम्हा उ न गंतव्वं, न हि भोत्तव्वं न वा वि भोत्तव्वं । इहरा भेदे दोसा, इति उदिते चोदगं भणति ॥ [भा. ४१८४] जति एयविप्पहूणा, तवनियमगुणा भवे निरवसेसा । आहारमादियाणं, को नाम परिग्गहं कुज्जा ।। चू- जति विना आहारेण तवादि गुणा निरवसेसा हवेज, तो आहारादिय न धम्मोवग्गहकरणदव्वाण को गहणं कुज्जा ॥ “गच्छे वायामिहं च पइरक्कं" ति अस्य व्याख्या[ भा. ४१८५ ] एवं उग्गमदोसा, वि जढा पइरिक्कता अनोमाणं । मोहतिगिच्छा य कया, विरियायारो य अनुचिन्नो ॥ धू- पुव्वद्धं कंठं । गच्छे एसा चेव समाचारी गणधरभणिता । तरुणभिक्खूहिं य मोहतिगिच्छनिमित्तं वायामो कतो भवति । तस्स अडंतस्स य पइरिक्कं चसद्दाओ इहं पि पइरिक्कं, वीरियं च न गहियं भवति तम्हा गंतव्वं ॥ चोदकाह - “गम्मतु, तत्थेव समुद्दिसंतु, जे आनयणे दोसा भारवेदणातिया ते परिहरित्ता भवंति तम्हा तहिं चेव भुंजंते । आयरिओ आह[भा.४१८६] जति ताव लोतियगुरुस्स लहुओ सागारिए पुढविमादी । आनयणे परिहरिता, पढमा आपुच्छ जयणाए । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy