SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३६ निशीथ - छेदसूत्रम् -२-१२/७७६ ते चेव तत्थ दोसा, बितियाए जे भणितपुवि ॥ चू- पढमपोरिसिगहियं बितियं पोरिसिं उवाइणावेंतस्स जे पुव्वं दोसा भणिया ते चेव दोसा पढमगहियं चउत्थपोरिसिं उवाइणावेंतस्स । तं उवाइणावियं परिट्ठवित्ता असंथरंतो अन्नं घेत्तुं भुंजति काले पहुप्पंते । अध कालोन पहुप्पति, तो तंचेव जयणाए भुंजेति । जयणा पणगपरिहाणीए । अन्नं अलब्धंते पहुप्पंते वि काले तस्सेव परिभोगः । इमे अतिक्कमेकारणा [ भा. ४१६२ ] आहचुवातिणावित वितिगिंचणपरिन्नऽसंथरंतम्मि । अन्नस्स गेण्हणं भुंजणं च जतणाए तस्सेव ॥ [भा. ४१६३ ] सज्झा-लेवण-सिव्वण, भायण-परिकम्मसट्ठारातीहिं । सहस अणाभोगेणं, उवातितं भोज जा चरिमं ।। चू- सज्झाए अतिउवयोगा विस्सरियं, एवं लेपपरिकम्मणं करेंतस्स, उवधिसिव्वणं, आलजालं अनेगविहाई सदेसकहं तेसिंदूरं, एतेष्वेव व्यग्रस्य सहसात्कारो अत्यंतविस्मृतिरनाभोगो । बितियपदे इमेहिं कारणेहिं उवातिणाविज्जउ, उवातिनावितं वा भुंजेज्ज || [भा. ४१६४ ] भयगेलन्नद्धाणे, दुब्मिक्खतवस्सिकारणज्जाए । कप्पति अतिकामेउंत कालमणुन्नात आहारो ॥ - बोहिगादिभएण नस्संतो लुक्को वा निब्भयं जाव भवति ताव धरेति, गिलाणवेयावच्चं करेंतो, अद्धाए वा सत्थवसगो, दुब्भिक्खे वा बहु अडतो । “तवस्से "त्ति अस्य व्याख्या[ भा. ४१६५ ] संखुन्नतो तवस्सी, एगट्ठाणम्मि न तरती भोत्तुं । तं च पढमाए लब्भति, सेसासु य दुल्लभं होति ॥ चू- विकिट्ठे तवे कते तवस्सिणा संखुत्ता अंतो पढमपोरिसिगहियं सव्वं न तरति भोत्तुं, असमाही वा भवति, उस्सूरे य अन्नं न लब्मेति, ताहे तं चैव धरेइ जाव चरिमं, भुंजति य । "कारण जाते"त्ति अस्य व्याख्या- कुलादिकज्जेहिं वावडो धरेति भुंजति वा ॥ [ भा. ४१६६ ] आहारो व दवं वा, पढमागहितं तु सेसिगा दुलहं । अतरंततवस्सीणं, बालादीणं च पाओग्गं ॥ चू- अतरंतादियाण अट्ठा धरेति जाव चरिमा । एवमादिएहिं कारणेहिं कप्पति अतिक्कमेउं कालं अनुन्नातातो परेणं आहारेतुं च कप्पतीत्यर्थः ॥ मू. (७७७) जे भिक्खू परं अद्धजोयणमेराओ असनं वा पानं वा खाइमं वा साइमं वा उवातिणावे, उवातिणावेंतं वा सातिज्ञ्जति ।। [ भा. ४१६७ ] परमद्धजोयणातो, असनादी जे उवातिणे भिक्खु । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।। चू- दुगाउयं अद्धजोयणं, जो तओ खेत्तप्पमाणाओ परेण असनाइ संकामेइ तस्स चउलहुं आणादियाय दोसा | आचार्य - निश्चयोत्सर्गमाह [भा. ४१६८ ] Jain Education International परमद्धजोयणातो, उज्जाणपरेण चउगुरू होंति । आणादिणो य दोसा, विराधना संजमाताए । For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy