________________
३३५
उद्देशकः १२, मूलं-७७६, [भा. ४१५२] लोणगुलादिया विधी । एवमुक्ते पुनरप्याह चोदकः[भा.४१५३] चोदेति धरिजंते, जेदोसा गिण्हमाणे किं न सिया।
उस्सग्गवीसमंते, उब्भामादी उदिक्खंते॥ चू-जहाधरणेदोसा तहागेण्हणेविसाणगोणमादीयाअणेगविधादोसा, काउस्सग्गकरमकाले वि दोसा, वीसमंतस्स वि ते चेव दोसा, उब्भामगो भिक्खायरियगतो उदिक्खिवंतस्स ते चेव दोसा॥ [भा.४१५४] एवं अवायदंसी, थूले वि कहं न पासह अवाए।
हंदि हु निरंतरो यं, भरितो लोगो अवायाणं॥ चू- स एव चोदगो भणति - धरिज्जतेसु तुब्भे एवं अवाए पेक्खह, सिक्खादि - अडणो गोणादिए थूले अवाए कहं न मेक्खह ? हदीव्यामुंवति प्रत्यक्षभखदर्शते वा अनेगावातभरियं लोयं पज्य इत्यर्थः ।। कहं ? उच्यते[भा.४१५५] भिक्खातिवियाग्गते, दोसा पडिनीयसाणमादीया।
उप्पजंते जम्हा, न हुलब्मा फंदिउं एवं ॥ चू-चोदक एवाह[भा.४१५६] अहवा आहारादी, न चेव सययं हवति घेत्तव्वा।
नेवाहारेयव्वं, तो दोसा वज्जिता होति॥ चू-सततं नाहारेयव्वं, चउत्थछट्ठादि काउं सव्वहा असत्तो आहारेज्ज । अहवा - सव्वहा अनाहारेंतेण अवाया वज्जिया भवंति ॥ आयरिओ भणति[भा.४१५७] पन्नति सज्झमसझं, कजं सज्झंतु साहए मइणं ।
अविसझं सातो, किलिस्सति नतंच साहेइ॥ चू-कजं दुविहं-साध्यमसाध्यं च । सझंपयोगसा साधेतो न किलिस्सति साहेति य कजं। असझं साधेतो किलिस्सति, न यतंच कजं साधेति, मृत्पिण्डपटादि साधनवत्॥ [भा.४१५८] जदि एतविप्पहूणा, तवनियमगुणा भवे निरवसेसा।
__ आहारमादियाणं, को नाम परिग्गहं कुज्जा। [भा.४१५९] मोक्खपसाहणहेउं, नाणादी तप्पसाहणे देहो ।
देहट्ठा आहारो, तेन तु कालो अनुन्नातो।। चू-मोक्खहेउं नाणदंसणचरणा, तेसिं नाणादियाण पसाहणे देहो इच्छिज्जइ । देहधारणट्ठा आहारो इच्छिज्जति । तस्स य आहारस्स गहणे धारणे य कालो अनुन्नातो॥ [भा.४१६०] काले उ अनुन्नाते, जइ विहु लग्गेज्ज तेहि दोसेहिं।
सुद्धो उवातिणितो, लग्गति उ विवज्जए परेणं ॥ चू-कालो अनुन्नाओ, आदिल्ला तिन्नि पहरा वीयाइंवा तिन्नि पहरा । तम्मि अनुन्नाए काले जति विदोसेहिं फुसिज्जइ तहावि अपच्छित्ती।अनुन्नातकालातोपरेण अतिक्कामेंतोअसंतेहिं वि दोसेहिं सपच्छित्ती भवति॥
[भा.४१६१] पढमाए गिण्हिऊणं, पच्छिमपोरिसि उवातिणे जे उ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org