SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ निशीथ-छेदसूत्रम् -२- १२/७७६ चू-सव्वेसु संचयादीसुदारेसु पच्छित्तपरूवणा कायव्वा । ठवेंतस्स ठवणा दोसा । गहितेणं किच्चाई करेंतस्स भायणभेदादि दोसा । पयलंतपरिट्ठवेंतस्स अंतरादिया दोसा ।। अतो जम्हा धरिते एत्तिया दोसा[भा.४१४७] तम्हा उ जहिं गहियं, तहि भुंजणे वज्जिया भवे दोसा। एवं सोहि न विज्जति, गहमे विय पावते बितियं ॥ चू-जहिंचेवपोरिसीए गहियंतहिंचेव भोत्तव्वं । एवं भणिते चोदगाह-“तुझं सोधीनस्थि, जतो गहणे चेव बितिया पोरिसी पावई"॥एवं नोदगे भणिते गुरू भणति[भा.४१४८] एवं ता जिनकप्पे, गच्छम्मिचउत्थियाए जे दोसा। इतरासु किं न होंति, दव्वे सेसम्मि जयणाए॥ घू- एयं जिनकप्पियाणं भणियं, गच्छवासीण पढमाए गहियं यदि चरिमं संपावति तो संचयादीया सव्वे दोसा संभवंति । पुणो चोदगो भणति- "बितियततियासुधरिजंते असनादी दव्वे तच्चेव संसत्तादी दोसा किं न भवंति" ? आयरिओ भणति-दव्वे जिमियसेसम्मि उद्धरिए अनुद्धरिए वा कारणे धरिजंते जयणाए धरिज्जति, जयणाए धरेतस्स जदि दोसा भवंति तहावि सुज्झति, आगमप्रामाण्यात् ।। अतिरित्तग्गहणं इमं कारणे[भा.४१४९] पडिलेहणा बहुविहा, पढमाए कता विनासिमविनासी । तत्थ विनासिं भुंजेऽजिन्नपरिन्ने य इतरं पि॥ चू-अभिगमसड्डेणदानसड्डेण वा अन्नतरेपगते बहुणा बहुविधेण भक्खभोज्जेण पडिलाभणा कया पढमाए पोरिसीए, तंच दव्वंदुविधं-विनासिखीरादियं, अविनासिओदणं, नेहखजगादी यानमोक्कारपोरेसित्ता विनासि दव्वं सव् जति । सेससाधूणंजतिअजिनं परिन्निवाअभत्तट्ठी वा अधवा - तीए विगतीए पच्चक्खाणं कयं तो इयरं पि अविनासि दव्वं सव्वं भुंजति ॥ अस्यैवार्थस्य व्याख्या[भा.४१५०] जति पोरिसिइत्ता तं, गमेंति तो सेसगाण न विसज्जे । अगमित्ताऽजिन्ने वा, धरेंति तं मत्तगादीसुं॥ घू-सेसा पुरिमड्डिया, तंतेसिंन दिज्जति, जदिनमोक्कारइत्ता सव्वं न गमेति, सव्वेसि अजिन्न वा ताहे तं मत्तगादिसु छोढुंधरेंति न दोसो ।। अहवा इमेण कारणेणं धरिज्जेज्ज[भा.४१५१] तं काउंकोति न तरति, गिलाणमादीण घेत्तु पुव्वण्हे । नाउं व बहु वितरति, जहा समाहि चरिमवजं ॥ चू-तंअसनादियं पेसलं परिभुत्तं गिलाणवेयच्छ उव्वत्तणादिकाउंनतरति, बहुपरिट्ठवणियं लद्धं, सवेलं च भोत्तुकामा ताहे चरिमं पोरिसिं वजेत्ता बितियततियाए य गुरू “वितरंति" धरणमनुजानंतीत्यर्थः ॥ तम्मि धरिज्जंते संसज्जणभया इमा विही[भा.४१५२] संसजिमेसु छुब्भति, गुलादि लेवाइ इतर लोणादी। जंच गमिस्संति पुणो, एमेव य भुत्तसेसे वि॥ चू- लेवाडे गुलो छुब्मति अलेवाडे लोणं, "जं च गमिस्संति पुणो" बितियततियवाराए भुंजंता निट्ठवेहिंति तम्मि एसा विही, बिइयतइयवारासु भुत्तसेसुद्धरिए संसज्जणभया एसेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy