________________
उद्देशकः १२, मूलं-७७६, [भा. ४१४१]
३३३
[भा.४१४१] पुव्वाए भत्तपानं, घेत्तूणं जे उवादिणे चरिमं ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-दिवसस्स पढमपोरिसीए भत्तपानं घेत्तुं चरिमं ति चउत्थपोरिसी तं जो संपावेति तस्स चउलहुं आणादिया य दोसा । आहच्च कदाचित् कालप्पमाणं अभिहितं जं तस्स अतिक्कमणं तं उवातिणावितं भन्नति । सिया अवधारणे, भुंजंतस्स वि चतुलहुं, जिणकप्पियस्स अतिक्कमणे भुंजणेयचउगुरुं, चिट्ठतु तावचउत्थपोरिसी, पढमातो बीया चरिमा, बितियाओततिया चरिमा, ततियाओ चउत्थी चरिमा ।। एवं पुव्वा विभाणियव्वा, जतो भन्नति[भा.४१४२] बितियातो पढम पुव्वा, उवादिणे चउगुरुंच आणादी।
दोसा संचय संसत्त दीहसाणे य गोणे य॥ चू-बितियपोरिसिं पडुच्च पढमा पुव्वा भन्नति ततियं पडुच्च बितिया पुव्वा, चउत्थस्स ततिया पुव्वा । एवं जत्थ गहणंतत्थेव भुंजियव्वं, जो अतिक्कामेति तस्स चउगुरुंचउलहुं आणादिया य दोसा । इमे य संचयाइया ॥ [भा.४१४३] अगनि गिलाणुच्चारे, अब्भुट्ठाणे पाने पाहुणे निरोहे य ।
सज्झायविणयकाइय, पयलंतपलोट्टणे पाणा।। चू-“संचयसंसत्तस्स" व्याख्या[भा.४१४४] निस्संचया उ समणा, संचयो गिही तु होति धारेता।
संसत्तअनुवभोगा, दुक्खं च विगिंचितुंहोति॥ चू- गृहीत्वा धरणप्रसंगे संचयस्तत्र गृहीवद् भवति, चिरं च अच्छंतं संसज्जति, संसत्तं च दुक्खं विगिंचिजति, परिठावेंतस्स य विराधनादिनिप्फन्न, भारवि (दि] यावडो दीहसाणेहिं डसिंजति, गोणेणवाआहम्मति, एत्थ आयरिवाहनानिप्फन्नं चउगुरुं।अह तब्भया निक्खिवति तोचउलहुं। परितावणादीजाव चरिमंनेयव्वं । आउलभावे भाणभेदंकरेज्ज ।तप्पडिबंधेअगनिना वाडज्झतिउवकरणंवा,जंचउवधिनाविना पावति। गिलाणवेयावच्चंकातुंनतरति, उव्वत्तणादीयं अकीरते य परितावणादियं । अह निक्खिवंति तो निक्खवणदोसा । उच्चारपासवणमत्तगं कहं परिहवेत्तुधरेतुवा, गुरु पाहुणगस्स वा अब्भुट्ठाणं न करेति । अह करेति तो वियावडो भाणभेदं करेज्ज, भरियभायणधरणे गातणिरोधो असमाधी सज्झायं न पट्ठवेति, आयरियादीण विनयं न करेति, सकाइयणिरोदो, अहगहितेणवोसिरतितोउड्डाहो, उंचंतस्सवापलोटेज, तत्थ पानविराधना हवेज्ज॥ [भा.४१४५] एमेव सेसएसुवि, एगतरविराधना उभयतो वा।
असमाहि विणयहाणी, तप्पच्चयनिजराए य॥ चू- “दीहसाणादीएसु दारेसु जहा संचयसंसत्ता तहा सपायच्छित्ता भणियव्वा । साधुस्स भायणस्स वा उभयतो वा । अहवा- “एगतरस्स"त्ति आयसंजमउभयविराधणा वा भारक्कमणे असमाधी गुरुमादीण य विनयहाणिं करेज, अकरेंतो स निज्जरालाभं न लभेज ॥ [भा.४१४६] पच्छित्तपरूवणय, एतेसिं ठवेंतए य जे दोसा।
गहियकरणे य दोसा, दोसा य परिहवेंतस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org