SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३१२ निशीथ-छेदसूत्रम् -२-१२/७५१ गिलाणादि अत्थुरणट्ठा घेप्पति । तेल्लेण वा मक्खणट्ठा, कुल्लगादिपासेसु वा घट्टेसु अत्थुरणट्ठा, भिन्नकुट्ठि-परिहाणअत्थुरणट्ठा वा, अरिसेसु वा सवंतेसु उववेसणट्ठा गिण्हंति। [भा.४०१६] जह कारणे सलोमं, तु कप्पते तह हवेज इतरं पि। आगाढे असलोमं, आदि कातुंजा पोत्थए गहणं ॥ घू- “इयरं" ति अलोमं, आगाढे कारणे तं अ (स] लोमं आदि कातुं अप्पप्पणो झुसिरपरिभोगट्ठाणेसु पच्छानुपुब्बीते ताव गाहेयव्वं जाव पोत्थगो त्ति ।। अलोमगहणकारणाणं वक्खाणं इम[भा.४०१७] अवताणगादि निल्लोम तेल्ल मक्खट्ठ घेप्पती अजिणं । घट्ठा व जस्स पासा, गलंतकोढारिसासुंवा ॥ घू-भिन्नकुट्ठारिसेसु अलोमचम्मगहणं इमेण कारणेण घेप्पति[भा.४०१८] सोणितपूयाणित्ते, दुक्खं धुवणा दिने दिने चीरे । कच्छुल्ले किडिभिल्ले, छप्पतिगिल्ले य निल्लोमं ॥ घू-कच्छूपामा, किडिभं कुट्ठभेदो सरीरेगदेसे भवति,छप्पदातो वा जस्सअतीवसम्मुच्छंति, स निल्लोमपरिहाणं गेण्हति । एमादिकारणेहिं निल्लोमं घेप्पति॥ तणदूसझुसिरग्गहणे इमा जयणा[भा.४०१९] भत्तपरिन्न गिलाणे, कुसमाति खराऽसती य झुसिरा वि । अप्पडिलेहियदूसासती य पच्छा तणा होति ।। चू-भत्तपच्चक्खायस्सगिलाणस्सअववादेणजयणाएघेपतितदाअन्झुसिराकुसादिघेत्तव्वा, अह ते खराअसती वा तेसिं ताहे झुसिरा विधिप्पंति । अहवा- भत्तपञ्चक्खायस्स गिलाणस्स वा अववातेणअपडिलेहियंदूसग्गहणं पत्तं तंतूलिमादिघेत्तव्वं, तस्स असती अझुसिरझुसिरातणा घेत्तव्वा॥ [भा.४०२०] दुप्पडिलेहियदूसं, अद्धाणादी विवित्त गेण्हंति । घेप्पति पोत्थगपणगं, कालिक-निज्जुत्तिकोसट्ठा ।। घू- अद्धाणादिसु विवित्ता जहुत्तोवहिं अलभंता दुप्पडिलेहियपणगं गेण्हंति । मेहाउ गहणधारणादिपरिहाणिं जाणिऊण कालिसुयट्ठा कालियसुयनिज्जुत्तिनिमित्तं वा पोत्थगपणगं घेप्पंति । कोसो त्ति समुदायो॥ मू. (७५२) जे भिक्खू तण-पीढगं वा पलाल-पीढगं वा छगण-पीढगं वा कट्ठ-पीढगं वा परवत्थेणोच्छन्नं अहिलेइ, अहिटुंतं वा सातिज्जति॥ चू-पलालमयंपलालपीढगं, तणमयंतणपीढगं, वेत्तासणगंवेत्तपीढगं, भिसिमादिकट्ठमयं, छगणपीढगंपसिद्धं, परोगिहत्थो, तस्संतिएणवत्येणउच्छइयं, तंजोसाहूअहिडेति निवसतीत्यर्थः। तस्स चउलहू आणाइणो य दोसा । [भा.४०२१] पाढगमादी आसण, जत्तियमेत्ता उ आहिया सुत्ते । परवत्थेणोच्छन्ने, ताणि अहिटुंति आणादी॥ घू-इमे आयविराधना दोसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy