________________
उद्देशक : १२, मूलं - ७५२, [ भा. ४०२२]
[ भा. ४०२२ ] दुट्ठिय मग्ग पमादे, पडेज तब्भावणा व से होज्जा । पवडेंते उड्डाहो, पवंचणट्ठा कते अहियं ॥
चू-परेण तमासणं अजाणता पडिनीयट्ठया वा पवंचणट्ठा वा दुट्ठियं ठवियं, भग्गं वा ठवियं, एग-दु- तिसव्वपादविरहियं वा ठवियं, तत्थ वीसत्तो निविट्ठो पडेज वा । निद्दोसे तब्भावणा वा से होज्जा । पडमाणो वा अवाउडो भवति । तत्थ उड्डाहो “समणो पडिउ" त्ति । पवंचणट्ठा दुट्ठितादि कयं आसणं तो अहियतरा उड्डाहपवंचणा दोसा भवंति ॥ वज्रमाणे वा । इमे संजम दोसा - [भा. ४०२३] गंभीरे तसपाणा, पुव्वं ठविते ठविज्जमाणे वा । पच्छाकम्मे य तहा, उप्फोसण धोवणादीणि ॥
३१३
चू- गंभीरं गुविलं अप्रकाशं, तत्थ दुन्निरिक्खा कुंथुमादितसा पाणा ते विराहिज्जति । एवं पुव्वट्ठविते समणट्ठा ठविजमाणे वा इमो दिट्टंतो एगस्स रनो पुरतो साहुस्स तच्चन्नियस्स वादो । साहू भणति - अरहंतपणीओ मग्गो सुदिट्ठो । इतरो बुद्धपणीओ त्ति । एवं तेसिं बहुदिवसा गता । अन्नया रन्नो जाव ते नागच्छंति ताव दो आसना ठवित्ता अंडयाणि वत्थपच्छादियाणि कयाणि । तच्चन्नितो पुव्विं आगतो अपेहित्ता निविट्ठो । साहू आगतो वत्थं अवणीतं । दिट्ठा अंडता । अन्नासणे मजित्ता निविट्टो । तुट्ठो राया - एस सम्मग्गो त्ति । ओहावितो तच्चनिओ त्ति । "एते” न निल्लेवेंति, चउत्थरसेण वा निल्लेवेंति" । एवं उप्फोसणादि पच्छाकम्मं करेज्ज ||
- इमम्मि कारणे अधिट्टेज
[भा. ४०२४] बितियपदमणप्पज्झे, अहि अविकोविते व अप्पज्झे । रातिहिमंतधम्मकहिवादि पराभियोगे य ॥
चू-राया अन्नो वा अमञ्चादि इड्डिमंतो धम्मकही वादी वा रायाभियोगादिणा वा अधिट्टेज ॥ इमा जयणा
[भा. ४०२५ ] पीढफलएसु पुव्वं, तेसऽ सतीए उ झुसिरपरिभुत्ते । पागइतेसु पमज्जिय, भावे पुण इस्सरे नातुं ॥
- पीढादि अज्झसिरे पुव्वं अधिट्ठेति, अज्झसिराण असती झुसिरे अधिट्ठेति, झुसिरा वि जे गिहीहि तक्खण पुव्वपरिभुत्ता तत्थ निसंतो पागडिएसु पमज्जिय निवसति, तत्थ गिहिवत्थं अवनेउ अप्पणो निसिज्ज दाते अधिट्टेति, रायादिइस्सराण घरे जति पमञ्जिते तुस्सति तो पमज्जति, अध " कुक्कुडं" ति मन्नति, तो न पमज्जति । एवं भावाभावं नाउं पमज्जति, न वा ॥
मू. (७५३) जे भिक्खू निग्गंधीए संघाडिं अन्नउत्थिएण वा गारत्थिएण वा सिव्वावेइ, सिव्वावेंतं वा सातिज्जति ।।
चू- अन्नतित्थिएण गिहत्थेण सिव्वावेति तस्स चउलहुं, आणादिणो य दोसा[भा. ४०२६] संघाडिओ चउरो, तिपमाणा ता पुणो भवे दुविहा । एगमनेगक्खंडी, अहिगारो अनेगखंडीए ।
चू-प्रायेण संघातिज्र्ज्जति त्ति संघाडी, गुणसंघायकारणी वा सघाडी, देसीभासातो वा पाउरणे संघाडी । ततो संखापमाणेण चउरो । पमाणपमाणेन तिपमाणा । एगा दुहत्थदीहा दुहत्थवित्थारा सा उवस्सए अच्छमाणीए भवति । दो तिहत्थदीहा तिहत्थवित्थारा । तत्थेगा भिक्खायरियाए, बितियं वीयारं गच्छती पाउणति । चउत्था चउहत्थदीहा चउहत्थवित्थारा। एया सव्वा वि पासगलद्धा ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International