________________
३१४
निशीथ-छेदसूत्रम् -२-१२/७५३ पुणो एक्केका दुविहा । पच्छद्धं कंठं । [भा.४०२७] तंजे उ संजतीणं, गिहिणा अहवा वि अन्नतित्थीणं ।
सिव्वावेति भिक्खू, सो पावति आणमादीणि॥ चू-तं संजतिसंतियं संघाडिं जो आयरितो गिहत्थेण अन्नतित्थिएण वा सिव्वावेति तस्स आणादिणो दोसा ॥ सिव्वावेंतस्स इमे दोसा[भा.४०२८] कुजा वा अभियोगं, परेण पुढे व सिढे उड्डाहो ।
हीनऽहियं वा कुजा, छप्पतिणा संहरिजा वा। चू-सो गिही अन्नतित्थी वा तत्थ वसीकरणप्पयोगं करेज्ज । अन्नेण वा पुट्ठो कस्स संतियं वत्थं ? सो कहिज्ज - संजतिसंतियं । ताहे तस्स संका भवति, उड्डाहं वा करेज्ज - नूनं को विसंबंधो अस्थि तेन एसो सिव्वेति । पमाणेण हीनमहियं वा करेज्ज । छप्पदातो छड्डेज मारेज वा । तं संघाडिं हरेज्जा । सिव्वंतो वा विद्धो, तत्थ परितावणादिनिप्फन्नं । उप्फोसणादि वा पच्छाकम्मं कुजा ॥
जम्हा एते दोसा तम्हा इमो विही[भा.४०२९] छिन्नं परिकम्मितं खलु, अगुज्झउवहिं तु गणहरो देति ।
गुन्झोवहिं तु गणिणी, सिव्वेति जहारिहं मिलितुं॥ चू-जंअतिप्पमाणं तं छिंदति, उक्कुतिमादिणापरिकम्मियं, अगुज्झोवहि तिन्नि कप्पा, चउरो संघाडीतो, पातं पायनिज्जोगो य, एवं गणहरो परि कम्मियं देति । सेसो गुज्झोवही, तं गणिणी सरीरपमाणं मिलिउं सिव्वेति ।। कारणे गिहीअन्नतित्थीण वा सिव्वावेति[भा.४०३०] बितियपदमनिउणे वा, निउणे वा होज्ज केणती असहू।
गणि गणधर गच्छे वा, परकरणं कप्पती ताहे ॥ चू-गणी उवज्झातो, गणहरोआयरितो, अन्नोवा गच्छे वुड्डो तरुणो वा वुड्डसीलोतेसिव्वेजा। अह ते असहू होज्जा गच्छे वा नत्थि कुसलो ताहे गिहिअन्नतिथिणा वा सिव्वाति॥
तत्थ इमो कप्पो[भा.४०३१] पच्छाकडसाभिग्गह, निरभिग्गह भद्दए य अस्सन्नी।
गिहि अन्नतिथिएण व, गिहिपुव्वं एतरे पच्छा। चू-सिव्वावणे इमो विही[भा.४०३२] अहभावमागतेणं, असती सट्ठाणे गंतु सिव्वावे।
पासट्ठिय अव्वखित्तो, तो दोसेवं न जायंति । चू-सो गिहत्थो अन्नतिथिओ वा साहुसमीवं अहप्पव्वित्तीए आगतो सिव्वाविञ्जति।जदि अब्भासागतो न लब्भति तो तस्स जं ठाणं तत्थ गंतुं सिव्वाविज्जति । जयणाए छप्पदातो पुव्वं अन्नत्थ संकामिजंति । तस्स समीवे ठितो निवन्नो वा ताव चिट्ठति जाव सिव्वियं । एवं पुवुत्ता दोसा न भवंति॥
मू. (७५४) जे भिक्खू पुढविकायस्स वा आउक्कायस्स वा अगनिकायस्स वा वाउकायस्स वा वणप्फतिकायस्स वा कलमायमवि समारभइ, समारभंतं वा सातिजति॥ चू-“कलमाय"त्ति स्तोकप्रमाणं।अहवा “कलो"त्तिचणओ, तप्पमाणमेत्तं पिजो विराहेति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org.