SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ३११ उद्देशक : १२, मूलं-७५१, [भा. ४००९] [भा.४००९] तणपनगम्मि विदोसा, विराधना होति संजमाऽऽताए। सेसेसु विपणएसुं, विराधना संजमे होति॥ चू-तणेसुझुसिर त्ति कातुं चउलहू । दुविहा विराधना य इमा[भा.४०१०]अहि-विच्छुग-विसकंटगमादिहि खतियं च होति आदाए। कुंथादि संजमम्मि, जइ उव्वत्ता तती लहुगा ॥ चू- पुव्वद्धेण आयविराधना । कुंथुमादिसु विराहिजंतेसु संजमविराधना । जत्तिया वारा उवत्ततिपरिवत्ततिवा आउंचतिपसारेति वातत्तिया चउलहू।अहगहियं "झुसिर"त्तिपरिच्चयति तो अहिगरणं, न य झुसिरतणेसु पडिलेहमा सुज्झति । सेसा पणगा अप्पडिलेहिय चम्मपणगंच एतेसु गहणेसु चउलहू, धुवा य संजमविराधना, आयविराधना जहासंभवा । जम्हा एते दोसा तम्हा पोत्यादि झुसिरा न कप्पंति धेत्तुं ॥ चोदकोह[भा.४०११] दिट्ठ सलोमे दोसा, निल्लोमं नाम कप्पए घेत्तुं। गेण्हणे गुरुगा पडिलेह पणग तसपाण सतिकरणं ।। चू- चोदको भणति-अम्हमुवगतं-सलोमे चम्मे दिट्ठा दोसा, तंमा कप्पतु, अच्छतु आवन्नं, निल्लोमंकप्पतु। आयरितोभणति-निल्लोमंगेण्हंतस्स चउगुरुगा।चिट्ठतस्स निसीयंतस्स तुयटुंतस्स एतेसुविचउगुरुगा कालतवविसेसिता। तत्थ पडिलेहान सुज्झति, निल्लोमे कुंथुमादिया यतसा सम्मुच्छंति, तं च सुकुमारं इत्थिफासतुल्लं, तत्थ भुत्तभोगीण सतिकरणं भवति, अभुत्तभोगीण इत्थिफासकोउयंजणेति ॥ इदमेवार्थमाह[भा.४०१२] भुत्तस्स सतीकरणं, सरिसं इत्थीण एत फासेणं । जति ता अचेयणेऽयं, फासो किमु सचेयणे इतरे।। चू-जति ताव अचेयाणचम्मे अयंफरिसो सुहफासो, इतरत्ति सचेयाण इत्थीसरीरे सागारिए वा किमित्यतिशयो भवेत् द्रष्टव्यः । यस्मात् एते दोषाः, तम्हा निल्लोमं पिन घेत्तव्वं ॥ जइअववादतो चम्मं गेण्हइ तदा पुव्वं सलोमं, तत्थिमं[भा.४०१३] बितियपदं तु गिलाणे, वुड्ढे तद्दिवस भुत्त जयणाए। निल्लोम मक्खणढे घटे भिम्णे व अरिसाउ (सु] । चू- "गिलाणे" "वुडे"त्ति अस्य व्याख्या[भा.४०१४] संथारगगिलाणे, अमिला-अजिनं सलोम गिण्हंति । वुड्डाऽसहु-बालाण व, अत्थुरणाए वि एमेव ।। चू-गिलाणस्स अत्थुरणट्ठा घेप्पति, तंच अमिलाइअजिणं । वुड्-असहु-बालाण विकारणे अत्थुरणट्ठा एमेव घेप्पति ॥ "तद्दिवसभुत्त जयणाए"त्ति अस्य व्याख्या[भा.४०१५] कुंभार-लोहकारेहि दिवसमलियं तुतं तसवहूणं । . उवरि लोम कातुं, सोत्तुंपादो पणामेति ।। चू-कुंभारादिया तत्य दिवसतोववेढा कम्मं करेंति, तम्मि तद्दिवसं परिभुज्जमाणे तसादिया पाणानभवंति, तद्दिवसंतेउहितैसुपडिहारियंगिण्हंति, रातोअत्थुरित्ता “पातो' पभाएपञ्चप्पिणंति। एस गहणपरिभोगजयणा । इदानिं अलोमस्सववादो- “निल्लोम" पच्छद्धं । निल्लोमं सलमाभावे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy