SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० निशीथ - छेदसूत्रम् -२-१२/७५१ दुप्पडिलेहियदूसे, एयं बितियं भवे पणगं ॥ चू- पल्हवि गयात्थरणी जे वड्डत्थरगादिसू इणमा भेदा । मट्ठरोमा अब्भुत्तरोमा वा ते सव्वे एत्थ निवयंति । कोयवगो वरक्को, अतो जे अन्ने वा वि भेदा विउलरोमा कंबलादि ते सव्वे एत्थ निवर्तति । पावारगो फुल्लवडपात्रिगादि । अत्थुरणं पाउरणं वा अकत्तियउन्नाए नवयं कज्जति । धोयपोत्ति दाढीयाली विरलिमादिभूरिभेदा सव्वे एत्थ निवर्तति ।। [भा. ४००३] अय- एलि - गावि-महिसी, मिगाणमजिनं च पंचमं होति । तलिगाखल्लगवज्झे, कोसगकत्ती य बितिएणं ॥ चू- अधवा - बितियाऽऽ एसेण पच्छद्धगहियं चम्मपणगं ।। इदानिं झुसिरदोसा भणति । तत्थ पढमं पोत्थगे इमा दारगाहा[भा. ४००४] पोत्थगजिणदिट्टंतो, वग्गुरलेवे य जालचक्के य। लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥ चू- "झुसिरो' त्ति पोत्थगो न घेत्तव्वो, जिणेहिं तत्थ बहुजीवोवघातो दिट्ठो । इमो दिट्ठतो " वग्गुर" अस्य व्याख्या [भा. ४००५ ] चउरंगवग्गुरा परिवुढो पि फेट्टेज अवि मिओऽरन्ने । खीर खउर लेवे वा, पडिओ सउणो पलएज्जा ।। चू- चउरंगिणी सेना हत्थी अस्सा रहा पाइक्का, स एव वागुरा, तया परिवृतो आहेडगारूढेहिं समंताद्वेष्टित इत्यर्थः । अवि तत्थ मिगो छूट्टेज्ज । न य पोत्थगपत्तंतरपविट्ठा जीवा छुट्टेज्जा । “लेवे” त्ति सउणो पक्खी, सो मच्छिगादि, सो खीरे पडिओ, चिक्कणे वा अनंतरं खउरे, अन्नत्थ वा अवश्रावणादिचिक्कणलेवे पडितो पलायेन्नश्येदित्यर्थः । न च पुस्तकपत्रान्तरे ॥ "जाले" त्ति अस्य व्याख्या [भा. ४००६ ] सिद्धत्थगजालेण व, गहितो मच्छो वि निप्फिडिज्जाहि । तिल कीडगा वि चक्का, तिला व न य ते ततो जीवा ॥ चू- सिद्धत्थगादि जेण जालेण घेप्पंति तं सिद्धत्थगजालं, अवि तत्थ मत्सो न घेप्पेज्ज । नय पोत्थगे जीवा न घिप्पिज्जा । “चक्के" ति - अवि तिलपीलगचक्के तिला कीडगा वा छुट्टेज्जा, नय पोत्थगे जीवा ॥ " लोहिय"त्ति अस्य व्याख्या [भा.४००७] जति तेसिं जीवाणं, तत्थ गयाणं तु लोहितं होज्जा । पीलिज्जते धणियं, गलिज्ज तं अक्खरे फुसितुं । चू- "तत्थ गयाणं ति कंथुमादिजोणिगाणं जहा तिलेसु पीलिज्जंतेसु तेसु तेल्लं नीति तहा यदि तेसुं जीवाणं रुहिरं होज्जा, तो पोत्यगबंधणकाले तेसिं जीवाणं सुदुपीलिजंताणं अक्खरे फुसिउं रुहिरं गलेज्ज | "लहुग”त्ति अस्य व्याख्या [भा. ४००८] जत्तियमेत्ता वारा, मुंचति बंधति य जत्तिया वारा । जति अक्खराणि लिहति व, तति लहुगा जं च आवज्जे ॥ चू- बंधणमुयणे संगट्टणादि आवज्जति तं च पच्छित्तं । सेसं कंठं ॥ - इदानिं तणपणगादिसु दोसा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy