SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं- ७५१, [भा. ३९९५ ] मू. (७५१) जे भिक्खू सलोमाइं चम्माई अहिडेइ अहिडेंतं वा सातिज्जति ।। चू- सह लोमेहिं सलोमं, अहिट्ठेइ नाम “ममेयं "ति जो गिण्हइ तस्स चउलहुँ । [भा. ३९९६ ] चम्मम्मि सलोमम्मी ठाण- निसीयण- तुयट्टणादीणि । भिक्खू चेतिज्जा, सो पावति आणमादीणि ।। ३०९ चू- सलोमे चम्मे जो ठाणं चेतेइ करेति निसीयइ तुयट्टइ वा सो आणाइदोसो पावति ॥ इमं च से पच्छित्तं [भा. ३९९७] गिण्हंते चिट्टंते, निसियंते चैव तह तुयहंते । लहुगा चतु जमलपदा, चरिमपदे दोहि वि गुरुगा ।। चू- गेण्हणादिसु चउसु ठाणेसु चउलहुगा चउरो भवंति । जमलपयं ति कालतवा, तेहिं विसिट्ठा दिजंति । चरिमपयं त्ति तुयट्टणं, तम्मि चरिमपदे दोहिं वि कालतवेहिं गुरुगा इत्यर्थः ॥ अन्य इमे दोसा [भा. ३९९८] अविदिन्नोवहि पाणा, पडिलेहा वि य न सुज्झइ सलोमे । वासासु य संसज्जति, पतावणऽपतावणे दोसा ।। चू- तित्थकरेहिं अविदिन्नोवही, रोमंतरेसु य पाणा सम्मुच्छंति, सरोमे पडिलेहणा न सुज्झइ, कुंथुपणगाई तेहिं वासासु संसज्जति । जइ संसज्जणभया पतावेइ तो संसज्जति । उभयथा वि दोसा । सलोमदोषदर्शनार्थ झुसिरप्रतिपादनार्थ च इदमाह [भा. ३९९९] अजिन सलोमं जतिणं, न कप्पती झुसिर तं तु पंचविधं । पोत्थगतणपण या दूसदुविध चम्मपणगं च ॥ चू- अजिनं चर्म्म । जतयो त्ति साहवो । तं तेहिं न कप्पइ, झुसिरदोषत्वात् । शिष्याह- किं झुसिरं ? कइविहं वा ? के वा तत्थ दोसा ? आचार्याह - झुसिरं पोल्लं जीवाश्रयस्थानमित्यर्थः । तं इमं पंचविहं-पोत्थगपनगं, तणपनगं, पमगपनगं, पनगशब्दः प्रत्येकं योज्यः, दूसं वत्थं, तत्थ दो भेदा अपडिलेहपणगं दुप्पडिलेहपणगं च चम्मणपणगं च पंचमं ॥ इमं पोत्यगपणगं · [ भा. ४००० ] गंडी कच्छवि मुट्ठी, संपुड फलए तहा छिवाडी य । साली वीही कोद्दव, रालगऽरन्ने तणाइं च ॥ चू-दीहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीपोत्थगो । अंते तणुओ, मज्झे पिहुलो, अप्पबाहल्लो कच्छवी । चउरंगुलदीहो वुत्ताकृती मुट्टीपोत्थगो । अहवा - चउरंगुलदीहो चउरस्सो मुट्ठिपोत्थगो । दुमाइफलगसंपुढं दीहो हस्सो वा पिहुलो अप्पवाहल्लो छेवाडी । अहवा - तनुपत्तेहिं उस्सीओ छेवाडी । रालओ त्ति कंगुपलालं, सामगाइ आरन्नतणा ॥ [भा. ४००१] अप्पडिलेहियदूसे, तूली उवहाणगं च नायव्वं । गंडुवहाणाऽऽ लिंगिणि, मसूरए चेव पोत्तमए ॥ चू- एगवहुकमेरगा तूली, अक्कडोड्डगाइतूलभरिया वा तूली, रूयादिपुन्नं सिरोवहाणमुवहाणगं, तस्सोवरि गंडपदेसे जा दिज्जइ सा गंदुवधाणिगा, जानुकोप्परादिसु सा आलिंगिणी, चम्मवत्थकतं वा वट्टरूयादिपुन्नं विवसणं मसूरगो ।। इमं दुप्पडिलेहियपणगं [भा. ४००२ ] पल्हवि कोयवि पावारणवतए तह य दाढिगाली उ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy