SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८ निशीथ-छेदसूत्रम् -२-१२/७४९ “ओमे" वि कल्लं न भविस्सइ त्ति साहारणट्ठा भुंजइ । “गिलाणो" वि विगइमाइ पच्चखायं वेब्रुवएसा भुंजइ । अग्गियग-वाहिमि वा राओ भुंजइ । आयरिओवएसेण वा तुरियं कहिं चि गंतव्वं, तत्थ पोरिसिमाइ अपुन्ने भोत्तुं गच्छइ । खमओ वा मासाइखमणे कते अईव किलंतो अपुन्ने चेव भुंजाविज्जइ । उप्पूरविगइलंभे निवितिए संदिसाविजइ, दुब्बलसरीरस्स वा विगइपच्चक्खाणे विगई दिज्जइ । उस्सूरे सेहो दुक्खं गमिस्सइ त्ति काउं नमोक्कारे चेव वितरंति। खीराइया वा विनासिदव्वं चिरकालमट्ठाहिं अपुन्ने पोरिसिमाइपचक्खाणे नमोक्कारे चेव वितरंति॥ [भा.३९९०] खमणेण खामियंवा निव्वीतिय दुब्बलं व नाऊणं । उस्सूरे वा सेहो, दुक्खमठाइंच वितरंति ।। मू. (७५०) जे भिक्खू परित्तकायसंजुत्तं आहारेइ आहारेंतं वा सातिजति ॥ चू-परित्तवणस्सइकाएणंसंजुत्तंजो असणाई जइतस्सचउलहुंआणाइणोयदोसा भवंति। [भा.३९९१] जे भिक्खू असनादी, भुंजेज परित्तकायसंजुत्तं । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-इमा संजमविराधना[भा.३९९२] तं कायपरिचयती, तेन य चत्तेण संजमंचयते । अतिखद्ध अनुचितेण य, विसूइगादीणि आताए॥ चू-तमिति परित्तकायं परिच्चयइन रक्षति, व्यवतीत्यर्थः । तेन यपरिचत्तेण संजमो वहिओ -विराहिओ त्ति वुत्तं भवति । एस संजमविराधना । तेन यतिगदुगसंजुत्तेण अइप्पमाणेण भुत्तेण अनुवचिएणय अजिन्नविसूइयाए आयविराधना ।। असणाइसु इमे उदाहरणा[भा.३९९३] भूतणगादी असने, पाने सहकारपाडलादीणि । खातिमे फलसुत्तादी, साइमे तंबोलपंचजुयं ॥ चू-भूततणं अज्जगो भन्नइ, तेन संजुत्तंअसनं जइ, आइसद्दाओकरमद्दियादिफला मूलगपत्तं आसूरिपत्तंच, अन्नेयबहुपत्तपुप्फफला देसंतरपसिद्धा। पानगं-सहगार-पाडलानीलुप्पलादीहिं संजुत्तं पिवइ । खाइमे-जाइफलं कक्कोलं कपूरं लवंगं पूगफलं-एते पंच दव्वातंबोलपत्तसाहिया खायइ । एत्थ तिनि सचित्ता, तिनि अचित्ता । अहवा - पूगफलं खदिरवत् तं न गनिजइ । बीयपूरगतया पंचमा छुडभइ, सा दुविहा-सचित्ता अचित्ता संभवइ ।अहवा- संखचुन्नो पूगफलं खइरो कप्पूरंजाइपत्तिया एते पंच अचित्ता, एतेहिं सहियं तंबोलपत्तं खाएइ ।। कारणे परित्तसहियं भुंजेज्जा[भा.३९९४] बितियपदं गेलन्ने, अद्धाणे चेव तह य ओमम्मि । एएहि कारणेहिं, जयण इमा तत्थ कायव्वा ।। चू- गेलन्ने वेज्जूवएसा, अद्धाणे अन्नम्मि अलब्भंते, ओमे असंथरंता एमाइकारणेहिं इमा जयणा कायव्वा॥ [भा.३९९५] ओमे तिभागमद्धे, तिभागमायंबिले चउत्थाई। निम्मिस्से मिस्से वा, परित्तकायम्मि जा जयणा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy