SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १२, मूलं-७४८, [भा. ३९८३] ३०७ बंधति - विसमा अगड अगनि आऊसु मरिजिहिति त्ति, वृगादिसण'फएण वा मा खजिहिति, एवं जाणगो विबंधइ ॥ "मुंचई" तस्स इमं बितियपदं[भा.३९८४] बितियपयमणप्पज्झे, मुंचे आवकोविते वि अप्पज्झे। जाणंते वा वि पुणो, बलिपासगअगनिमादीसु॥ चू-बलिपासगो त्ति बंधणो। तेन अईव गाढं बद्धो मूढो वा तडप्फडेइ मरइ वा जया, तया मुंचइ।अगनि त्ति पलीवणगे बद्धं मुंचेइ, मा डज्झिहिति । बंधण-मुयणे इमा जयणा[भा.३९८५] तेसु असहीणेसुं, अहवा साहीणऽपेच्छणे जयणा। केणं बद्धविमुक्का, पुच्छंति न जाणिमो केणं ॥ चू-“तेसु"त्ति जया घरे गिहत्था असाहीणा तया एयं करेइ, साहीणेसु वा अपेच्छमाणेसु मिगेसु । अह गिही पुच्छेज्जा-केण तन्नगंबद्धं मुक्कं वा तत्थ साहूहिं वत्तव्वं- न जाणामो अम्हे ।। मू. (७४९)जे भिक्खू अभिक्खणं अभिक्खणं पञ्चक्खाणं भंजइ, भंजंत वा सातिज्जति ।। चू-अभिक्खं नाम पुणोपुणो, नमोक्कराई पच्चक्खाणं भजंतस्स चउलहुंआणादियाय दोसा। इमो सुत्तफासो[भा.३९८६] पच्चक्खाणं भिक्खू, अभिक्खणाऽऽउट्टियाए जो भंजे। उत्तरगुणनिप्फन्नं, सो पावति आणमादीणि ॥ चू-आउट्टिया नामआभोगो-जानान इत्यर्थः, नमोक्काराई उत्तरगुणपच्चक्खाणं, पंचमहव्वया मूलगुणपञ्चक्खाणं । इहउत्तरगुणपञ्चक्खाणेणाहिगारो। इमा अभिक्खसेवा[भा.३९८७] सकि भंजणम्मि लहुओ, मासो बितियम्मि सो गुरू होति । सुत्तनिवातो ततए, चरिमं पुण पावती दसहिं॥ चू-“सकि"त्ति एक्कसिं भंजमाणस्स मासलहुं, बिइयवारा मासगुरुं, तइयवाराए चउलहुँ, एत्य सुत्तनिवातो । चउत्थवारे चउगुरुं।पंचमवारे छट्ठवारे फ्रा।सत्तमवारेछेओ।अट्ठमवारे मूलं । नवमे अणवढं । दसमवारे चरिमं- पारंचीत्यर्थः॥आणाइया य दोसा । इमे य[भा.३९८८] अप्पच्चोओ अव्वन्नो, पसंगदोसो यअदढता धम्मे । माया यमुसावतो, होति पइन्नाइ लोवो य॥ घू-जहा एस नमुक्काराइ भंजइ तहा मूलगुणपञ्चक्खाणं पि भंजइ, एवं अगीयगिहत्याण य अपञ्चयंजणेइ । वर्ण्यते येन सवर्णतप्रतिपक्षः अवर्ण, सो अप्पणो साहूणंच । पच्चक्खाणभंगो पसंगेण मूलगुण वि भंजइ । पच्चक्खाणधम्मो समणधम्मे वा अदढत्तं कयं भवइ । अनं पइन्नं पडिवाइ, अनं वा करेइत्ति माया । अन्नं भासइ अन्नं करेइ त्तिमुसावाओ। एते दो विजुगलओ लब्भंति । पोरिसिमाइ-पइन्नाए य लोवो कओ भवइ, एसा संजमविराधना । पच्चक्खाणं भंजइ त्ति देवया पदुट्ठा खित्ताइ करेज्ज ।। कारणे पुण अपुन्ने वि काले भुंजइ[भा.३९८९] बिइयपदमणप्पज्झे, भंजे अविकोविते व अप्पज्झे। ___कंतारोमगिलाणे गुरूणिओगा य जाणमवि।। घू-अणप्पज्झो सेहो वा अजाणतो भुंजइ नत्थि दोसो । “कंतारं"त्ति अद्धाणपडिवनस्स पच्चखाए पच्छा भत्तं पडुप्पन्नं दूरंच गंतव्वं अंतरे य अनभत्तसंभवो नत्थि, एवं भुंजतो सुद्धो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy