SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ८, मूलं-५६१, [भा. २३८०] २३ चू-पत्तेगा जत्थ त्थीवजा सव्वपासंडा एगवसहीए ठिया, जत्थ वा सव्वे पासंडा थीसहिया एगडिया तत्थिमा जयणा - जो पच्छण्णपदेसो तत्थ ठायंति, असतिं पच्छण्णस्स मज्झेणं कडगचिलिमिली वसभा देंति अप्पसागारियकाइयभूमीए असति दिवा रातो वा वसभा मत्तगेहिं जतियंति। वसभगहणं ते खेतण्णा अप्पसागारियं परिठ-ति । एवं संजतीओ विपासंडिस्थिमज्झे जयंति । अहवा- “वसभा०" त्ति जत्थ संजतासंजतीणं एगदुवारा एगवसही तत्थ अप्पसागारिय काइयभूमीए असति बाहिं वा सपच्चवातो रातो तरुणीओ अंते, मझे वा वसभिणीओ, मत्तएसु काइयं वोसिरिउं मज्झिमाण अप्पेंति, ताओ थेरीण, तेरी खुड्डीणं, थेरा वसभाणं, ते परिट्ठति ॥ [भा.२३८१]पच्छण्ण असति निण्हग, बोडिय भिक्खू असोय सोए य । पउरदव-चड्डगादी, गरहा य सअंतरं एक्को । चू-पच्छण्णकडगचिलिमिलीणअसति णिण्हएसुठायंति, तेसुअसतिबोडिएसु, तेसुअसति भिक्खुपएसु, एवं पुव्वं असोयवादीण, पच्छ सोयवाइसुठिया, आयमणादिकिरियासुपउरदवेणं कजं करेति, चड्डगं कमढगं, तेसु भुंजंति, गरहापरिहरणत्थं, संतरं ठिया “एगे" त्ति खुड्डुगादि एगो चडुगाण कप्पं करेति । अहवा - एगो साधूआयमणादिकिरियासु अंतरे ठायति ।। "पत्तेय समणा दिक्खिय" अस्य व्याख्या[भा.२३८२] पासंडीपुरिसाणं, पासंडित्थीण वा विपत्तेगे। पासंडित्थि पुमाणं, व एगतो होतिमा जतणा। चू-पुरिसा पत्तेयं, इत्थी पत्तेयं । अथवा - पुरिसा इत्थी य सव्वे एगतो ठिता । इमा जयणा। “पच्छण्ण असति निण्हग' अस्यार्थस्य स्पृशनं ॥ [भा.२३८३]जे जहिं असोथवादी, साहम्मं वा वि जत्थ तहिं वासो। निहुता य जुद्धकाले, न वुग्गहो नेव सज्झाओ। चू- साधम्मिया निण्हयबोडिएसु भिक्खएसु वि कारुणियत्तं जीवातिपयत्याणि वा जेसु अत्थित्तं तेसु तेसु ठायंति, जुद्धकालो रोधगमित्यर्थः । न तत्थ सपक्ख-परपक्खेहिं सद्धिं वुग्गहं करेंति, न च सज्झायं करेंति ॥ “अद्धरोहगजयणा" सम्मत्ता । भत्तट्ठाणे वि एत्थेव गता । इदानं "थंडिले" त्ति[भा.२३८४] तं चेव पुब्वभणियं, पत्तेगं दिस्समत्त कुरुकूयं । थंडिल्ल-सुक्ख-हरिते, पवायपासे पदेसे वा॥ चू-पुव्वभणियं “अनावायमसंलोए" एयंचेवपत्तेयं ।अहवा - सेसं थंडिलेसुपत्वेयमग्गहणं करेंति ।। “मट्टिय कुरुकुयं" च अस्य व्याख्या[भा.२३८५]पढमासति अमणुण्णे, तराण गिहियाण वा वि आलोए। पत्तेय मत्त कुरुकुय, दवं व पउरं गिहत्थेसुं॥ चू- पढमं अनावायमसंलोयं, तस्सासति अमणुन्नाय आवातं गच्छेति, तस्सासति पासत्थादियाणं । ततो बितियभंग असोअ-सोआण गिहिपासंडियाण य कमेण आलोयं गच्छेति । पच्छद्धं कंठं॥ [भा.२३८६] तेन पर गिहत्थाणं, असोयवादीण गच्छ आवायं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy