SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-८/५६१ [भा.२३७५] रोहे उ अट्ठमासे, वासासु सभूमिए निवा जंति। रुद्धे उ तेन नगरे, हावंति न मासकप्पं तु॥ चू- अट्ठ उदुबद्धिते मासे रोहेउं निवा वासासुं अप्पणो रजातिं गच्छंति, उडुबद्धे रोहिते तहाविसाधूवासकप्पोन हावियब्यो, अट्ठवसहीओअट्ठभिक्खायरियातो, अवसहीओअमंचंतेण भिक्खायरियाओ॥ पुणो वि सत्तवसहीओ अमंचंतेण अट्ठादी भिक्खायरिया । एवं-जाव-एगा वसही एगा भक्खायरिया । एतदुक्तं भवति “हानी जा एगट्ठा' इमा य गाहा एत्थ-अत्थे जोएयव्वा॥ [भा.२३७६]भिक्खस्स व वसधीय व, असती सत्तेव चतुरो जा एक्का । लंभालंभेएक्केवगस्सऽनेगा उसंजोगा। चू-कंठा। दारं ।। “अद्धरोधगजयण"त्तिगयं। इदानि “हानी जाएगट्ठा"त्ति अस्य द्वितीयं व्याख्यानं - सपक्ख - परपक्खवसहिजयणा य भण्णति । तत्थिमे विकप्पा - पत्तेया समणाणं । पत्तेया समणीणं । महाजनसम्मदेण वा दुब्लभवसहीए समण-समणीण एगट्ठा । अहवा - सव्वपासंडित्थीण एगट्ठा । सव्वपासंडपुरिसाण य एगट्ठा । अहवा- सव्वपासंड पुरिसइत्थीण एगट्ठा । अहवा - सव्वपासंड पुरिसित्थीण एगट्ठा ।। पत्तेयसमणविकप्पे “पासंडित्थी' तत्थिमा जयणा[भा.२३७७] एगत्थ वसंताणं, पहं दुवारासती सयं करणं । मझेण कडगचिलिमिलि तेसुभओ थेर-खुड्डीओ।। चू-संजय-संजतीणं पत्तेयवसहिअभावे जदा एगवसहीए वसंति तहा चउसाले पिहंदुवारे वसंति पिहदुवारासति सयमेव कुटुं छेत्तुंदुवारं करेंति। गिहमज्झे कुड्डासति कडगं चिलिमिलिं वा ठावेंति कडगासणं थेरा ठायति । संजतीणं खुड्डियाओ थेराण परतो खुड्डा । खुड्डीण परतो थेरी। खुड्डाणपरओमज्झिमा संजतिवग्गेथ्रीण परतो मज्झिमाओ।मज्झिमाणपरतोतरुणा। संजतिवग्गे विमज्झिमाण परतो तरुणीओ एसा विही दढकुड्डिगिहे । एवं सव्वं वसभा जयणं करेंति ॥ पुव्वद्धस्स वक्खाणं गतं । “तंचेव एगदारे" त्ति अस्य व्याख्या[भा.२३७८] दारदुगस्स तु असती, मज्झेदारस्स कडगपोत्ती वा। निक्खम-पवेसवेला, ससद्दपिंडेण सज्झाओ॥ चू-बितियदुवारस्सासति करणं वा न लब्मति तदा एगदुवारं कडगचिलिमिलीहिं दुधा वि कजति, अद्धेण संजया अण संजतीतो निग्गच्छंति । अह संकुडं न लब्भति वा विसजिउं ताहे परोप्परं निग्गमणवेलं वजेति वंदेण, ससई निष्फिडंति, पिंडेण सज्झायं करेंति, संगारकहं न करंति पढंति वा ॥“तेसु भतो थेरखुड्डीओ' त्ति अस्य व्याख्या[भा.२३७९]अंतम्मि व मझमि व, तरुणी तरुणा तु सव्वबाहिरओ। ___ मज्झे मज्झिम-थेरी, खुड्डग-थेरा य खुड्डी य॥ चू-दढकुड्डे अंते सपच्चवायमागासे सझे तरुणीओ । शेषं गतार्थम् । इदानं “मत्तगे'' त्ति दारं[भा.२३८०] पत्तेय समण दिक्खिय, पुरिसा इत्थी य सव्वे एगट्ठा । पच्छण्ण कडगचिलिमिलि, मज्झे वसभा य मत्तेणं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy