SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ८, मूलं-५६१, [भा. २३६८] [भा. २३६९] माणस्स कप्पकरणं, दडेल्लग-मुत्त-कडुयरुक्खेसु । तस्सऽसति कमढ कप्पर, काउजमीवे पदेसे वा ।। चू-उदित्तगादि दढभूमीए गोमुत्तियपदेसेसु वा खारकडुयरुक्खहेड्डा वा, एवमादि थंडिलाण असति कमढगे घडादिकप्परे वा भायणस्स कप्पं काउं अन्नत्थ नेउं थंडिले, गते वा संवट्ठे पच्छा परिमिलियाजीवपदेसेसु परिठवेति । स एवातुरे थंडिलस्स वा अभावे धम्माधम्माकासाजीवपदेसबुद्धिंकाउं परिट्ठवेति । इदानिं “वसहि" त्ति दारं [भा. २३७०] गोणादी वाघाते, अलब्भमाणे व बाहि वसमाणा । वातदिसि सावतभए, सयं पडालिं पकुव्वंति ॥ चू- संवट्ठस्संतो निराबाधे मिलियपदेसे वसंति, अंतो वा - गोणमहिसादिएहिं तपप्फडंतेहिं वाघातो, अलंभे वा जतो धाडीभयं ततो वज्रेउं वसंति । अह सावयभयं ताहे वायानुकूलं वजेंति, अंतो बाहिं वा वसमाणा सीत-वातातव - जल-सावतरक्खणट्ठा पुव्वकताए पडालीए ठायंति । असति फासुएहिं सयं करेंति । आगाढे वि धारणं काउं वसंति । वतिए वि एवं ।। इदानिं उच्चारविधी भण्णति । “थंडिले "त्ति दारं २१ [भा. २३७१] पढमासति सेसाण व, मत्तए वोसिच्च रयणिए । थंडिल्ल निवेसे वा, गतेसु, सभए पदेसेसुं ॥ चू- पढमं अनावातमसंलोअं, तस्सासति सेसाण आपायसंलोयादिया, असति दिवसतो अच्छिउं रातो मत्तए वोसिच्च पभाए थंडिले परिट्ठवेंति, तत्थ सन्निवेसे वा गते वोसिरति परिट्ठवेति वा । अह पिट्ठतो भयं अनधियासो वा ताहे धम्मादिपदेसेसु वोसिरति । दारं । इदानिं "तम्मि भए” पच्छद्रं । जो न परचक्कादिभएण संवट्टे पइट्ठा तम्मि पत्ते परचक्के घाडियागमे वा सव्वोवकरणं गुविलपदेसे ठवेउं "अवाउडा एकतो'' त्ति अन्नतो एकपदेसे ठायंति ॥ कम्हा एवं करेंति ? भण्णति [भा. २३७२] जिनलिंगमप्पडिहतं, अवाउडा वा वि दट्टु वज्रेति । भणि मोहणिकरणं, कतजोगो वा भवे करणं ।। चू- अचेलिया जिनलिंगं उस्सग्गे ठिया य, एवं ठिते न कोति उवद्दवेति, एस उववातो अपडिलेहितो जिनमुद्रेत्यर्थः । अहवा-ते तेणआ अवाउडे दडुं सयमेव वज्रंति, विज-मंतपभावेण थंभण-मोहणं करेति, सहस्सजोही वा तीसत्थे वा कयजोगो तस्स तारिसे आकंपं उभयगच्छसंरक्खणट्ठा करणं भवे । " संवट्टे" त्ति गतं । इदानिं “ नगररोहे "त्ति दारं - [भा. २३७३] संवट्टनिग्गयाणं, नियट्टणा अद्धरोधजयणाय । भत्तट्टण थंडिल्ले, सरीरभिक्खे विगिंचणता ।। चू- जे मासकप्पखेत्ताण निग्गंतुं संवट्टे ठिया ते संवट्ठनिग्गया । ते इदानिं उखंदचोरएणं संवट्टतो नियत्तिउ नगरं पविट्ठा ॥ जे अनगारा तो न निग्गता तेसिं इमा अट्ठमासे रोहगजयणा भण्णति [भा. २३७५] हानि जा एगट्ठा, दो दारा कडग चिलिमिणी वसभा । तं चेव एगदारे, मत्तगसुधोवणं च जतणाए ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy