________________
उद्देशक : ८, मूलं-५६१, [भा. २३६८]
[भा. २३६९] माणस्स कप्पकरणं, दडेल्लग-मुत्त-कडुयरुक्खेसु । तस्सऽसति कमढ कप्पर, काउजमीवे पदेसे वा ।।
चू-उदित्तगादि दढभूमीए गोमुत्तियपदेसेसु वा खारकडुयरुक्खहेड्डा वा, एवमादि थंडिलाण असति कमढगे घडादिकप्परे वा भायणस्स कप्पं काउं अन्नत्थ नेउं थंडिले, गते वा संवट्ठे पच्छा परिमिलियाजीवपदेसेसु परिठवेति । स एवातुरे थंडिलस्स वा अभावे धम्माधम्माकासाजीवपदेसबुद्धिंकाउं परिट्ठवेति । इदानिं “वसहि" त्ति दारं
[भा. २३७०] गोणादी वाघाते, अलब्भमाणे व बाहि वसमाणा । वातदिसि सावतभए, सयं पडालिं पकुव्वंति ॥
चू- संवट्ठस्संतो निराबाधे मिलियपदेसे वसंति, अंतो वा - गोणमहिसादिएहिं तपप्फडंतेहिं वाघातो, अलंभे वा जतो धाडीभयं ततो वज्रेउं वसंति । अह सावयभयं ताहे वायानुकूलं वजेंति, अंतो बाहिं वा वसमाणा सीत-वातातव - जल-सावतरक्खणट्ठा पुव्वकताए पडालीए ठायंति । असति फासुएहिं सयं करेंति । आगाढे वि धारणं काउं वसंति । वतिए वि एवं ।। इदानिं उच्चारविधी भण्णति । “थंडिले "त्ति दारं
२१
[भा. २३७१] पढमासति सेसाण व, मत्तए वोसिच्च रयणिए । थंडिल्ल निवेसे वा, गतेसु, सभए पदेसेसुं ॥
चू- पढमं अनावातमसंलोअं, तस्सासति सेसाण आपायसंलोयादिया, असति दिवसतो अच्छिउं रातो मत्तए वोसिच्च पभाए थंडिले परिट्ठवेंति, तत्थ सन्निवेसे वा गते वोसिरति परिट्ठवेति वा । अह पिट्ठतो भयं अनधियासो वा ताहे धम्मादिपदेसेसु वोसिरति । दारं । इदानिं "तम्मि भए” पच्छद्रं । जो न परचक्कादिभएण संवट्टे पइट्ठा तम्मि पत्ते परचक्के घाडियागमे वा सव्वोवकरणं गुविलपदेसे ठवेउं "अवाउडा एकतो'' त्ति अन्नतो एकपदेसे ठायंति ॥ कम्हा एवं करेंति ? भण्णति
[भा. २३७२] जिनलिंगमप्पडिहतं, अवाउडा वा वि दट्टु वज्रेति । भणि मोहणिकरणं, कतजोगो वा भवे करणं ।।
चू- अचेलिया जिनलिंगं उस्सग्गे ठिया य, एवं ठिते न कोति उवद्दवेति, एस उववातो अपडिलेहितो जिनमुद्रेत्यर्थः । अहवा-ते तेणआ अवाउडे दडुं सयमेव वज्रंति, विज-मंतपभावेण थंभण-मोहणं करेति, सहस्सजोही वा तीसत्थे वा कयजोगो तस्स तारिसे आकंपं उभयगच्छसंरक्खणट्ठा करणं भवे ।
" संवट्टे" त्ति गतं । इदानिं “ नगररोहे "त्ति दारं
-
[भा. २३७३] संवट्टनिग्गयाणं, नियट्टणा अद्धरोधजयणाय ।
भत्तट्टण थंडिल्ले, सरीरभिक्खे विगिंचणता ।।
चू- जे मासकप्पखेत्ताण निग्गंतुं संवट्टे ठिया ते संवट्ठनिग्गया । ते इदानिं उखंदचोरएणं संवट्टतो नियत्तिउ नगरं पविट्ठा ॥
जे अनगारा तो न निग्गता तेसिं इमा अट्ठमासे रोहगजयणा भण्णति
[भा. २३७५] हानि जा एगट्ठा, दो दारा कडग चिलिमिणी वसभा । तं चेव एगदारे, मत्तगसुधोवणं च जतणाए ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org