SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० निशीथ - छेदसूत्रम् - २८/५६१ अच्छंते होति जतणा, संवट्टे नगररोहे य ॥ चू- एतेहिं य अन्नेहिं य कारणेहिं य अच्छंताण देससंवट्टेण नगररोधे य इमा जयणा ।। बोहिगादिभएण परचक्कभएण च बहू गामा संवट्टिया एक्कतो ठिता संवट्टो भण्णति, ते च्चिय रायधिट्ठिता सेना । तेसिमाजयणा [भा. २३६३] संवट्टम्मि तु जतणा, भिक्खे भत्तट्ठ-वसहि थंडिल्ले । तम्मि भए पत्तम्मी, अवाउडा एगतो ठंति ॥ चू- तत्थ “भिक्खे" त्ति दारं [भा. २३६४] वइयासु व पल्लीसु व, भिक्खं काउं वसंति संवट्टे । सव्वम्मि रज्जखोभे, तत्थेव य जाइ थंडिल्ले ॥ चू-संवद्वेण वा वासे सच्चित्ते सच्चित्तो पुढविक्काओ त्ति काउं न हिडंति, पुव्वट्ठितासु वतितासु पल्लीसु वा भिक्खं हिंडता ततो चेव थंडिल्ले भोत्तुं राओ संवट्टे वसंति । अध वइयादि नत्थि, सव्वम्मि रजखोभो, तो तत्थेव संवट्ठे जाणि थंडिल्लअचित्ताई तेसु भिक्खं गेण्हंति ।। अह नत्थि थंडिल्लअचिता ताइमा जयणा [भा. २३६५] पूअलिय सत्तु ओदण, गहणं पडलोवरिं पगासमुहे । सुक्खादीण अलंभे, अजवंते वा विलक्खणता ।। चू- उल्लम्मि पडते मा पुढविकायविराहणा भविस्सति तेन मंडगादि सुक्खपूअलियाए “असंसत्त" सुत्तगाहा । सुक्खोयणं वा कुम्मासा, पगासमुहे भायणे गेण्ति, पडलोवरिट्ठिते चेव । अह सुक्खं न लब्भति, न वा सरीरस्स जावगं, उल्ले घेप्पमाणो लेवाडिते पडले लेवाडगं लक्खेति । इदानिं "भत्तट्ठे" त्ति [भा. २३६६ ] पच्छन्नासति वहिता, अह सभयं तेन चिलिमिणी अंतो । असती य व सभयम्मि व, धरेंति अद्धेतरे भुंजे ॥ चू- संवट्टस्स बाहिरे पच्छण्णे भत्तट्टं करेतु, असति पच्छण्णस्स सभए संवट्ठस्स अंतो चेव चिलिमिलि दाउं भुंजति । असति चिलिमिलीए सभए वा चिलिमिली न पागडिजंति ताहे अद्धभायणाणि घरेंति, अद्धा कमढगादिसु भुंजंति ॥ [भा. २३६७ ] काले अपहुप्पंते, भए व सत्थे व गंतुकामम्मि । कप्पुवरि भायणाई, काउं एक्को उ परिवेसे ॥ चू- अह वारगेण काले न पहुप्पति, भए वा तुरियं भोयव्वं, संवट्टादिसव्वो चलितो गंतुकामो ताहे भायणा कप्पुवरिं ठवेउं सव्वे कमढगादिसु भुंजंति, एक्को परिवेसति ॥ [भा. २३६८ ] पत्तेयचड्डगासति, सज्झिलगा एगतो गुरू वीसुं । ओमेण कप्पकरणं, अन्नो गुरु नेक्कओ वा वि ॥ चू- सव्वेसिं चड्डुगा न पहुप्पंति ताहे सज्झिलगा - जे वा पीतिवसेण एक्कतो मिलंति एक्कतो भुजंति, गुरु वीसुं भुंजति, जाहे भुत्ता ताहे ओमेण आयामणं चड्डगाणं कायव्वं, गुरुसंतियं कमढगं न तेसि मेलिज्जति, अन्नो कप्पेति । अहवा - अपहुव्वमाणेसु एक्कतो कप्पिज्जंति ॥ इदानि भायण- कप्पविही Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy