________________
उद्देश : ८, मूलं - ५६१, [भा. २३५५ ]
चू- एवं ते किलिस्समाणे णाउं
[भा. २३५६ ] भायनुकंपपरिण्णा, समोहणं एगो भंडगं बितिओ । आसत्थवणियगहणं, भाउ य सारिच्छ दिक्खा य ॥
-
१९
चू- भायणुकंपाए सुकुमालिया अनसनं पव्वञ्जति । बहुदिनखीणा सा मोहं गता । तेहिं नायं कालगति । ताहे तं एगो गेण्हति, बितिओ उपकरणं गेण्हति । ततो सा पुरिसफासेण रातो य सीयलवातेण निज्जंती अप्पातिता सचेयणा जाया । तहावि तुण्डिक्का ठिता, तेहि परिट्ठविया, ते गया गुरुसगासं । सा वि आसत्था । इओ य अदूरेण सत्थो वच्चति । दिट्ठा य सत्थवाहेणं गहिया, संभोतिया रूववती महिला कया, कालेण भातियागमो, दिट्ठा, अब्भुट्ठियाय दिन्ना भिक्खा । तहावि साधवो निरक्खंता अच्छं । तीए भणियं - किं निरक्खह ?
ते भणंति - अम्ह भगिणीए सारिक्खा हि, किंतु सा मता, अम्हेहिं चेव परिट्ठविया, अन्नहान पत्तियंता । तीए भणियं - पत्तियह, अहं चिय सा, सव्वं कहेति । वयपरिणया य तेहिं दिक्खिया । T एवमादिया उवसग्गेण चउब्भंगन्नतरेण वसेज्जा ।। इदानिं “ रोधग' त्ति दारं
[ भा. २३५७] सेणादी गम्मिहिती, खेत्तुपादं इमं वियाणित्ता । असिवे ओमोयरिए, भयचक्काऽनिग्गमे गुरुगा ।।
चू- मासकप्पपाउग्गं खेत्तं भेत्तुं सेणं गम्मिहिति, सेणाए वा अभिपडंतिए ताहे तो खेत्ताओ गम्मति, आदिसद्दाओ संवट्ठमि । वासकप्पखेत्ते इमे उवद्दवा होंति - असिवुवघातो ओमबोहिगभओप्पाओ य परचक्कागम्मुयाओ, एते नाउं जति न निग्गच्छति तो चउगुरुगं पच्छित्तं ॥ [भा. २३५८] आणादिया य दोसा, विराधना होति संजमाताए । असिवादिम्मि परुविते, अहिगारो होति सेनाए ।
चु- अ -अनिंतस्स आणादी दोसा आयसंजमविराहणा य । जया असिवादी सव्वे प्रतिपदं परूविता भवंति तदा इह सेनापदेनाहिकारो कायव्वो । तं पुण असिवादी इमे जाणंति अनागयमेव ॥ [भा. २३५९] अविसेस- देवत-निमित्तमादी अबितह पवित्ति सोऊणं । निग्गमण होति पुव्वं, अन्नाते रुद्धे वोच्छिण्णे ।।
चू-ओहिमादिअतिएण नायं, देवयाए वा कहियं, अविसंवादिनिमित्तेण वा नायं, पवत्तिवत्ता तं वा अवितहं नाउं ततो अनागतं निग्गंतव्वं, अणाते सहसा रोहिते, वोच्छिन्नेसु वा पहेसु न निग्गच्छति, न दोसा ॥ तम्हा अनागयं
[भा. २३६०] सोच्चा व सोवसग्गं, खेत्तं मोत्तव्वमनागतं चेव ।
Jain Education International
इन मुयति सगाले, लग्गइ गुरुए सवित्थारे ॥
चू- नाउं जति अनागयं न मुंचति तो चउगुरु सवित्थारं भवति । इमो वित्थारो “परिताव महादुक्खो" - कारग गाहा । इमेहिं पुण कारणेहिं अनिंतो वि सुद्धो
[भा. २३६१] गेलण्ण-रोह-असिवे, रायदुट्ठे भए व ओमम्मि । उवधी सरीरतेणग, नाते वि न होइ निग्गमणं ॥
चू- गिलाण पडिबद्धो, रोहिते निग्गमो नत्थि, बाहिं असिवं । अहवा - रायदुट्ठे ओमं वा बाहिं, उवहिसरीरतेणगा बाहिं ||
[भा. २३६२] एएहि य अन्नेहि य, न निग्गया कारणेहि बहुएहिं ।
For Private & Personal Use Only
www.jainelibrary.org