SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उद्देश : ८, मूलं - ५६१, [भा. २३५५ ] चू- एवं ते किलिस्समाणे णाउं [भा. २३५६ ] भायनुकंपपरिण्णा, समोहणं एगो भंडगं बितिओ । आसत्थवणियगहणं, भाउ य सारिच्छ दिक्खा य ॥ - १९ चू- भायणुकंपाए सुकुमालिया अनसनं पव्वञ्जति । बहुदिनखीणा सा मोहं गता । तेहिं नायं कालगति । ताहे तं एगो गेण्हति, बितिओ उपकरणं गेण्हति । ततो सा पुरिसफासेण रातो य सीयलवातेण निज्जंती अप्पातिता सचेयणा जाया । तहावि तुण्डिक्का ठिता, तेहि परिट्ठविया, ते गया गुरुसगासं । सा वि आसत्था । इओ य अदूरेण सत्थो वच्चति । दिट्ठा य सत्थवाहेणं गहिया, संभोतिया रूववती महिला कया, कालेण भातियागमो, दिट्ठा, अब्भुट्ठियाय दिन्ना भिक्खा । तहावि साधवो निरक्खंता अच्छं । तीए भणियं - किं निरक्खह ? ते भणंति - अम्ह भगिणीए सारिक्खा हि, किंतु सा मता, अम्हेहिं चेव परिट्ठविया, अन्नहान पत्तियंता । तीए भणियं - पत्तियह, अहं चिय सा, सव्वं कहेति । वयपरिणया य तेहिं दिक्खिया । T एवमादिया उवसग्गेण चउब्भंगन्नतरेण वसेज्जा ।। इदानिं “ रोधग' त्ति दारं [ भा. २३५७] सेणादी गम्मिहिती, खेत्तुपादं इमं वियाणित्ता । असिवे ओमोयरिए, भयचक्काऽनिग्गमे गुरुगा ।। चू- मासकप्पपाउग्गं खेत्तं भेत्तुं सेणं गम्मिहिति, सेणाए वा अभिपडंतिए ताहे तो खेत्ताओ गम्मति, आदिसद्दाओ संवट्ठमि । वासकप्पखेत्ते इमे उवद्दवा होंति - असिवुवघातो ओमबोहिगभओप्पाओ य परचक्कागम्मुयाओ, एते नाउं जति न निग्गच्छति तो चउगुरुगं पच्छित्तं ॥ [भा. २३५८] आणादिया य दोसा, विराधना होति संजमाताए । असिवादिम्मि परुविते, अहिगारो होति सेनाए । चु- अ -अनिंतस्स आणादी दोसा आयसंजमविराहणा य । जया असिवादी सव्वे प्रतिपदं परूविता भवंति तदा इह सेनापदेनाहिकारो कायव्वो । तं पुण असिवादी इमे जाणंति अनागयमेव ॥ [भा. २३५९] अविसेस- देवत-निमित्तमादी अबितह पवित्ति सोऊणं । निग्गमण होति पुव्वं, अन्नाते रुद्धे वोच्छिण्णे ।। चू-ओहिमादिअतिएण नायं, देवयाए वा कहियं, अविसंवादिनिमित्तेण वा नायं, पवत्तिवत्ता तं वा अवितहं नाउं ततो अनागतं निग्गंतव्वं, अणाते सहसा रोहिते, वोच्छिन्नेसु वा पहेसु न निग्गच्छति, न दोसा ॥ तम्हा अनागयं [भा. २३६०] सोच्चा व सोवसग्गं, खेत्तं मोत्तव्वमनागतं चेव । Jain Education International इन मुयति सगाले, लग्गइ गुरुए सवित्थारे ॥ चू- नाउं जति अनागयं न मुंचति तो चउगुरु सवित्थारं भवति । इमो वित्थारो “परिताव महादुक्खो" - कारग गाहा । इमेहिं पुण कारणेहिं अनिंतो वि सुद्धो [भा. २३६१] गेलण्ण-रोह-असिवे, रायदुट्ठे भए व ओमम्मि । उवधी सरीरतेणग, नाते वि न होइ निग्गमणं ॥ चू- गिलाण पडिबद्धो, रोहिते निग्गमो नत्थि, बाहिं असिवं । अहवा - रायदुट्ठे ओमं वा बाहिं, उवहिसरीरतेणगा बाहिं || [भा. २३६२] एएहि य अन्नेहि य, न निग्गया कारणेहि बहुएहिं । For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy