SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ निशीथ-छेदसूत्रम् -२-८/५६१ जे भिक्खू विहरेज्जा, अहवा वि करेज्ज सज्झायं ॥ धू-भयणपदा-चउब्भंगो पुव्वुत्तो। [भा.२३४७] असनादी वाऽऽहारे, उच्चारादि य आचरेज्जाहि । निटुरमसाधुज्जुतं, अन्नतरकधं च जो कहए। [भा.२३४८] सोआणा अणवत्थं, मिच्छत्त-विराधनंतहा दुविधं । पावति जम्हा तेणं, एए तु पदे विवज्जेज्जा ॥ धू-दिढे संका, भोइगादि, जम्हा एते दोसा तम्हा न कप्पति विहाराद काउं॥ कारणे पुण करेजा[भा.२३४९] बितियपदमणप्पज्झे, गेलण्णुसग्ग-रोहगऽद्धाणे। संभम-भय-वासासुय, खंतियमादी य निक्खमणे ॥ धू-अणप्पज्झो सो सव्वाणि विहारादीणि करेन्ज ।। इदानि गेलण्णे'[मा.२३५०] उद्देसम्मिचउत्थे, गेलण्णे जो विधी समक्खाओ। सो चेव य बितियपदे, गेलण्णे अट्ठमुद्देसे ॥ धू-इदानि “उवसग्गे"त्ति तत्थिमं उयाहरणं[भा.२३५१] कुलवंसम्मि पहीणे, सस-भिसएहिं तु होइ आहरणं । सुकुमालिय-पव्वज्जा, सपञ्चवाया य फासेणं ।। धू- इहेव अङ्गभरहे वाणारसीणगरीए वासुदेवस्स जेट्ठभाओ जरकुमारस्स पुत्तो जियसत्तू राया । तस्स दुवे पुत्ता ससओ भसओ य, धूया य सुकुमालिया । असिवेण सव्वम्मि कुलवंसे पहीणे तिन्नि वि कुमारगा पव्वतिता । सा य सुकुमालिया जोव्वणं पत्ता । अतीवसुकुमाला रूववतीयाजतो भिक्खादिवियारे वच्चइ ततो तरुणजुआणा पिट्ठओ वच्चंति । एवंसा रूवदोसेण सपञ्चवाया जाया। एतीए गाहाए इमाओवक्खाणगाहाओ[मा.२३५२] जियसत्तु-नरवरिंदस्स, अंगया सस-भिसो य सुकुमाला । धम्मे जिनपन्नत्ते, कुमारगचेव पव्वइया॥ [भा.२३५३] तरुणाइण्णे निच्चं, उवस्सए सेसिगाण रक्खट्टा । गणिणि गुरुणो उ कहणं, वीसुवस्सए हिंडए एगो॥ धू-तं निमित्तं तरुणेहिं आइण्णे उवस्सगे सेसिगाण रक्खणट्ठा गणिणी गुरूण कहेति । ताहे गुरुणा ते सस-भिसगा भणिया-संरक्खह एयं भगिणिं । ते घेत्तुं वसुंउवस्सए ठिया ।ते य बलवं सहस्सजोहिणो । ताणेगो भिक्खं हिंडति एगो तं पयत्तेण रक्खति । जे तरुणा अहिवडंति ते हयविहए काउंघाडेति । एवं तेहिं बहुलोगो विराधितो ॥ तत्थ उ तरुमिणिणगरीए पंचसताहिं साहूहिं ठिता सपक्खोमाणंच[भा.२३५४] हंतविहतविपरद्धे, बण्हिकुमारेहि तुरमिणीनगरे। किं काहिति हिंडतो, पच्छा ससओ व भिसओ वा ।। [भा.२३५५] चक्की वीसतिभागं, सव्वे वि य केसवाओ दसभाग। ___ मंडलिया छब्भाग, आयरिया अद्धमद्धेणं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy