SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ उद्देश : ८, मूलं - ५६१, [भा. २३४१] वा एगो इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा खाइमं वा आहारेइ, उच्चारं वा पासवणं वा परिट्ठवेइ, अन्नयरं वा अनारियं निडुरं अस्समणपाओग्गं कहं कहेति, कहतं वा सातिञ्जति ।। चू- एगो साहू एगाए इत्थियाए सद्धिं समाणं, गामाओ गामंतरो विहारा। अहवा गतागतं चंकमणं सज्झायं करेति, असणादियं वा आहारेति, उच्चार- पासवणं परिद्ववेति । एगो एगित्थीए सद्धिं वियारभूमिं गच्छति । अनारिया कामकहा निरंतरं वा अप्रियं कहं कहेति कामनिडुरकहाओ । एता चेव असमणपायोग्गा । अथवा - देसभत्तकहादी जा संजमोवकारिका न भवात सा सव्वा असमणपाउग्गा ॥ [भा. २३४२ ] आगंतारागारे, आरामागारे गिहकुला वसहे । पुरिसित्थि एगनेगे, चउक्कभयणा दुपक्खे वि ॥ - एगे एगित्थीए सद्धिं, एगे अनेगित्थीए सद्धिं, अनेगा एगित्थीए सद्धिं, अनेगा अनेगित्थीए सद्धिं ॥ १७ [भा. २३४३] जा कामकहा सा होतऽनारिया लोकिकी व उत्तरिया निडर भल्लीकहणं, भागवतपदोसखामणया ॥ चू- तत्थ लोइया-नरवाहणदंतकधा । लोगुत्तरिया तरंगवती, मलयवती, मगधसेनादी । निडुरं नाम “भल्लीधरकहुणं" - एगो साधू भरुकच्छा दक्खिणापहं सत्येण यातो य भागवएण पुच्छितो किमेयं भल्लीघरं ति ? तेन साहुणा दारवतिदाहातो आरब्धं जहा वासुदेवो य पयाओ, जहा य कूरचारगभंजणं कोसंवारण्णपवेसो, जहाजरकुमारागमो, जहय जरकुमारेण भल्लिणा हओ य । एवं भल्लीघरुप्पत्ती सव्वा कहिया । ताहे सो भागवतो पदुट्ठो चिंतेति- जइ एयं न भविस्सति तो एस सभणो घायव्वो । सो गओ दिट्ठो यऽनेन पादे भल्लीए विद्धो । ताहें आगंतूण तं साहुं खामेति भणति य मए एवं चिंतियमासी तं खमेज्जासि । एवमादी निदुरा । एवमादि पुरिसाण वि तान जुज्जेति कहिउं, किमु वा एगित्थियाणं ॥ [भा. २३४४] अवि मायरं पि सद्धिं, कधा तु एगागियस्स पडिसिद्धा । किं पुन अनारयादी, तरुणित्थीहिं सह गयस्स ।। चू- माइभगिणिमादीहिं अगमम्मित्थीहिं सद्धिं एगानिगस्स धम्मकहा वि काउं न वट्टति । किं पुन अण्णाहिं तरुणित्थीहिं सद्धिं । [भा. २३४५] अन्ना वि अप्पसत्था, धीसु कधा किमु अनारिय असब्भा । चंकमण- ज्झाय-भोयण, उच्चारेसुं तु सविसेसा ॥ चू- अन्ना इति धम्मकधा, अविसद्दाओ सवेरग्गा, सा वित्थीसु एगागिणियासु विरुद्धा, किं पुन अनारिया, अनारियाण जोग्गा अनारिया, साय कामकहा, असभा जोग्गा असब्भा । अहवाअसब्धा जत्थ उल्लविज्जंति । चंकमणे सति विब्भम- इंगितागारं दट्टु मोहुब्भवो भवति, सज्झाए मनहरसद्देण, भोयणदाणग्गहणातो विसंभे, उच्चारे ऊरुगादि-छण्णंगदरिसणं ।। भयणपदाण चउण्हं, अन्नतरजुते उ संजते संते । [भा. २३४६ ] 162 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy