SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् - २- ७/५६० उन्घातियसक्कं । नास्योद्ग्घातः अनुद्घातः । गुरुत्वात् दुस्तरत्वाच्च अनुद्घातमित्यर्थः । आगारमिंदिएमं, अन्नतराएण मातुगामस्स । जे भिक्खू कुज्जाही, सो पावति आणमादीणि ॥ [भा. २३३५ ] १६ चू- अन्नतरेण इंदिएण इंदियाणि वा आगारे करेति सो आणादिदोसे पावति ॥ इत्थि अनुरत्तस्स पुरिसस्स इमे आगारा [भा. २३३६] काणच्छि रोमहरिसो, वेवहू सेओ वि दिट्ठमुहराओ । नीसासजुता य कधा, वियंभियं पुरिसआयारा ॥ चू-काणच्छिं करेति । जस्स अनुरत्तो दद्धुं रोमंचो भवति, हरिसो वा भवति । अहवा - रोमाण हरिसो रोमहरिसो रोमंचेत्यर्थः, शरीरस्य ईषत् कंपो भवति । प्रस्वेदो भवति । दिट्ठीए मुहस्स रागो जायति । सनिश्वासं भाषते । पुनः पुनस्तत् कथां वा करोति, "पुनः पुनः विजुभिका भवति । एते पुरिसागारा ॥ जा पुरिसांनुरत्ता इत्थी तस्सिमे आगारा [भा. २३३७] सकडक्खपेहणं वाल-सुंवणं कण्ण-नासकंडुयणं । छण्णंगदंसणं घट्टणामि उवगूहणं बाले ॥ चू-छण्णंगदंसणं । [भा. २३३८] नीयल्लयदुच्चरिताणुकित्तणं तस्सुहीण य पसंसा । पायंगुट्टे मही-बिलेहणं निट्टुभणपुव्वं ॥ चू- जस अनुरत्ता तस्सग्गतो अप्पणो नियल्लगाण दुच्चरियं कित्तेति । [भा. २३३९] भूसण-विघट्टणाणि य, कुवियणि सगव्वियाणि य गयाणि । इति इत्थी - आगारा, पुरिसायारा य जे भणिता ॥ चू- एते आगारे करेंतो संघाडादिमा दिट्ठो भत्तसंकादि, गेण्हणादि दोसा य । [भा. २३४०] बितियपदमणप्पज्झे अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्भिक्खमादिसू जा जहिं जतणा ॥ उद्देशकः-७ समाप्तः मुन दीपरत्नसागरेण संशोधिता सम्पादिता निशीयसूत्रे सप्तम उद्देशकस्य [ भद्रबाहु स्वामी रचिता नियुक्ति युक्तं ] संघदासगणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता । उद्देशकः-८ चू-उक्तः सप्तमः । इदानीं अष्टमः । तस्स इमो संबंधो [भा. २३४१ ] कहिता खलु आगरा, ते उ कहिं कतिविधा उ विन्नेया । आगंतागादिसु, सविगारविहारमादीया ॥ चू- सत्तमस्स अंतसुत्ते थीपुरिसागारा कहिता । ते कहिं हवेज्ज ? आगंतागारादिसु । ते आगंतागारादी समए कतिविहा गामे आगारा विन्नेया ? इह अपुव्वरूवियाणि । मू. (५६१) जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइ-कुलेसु वा परियावसहेसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy