SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ निशीथ-छेदसूत्रम् -२-८/५६१ इत्थी नपुंणएसु वि, परम्मुहो कुरुकुया सेव ।। चू-ततो ततियभंगे गिहिपासंडियअसोयसोयाण कमेण आवातंगच्छे। तेन परं बितियभंगे इत्थीनपुंसालोयं गच्छेति । परम्मुहो कुरुकुचं च करेति । ततो ततियभंगे हत्थिनपुंसावातं, तत्थ वंदेण वोलं करेंता वच्चंति । जयणाए पूर्ववत् । एसा थंडिलजयणा । बाहिं न लब्भति निग्गंतुं जं अंतोथंडिलं विदिन्नंतत्थ वोसिरे, जति नत्थ हरितंसुक्खोवोसिरेति, असतिसुक्खस्स मलियमीसेसु वोसिरति । अहो य भूमी न पासइ ताहे धम्मादिपदेसेसु वोसिरतो सुद्धो। इदानि “सरीरे" त्ति दारं[भा.२३८७]पच्छण्ण-पुव्वभणिते, विदिन्न थंडिल सुक्ख हरिते वा। अगड वरंडग दीहिय, जलणे पासे य देसेसु॥ चू- रोधगे सरीरपरिट्ठवणविधी अवरदक्षिणाए चेव दिसाए अनावातमसंलोयं पच्छण्णपुव्वभणियं परिट्ठावणियं से रयहरणादि उवकरणं पासे ठविज्जति ।। [भा.२३८८] अन्नाते परलिंगे, नाउवओगद्ध मा उ मिच्छत्तं । नाते उड्डाहो वा, अयसो पत्थारदोसा वा॥ घू-अन्नाओ वा जो तस्स परलिंगं कज्जति । तं पि उवओगकालाओ परतो कजति, मा सो मिच्छत्तं गमिस्सति । जो जन-नातो तम्मि परलिंगं न कज्जति, मा जनो भणिहिति एते मातिणो, पावायारा, परोवघातिणो य, एवं उड्डाहो, पवयणोवघातो, पत्थारदोसोय । एतद्दोसपरिहरणत्यं सलिंगेण चेव विदिन्ने थंडिले परिढविज्जति । अह हरितं ताहे सुक्खसु, असति मीसमलिएसु अगडे वा अनुण्णायं, पागारोवरिएण वा खिवियव्वं, दीहियाए वा वहंतीए छुभियव्वं, जलणे वा जलंते छुभियव्वं । एतेसिं वा पासे ठविञ्जति । अह न लब्भति ताहे धम्मादिपएस त्ति काउं एतेसु खिवंति ॥ इदानिं "भिक्ख"त्ति दारं[भा.२३८९]न वि कोइ किं चि पुच्छति, नितमनितं च बाहि अंतो वा । आसंकिते पडिसेहो, गमणे आणादिणो दोसा॥ घू-जत्थ रोधगे अंतो बाहिं वा न को ति पडिपुच्छति, निप्फिडंतो पविसंतो वा तत्थिच्छा, अंतो बाहिंवा अडंति । जत्थ आसंकियं “को एस? कतो वा आगतो? मा एस अंतो कहेहिति, कहिं वा निग्गच्छति? मा एस भेदं दाहिति' एरिसे आसंकिते पडिसेहे न गंतव्वं । आणादिया य दोसा॥ [भा.२३९०] पउरऽन्नपानगमणे, चउरो मासा हवंतऽनुग्घाता। सो य इतरे य चत्ता, कुल-गण-संधए य पत्थारो ॥ चू-संथरंतो जति गच्छति चतुगुरु, जो गच्छति तेन अप्पा परिच्चत्तो, इतरे य अच्छंता ते य एतेन परिच्चत्ता, बाहिरा वा रिउ त्ति काउं गेण्हंति । भेदं पयच्छंति त्ति अब्भंतरा गेण्हंति । उभओ विकुल-गण-संघ-पत्थारसंभवो॥ [भा.२३९१] अंतो अलब्भमानेसनमादीसु होइ जइतव्वं । जावंतिए विसोधी, अमच्चमादी अलाभे वा॥ चू- फासुए एसणिज्जे य अंतो अलब्भमाणे अंते चेव पनगपरिहानीए जयंति । जावंतिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy