SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ८, मूलं-५६१, [भा. २३९१] विसोहिकोडीएजाब- चउलहुंपत्तो ।विसोहिकोडीए असतिअमच्चो दाणसड्डादिया वाओभासिजंति, देंताण अविसोहिकोडीए विघेप्पंति॥ [भा.२३९२]आपुच्छिय आरक्खिय, सेहि सेनावति अमच्च-रायाणं । निग्गमण-दिट्ठरूवे, भासा वि तहिं असावजा॥ चू-तहावि अलब्भंते, आरक्खितो कोट्ठपालो, तंपुच्छंति, अम्हं असंथरं निग्गच्छामो, दारं ने देहि । जति सो भणेज मा नग्गच्छह, अहं भे देमि, ताहे घेप्पंति । अह सो भणेज - “नस्थि मे भत्तं, बीहेमि य रन्नो सेट्ठि पुच्छह" । ताहे सेट्टि पुच्छंति । एवं सेनावतिं, अमच्चं, रायाणं, दितेसु गहणं । तेसिं वा अणुन्नाते निग्गच्छंति। दारपालाण य साहू दरिसिज्जंति एते दिट्ठरूवे करेह । एते भत्तट्ठा नेति अतिंतिय, न किं चि तुब्मेहिं वत्तव्वा, बाहिं निग्गएहिं य असावजा भासा भासियव्वा॥ [भा.२३९३] मा नीह सयं दाहं, संकाए वा न देंति निग्गंतुं। दाणम्मि होइ गहणं, अनुसट्ठादीणि पडिसेहे ॥ चू-आरक्खियादि पुच्छिया भणंति - “नानीह, अम्हे सयं भत्तं देमो", ते पुण भेदसंकाए निग्गंतुंन देंति। तेजति अविसुद्धं देति तहावि गहणं । अह नो भत्तं नो निग्गंतुं देति ताहे अनुसट्ठी धम्मकहा विजामंतादिया वा पयुजंति ।। जता निग्गच्छंति तदा बहिया वि इमं विधिं पयुंजंति[भा.२३९४] बहिया वि गमेतूणं, आरक्खगमादिणो ततो निति । हित-नट्ठ-चारियादि, एवं दोसा जढा होति ।। चू-अंतो बहिं च गमिते सव्वे चारिगादिदोसा परिचत्ता भवंति॥ बहिया जे साहू पट्ठविज्जति ते इमेहिं गुणेहिं जुत्ता[भा.२३९५] पियधम्मे दढधम्मे, संबंधऽविकारिणो करणदखे। पडिवत्तीण य कुसले, तब्भूते पेसते बहिता॥ चू-जेसिं अंतो बाहिं च सयणसंबंधो अत्थि, अविकारी न उब्भडवेसा, न कंदप्पसीला भिक्खग्गहादिकिरियदक्खा, पडिवत्ती प्रतिवचनंत प्रति कुशला बाहिं खंधारो आगतो तत्थ जे जा उप्पणा, ते बाहिं पेसिज्जंति ।। "भासा वितहि असावन" त्ति अस्य व्याख्या[भा.२३९६] केवइय आस-हत्थी, जोधा धण्णं च केत्तियं नगरे । परितंत अपरितंता, नागरसेना व न वि जाणे ॥ चू-बाहिरच्चेहिं पुच्छितो न भणाति, न जामामि ।। ते भणंति - तत्थेव वसंता कहं न याणह ? साहू भणंति[भा.२३९७]सुणमाणे वि न सुणिमो, सज्झाए समिति गुत्ति आउत्ता । सावजं सोऊण वि, न हुलब्भाऽऽइक्खिउंजइणो ।। चू-जइकिंचि सुणिमोतहाविसावजं न युजति अक्खिउं।अंतोविपुच्छितो भिक्खादिउवओगे न नायं । अंतो बहिया य - इमं उत्तरं “बहु सुणेति"- सिलोगे । एवं हिंडते पडुप्पन्ने समुदाणे[भा.२३९५ भत्तट्टणमालोए, मोतूणं संकिताइ ठाणाई। - सन्निने पनि मेहो. अतिगमणं दिद्रिरूवाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy