SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६ निशीथ छेदसूत्रम् -२-८/५६१ चू- " भत्तट्टणमालोए" त्ति अस्य व्याख्या[भा. २३९९] सावग सन्निठाणे, ओयवितेतर करेति भत्तङ्कं । तेसऽसती आलोए, चडग कुरुयाइ नो छन्ने ॥ चू-जत्थ सड्ढो य सड्डी य उभयं पि अप्पसागारियं तत्थ भत्तट्टं करेंति, असती एगतरोयविते, इयरग्गहणेण अनोयविएवि, असति अहाभद्दएसु वा एतेसिं असतीए अडवीए असंकणिजे घणदरट्ठाणे वज्रेता, आलोए पगासे भत्तट्टं करेंति, चारिगादिसंकाए नो छन्ने करेंति । सचित्तो सेहो जइ को ति पव्वाइउं ठाति तस्स पडिसेहो, न पव्वावेंति । अह कोइ काउं लिंगं पविसति, ताहे भांति - अम्हे गया नामंकिया दारेण निग्गता, तं जइ तुमे घेप्पसि तो अवस्सं मारिजसि, दारे गणिया पुच्छिया भणति - न जानामो कोइ एस त्ति, पविसंता भणति दारिट्ठ “अम्हे ते चेव इमे दिट्ठरूवे करेसि” ॥ [भा. २४०० ] भत्तट्ठित पाहाडा, पुनरवि घेत्तुं अतिंति पज्जत्तं । अनुसट्ठी दारिट्ठे, अन्ने वसती य जं अंतं ॥ चू- एवं भत्तट्ठिया तदूणे भायणे पुणरवि पज्जत्तं घेत्तुं अतिंति, जति दारपालो मग्गति वा न वा पवेसंदेति, रुद्धेसु जइ अन्नो कोइ अनुकंपाए देन तत्थ अनुमती, न वा वारिज्जति, अन्नदातारस्स वा असतीते तं जं अंतं पंतं दिज्जति ॥ [भा. २४०१] रुद्धे वोच्छिण्णे वा, दारिट्ठे दो वि कारणं दीवे । इहरा चारियसंका, अकाल ओखंदमादीसु ॥ चू- अह निग्गताण दारं रुद्धं स्थगितमित्यर्थः, गमागमो य वोच्छिण्णो, अब्भितरा साहू बाहिरा जे भिक्खानिग्गया एते वि दो वि दारपालस्स भिक्खादि निगमणकारणं दीवेंति । इहरा अकहीए साहू निग्गता, न ते पविट्ठा, नूनं ते चारिया आगता आसी, जे ते साहू निग्गता ते न पविट्ठा, नूनं तेहिं एस उक्खंद ओकट्ठओ ।। [भा. २४०२] बाहिं तु वसितुकामं, अतिनेति पेल्लिया अनिच्छंतं । गुरुगा पराजय जए, बितियं रुद्धे व वोच्छिण्णे ॥ - भिक्खट्टतानिग्गताण जइ कोइ साहू बाहि वसित्तुमिच्छति तं पि ते सहाया बला पवेसंति । एगे अनेगे वा निक्कारणे बाहिं वसते चउगुरुगा। अभितरिल्लाण पराजय-जए अनेगे दोसा भवंति | बितियपदेण सव्वं नित्थरं नगरं रुद्धं, गमनागमो वोच्छिण्णो, एवं अपविसंतो दारिट्ठे वा अनिवेंदेते सुद्धो ।। एवं रोहकारणे - इत्थीहिं सह विहारादि पदा हवेज । “रोधगे” त्ति दारं गतं । इदानं "अद्धाणे" त्ति अद्धाणे जत्थ सपच्चवायं । तत्थ जति संजतीतो सत्थेणं पधाविता तत्थ सत्थे जति बोधियतेणाइमयं हवेज तत्थ गमणे, राओ वा सुवंताणं, इमा जयणा [भा. २४०३ ] मज्झम्मि य तरुणीओ, थेरीओ तासि होंति उभयंतो । थेरि बहिट्ठा खुड्डी, खुड्डिबहिट्ठा भवे थेरा ॥ [भा. २४०४] थेरबहिट्ठा खुड्डा, खुड्डबहिट्ठा उ होंति तरुणा उ । दुविधम्मि वि अद्धाणे, सपच्चवायम्मि एस गमो ।। चू- तरुणीओ मज्झे कीरंति, तासिं पिट्ठतो अग्गओ य थेरीओ हवंति, तासिं उभयंते थेरा, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy