________________
उद्देशक : ८, मूलं-५६१, [भा. २३०३]
२७ थेराणं उभयंते खुड्डा, तेसिं उभयंतो तरुणा, दुविधं अद्धाणं-पंथो मग्गोय। तम्मि सपञ्चवाए एस गमो भणितो । एवं अद्धाणे वा इत्थीहिं सद्धिं विहारादिया पदा भवे ।
इदानं “संभ भय वासं" तिन्नि वि दारा एगगाहाए दंसेति[भा.२४०५] आऊ अगणी वाऊ, तेणग रट्ठादि संभमो भणितो।
बोहियमेच्छादिभए, गोयरचरियाए वासेणं ।। चू-आऊमादिया संभमा, बोहियमेच्छादिभयं । गोयरं अडंता वासेण अब्भहता एगनिलए वि होजा ।। [भा.२४०६] जलसंभमे थलादिसु, चिटुंताणं भवेज चउभंगो।
एगतरुवस्सए वा, वूढगलंते व सव्वत्तो॥ चू-एगो एगित्थीए समं हवेज, आउक्कायसंभमेणं उदगवाहगे थले एगं उण्णय थलं पव्वयं डोगरं वा, तत्थ चिटुंताणं चउभंगसंभवो हवेज . जलसंभमे वा खेत्ताओ खेत्तं संकमेन्ज । एत्थ वि चतुभंगसंभवो । एगतरवसधीए वा बूढाए जाव अन्ना वसधी न लब्मति ताव चतुभंगसंभवो, सव्वओ वा एगपक्खस्स वसधी गलति, एवं पि एगट्ठिताण चउभंगो॥ [भा.२४०७]एगतरझामिए उवस्सयम्मिडज्झेज्ज वा वि मा वसधी।
ऐमेव य वातम्मि वि, तेणभया वा निलुक्काणं॥ चू- संजत-संजतीण एगतरस्स झामिता वसधी । वसहिसंरक्खट्टा वा ताण वसधिं गता। झामितवसधिए वा खेताओ खेत्तं संकामिजंति । एवं वाते विचउभंगसंभवो हवेज । तेणगभएण वा गुविले चउभंगसंभवेण निलुक्का अच्छंति ।। ___भा (२४०८] भोइयमाइवोरेधे, रट्ठादीणं तु संभमे होज्जा ।
बोहिय-मेच्छभए वा, गुत्तिनिमित्तं च एगत्थ ॥ चू- भोइयस्स भोइयस्स विरोहो, एवं गामस्स गामस्स य, रहस्स रहस्स य, एरिसे संभमे चउभंगसंभमो हवेज । बोहियमेच्छभएणपलायाण चउभंगसंभवेन विहारसज्झायअसणादिया, उच्चारादिमा वा एगत्थ निलुक्काण संभवो हवेज, गुत्तिं वा रक्खणं करेंताण संभवेजा।। भ. (२४०९] पुव्वपविढेगतरे, वासभएणं विसेज्ज अन्नतरो।
तत्थ रहिते परंमुहो, न य सुण्णे संजती ठंति ॥ चू- वासासु वासावासे पड़ते संजतो संजती वा किं चि निव्वोवरिसं ठाणं पविठं हवेज, पच्छा इयरं पविसिज्ज । तत्थ जनविरहिते दो विपरोप्परं परंमुहा अच्छंति, सज्झायजुत्ता य । सुटु वि वासे पडते संजती सुण्णट्ठाणे नो पविसति । इदानिं "खंतिमाईण निक्खमणे" त्ति[भा.२४१०] कारण एग मडंबे, खंतिगमादीसु मेलणा होज ।
पव्वज्झमभुपगमे, अप्पाण चउविहा तुलणा॥ चू-असिवादिकारणेणएगागिओछिन्नमडबंगतो हवेज, तत्थ य “खंतियमादी" असंकणित्थी मिलेज, सा य पव्वज्जब्भुवगमं करेज, ततो अप्पानं चउब्विहाए दव्व-खेत्त-काल-भावतुलनाए तुलेति ।। एसेव अत्थो इमाहिं गाहाहिं भण्णति
[भा.२४११] असिवादिकारणगतो, वोच्छिन्नमडंब संजतीरहिते। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org